सिद्धान्तकौमुदी



॥ अथ संज्ञाप्रकरणम्‌ ॥

0: मंगलाचरणम्‌ (0-0-0)

येनाक्षरसमाम्नायमधिगम्य महेश्वरात्‌ । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ 1 ॥ येन धौता गिरः पुंसां विमलैश्शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ 2 ॥ वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम्‌ । पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम्‌ ॥ 3 ॥ मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ 4 ॥

00: अइउण्‌ । ऋलृक्‌ । एओङ्‌ । ऐऔच्‌ । हयवरट्‌ । ञमङणनम्‌ । झभञ्‌ । घढधष्‌ । जबगडदश्‌ । खफछठथचटतव्‌ । कपय्‌ । शषसर्‌ । हल्‌ । (0-0-1)

इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि । एषामन्त्या इतः । लण्सूत्रे अकारश्च । हकारादिष्वकार उच्चारणार्थः ।

1: हलन्त्यम् (1-3-3)

हल् (मा.सू.-14) इति सूत्रेऽन्त्यमित्स्यात् ।

2: आदिरन्त्येन सहेता (1-1-71)

अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् ॥ इति हल्संज्ञायाम् ॥ उपदेशेऽन्त्यं हलित्स्यात् ॥ उपदेश आद्योच्चारणम् ॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ ॥

3: उपदेशेऽजनुनासिक इत् (1-3-2)

उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते ॥

4: ऊकालोऽज्झ्रस्वदीर्घप्लुतः (1-2-27)

उश्च ऊश्च ऊ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥

5: उच्चैरुदात्तः (1-2-29)

ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥

6: नीचैरनुदात्तः (1-2-30)

स्पष्टम् ॥ अ॒र्वाङ् ॥

7: समाहारः स्वरितः (1-2-31)

उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥

8: तस्यादित उदात्तमर्धह्रस्वम् (1-2-32)

ह्रस्वग्रहणमतन्त्रम् । स्वरितस्यादितोऽर्धमुदात्तं बोध्यम् । उत्तरार्धं तु परिशेषादनुदात्तम् । तस्य चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम् । अन्यत्र तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा । क्व१ वोऽश्वाः । रथानां न ये२राः ॥ श॒तच॑क्रं॒ यो॒॑3 ह्यः ॥ इत्यादिष्वनुदात्तः ॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः ॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां द्विधा ॥

9: मुखनासिकावचनोऽनुनासिकः (1-1-8)

मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । लृवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥

10: तुल्यास्यप्रयत्नं सवर्णम् (1-1-9)

ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात् । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङणनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् ॥ जिह्वामूलीयस्य जिह्वामूलम् । नासिकानुस्वारस्य । इति स्थानानि । यत्नो द्विधा - आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्धा - स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात् । तत्र स्पृष्टं प्रयत्नं स्पर्शानाम् । ईषत्स्पृष्टमन्तस्थानाम् । विवृतमूष्मणां स्वराणां च । ह्रस्वस्याऽवर्णस्य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथाहि ॥

11: अ अ (8-4-68)

इति विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव । तथा च सूत्रम् ॥

12: पूर्वत्रासिद्धम् (8-2-1)

अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥ खयां यमाः खयः XकXपौ विसर्गः शर एव च । एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ःकः पाविति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वा) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥

13: नाऽऽज्झलौ (1-1-10)

आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥

14: अणुदित्सवर्णस्य चाप्रत्ययः (1-1-69)

प्रतीयते विधीयत इति प्रत्ययः । अविधीयमानोऽण् उदिच्च सवर्णस्य संज्ञा स्यात् । अत्राण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् । अ इत्यष्टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्त्रिंशतः । एवम् लृकारोऽपि । एचो द्वादशानाम् । एदैतोरोदौतोश्च न मिथः सावर्ण्यम् । ऐऔजिति सूत्रारम्भसामर्थ्यात् । तेनैचश्चतुर्विंशतेः संज्ञाः स्युरिति नापादनीयम् । नाज्झलौ 13 इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः । तत्राऽऽकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभिः इत्यत्र हो ढः 324 इति ढत्वं न भवति । अनुनासिकाननुनासिकाभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः संज्ञा ॥

15: तपरस्तत्कालस्य (1-1-70)

तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात् । तेन अत् इत् उत् इत्यादयः षण्णां संज्ञा । ऋदिति द्वादशानाम् ॥

16: वृद्धिरादैच् (1-1-1)

आदैच्च वृद्धिसंज्ञः स्यात् ॥

17: अदेङ्गुणः (1-1-2)

अदेङ् च गुणसंज्ञः स्यात् ॥

18: भूवादयो धातवः (1-3-1)

क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥

19: प्राग्रीश्वरान्निपाताः (1-4-56)

इत्यधिकृत्य ॥

20: चादयोऽसत्त्वे (1-4-57)

अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः ॥

21: प्रादयः (1-4-58)

अद्रव्यार्थाः प्रादयस्तथा ॥

22: उपसर्गाः क्रियायोगे (1-4-59)

23: गतिश्च (1-4-60)

प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥

24: न वेति विभाषा (1-1-44)

निषेधविकल्पयोर्विभाषा संज्ञा स्यात् ॥

25: स्वं रूपं शब्दस्याशब्दसंज्ञा (1-1-68)

शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना ॥

26: येन विधिस्तदन्तस्य (1-1-72)

विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य ॥ समासप्रत्ययविधौ प्रतिषेधः (वा) ॥ उगिद्वर्णग्रहणवर्जम् (वा) ॥

27: विरामोऽवसानम् (1-4-110)

वर्णानामभावोऽवसानसंज्ञः स्यात् ॥

28: परः संनिकर्षः संहिता (1-4-109)

वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ॥

29: सुप्तिङन्तं पदम् (1-4-14)

सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥

30: हलोऽनन्तराः संयोगः (1-1-7)

अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः ॥

31: ह्रस्वं लघु (1-4-10)

32: संयोगे गुरु (1-4-11)

संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥

33: दीर्घं च (1-4-12)

दीर्घं च गुरुसंज्ञं स्यात् ॥

। इति संज्ञाप्रकरणम्‌ ।

॥ अथ परिभाषाप्रकरणम्‌ ॥

34: इको गुणवृद्धी (1-1-3)

गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥

35: अचश्च (1-2-28)

ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राच इति षठ्यन्तं पदमुपतिष्ठते ॥

36: आद्यन्तौ टकितौ (1-1-46)

टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥

37: मिदचोऽन्त्यात्परः (1-1-47)

च इति निर्धारणे षष्ठी । अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् ॥

38: षष्ठी स्थानेयोगा (1-1-49)

अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥

39: स्थानेऽन्तरतमः (1-1-50)

प्रसङ्गे सति सदृशतम आदेशः स्यात् । यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः

40: तस्मिन्निति निर्दिष्टे पूर्वस्य (1-1-66)

सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् ॥

41: तस्मादित्युत्तरस्य (1-1-67)

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥

42: अलोऽन्त्यस्य (1-1-52)

षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात् ॥

43: ङिच्च (1-1-53)

अयमप्यन्त्यस्यैव स्यात् । सर्वस्य 45 इत्यस्यापवादः ॥

44: आदेः परस्य (1-1-54)

परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य 42 इत्यस्यापवादः ॥

45: अनेकाल्शित्सर्वस्य (1-1-55)

स्पष्टम् । अलोऽन्त्यसूत्रापवादः । अष्टाभ्य औश् 372 इत्यादौ देः परस्य इत्येतदपि परत्वादनेन बाध्यते ॥

46: स्वरितेनाधिकारः (1-3-11)

स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः असिद्धं बहिरङ्गमन्तरङ्गे अकृतव्यूहाः पाणिनीयाः ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥

। इति परिभाषाप्रकरणम्‌ ।

॥ अथ अच्सन्धिप्रकरणम्‌ ॥

47: इको यणचि (6-1-77)

इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्य इति जाते ॥

48: अनचि च (8-4-47)

अचः परस्य यरो द्वे वा स्तो न त्वचि । इति धकारस्य द्वित्वम् ॥

49: स्थानिवदादेशोऽनल्विधौ (1-1-56)

आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ । अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च 48 इति द्वित्वनिषेधो न शङ्क्योऽनल्विधाविति इति तन्निषेधात् ॥

50: अचः परस्मिन्पूर्वविधौ (1-1-57)

अल्विध्यर्थमिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिद्भावे प्राप्ते ॥

51: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (1-1-58)

पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥

52: झलां जश् झशि (8-4-53)

स्पष्टम् । इति धकारस्य दकारः ॥

53: अदर्शनं लोपः (1-1-60)

प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात् ॥

54: संयोगान्तस्य लोपः (8-2-23)

संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥यणः प्रतिषेधो वाच्यः (वा) ॥ यणो मये द्वे वाच्यो (वा) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।

55: नादिन्याक्रोशे पुत्रस्य (8-4-48)

पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने । पुत्रादिनी त्वमसि पापे । आक्रोशे किम् । तत्वकथने द्विर्वचनं भवत्येव । पुत्रादिनी सर्पिणी ॥ तत्परे च (वा) ॥ पुत्रादिनी त्वमसि पापे ॥वा हतजग्धयोः (वा) ॥ पुत्रहती । पुत्त्रहती । पुत्रजग्धी । पुत्त्रजग्धी ॥

56: त्रिप्रभृतिषु शाकटायनस्य (8-4-50)

त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥

57: सर्वत्र शाकल्यस्य (8-4-51)

द्वित्वं न । अर्कः । ब्रह्मा ।

58: दीर्घादाचार्याणाम् (8-4-52)

द्वित्वं न । दात्रम् । पात्रम् ।

59: अचो रहाभ्यां द्वे (8-4-46)

अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः । हर्य्यनुभवः । नह्य्यस्ति ॥

60: हलो यमां यमि लोपः (8-4-64)

हलः परस्य यमो लोपः स्याद्वा यमि । इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् । लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ । यमां यमीति यथासङ्ख्यविज्ञानान्नेह । माहात्म्यम् ॥

61: एचोऽयवायावः (6-1-78)

एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥

62: तस्य लोपः (1-3-9)

तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ।

63: वान्तो यि प्रत्यये (6-1-79)

यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । गोर्विकारो गव्यम् । गोपयसोर्यत् 1538 इति यत् । नावा तार्यं नाव्यम् । नौवयोधर्मं 1643 इत्यादिना यत् ॥गोर्यूतौ छन्दस्युपसङ्ख्यानम् (वा) ॥ ।अध्वपरिमाणे च (वा) 3544 ॥ गव्यूतिः । ऊतियूति 3274 इत्यादिना यूतिशब्दो निपातितः । वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली 873ति लोपेन वकारः प्रश्लिष्यते । तेन श्रूयमाणवकारान्त आदेशः स्यात् । वकारो न लुप्यत इति यावत् ॥

64: धातोस्तन्निमित्तस्यैव (6-1-80)

यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लव्यम् । अवश्यलाव्यम् । तन्निमित्तस्यैवेति किम् । ओयते । औयत ॥

65: क्षय्यजय्यौ शक्यार्थे (6-1-81)

यान्तादेशनिपातनार्थमिदम् । क्षेतु शक्यं क्षय्यम् । जेतु शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेयं मनः ॥

66: क्रय्यस्तदर्थे (6-1-82)

तस्मै प्रकृत्यर्थायेदं तदर्थम् । क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् । क्रेयमन्यत् । क्रयणार्हमित्यर्थः ॥

67: लोपः शाकल्यस्य (8-3-19)

अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे ॥ पूर्वत्रासिद्धम् 12 इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः । हर एहि । हरयेहि । विष्ण इह । विष्णविह । श्रिया उद्यतः । श्रियायुद्यतः । गुरा उत्कः । गुरावुत्कः ॥ कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते 51ति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः ॥

68: एकः पूर्वपरयोः (6-1-84)

इत्यधिकृत्य ।

69: आद् गुणः (6-1-87)

अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् । उपेन्द्रः । रमेशः । गङ्गोदकम् ॥

70: उरण् रपरः (1-1-51)

ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् 51 इति पक्षे द्वित्वम् ॥

71: झरो झरि सवर्णे (8-4-65)

हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि । द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् । कृष्णर्धिः । कृष्णर्द्धिः । कृष्णर्द्द्धिः । यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् । लस्य तु अनचि च 48 इति । तेन तवल्कार इत्यत्र रूपचतुष्टयम् ॥ द्वित्वं लस्यैव कस्यैव नोभयोरूभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥

72: वृद्धिरेचि (6-1-88)

आदेचि परे वृद्धिरेकादेशः स्यात् । गुणापवादः । कृष्णैकत्वम् । गङ्गौघः । देवैश्वर्यम् । कृष्णौत्कण्ठ्यम् ॥

73: एत्येधत्यूठ्सु (6-1-89)

अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । पररूपगुणापवादः । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् । उपेतः । मा भवान्प्रेदिधत् । पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् 78 इत्यस्यैव बाधिका न तु ओमाङोश्च 80 इत्यस्य । तेनावैहीति वृद्धिरसाधुरेव ॥ अक्षादूहिन्यामुपसङ्ख्यानम् (वा) ॥ अक्षौहिणी सेना ॥ स्वादीरेरिणोः (वा) ॥ स्वेनेरितुं शीलमस्येति स्वैरी । लिङ्विशिष्टपरिभाषया स्वैरिणी ॥ प्रादूहोढोढ्येषैष्येषु (वा) ॥ प्रौहः । प्रौढः । अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् । व्रश्चे 294ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् ॥ तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः । प्रोढवान् । प्रौढिः । इष इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये क्र्यादिः । एषां घञि ण्यति च एषः एष्यः इति रूपे । तत्र पररूपे प्राप्तेऽनेन वृद्धिः । प्रैषः । प्रैष्यः ॥ यस्तु ईष उञ्छे । यश्च ईष गतिहिंसादर्शनेषु । तयोर्दीर्घोपधत्वात् । ईषः । ईष्यः । तत्राद्गुणे । प्रेषः । प्रेष्यः ॥ऋते च तृतीयासमासे (वा) ॥ सुखेन ऋतः सुखार्तः । तृतीयेति किम् । परमर्तः ॥प्रवत्सतरकम्बलवसनार्णदशानामृणे (वा) ॥ प्रार्णम् । वत्सतरार्णमित्यादि ॥ ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् । दशार्णो देशः । नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च ॥

74: उपसर्गादृति धातौ (6-1-91)

अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥

75: अन्तादिवच्च (6-1-85)

योऽयमेकादेशः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥

76: खरवसानयोर्विसर्जनीयः (8-3-15)

खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते । इति विसर्गे प्राप्ते । अन्तवद्भावेन पदान्तरेफस्य न विसर्गः । उभयथर्क्षु 3630 कर्तरि चर्षिदेवतयो 3167रित्यादिनिर्देशात् । उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् । तेन ऋत्यकः 92 इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति ॥

77: वासुप्यापिशलेः (6-1-92)

अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । आपिशलिग्रहणं पूजार्थम् । प्रार्षभीयति । प्रर्षभीयति । सावर्ण्यात् लृवर्णस्य ग्रहणम् । प्राल्कारीयति । प्रल्कारीयति । तपरत्वाद्दीर्घे न । उपऋकारीयति । उपर्कारीयति ॥

78: एङि पररूपम् (6-1-94)

आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥एवे चानियोगे (वा) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवक्लृप्तावेवशब्दः । अनियोगे किम् । तवैव ॥

79: अचोऽन्त्यादिटि (1-1-64)

अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ॥ शकन्ध्वादिषु पररूपं वाच्यम् (वा) ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः । कुलटा सीमन्तः केशवेशे (वा) ॥ सीमान्तोऽन्यः । मनीषा । हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशुपक्षिणोः । सारङ्गोऽन्यः । आकृतिगणोऽयम् ॥ मर्ताण्डः ॥ ओत्वोष्ठयोः समासे वा (वा) ॥ स्थूलोतुः । स्थूलौतुः । बिम्बोष्ठः । बिम्बौष्ठः । समासे किम् । तवौष्ठः ॥

80: ओमाङोश्च (6-1-95)

ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥

81: अव्यक्तानुकरणस्यात इतौ (6-1-98)

ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् । पटत् इति पटिति ॥ एकाचो न (वा) ॥ श्रदिति ॥

82: नाम्रेडितस्यान्त्यस्य तु वा (6-1-99)

आम्रेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात् ॥डाचि बहुलं द्वे भवत ति बहुलवचनाद्द्वित्वम् (वा) ॥

83: तस्य परमाम्रेडितम् (8-1-2)

द्विरूक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् । पटत्पटेति ॥

84: झलां जशोऽन्ते (8-2-39)

पदान्तेझलां जशः स्युः । पटत्पटदिति ॥

85: अकः सवर्णे दीर्घः (6-1-101)

अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ॥ ऋति सवर्णे ऋ वा (वा) ॥ होतृकारः ॥लृति सवर्णे लृ वा (वा) ॥ होत्लृकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः 92 इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥

86: एङः पदान्तादति (6-1-109)

पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥

87: सर्वत्र विभाषा गोः (6-1-122)

लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते । गो अग्रम् । गोऽग्रम् । एङन्तस्य किम् । चित्रग्वग्रम् । पदान्ते किम् । गोः ॥

88: अवङ् स्फोटायनस्य (6-1-123)

अतीति निवृत्तम् । अचि परे पदान्ते गोरवङ् वा स्यात् । गवाग्रम् । पदान्ते किम् । गवि । व्यवस्थितविभाषया गवाक्षः ॥

89: इन्द्रे च (6-1-124)

गोरवङ् स्यादिन्द्रे । गवेन्द्रः ॥

। इति अच्सन्धिप्रकरणम्‌ ।

॥ अथ प्रकृतिभावप्रकरणम्‌ ॥

90: प्लुतप्रगृह्या अचि नित्यम् (6-1-125)

प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि वरे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे 91 इति ह्रस्वसमुच्चितो माभूत् ॥

91: इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (6-1-127)

पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् । चक्रि अत्र । चक्र्यत्र । पदान्ताः इति किम् । गौर्यौ ॥ न समासे (वा) ॥ वाप्यश्वः ॥ सिति च (वा) ॥ पार्श्वम् ॥

92: ऋत्यकः (6-1-128)

ऋति परेऽकः प्राग्वत् । ब्रह्म ऋषिः । ब्रह्मर्षिः । पदान्ताः इत्येव । आर्च्छत् । समासेऽप्ययं प्रकृतिभावः । सप्तऋषीणाम् - सप्तर्षीणाम् ॥

93: वाक्यस्य टेः प्लुत उदात्तः (8-2-82)

इत्यधिकृत्य ॥

94: प्रत्यभिवादेऽशूद्रे (8-2-83)

अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः । अभिवादये देवदत्तोऽहम् । भो आयुष्मानेधि देवदत्त3 ॥ स्त्रियां न (वा) ॥ अभिवादये गार्ग्यहम् । भो आयुष्मती भव गार्गि ॥ नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते । नेह । आयुष्मानेधि ॥ भोराजन्यविशां वेति वाच्यम् (वा) ॥ आयुष्मानेधि भोः3 । आयुष्मानेधीन्द्रवर्म3न् । आयुष्मानेधीन्द्रपालित3 ॥

95: दूराद्धूते च (8-2-84)

दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् । सक्तून्पिब देवदत्त3 ॥

96: हैहेप्रयोगे हैहयोः (8-2-85)

एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् । हे3 राम । राम है3 ॥

97: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (8-2-86)

दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् । दे3 वदत्त । देवद3त्त । देवदत्त3 । गुरोः किम् । वकारात्परस्याकारस्य मा भूत् । अनृतः किम् । कृष्ण3 । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम् इति योगो विभज्यते । तेन सर्वः प्लुतो विकल्प्यते ॥

98: अप्लुतवदुपस्थिते (6-1-129)

उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥

99: ई3 चाऽक्रवर्मणस्य (6-1-130)

ई3 प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनुही3 इति । चिनुहीति । चिनुही3 इदम् । चिनु हीदम् । उभयत्रविभाषेयम् ॥

100: ईदूदेद्द्विवचनं प्रगृह्यम् (1-1-11)

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

101: अदसोमात् (1-1-12)

अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥

102: शे (1-1-13)

अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥

103: निपात एकाजनाङ् (1-1-14)

एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥

104: ओत् (1-1-15)

ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥

105: संबुद्धौ शाकल्यस्येतावनार्षे (1-1-16)

सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥

106: उञः (1-1-17)

उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥

107: ऊँ (1-1-18)

उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् । ऊँ इति ॥

108: मय उञो वो वा (8-3-33)

मयः परस्य उञो वो वा स्यादचि । किमु उक्तम् । किम्वुक्तम् । वत्वस्यासिद्धत्वान्नानुस्वारः ॥

109: ईदूतौ च सप्तम्यर्थे (1-1-19)

सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् 3561 इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥

110: अणोऽप्रगृह्यस्यानुनासिकः (8-4-57)

अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । दधिं । दधि । अप्रगृह्यस्य किम् । अग्नी ॥

। इति अच्सन्धिप्रकरणम्‌ ।

॥ अथ हल्सन्धिप्रकरणम्‌ ॥

111: स्तोः श्चुना श्चुः (8-4-40)

सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः । हरिश्शेते । रामश्चिनोति । सच्चित् । शार्ङ्गिञ्जय ॥

112: शात् (8-4-44)

शात्परस्य तवर्गस्य श्चुत्वं न स्यात् । विश्नः । प्रश्नः ॥

113: ष्टुना ष्टुः (8-4-41)

स्तोः ष्टुना योगे ष्टुः स्यात् । रामष्षष्ठः । रामष्टीकते । पेष्टा । तट्टीका । चक्रिण्ठौकसे ॥

114: न पदान्ताट्टोरनाम् (8-4-42)

अनामिति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात् । षट् सन्तः । षट् ते । पदान्तात्किम् । ईट्टे । टोः किम् । सर्पिष्टमम् ॥अनाम्नवतिनगरीणामिति वाच्यम् (वा) ॥ षण्णाम् । षण्णवतिः । षण्णगर्यः ॥

115: तोः षि (8-4-43)

तवर्गस्य षकारे परे न ष्टुत्वम् । सन्षष्ठः । झलां जशोऽन्ते 84 । वागीशः । चिद्रूपम् ॥

116: यरोऽनुनासिकेऽनुनासिको वा (8-4-45)

यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः । एतद्मुरारिः । स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः ॥ प्रत्यये भाषायां नित्यम् ॥ तन्मात्रम् । चिन्मयम् । कथं तर्हि मदोदग्राः ककुद्मन्त इति । यवादिगणे दकारनिपातनात् ॥

117: तोर्लि (8-4-60)

तवर्गस्य लकारे परे परसवर्णः स्यात् । तल्लयः । विद्वाँल्लिखति । नकारस्याऽनुनासिको लकारः ॥

118: उदः स्थास्तम्भोः पूर्वस्य (8-4-61)

उदः परयोः स्थास्तम्भोः पूर्वसवर्णः स्यात् ॥ आदेः परस्य 44 । उत्थानम् । उत्तम्भनम् । अत्राघोषस्य सस्य तादृश एव थकारः । तस्य झरो झरि 71 इति पाक्षिको लोपः । लोपाभावपक्षे तु थकारस्यैव श्रवणं न तु खरि च 121 इति चर्त्त्वम् । चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात् ॥

119: झयो होऽन्यतरस्याम् (8-4-62)

झयः परस्य हस्य पूर्वसवर्णो वा स्यात् । घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः । वाग्घरिः । वाग्हरिः ॥

120: शश्छोऽटि (8-4-63)

पदान्तात् झयः परस्य शस्य छो वा स्यादटि । दस्य श्चुत्वेन जकारे कृते ॥

121: खरि च (8-4-55)

खरि परे झलां चरः स्युः । इति जकारस्य चकारः । तच्छिवः । तच्शिवः ॥ छत्वममीति वाच्यम् (वा) ॥ तच्श्लोकेन । तच्छलोकेन । अमि किम् । वाक् श्च्योतति ॥

122: मोऽनुस्वारः (8-3-23)

मान्तस्य पदस्यानुस्वारः स्याद्धलि ॥ अलोऽन्त्यस्य 42 हरिं वन्दे । पदस्येति किम् । गम्यते ॥

123: नश्चापदान्तस्य झलि (8-3-24)

नस्य मस्य चापदान्तस्य झल्यनुस्वारः स्यात् । यशांसि । आक्रंस्यते । झलि किम् । मन्यते ॥

124: अनुस्वारस्य ययि परसवर्णः (8-4-58)

स्पष्टम् । अङ्कितः । अञ्चितः । कुण्ठितः । शान्तः । गुम्फितः । कुर्वन्तीत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् ॥

125: वा पदान्तस्य (8-4-59)

पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सवँ्वत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥

126: मो राजि समः क्वौ (8-3-25)

क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् ॥

127: हे मपरे वा (8-3-26)

मपरे हकारे परे मस्य म एव स्याद्वा । ह्नल ह्वल चलने । किम् ह्मलयति । किं ह्नलयति ॥ यवलपरे यवला वेति वक्तव्यम् (वा) ॥

128: यथासङ्ख्यमनुदेशः समानाम् (1-3-10)

समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥

129: न परे नः (8-3-27)

नपरे हकारे मस्य नः स्याद्वा । किन्ह्नुते । किंह्नुते ॥

130: ङ्णोः कुक् टुक् शरि (8-3-28)

ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि । कुक्टुकोरसिद्धत्वाज्जश्त्वं न ॥ चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वा) ॥ प्राङ्ख्षष्ठः । प्राङ्क्षष्ठः । प्राङ्षष्ठः । सुगण्ठ्षष्ठः । सुगण्टषष्ठः । सुगण्षष्ठः ॥

131: डः सि धुट् (8-3-29)

डात्परस्य सस्य धुड्वा स्यात् । षट्त्सन्तः । षट्सन्तः ॥

132: नश्च (8-3-30)

नकारान्तात्सस्य धुड्वा । सन्त्सः । सन्सः ॥

133: शि तुक् (8-3-31)

नस्य पदान्तस्य शे परे तुग्वा स्यात् । शश्छोऽटी 120ति छत्वविकल्पः । पक्षे झरो झरी 7ति चलोपः । सञ्छंभुः । सञ्च्छंभुः । सञ्चशंभुः । सञ्शंभुः ॥ ञछौ ञचछा ञचशा ञशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥

134: ङमो ह्रस्वादचि ङमुण्नित्यम् (8-3-32)

ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः स्यात् । प्रत्यङ्ङात्मा । सुगण्णीशः । सन्नच्युतः ॥

135: समः सुटि (8-3-5)

समो रुः स्यात् सुटि । अलोऽन्त्यस्य 42

136: अत्रानुनासिकः पूर्वस्य तु वा (8-3-2)

अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात् ॥

137: अनुनासिकात्परोऽनुस्वारः (8-3-4)

अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात् । खरवसानयोर्विसर्जनीयः 76

138: विसर्जनीयस्य सः (8-3-34)

खरि विसर्जनीयस्य सः स्यात् । एतदपवादे वा शरी 15ति पाक्षिके विसर्गे प्राप्ते ॥संपुंकानां सो वक्तव्यः (वा) ॥ संस्कर्ता । सँस्स्कर्ता ॥ समो वा लोपमेके इति भाष्यम् । लोपस्यापि रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम् । द्विसकारं तूक्तमेव । तत्र अनचि च 48 इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात् । अनुनासिकवतां त्रयाणां शरः खयः (वा) ॥ इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टादशानां तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत् । अणोऽनुनासिकत्वेऽष्टोत्तरशतम् ॥

139: पुमः खय्यम्परे (8-3-6)

अम्परे खयि पुम्शब्दस्य रुः स्यात् । व्युत्पत्तिपक्षे अप्रत्ययस्ये 155ति षत्वपर्युदासात् क पयोः प्राप्तौ । अव्युत्पत्तिपक्षे तु षत्वप्राप्तौ । संपुंकानामिति सः । पुँस्कोकिलः । पुंस्कोकिलः । पुँस्पुत्रः । पुंस्पुत्रः । अम्परे किम् । पुंक्षीरम् । खयि कमि । पुंदासः ॥ख्याञादेशे न (वा) ॥ पुंख्यान्म् ॥

140: नश्छव्यप्रशान् (8-3-7)

अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य । विसर्गः । सत्वम् । श्चुत्वम् । शार्ङ्गिच्छिन्धि । शार्ङ्गिश्छिन्धि । चक्रिंस्त्रायस्व । चक्रिंस्त्रायस्व । पदस्य किम् । हन्ति । अम्परे किम् । सन्त्सरुः खड्गमुष्टिः । अप्रशान् किम् । प्रशान्तनोति ॥

141: नॄन्पे (8-3-10)

नॄनित्यस्य रुः स्याद्वा पकारे परे ॥

142: कुप्वोः कपौ च (8-3-37)

कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः । चाद्विसर्गः । येन नाप्राप्त इति न्यायेन विसर्जनीयस्य स 138 इत्यस्यापवादोऽयम् । न तु शर्परे विसर्जनीय 150 इत्यस्य । तेन वासः क्षौममित्यादौ विसर्ग एव । नॄँ पाहि । नॄं पाहि । नॄँःपाहि । नॄन्पाहि ॥

143: कानाम्रेडिते (8-3-12)

कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥

144: कस्कादिषु च (8-3-48)

एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः । कपयोरपवादः । इति सः । काँस्कान् । कांस्कान् । कस्कः । कोतस्कुतः । सर्पिष्कुण्डिका । धनुष्कपालम् । आकृतिगणोऽयम् ॥

145: संहितायाम् (6-1-72)

इत्यधिकृत्य ॥

146: छे च (6-1-73)

ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम् । श्चुत्वस्यासिद्धत्वाज्जशत्वेन दः । ततश्चर्त्वस्यासिद्धत्वात्पूर्वं श्चुत्वेन जः । तस्य चर्त्वेन चः । चुत्वस्यासिद्धत्वात् चोः कु 378रिति कुत्वं न । स्वच्छाया । शिवच्छाया ॥

147: आङ्माङोश्च (6-1-74)

एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे 149ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥

148: दीर्घात् (6-1-75)

दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छाया 828 इति ज्ञापकात् । चेच्छिद्यते ॥

149: पदान्ताद्वा (6-1-76)

दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥

। इति हल्सन्धिप्रकरणम्‌ ।

॥ अथ विसर्गसन्धिप्रकरणम्‌ ॥

150: शर्परे विसर्जनीयः (8-3-35)

शर्परे खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत् । कः त्सरुः । घनाघनः क्षोभणः । इह यथायथं सत्वं जिह्वामूलीयश्च न ॥

151: वा शरि (8-3-36)

शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात् । हरिः शेते । हरिश्शेते ॥ खर्परे शरि वा विसर्गलोपो वक्तव्यः (वा) ॥ रामस्थाता । हरिस्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ॥ कुप्वोः क पौ च 142 ॥ क करोति । कः करोति । क खनति । कः खनति । क पचति । कः पचति । क फलति । कः फलति ॥

152: सोऽपदादौ (8-3-38)

विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥पाशकल्पककाम्येष्विति वाच्यम् (वा) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ॥ अनव्ययस्येति वाच्यम् (वा) ॥ प्रातः कल्पम् (वा) ॥ काम्ये रोरेवेति वाच्यम् (वा) ॥ नेह । गीः काम्यति ॥

153: इणः षः (8-3-39)

इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ॥

154: नमस्पुरसोर्गत्योः (8-3-40)

गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् 768 इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः ॥

155: इदुदुपधस्य चाप्रत्ययस्य (8-3-41)

इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥एकादेशशास्त्रनिमित्तकस्य न षत्वम् (वा) ॥ कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा ॥ मुहुसः प्रतिषेधः (वा) ॥ मुहुः कामा ॥

156: तिरसोऽन्यतरस्याम् (8-3-42)

तिरसः सो वा स्यात् कुप्वोः । तिरस्कर्ता । तिरः कर्ता ॥

157: द्विस्त्रिश्चतुरिति कृत्वोऽर्थे (8-3-43)

कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य षकारो वा स्यात् कुप्वोः । द्विष्करोति । द्विः करोतीत्यदि । कृत्वोऽर्थे किम् । चतुष्कपालः ॥

158: इसुसोः सामर्थ्ये (8-3-44)

एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति । सर्पिःकरोति । धनुष्करोति । धनुः करोति । सामर्थ्यमिह व्यपेक्षा । सामर्थ्ये किम् । तिष्ठतु सर्पिः, पिब त्वमुदकम् ॥

159: नित्यं समासेऽनुत्तरपदस्थस्य (8-3-45)

इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः । सर्पिष्कुण्डिका । धनुष्कपालकम् । अनुत्तरपदस्थस्येति किम् । परमसर्पि कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः । व्यपेक्षायां नित्यार्थश्च ॥

160: अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य (8-3-46)

अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥

161: अधः शिरसी पदे (8-3-47)

एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे । अधस्पदम् । शिरस्पदम् । समास इत्येव । अधःपदम् । शिरःपदम् । अनुत्तरपदस्थस्येत्येव । परमशिरःपदम् कस्कादिषु च (वा) ॥ भास्करः ॥

। इति विसर्गसन्धिप्रकरणम्‌ ।

॥ अथ स्वादिसन्धिप्रकरणम्‌ ॥

162: ससजुषो रुः (8-2-66)

पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥

163: अतो रोरप्लुतादप्लुते (6-1-113)

अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति । भोभगोअघो 167 इति प्राप्तस्य यत्वस्यापवादः । उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति । रुत्वमनूद्य उत्वविधेः सामर्थ्यात् ॥

164: प्रथमयोः पूर्वसवर्णः (6-1-102)

अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥

165: नादिचि (6-1-104)

अवर्णादिचिपरे न पूर्वसवर्णदीर्घः । आद्गुणः 69 । एङः पदान्तादति 86 । शिवोऽर्च्यः । अत इति तपरः किम् । देवा अत्र । अतीति तपरः किम् । श्व आगन्ता । अप्लुतात्किम् । एहि सुस्रोत3 अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् । तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् । अप्लुते इति किम् । तिष्ठतु पय अ3ग्निदत्त । गुरोरनृत 97 इति प्लुतः ॥

166: हशि च (6-1-114)

अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥

167: भोभगोअघोअपूर्वस्य योऽशि (8-3-17)

एतत्पूर्वस्य रोर्यादेशः स्यादशि परे । असन्धिः सौत्रः ॥ लोपः शाकल्यस्य 670 । देवा इह । देवायिह । अशि किम् । देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । नह्ययमल्विधिः । रोरिति समुदायरूपाश्रयणात् । भोस् भगोस् अघोस् इति सकारान्ता निपाताः । तेषां रोर्यत्वे कृते ॥

168: व्योर्लघुप्रयत्नतरः शाकटायनस्य (8-3-18)

पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥

169: ओतो गार्ग्यस्य (8-3-20)

ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् । गार्ग्यग्रहणं पूजार्थम् । भो अच्युत । लघुप्रयत्नपक्षे भोयच्युत । पदान्तस्य किम् । तोयम् ॥

170: उञि च पदे (8-3-21)

अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे । स उ एकाग्निः । पदे किम् । तन्त्रयुतम् । वेञः संप्रसारणे रूपम् । यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम् ॥

171: हलि सर्वेषाम् (8-3-22)

भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन । भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि । देवा नम्याः । देवा यान्ति । हलि किम् । देवायिह ॥

172: रोऽसुपि (8-2-69)

अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वा) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ॥ अहरादीनां पत्यादिषु वा रेफः (वा) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥

173: रो रि (8-3-14)

रेफस्य रेफे परे लोपः स्यात् ॥

174: ढ्रलोपे पूर्वस्य दीर्घोऽणः (6-3-111)

ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुनारमते । हरीरम्यः । शंभूराजते । अणः किम् । तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ॥

175: विप्रतिषेधे परं कार्यम् (1-4-2)

तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् 12 इति रोरि 173 इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥

176: एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6-1-132)

अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे । एष विष्णुः । स शंभुः । अकोः किम् । एषको रुद्रः । अनञ्समासे किम् । असःशिवः । हलि किम् । एषोऽत्र ॥

177: सोऽचि लोपे चेत्पादपूरणम् (6-1-134)

सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत । सेमामविड्ढि प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः । अविशेषाच्छ्लोकपादोऽपीत्यपरे । सैष दाशरथी रामः । लोपे चेदिति किम् । स इत् क्षेति । स एव मुक्त्वा । सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् 3526 इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । सोऽहमाजन्मशुद्धानाम् ॥

। इति स्वादिसन्धिप्रकरणम्‌ ।

॥ अथ अजन्तपुल्लिङ्गप्रकरणम्‌ ॥

178: अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (1-2-45)

धातुं प्रत्ययं प्रत्यान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् ॥

179: कृत्तद्धितसमासाश्च (1-2-46)

कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्ध समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥

180: प्रत्ययः (3-1-1)

आ पञ्चमपरिसमाप्तेरधिकारोऽयम् ॥

181: परश्च (3-1-2)

अयमपि तथा ॥

182: ङ्याप्प्रातिपदिकात् (4-1-1)

ङ्यन्तादाबन्तात्प्रातिपदिकाच्चेत्यापञ्चमपरिसमाप्तेरधिकारः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌ इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात्तद्धितोत्पत्तिर्यथा स्यान्ङ्याब्भ्यां प्राङ्भाभूदित्येवमर्थम् ॥

183: स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (4-1-2)

ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः । सुङ्स्योरुकारेकारौ जशटङपाश्चेतः ॥

184: विभक्तिश्च (1-4-104)

सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ।

185: सुपः (1-4-103)

सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः ॥

186: द्व्येकयोर्द्विवचनैकवचने (1-4-22)

द्वित्वैकत्वयोरेते स्तः ॥

187: बहुषु बहुवचनम् (1-4-21)

बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥

188: सरूपाणामेकशेष एकविभक्तौ (1-2-64)

एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । प्रथमयोः पूर्वसवर्णः 164 । नादिचि 165 वृद्धिरेचि 72 । रामौ ॥

189: चुटू (1-3-7)

प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ।

190: न विभक्तौ तुस्माः (1-3-4)

विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥

191: अतो गुणे (6-1-97)

अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे 191 इति हि पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌ इति न्यायेन अकः सवर्णे 85 इत्यस्यैवापवादो नतु प्रथमयो 154रित्यस्यापि । रामाः ॥

192: एकवचनं सम्बुद्धिः (2-3-49)

संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥

193: एङ्ह्रस्वात्संबुद्धेः (6-1-69)

एङन्ताद्ध्रस्वान्ताच्चङ्गाद्धल्लुप्यते संबुद्धेश्चेत् । संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामाः । एङ्ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ॥

194: अमिपूर्वः (6-1-107)

अकोऽम्यचि परतः पूर्वरूपमेकादेशः स्यात् । रामम् । रामौ ॥

195: लशक्वतद्धिते (1-3-8)

तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥

196: तस्माच्छसो नः पुंसि (6-1-103)

पूर्वसवर्णदीर्घात्परो यः शसः सकारस्तस्य च स्यात्पुंसि ॥

197: अट्कुप्वाङ्नुम्व्यवायेऽपि (8-4-2)

अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी 1057ति निषेधं बाधितुमाङ्ग्रहणम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥

198: पदान्तस्य (8-4-37)

पदान्तस्य नस्य णत्वं न स्यात् । रामान् ॥

199: यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (1-4-13)

यः प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत् ॥

200: अङ्गस्य (6-4-1)

इत्यधिकृत्य ॥

201: टाङसिङसामिनात्स्याः (7-1-12)

अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥

202: सुपि च (7-3-102)

यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात् । रामाभ्याम् ॥

203: अतो भिस ऐस् (7-1-9)

अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥

204: ङेर्यः (7-1-13)

अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे 2670 इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥

205: बहुवचने झल्येत् (7-3-103)

झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ।

206: वावसाने (8-4-56)

अवसाने झलां चरो वा स्युः । रामात् । रामाद् । द्वित्वे रूपचतुष्टयम् । रामाभ्याम् । रामेभ्यः । रामस्य । सस्य द्वित्वपक्षे खरि चे 121ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः । अल्पप्राणतया प्रयत्नभेदात् । अतएव सः सीति तादेश आरम्भ्यते ॥

207: ओसि च (7-3-104)

ओसि परेऽतोऽङ्गस्यैकारः स्यात् । रामयोः ॥

208: ह्रस्वनद्यापो नुट् (7-1-54)

ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥

209: नामि (6-4-3)

नामि परेऽजन्ताङ्गस्य दीर्घः स्यात् । रामाणाम् । सुपि चे 202ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते । संनिपातपरिभाषाविरोधात् । नामि 209इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयोः । सुपि एत्वे कृते ॥

210: अपदान्तस्य मूर्धन्यः (8-3-55)

आ पादपरिसमाप्तेरधिकारोऽयम् ॥

211: इण्कोः (8-3-57)

इत्यधिकृत्य ॥

212: आदेशप्रत्यययोः (8-3-59)

सहेः साडः सः 335 इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥

213: सर्वादीनि सर्वनामानि (1-1-27)

सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति त्रल् परमभवकानित्यत्राऽकच्च सिद्ध्यति ॥

214: जसः शी (7-1-17)

अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥

215: सर्वनाम्नः स्मै (7-1-14)

अतः सर्वनाम्नो ङे इत्यस्य स्मै स्यात् । सर्वस्मै ॥

216: ङसिङ्योः स्मात्स्मिनौ (7-1-15)

अतः सर्वनाम्नो ङसिङ्योरेतौ स्तः । सर्वस्मात् ॥

217: आमि सर्वनाम्नः सुट् (7-1-52)

अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः स्यात् । एत्वषत्वे सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ताः । सर्वादयश्च पञ्चत्रिंशत् । सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम ॥ (ग) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । (ग) स्वमज्ञातिधनाख्यायाम् । (ग) अन्तरं बर्हिर्योगोपसंव्यानयोः । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति । उभशब्दो द्वित्वविशिष्टस्य वाचकः । अतएव नित्यं द्विवचनान्तः । तस्येहपाठस्तूभकावित्यकजर्थः । नच कप्रत्ययेनेष्टसिद्धिः । द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात् । तदुक्तम् उभयोऽन्यत्र (वा) ॥ अन्यत्रेति द्विवचनपरत्वाऽभावे । उभयशब्दस्य द्विवचनं नास्तीति कैयटः । अस्तीति हरदत्तः । तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया प्रथमचरमे 226ति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये । डतरडतमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्ता ग्रह्याः । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति सुप्तिङन्त 29मिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । केवलयोः संज्ञायाः प्रयोजनाऽभावात् । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न संज्ञा । त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ । एक उदात्तोऽपरोऽनुदात्त इत्येके । एकस्तान्त इत्यपरे । नेम इत्यर्थे । समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते । यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात् ॥ अन्तरं बहिर्योगेति (ग) गणसूत्रेऽपुरीति वक्तव्यम् (वा) ॥ अन्तरायां पुरि ॥

218: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (1-1-34)

एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा स्यात् । पूर्वे । पूर्वाः । स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था । व्यवस्थायां किम् । दक्षिणा गाथकाः । कुशला इत्यर्थः । असंज्ञायां किम् । उत्तराः कुरवः ॥

219: स्वमज्ञातिधनाख्यायाम् (1-1-35)

ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥

220: अन्तरं बहिर्योगोपसंव्यानयोः (1-1-36)

बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥

221: पूर्वादिभ्यो नवभ्यो वा (7-1-16)

एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः ॥

222: न बहुव्रीहौ (1-1-29)

बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथां लौकिके विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् ॥संज्ञोपसर्जनीभूतास्तु न सर्वादयः (वा) ॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥

223: तृतीयासमासे (1-1-30)

अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥

224: द्वन्द्वे च (1-1-31)

द्वन्द्वे उक्ता संज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यायं निषेधो न त्ववयवानाम् । नचैवं तदन्तविधिना सुट्प्रसङ्गः । सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात् ॥

225: विभाषा जसि (1-1-32)

जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥

226: प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (1-1-33)

एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ॥ विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् (वा) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥

227: जराया जरसन्यतरस्याम् (7-2-101)

जराशब्दस्य जरस् वा स्यादजादौ विभक्तौ । पदाङ्गाधिकारे तस्य च तदन्तस्य च । अनेकाल्त्वात्सर्वादेशे प्राप्ते । निर्दिश्यमानस्यादेशा भवन्ति । एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस् । निर्जरसौ । निर्जरसः । इनादीन्बाधित्वा परत्वाज्जरस् । निर्जरसा । निर्जरसे । निर्जरसः । पक्षे हलादौ च रामवत् । वृत्तिकृता तु पूर्वविप्रतिशेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसानिर्जरस इति केचिदित्युक्तम् । तथा भिसि निर्जरसैरिति रूपान्तरमुक्तम् । तदनुसारिभिश्च षष्ठ्येकवचने निर्जरस्येत्येव रूपं स्वीकृतम् । एतच्च भाष्यविरुद्धम् ॥

228: पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु (6-1-63)

पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष्, दोष्, यकृत्, शकृत्, उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥

229: सुडनपुंसकस्य (1-1-43)

सुट् प्रत्याहारः । स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य ॥

230: स्वादिष्वसर्वनामस्थाने (1-4-17)

कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥

231: यचि भम् (1-4-18)

यकारादिष्वजादिषु च कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥

232: आकडारादेका संज्ञा (1-4-1)

इत ऊर्ध्वं कडाराः कर्मधारये इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया । या पराऽनवकाशा च । तेन शसादावचि भसंज्ञैव न पदत्वम् । अतो जश्त्वं न । दतः । दता । जश्त्वम् । दद्भ्यामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोपः । माभ्याम् । माभिरित्यादि ॥

233: भस्य (6-4-129)

अधिकारोऽयम् ॥

234: अल्लोपोऽनः (6-4-134)

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥

235: रषाभ्यां नो णः समानपदे (8-4-1)

एकापदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः । यूष्णा । पूर्वस्मादपि विधौ स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम् ॥पूर्वत्रासिद्धये न स्थानिवदिति तु इह नास्ति (वा) ॥ तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् (वा) ॥

236: न लोपः प्रातिपदिकान्तस्य (8-2-7)

नेति प्रातिपदिकेति च लुप्तषष्ठीके पदे । प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात् । नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न । यूषभ्याम् । यूषभिः । यूषभ्य इत्यादि ॥

237: विभाषा ङिश्योः (6-4-136)

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न 228 इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति द्वयोरह्नोर्भवो द्व्यह्नः ॥

238: सङ्ख्याविसायपूर्वस्याह्नस्याऽहन्नन्यतरस्यां ङौ (6-3-110)

सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो वा स्यान् ङौ । द्व्यह्नि । द्व्यहनि । द्व्यह्ने । विगमहर्व्यह्नः । व्यह्नि । व्यहनि । व्यह्ने । अह्नः सायः सायाह्नः । सायाह्नि । सायाहनि । सायाह्ने । इत्यदन्ताः ॥ विश्वपाः ॥

239: दीर्घाज्जसि च (6-1-105)

दीर्घाज्जसि इचि च परे प्रथमयोः पूर्वसवर्णदीर्घो न स्यात् । वृद्धिः । विश्वपौ । सवर्णदीर्घः । विश्वपाः । यद्यपीह औङि नादिची 165त्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम् ॥

240: आतो धातोः (6-4-140)

आकारान्तो यो धातुस्तदन्तस्य भस्याऽङ्गस्य लोपः स्यात् । अलोऽन्त्यस्य 42 । विश्वपः । विश्वपाभ्यामित्यादि । एवं शङ्खाध्मादयः । धातोः किम् । हाहान् । टा सवर्णदीर्घः । हाहा । ङे वृद्धिः । हाहै । ङसिङसोदीर्घः । हाहाः । ओसि वृद्धिः । हाहौः । ङौ आद्गुणः । हाहे । शेषं विश्वपावत् । आत इति योगाविभागादधातोरप्याकारलोपः क्वचित् । क्त्त्वः । श्नः ॥ इत्यादन्ताः ॥ हरिः । प्रथमयोः पूर्वसवर्णः 164 हरी ॥

241: जसि च (7-3-109)

ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे । हरयः ॥

242: ह्रस्वस्य गुणः (7-3-108)

ह्रस्वस्य गुणः स्यात्संबुद्धौ ।एङ्ह्रस्वा 193दिति संबुद्धिलोपः । हे हरे । हरिम् । हरी । हरीन् ॥

243: शेषो घ्यसखि (1-4-7)

अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञं स्यात् । शेषः किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थमिति तत्वम् । ह्रस्वौ किम् । वातप्रम्ये । इदुतौ किम् । मात्रे ॥

244: आङो नाऽस्त्रियाम् (7-3-120)

घेः परस्याङो ना स्यादस्त्रियाम् । आङिति टासञ्ज्ञा प्राचाम् । हरिणा । अस्त्रियां किम् । मत्या ॥

245: घेर्ङिति (7-3-111)

घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती 245ति गुणे कृते ॥

246: ङसिङसोश्च (6-1-110)

एङो ङसिङसोरति परे पूर्वरूपमेकादेशः स्यात् । हरेः । हर्योः । हरीणाम् ॥

247: अच्च घेः (7-3-119)

इदुद्भ्यामुत्तरस्य ङेरौत्स्याद् घेरन्तादेशश्चाकारः । हरौ । हर्योः । हरिषु । एवं श्रीपत्यग्निरविकव्यादयः ॥

248: अनङ् सौ (7-1-93)

सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ परे । ङिच्च 43 इत्यन्तादेशः ॥

249: अलोऽन्त्यात्पूर्व उपधा (1-1-65)

अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात् ॥

250: सर्वनामस्थाने चाऽसंबुद्धौ (6-4-8)

नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥

251: अपृक्त एकाऽल्प्रत्ययः (1-2-41)

एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥

252: हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (6-1-68)

हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥

253: सख्युरसंबुद्धौ (7-1-92)

सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात् ॥

254: अचोञ्णिति (7-2-115)

ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥

255: ख्यत्यात्परस्य (6-1-112)

खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥

256: औत् (7-3-118)

इदुद्भ्यां परस्य ङेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेषं हरिवत् ॥ शोभनः सखा सुसखा । सुसखायौ । सुसखायः । अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः । समुदायस्य सखिरूपत्वाभावात् असखि 243इति निषेधाप्रवृत्तेर्घिसंज्ञा । सुसखिना । सुसखये । ङसिङसोर्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् 255इत्युत्त्वं न । सुसखेः । सुसखावित्यादि । एवमतिशयितः सखा अतिसखा । परमः सखा यस्येति विग्रहे । परमसखा । परमसखायावित्यादि । गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते । सखीमतिक्रान्तोऽतिसखिः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच् । हरिवत् । इहाऽनङ्णित्त्वे न भवतः । गोस्त्रियो 656रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्

257: पतिः समास एव (1-4-8)

पतिशब्दः समास एव घिसंज्ञः स्यात् । पत्या । पत्ये । पत्युः । पत्युः । पत्यौ । शेषं हरिवत् । समासे तु भूपतिना । भूपतये । कतिशब्दो नित्यं बहुवचनान्तः ॥

258: बहुगणवतुडति सङ्ख्या (1-1-23)

एते सङ्ख्यासंज्ञाः स्युः ॥

259: डति च (1-1-25)

डत्यन्ता सङ्ख्या षट्संज्ञा स्यात् ॥

260: प्रत्ययस्य लुक्श्लुलुपः (1-1-61)

लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात् ॥

261: षड्भ्यो लुक् (7-1-22)

षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥

262: प्रत्ययलोपे प्रत्ययलक्षणम् (1-1-62)

प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते ॥

263: न लुमताङ्गस्य (1-1-63)

लुक् श्लु लुप् एते लुमन्तः । लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति । कति । कतिभिः । कतिभ्यः । कतीभ्यः । कतीनाम् । कतिषु । अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः ॥

264: त्रेस्त्रयः (7-1-53)

त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥

265: त्यदादीनामः (7-2-102)

एषामकारोऽन्तादेशः स्याद्विभक्तौ ॥द्विपर्यन्तानामेवेष्टिः (वा) ॥ द्वौ 2 । द्वाभ्याम् 3 । द्वयोः 2 । द्विपर्यन्तानां किम् । भवान् । भवन्तौ । भवन्तः । संज्ञायामुपसर्जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वी । द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि ॥ औडुलोमिः । औडुलोमी । बहुवचने तु उडुलोमाः ॥ लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः (वा) ॥ बाह्वादीञोऽपवादः । औडुलोमिम् । औडुलोमी । उडुलोमान् ॥ इतीदन्ताः ॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित् । वातं प्रमिमीते वातप्रमीः । दीर्घज्जसि च । वातप्रम्यौ । वातप्रम्यः । हे वातप्रमीः । अमि पूर्वः 194 । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमीभ्याम् 3 । वातप्रम्ये । वातप्रम्यः 2 । वातप्रम्योः 2 । वातप्रम्याम् । दीर्घत्वान्न नुट् । ङौ तु सवर्ण दीर्घः । वातप्रमी । वातप्रमीषु । एवं ययीपप्यादयः । यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः । यापोः किद्द्वे च उ. 439इति ईप्रत्ययः । क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । एरनेकाचः 272 इति वक्ष्यमाणो यण् प्रधीवत् । बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घङ्यन्तत्वात् हल्ङ्याब् 252इति सुलोपः ॥

266: यू स्त्र्याख्यौ नदी (1-4-3)

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः ॥ प्रथमलिङ्गग्रहणं च (वा) ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥

267: अम्बार्थनद्योर्ह्रस्वः (7-3-107)

अम्बार्थानां नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ । हे बहुश्रेयसि । शसि बहुश्रेयसीन् ॥

268: आण्नद्याः (7-3-112)

नद्यन्तात्परेषां ङितामाडागमः स्यात् ॥

269: आटश्च (6-1-90)

आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥

270: ङेराम्नद्याम्नीभ्यः (7-3-116)

नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् 252 इति सुलोपः ॥

271: अचिश्नुधातुभ्रुवां य्वोरियङुवङौ (6-4-77)

श्नुप्रत्ययान्तस्य इवर्णोवर्णान्तधातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे । ङिच्चेत्यन्तादेशः । आन्तरतम्यादेरियङ् ओरुवङ् । इतीयङि प्राप्ते ॥

272: एरनेकाचोऽसंयोगपूर्वस्य (6-4-82)

धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे । इति यण् । कुमार्यौ कुमार्यः । हे कुमारि । अमि शसि च । कुमार्यम् । कुमार्यः । कुमार्यै । कुमार्याः 2 । कुमारीणाम् । कुमार्याम् । प्रधीः । प्रध्यौ । प्रध्यः । प्रध्यम् । प्रध्यः । उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह स्यादेव यण् । उन्न्यौ । उन्न्यः । हे उन्नीः । उन्न्यम् । ङेराम् । उन्न्याम् । एवं ग्रामणीः । अनेकाचः किम् । नीः । नियौ । नियः । अमि शसि च परत्वादियङ् । नियम् । नियः । ङेराम् । नियाम् । असंयोगपूर्वस्य किम् । सुश्रियौ । यवक्रियौ ॥गतिकारकेतरपूर्वपदस्य यण्नेष्यते (वा) ॥ शुद्धधियौ । परमधियौ । कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः । वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् । वृश्चिकसंबन्धिनी भीर्वृश्चिकभीरित्युत्तरपदलोपो वा ॥

273: न भूसुधियोः (6-4-85)

एतयोर्यण्न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि ॥ सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते ॥क्वौ लुप्तं न स्थानिवत् (वा) ॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धा 253विति प्रवर्त्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । ख्यत्या 255दिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्या 255दित्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्क्रीयतेः क्विप् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः । शुष्किय इत्यादि । इतीदन्ताः ॥ शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादयः ॥

274: तृज्वत्क्रोष्टुः (7-1-95)

क्रोष्टुशब्दस्तृजन्तेन तुल्यं वर्तते असंबुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्ट्टशब्दः प्रयोक्तव्य इत्यर्थः ॥

275: ऋतो ङिसर्वनामस्थानयोः (7-3-110)

ङौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुणः स्यात् । इति प्राप्ते ॥

276: ऋदुशनस्पुरुदंसोऽनेहसां च (7-1-94)

ऋदन्तानामुशनसादीनां चाऽनङ् स्यादसंबुद्धौ सौ परे ॥

277: अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (6-4-11)

अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि नप्त्रादीनामेव ॥ तेन पितृभ्रातृप्रभृतीनां न । उद्गातृशब्दस्य तु भवत्येव । समर्थ 647 सूत्रे उद्गातार इति भाष्यप्रयोगात् । क्रोष्टा । क्रोष्टारौ । क्रोष्टारः । क्रोष्टारम् । क्रोष्टारौ । क्रोष्टून् ॥

278: विभाषा तृतीयादिष्वचि (7-1-97)

अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत् । क्रोष्ट्रा । क्रोष्ट्रे ॥

279: ऋत उत् (6-1-111)

ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥

280: रात्सस्य (8-2-24)

रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते ॥ नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन (वा) ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥

281: ओः सुपि (6-4-83)

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि ॥गतिकारकेतरपूर्वपदस्य यण्नेष्यते (वा) ॥ खलप्वौ । खलप्व इत्यादि । एवं सुल्वादयः । अनेकाचः किम् । लूः लुवौ । लुवः । धात्ववयवेति किम् । उल्लूः । उल्ल्वौ । उल्ल्वः । असंयोगपूर्वस्य किम् । कटप्रुवौ । कटप्रुवः । गतीत्यादि किम् । परमलुवौ । सुपि किम् । लुलुवतुः । स्वभूः । न भूसुधियोः 273 । स्वभुवौ । स्वभुवः ॥

282: वर्षाभ्वश्च (6-4-84)

अस्योवर्णस्य यण् स्यादचि सुपि । वर्षाभ्वौ । वर्षाभ्वः । दृम्भतीति दृम्भूः । अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू 93रित्युणादिसूत्रेण व्युत्पादितः । दृम्भ्वौ । दृम्भ्वः । दृम्भूम् । दृम्भ्वौ । दृम्भून् । शेषं हूहूवत् । दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप् । दृन्भूः ॥ दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः (वा) ॥ दृन्भ्वौ । दृन्भ्व इत्यादि खलपूवत् । करभ्वौ । करभ्वः । दीर्घपाठे तु कर एव कारः । स्वार्थिकः प्रज्ञाद्यण् । कारभ्वौ । कारभ्वः । पुनर्भूर्यौगिकः पुंसि । पुनर्भ्वावित्यादि । दृग्भूकाराभूशब्दौ स्वम्भूवत् ॥ इत्यूदन्ताः ॥ धाता । हे धातः । धातारौ । धातारः ॥ ऋवर्णान्नस्य णत्वं वाच्यम् (वा) ॥ धातॄणामित्यादि । एवं नप्त्रादयः । उद्गातारौ । पिता व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः । पितरौ । पितरः । पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादयः ॥ ना । नरौ । नरः । हे नः ॥

283: नृ च (6-4-6)

नृ इत्येतस्य नामि वा दीर्घः स्यात् । नॄणाम् । नृणाम् । इति ऋदन्ताः ॥ कॄ तॄ अनयोरनुकरणे प्रकृतिवदनुकरणम्‌ इति वैकल्पिकातिदेशादित्त्वे रपरत्वम् । कीः । किरौः । किरः । तीः । तिरौ । तिरः । इत्यादि गीर्वत् । इत्त्वाऽभावपक्षे तु ऋदुशन सू 276इति ऋतो ङी 275ति च तपरकरणादनङ्गुणौ न । कॄः । क्रौ । क्रः । कॄम् । क्रौ । कॄन् । क्रा । क्रे इत्यादि । इत्यॄदन्ताः ॥ गम्लृ शक्लृ अनयोरनुकरणेऽनङ् । गमा । शका । गुणविषये तु लपरत्वम् । गमलौ । गमलः । गमलम् । गमलौ । गमॄन् । गम्ला । गम्ले । ङसिङसोस्तु ऋत उ 279दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः । गमुल् । शकुलित्यादि । इति लृदन्ताः ॥ सेः । सयौ । सयः । स्मृतेः । स्मृतयौ । स्मृतयः । इत्येदन्ताः ॥

284: गोतो णित् (7-1-90)

गोशब्दात्परं सर्वनामस्थानं णिद्वत् स्यात् । गौः । गावौ । गावः ॥

285: औतोऽम्शसोः (6-1-93)

आ ओत इति छेदः । ओकारादम्शसोरचि परे आकार एकादेशः स्यात् । शसा साहचर्यात्सुबेव अम् गृह्यते । नेह । अचिनवम् । असुनवम् । गाम् । गावौ । गाः । गवा । गवे । गोः । गोः । इत्यादि ॥ओतो णिदिति वाच्यम् (वा) ॥ विहितविशेषणं च । तेन सुद्यौः । सुद्यावौ । सुद्यावः इत्यादि । ओकारान्ताद्विहितं सर्वनामस्थानमिति व्याख्यानान्नेह । हे भानो । हे भानवः । उः शम्भुः स्मृतो येन सः स्मृतौः । स्मृतावौ । स्मृतावः । स्मृताम् । स्मृतावौ । स्मृताः । इत्यादि । इत्योदन्ताः ॥

286: रायो हलि (7-2-85)

रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः । राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि । इत्यैदन्ताः । ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि । औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात् । इत्यौदन्ताः ॥

। इति अजन्तपुल्लिङ्गप्रकरणम्‌ ।

॥ अथ अजन्तस्त्रीलिङ्गप्रकरणम्‌ ॥

287: औङ आपः (7-1-18)

आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥

288: संबुद्धौ च (7-3-106)

आप एकारः स्यात्संबुद्धौ । एङ्ह्रस्वात् 193इति संबुद्धिलोपः । हे रमे । हे रमे । हे रमाः । रमाम् । रमे । रमाः । स्त्रीत्वान्नत्वाऽभावः ॥

289: आङि चापः (7-3-105)

आङि ओसि च परे आबन्तस्याङ्गस्य एकारः स्यात् । रमया । रमाभ्याम् । रमाभिः ॥

290: याडापः (7-3-113)

आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि 72 । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥

291: सर्वनाम्नः स्याड्ढ्रस्वश्च (7-3-114)

आबन्तात्सर्वनाम्नः परस्य ङितः स्याट् स्यादापश्च ह्रस्वः । याटोऽपवादः । सर्वस्यै । सर्वस्याः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् आमि सर्वानाम्नः 217 इति सुट् । सर्वासाम् । सर्वस्याम् । सर्वयोः । सर्वासु । एवं विश्वादय आबन्ताः ॥

292: विभाषा दिक्समासे बहुव्रीहौ (1-1-28)

अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥

293: विभाषा द्वितीयातृतीयाभ्याम् (7-3-115)

आभ्यां ङितः स्याड्वा स्यादापश्च ह्रस्वः । इदं सूत्रं त्यक्तुं शक्यम् । तीयस्य ङित्सूपसङ्ख्यानात् । द्वितीयस्यै । द्वितीयायै । द्वितीयस्याः । द्वितीयायाः । द्वितीयस्याम् । द्वितीयायाम् । शेषं रमावत् । एवं तृतीया । अम्बार्थनद्योर्ह्रस्वः 267 । हे अम्ब । हे अक्क । हे अल्ल ॥असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न (वा) ॥ हे अम्बाडे । हे अम्बाले । अम्बिके । जरा । जरसौ । शीभावात्परत्वाज्जरस् । आमि नुटः परत्वाज्जरस् । जरसामित्यादि । पक्षे हलादौ च रमावत् । इह पूर्वविप्रतिषेधेन शीभावं कृत्वा संनिपातपरिभाषाया अनित्यतां चाश्रित्य जरसी इति केचिदाहुस्तन्निर्मूलम् । यद्यपि जरसादेशस्य स्थानिवद्भावेनाबन्ततामाश्रित्य औङ् आपः 287 । आङि चापः 289 । याडापः 290 । ह्रस्वनद्यापः 208 । ङेराम् 270 । इति पञ्चापि विधयः प्राप्ताः । एवं नस्निश्पृत्सु । तथाप्यनल्विधावित्युक्तेर्न भवन्ति । आ-आबिति प्रश्लिष्य आकाररूपस्यैवाऽऽपः सर्वत्र ग्रहणात् । एवं हल्ङ्यादिसूत्रेऽपि आ आप् ङी ई इति प्रश्लेषादतिखट्वो निष्कौशाम्बिरित्यादिसिद्धेदीर्घग्रहणं प्रत्याख्येयम् । नचैवमप्यतिखट्वायेत्यत्र स्वाश्रयमाकारत्वं स्थानिवद्भावेनाप्त्वं चाश्रित्य याट् स्यादिति वाच्यम् । आबन्तं यदङ्गं ततः परस्य याड्विधानात् । उपसर्जनस्त्रीप्रत्यये तदादिनियमात् । पदन्न इति नासिकया नस् । नसः । नसा । नोभ्यामित्यादि । पक्षे सुटि च रमावत् । निशाया निश् । निशः । निशा ॥

294: व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (8-2-36)

व्रश्चादीनां सप्तानां छशान्तयोश्च वकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥

295: षढोः कः सि (8-2-41)

षस्य ढस्य च कः स्यात्सकारे परे । इति तु न भवति । जश्त्वं प्रत्यसिद्धत्वात् । केचित्तु व्रश्च 294आदिसूत्रे दादेर्धातोः 325 इति सूत्राद्धातोरित्यनुवर्तयन्ति । तन्मते जश्त्वेन जकारे । निज्भ्याम् । निज्भिः । जश्त्वम् । श्चुत्वम् । चर्त्वम् । निच्शु । चोः कुः 378इति कुत्वं तु न भवति । जश्त्वस्यासिद्धत्वात् ॥मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा (वा) ॥ पृतः । पृता । पृद्भ्याम् । पक्षे सुटि च रमावत् । गोपा विश्वपावत् । मतिः प्रायेण हरिवत् । स्त्रीत्वान्नत्वाभावः । मतीः । नात्वं न । मत्या ॥

296: ङिति ह्रस्वश्च (1-4-6)

इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः 268 । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥

297: इदुद्भ्याम् (7-3-117)

नदीसंज्ञकाभ्यामिदुद्भ्यां परस्य ङेराम् स्यात् । पक्षे अच्च घेः 247 । मत्याम् । मतौ । एवं श्रुतिस्मृत्यादयः ॥

298: त्रिचतुरोः स्त्रियां तिसृचतसृ (7-2-99)

स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥

299: अचि र ऋतः (7-2-100)

तिसृचतसृ एतयोर्ऋकारस्य रेफादेशः स्यादचि । गुणदीर्घोत्वानामपवादः । तिस्रः । तिस्रः । आमि नुमचिरेति नुट् ॥

300: न तिसृचतसृ (6-4-4)

एतयोर्नामि दीर्घो न स्यात् । तिसृणाम् । तिसृषु । स्त्रियामिति त्रिचतुरोर्विशेषणान्नेह । प्रियस्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः मतिवत् । आमि तु प्रियत्रयाणामिति विशेषः । प्रियास्तिस्त्रो यस्य स इति विग्रहे तु प्रयतिसा । प्रियतिस्रौ । प्रियतिस्रः । प्रियतिस्रमित्यादि । प्रियास्तिस्रो यस्य तत्कुलं प्रियत्रि । स्वोर्लुका 319 लुप्त्तवेन प्रत्ययलक्षणाभावन्न तिस्रादेशः । न लुमता 263 इति निषेधस्यानित्यत्वापक्षे प्रियतिसृ ॥ रादेशात्पूर्वविप्रतिषेधेन नुम् (वा) ॥ प्रियतिसृणी । प्रियतिसृणि । तृतीयादिषु वक्ष्यमाणपुंवद्भावविकल्पात्पर्यायेण नुम्रभावौ । प्रियतिस्रा । प्रियतिसृणा । इत्यादि । द्वेरत्वे सत्याप् । द्वे 2 । द्वाभ्याम् 3 । द्व्योः 2 । गौरी । गौर्यौ । गौर्यः । नदीकार्यम् । हे गौरि । गौर्यै इत्यादि । एवं वाणीनद्यादयः । प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि ग्रहणादनङि णिद्वद्भावे च प्राप्ते ॥ विभक्तौ लिङ्विशिष्टाग्रहणम् (वा) ॥ सखी । सख्यौ । सख्यः । इत्यादि गौरीवत् । अङ्यन्तत्वान्न सुलोपः । लक्ष्मीः । शेषं गौरीवत् । एवं तरीतव्यादयः ॥ स्त्री । हे स्त्रि ॥

301: स्त्रियाः (6-4-79)

स्त्रीशब्दस्येयङ् स्यादजादौ प्रत्यये परे । स्त्रियौ । स्त्रियः ॥

302: वाम्शसोः (6-4-80)

अमि शसि च स्त्रिया इयङ् वा स्यात् । स्त्रियम् । स्त्रीम् । स्त्रियौ । स्त्रियः । स्त्रीः । स्त्रिया । स्त्रियै । स्त्रियाः । स्त्रियाः । स्त्रियोः । परत्वान्नुट् । स्त्रीणाम् । स्त्रियाम् । स्त्रियोः । स्त्रीषु ॥ स्त्रियमतिक्रान्तोऽतिस्त्रिः । अतिस्त्रियौ ॥ गुणनाभावौत्त्वनुड्भिः परत्वात्पुंसि बाध्यते ॥ क्लीबे नुमा च स्त्रीशब्दस्येयङित्यवधार्यताम् ॥जसि च 241 ॥ अतिस्त्रियः । हे अतिस्त्रे । हे अतिस्त्रियौ । हे अतिस्त्रयः । वाम्शसोः 302 । अतिस्त्रियम् । अतिस्त्रिम् । अतिस्त्रियौ । अतिस्त्रियः । अतिस्त्रीन् । अतिस्त्रिणा । घेर्ङिति 245 ॥ अतिस्त्रये । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रियः । अतिस्त्रियः । अतिस्त्रीणाम् । अच्च घेः । अतिस्त्रौ ॥ ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने ॥ क्लीबे तु नुम् । अतिस्त्रि । अतिस्त्रिणी । अतिस्त्रीणि । अतिस्त्रिणा । अतिस्त्रिणे । ङेप्रभृतावजादौ वक्ष्यमाणपुंवद्भावात्पक्षे प्राग्वद्रूपम् । अतिस्त्रये । अतिस्त्रिणः । अतिस्त्रिणः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रिणोः । अतिस्त्रिणोः । अतिस्त्रियोरित्यादि । स्त्रियां तु प्रायेण पुंवत् । शसि अतिस्त्रीः । अतिस्त्रिया । ङिति ह्रस्वश्चे 296ति ह्रस्वान्तत्वप्रयुक्तो विकल्पः । अस्त्रीति तु इयङुवङ्स्थानावित्यस्यैव पर्युदासः । तत्संबद्धस्यैवानुवृत्तेर्दीर्घस्यायं निषेधो नतु ह्रस्वस्य । अतिस्त्रियै । अतिस्त्रये । अतिस्त्रियाः । अतिस्त्रियाः । अतिस्त्रेः । अतिस्त्रेः । अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः । श्रियौ । श्रियः ॥

303: नेयङुवङ्स्थानावस्त्री (1-4-4)

इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो नतु स्त्री । हे श्रीः । श्रिये । श्रियै । श्रियाः । श्रियः ॥

304: वामि (1-4-5)

इयङुवङ्स्थानौ स्त्रयाख्यौ यू आमि वा नदीसंज्ञौ स्तो नतु स्त्री । श्रीणाम् । श्रियाम् । श्रियाम् । श्रियि । श्रियाम् ॥ प्रधीशब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद्रूपम् । पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति स्वीकारात् । लिङ्गान्तरानभिधायकत्वं तदिति कैयटमते तु पुंवद्रूपम् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शसि च प्रध्यं प्रध्य इति विशेषः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे तु वृत्तिमते सुधीः श्रीवत् । मतान्तरे तु पुंवत् । सुष्ठु धीरिति विग्रहे तु श्रीवदेव । ग्रामणीः पुवत् । ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः । एवं खलपवनादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् । धेनुर्मतिवत् ॥

305: स्त्रियां च (7-1-96)

स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते ॥

306: ऋन्नेभ्यो ङीप् (4-1-5)

ऋदन्तेभ्यो नान्तेभ्यस्च स्त्रियां ङीप्स्यात् । क्रोष्ट्री । क्रोष्ट्रयौ । क्रोष्ट्रयः । वधूर्गौरीवत् । भ्रूः श्रीवत् । हे सुभ्रूः । कथं तर्हि हा पितः क्वासि हे सुभ्रु इति भट्टिः । प्रमाद एवायमिति बहवः । खलपूः पुंवत् । पुनर्भूः । दृन्करेति यणा उवङो बाधनात् नेयङुवङ 303 इति निषेधो न । हे पुनर्भु । पुनर्भ्वम् । पुनर्भ्वौ । पुनर्भ्वः ॥

307: एकाजुत्तरपदे णः (8-4-12)

एकाजुत्तरपदं यस्य तस्मिन् समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभरक्तिस्थस्य नस्य नित्यं णत्वं स्यात् । आरम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्णग्रहणं स्पष्टार्थम् । यणं बाधित्वा परत्वान्नुट् । पुनर्भूणाम् । वर्षाभूः । भेकजातौ नित्यस्त्रीत्वाऽभावात् हे वर्षाभूः कैयटमते । मतान्तरे तु हे वर्षाभु । पुनर्नवायां तु हे वर्षाभु । भेक्यां पुनर्नवायां स्त्री वर्षाभूर्दर्दुरे पुमानिति यादवः । वर्षाभ्वौ । वर्षाभ्वः । स्वयम्भूः पुंवत् ॥

308: न षट्स्वस्रादिभ्यः (4-1-10)

षट्संज्ञकेभ्यः स्वस्रादिभ्यश्च ङीप्टापौ न स्तः ॥ स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा । याता मातेति सप्तैते स्वस्रादय उदाहृताः ॥ अप्तृन् 277 इति दीर्घः । स्वसा । स्वसारौ । स्वसारः । माता पितृवत् । शसि मातॄः । द्यौर्गोवत् । राः पुंवत् । नौर्ग्लौवत् ॥

। इति अजन्तस्त्रीलिङ्गप्रकरणम्‌ ।

॥ अथ अजन्तनपुंसकलिङ्गप्रकरणम्‌ ॥

309: अतोऽम् (7-1-24)

अतोऽङ्गात् क्लीबात्स्वमोरम् स्यात् । अमि पूर्वः 194 । ज्ञानम् । एङ्ह्रस्वात् 193 इति हल्मात्रलोपः । हे ज्ञान ॥

310: नपुंसकाच्च (7-1-19)

क्लीबात्परस्यौङः शी स्यात् । भसंज्ञायाम् ॥

311: यस्येति च (6-4-184)

भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥औङः श्यां प्रतिषेधो वाच्यः (वा) ॥ ज्ञाने ॥

312: जश्शसोः शिः (7-1-20)

क्लीबादनयोः शिः स्यात् ॥

313: शि सर्वनामस्थानम् (1-1-42)

शि इत्येतदुक्तसंज्ञं स्यात् ॥

314: नपुंसकस्य झलचः (7-1-72)

झलन्तस्याऽजन्तस्य च क्लीबस्य नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । ज्ञानानि । पुनस्तद्वत् । शेषं रामवत् । एवं धनवनफलादयः ॥

315: अद्ड्डतरादिभ्यः पञ्चम्यः (7-1-25)

एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥

316: टेः (6-4-143)

डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः 164 इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् 193 इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ॥ एकतरात्प्रतिषेधो वक्तव्यः (वा) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥

317: सान्तमहतः संयोगस्य (6-4-10)

सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे । अजरांसि । अजराणि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः संनिपातपरिभाषया न लुक् । अजरसम् । अजरम् । अजरसी । अजरे । अजरांसि । अजराणि । शेषं पुंवत् । पद्दन्न 228 इति हृदयोदकास्यानां हृद् उदन् आसन् । हृन्दि । हृदा । हृद्भ्यामित्यादि । उदानि । उद्गा । उदभ्यामित्यादि । आसानि । आस्ना । आसभ्यामित्यादि । मांसि । मांसा । मान्भ्यामित्यादि । वस्तुतस्तु प्रभृतिग्रहणं प्रकारार्थमित्युक्तम् । अत एव भाष्ये मांस्पचन्या उखाया इत्युदाहृतम् । अयस्मयादित्वेन भत्वात्संयोगान्तलोपो न । पद्दन्न 228 इत्यत्र हि छन्दसीत्यनुवर्तितं वृत्तौ तथापि अपोभि 442 इत्यत्र मासश्छन्दसीति वार्तिके छन्दोग्रहणसामर्थ्याल्लोकेऽपि क्वचिदिति कैयटोक्तरीत्या प्रयोगमनुसृत्य पदादयः प्रयोक्तव्या इति बोध्यम् ॥

318: ह्रस्वो नपुंसके प्रातिपदिकस्य (1-2-47)

क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोः 240 इत्याकारलोपो न ॥

319: स्वमोर्नपुंसकात् (7-1-23)

क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥

320: इकोऽचि विभक्तौ (7-1-73)

इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता 263 इति निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । आङो ना 244 ॥ वारिणा । घेर्ङिति 245 इति गुणे प्राप्ते ॥ वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन (वा) ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामी 209 इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥

321: तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य (7-1-74)

प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा स्याट्टादावचि । अनादये । अनादिने । इत्यादि । शेषं वारिवत् ॥ पीलुर्वृक्षस्तत्फलं पीलु तस्मै पीलुने । अत्र न पुंवत् । प्रवृत्तिनिमित्तभेदात् ॥

322: अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः (7-1-75)

एषामनङ् स्याट्टादावचि स चोदात्तः । अल्लोपोऽनः 234 ॥ दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना ॥ सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या । प्रधिना ॥ मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः ॥ सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियोक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिरेति नुट् । प्रियक्रोष्टूनाम् ॥ सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥

323: एच इग्घ्रस्वादेशे (1-1-48)

आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् रायो हलि इत्यात्वम् । प्रराभ्यात् । प्रराभिः । नुमिचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामि 209 इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥

। इति अजन्तपुल्लिङ्गप्रकरणम्‌ ।

॥ अथ हलन्तपुंलिङ्गप्रकरणम्‌ ॥

324: हो ढः (8-2-31)

हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याब् 252 इति सुलोपः । पदान्तत्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः । लिहा । लिड्भ्याम् । लिट्त्सु । लिट्सु ॥

325: दादेर्धातोर्धः (8-2-32)

उपदेशे दादेर्धातोर्हस्य घः स्याज्झलि पदान्ते च । उपदेशे किम् । अधोगित्यत्र यथा स्यात् । दामलिहमात्मन इच्छति दामलिह्यति । ततः क्विपि दामलिट् । अत्र माभूत् ॥

326: एकाचो बशो भष् झषन्तस्य स्ध्वोः (8-2-37)

धातोरवयवो य एकाज्झषन्तस्तदवयवस्य बशः स्थाने भष् स्यात्सकारे ध्वशब्दे पदान्ते च । एकाचो धातोरिति सामानाधिकरण्येनाऽन्वये तु इह न स्यात् । गर्दभमाचष्टे गर्दभयति । ततः क्विप् । णिलोपः । गर्धप् । झलीति निवृत्तं स्ध्वोर्ग्रहणसामर्थ्यात् । तेनेह न । दुग्धम् । दोग्धा । व्यपदेशिवद्भावेन धात्ववयवत्वाद्भष्भावः । जश्त्वचर्त्वे । धुक् । धुग् । दुहौ । दुहः । षत्वचर्त्वे । धुक्षु ॥

327: वा द्रुहमुहष्णुहष्णिहाम् (8-2-33)

एषां हस्य वा घः स्याज्झलि पदान्ते च । पक्षे ढः । ध्रुक् । ध्रुग् । ध्रुट् । ध्रुड् । द्रुहौ । द्रुहः । ध्रुग्भ्याम् । ध्रुड्भ्याम् । ध्रुक्षु । ध्रुट्त्सु । ध्रुट्सु । एवं मुहष्णुहष्णिहाम् ॥ विश्ववाट् । विश्ववाड् । विश्ववाहौ । विश्ववाहः । विश्ववाहम् । विश्ववाहौ ॥

328: इग्यणः संप्रसारणम् (1-1-45)

यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात् ॥

329: वाह ऊठ् (6-4-132)

भस्य वाहः संप्रसारणमूठ् स्यात् ॥

330: संप्रसारणाच्च (6-1-108)

संप्रसारणादचि परे पूर्वरूपमेकादेशः स्यात् । एत्येधत्यूठ्सु 73 । विश्वौहः । विश्वौहेत्यादि । छन्दस्येव ण्विरिति पक्षे णिजन्ताद्विच् ॥

331: चतुरनडुहोरामुदात्तः (7-1-98)

अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥

332: सावनडुहः (7-1-82)

अस्य नुम् स्यात्सौ परे । आदित्यधिकारादवर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमा आम् न बाध्यते । अमा च नुम् न बाध्यते । सोर्लोपः । नुम्विधिसामर्थ्यात् वसुस्रंसु 334 इति दत्वं न । संयोगान्तलोपस्याऽसिद्धत्वान्नलोपो न । अनड्वान् ॥

333: अम् संबुद्धौ (7-1-99)

चतुरनडुहोरम् स्यात्संबुद्धौ । आमोऽपवादः । हे अनड्वन् । अनड्वाहौ । अनड्वाहः । अनडुहा ॥

334: वसुस्रंसुध्वंस्वनडुहां दः (8-2-72)

सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते । अनडुद्भ्यामित्यादि । सान्तेति किम् । विद्वान् । पदान्ते इति किम् । स्रस्तम् । ध्वस्तम् ॥

335: सहेः साडः सः (8-3-56)

साड्रूपस्य सहेः सस्य मूर्धन्यादेशः स्यात् । तुराषट् । तुराषाड् । तुरासाहौ । तुरासाहः । तुराषाड्भ्यामित्यादि । तुरं सहत इत्यर्थे छन्दसि सहः 3409 इति ण्विः । लोके तु साहयतेः क्विप् । अन्येषामपि 539 इति पूर्वपदस्य दीर्घः ॥

336: दिव औत् (7-1-84)

दिविति प्रातिपदिकस्य औत्स्यात्सौ परे । अल्विधित्वेन स्थानिवत्त्वाभावात् हल्ङ्याप् 252 इति सुलोपो न । सुद्यौः । सुदिवौ । सुदिवः । सुदिवम् । सुदिवौ ॥

337: दिव उत् (6-1-131)

दिवोऽन्तादेश उकारः स्यात्पदान्ते । सुद्युभ्याम् । सुद्युभिः । चत्वारः । चतुरः । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः ॥

338: षट्चतुर्भ्यश्च (7-1-55)

षट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यात् । णत्वम् । द्वित्वम् । चतुर्ण्णाम् । चतुर्ण्णाम ॥

339: रोः सुपि (8-3-16)

सप्तमीबहुवचने परे रोरेव विसर्जनीयो नान्यरेफस्य । षत्वम् । षस्य द्वित्वे प्राप्ते ॥

340: शरोऽचि (8-4-49)

अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥

341: मो नो धातोः (8-2-64)

धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥

342: किमः कः (7-2-103)

किमः कः स्याद्विभक्तौ । अकच्सहितस्याप्ययमादेशः । कः । कौ । के । कम् । कौ । कान् । इत्यादि सर्ववत् ॥

343: इदमो मः (7-2-108)

इदमो मस्य मः स्यात्सौ परे । त्यदाद्यत्वापवादः ॥

344: इदोऽय् पुंसि (7-2-111)

इदम इदोऽय् स्यात्सौ पुंसि । सोर्लोपः । अयम् । त्यदाद्यत्वं पररूपत्वं च ॥

345: दश्च (7-2-109)

इदमो दस्य मः स्याद्विभक्तौ । इमौ । इमे । त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः ॥

346: अनाप्यकः (7-2-112)

अककारस्येदम इदोऽन् स्यादापि विभक्तौ । आबिति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः । अनेन ॥

347: हलि लोपः (7-2-113)

अककारस्येदम इदो लोपः स्यादापि हलादौ ॥नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे (वा) ॥

348: आद्यन्तवदेकस्मिन् (1-1-21)

एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥

349: नेदमदसोरकोः (7-1-11)

अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥

350: इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (2-4-32)

अन्वादेशविषयस्येदमोऽनुदात्तोऽशादेशः स्यात्तृतीयादौ । अश्वचनं साकच्कार्थम् ॥

351: द्वितीयाटौस्स्वेनः (2-4-34)

द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः 2666इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥

352: न ङिसंबुद्ध्योः (8-2-8)

नस्य लोपो न स्यात् ङौ संबुद्धौ च । हे राजन् । ङौ तु छन्दस्युदाहरणम् । सुपां सुलुक्इति ङेर्लुक् । निषेधसामर्थ्यात्प्रत्ययलक्षणम् । परमे व्योमन् ॥ङावुत्तरपदे प्रतिषेधो वक्तव्यः (वा) ॥ चर्मणि तिला अस्य चर्मतिलः । ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः । राजानौ । राजानः । राजानम् । राजानौ । अल्लोपोऽनः 234 । श्चुत्वम् । न चाऽल्लोपः स्थानिवत् । पूर्वत्रासिद्धे तन्निषेधात् । नाऽपि बहिरङ्गतयाऽसिद्ध । यथोद्देशपक्षे षाष्ठीं परिभाषां प्रति श्चुत्वस्यासिद्धतयाऽन्तरङ्गाभावेन परिभाषाया अप्रवृत्तेः । जञोर्ज्ञः । राज्ञः । राज्ञा ॥

353: नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8-2-2)

सुब्विधौ स्वरविधौ संज्ञाविधौ कृतितुग्विधौ च नलोपोऽसिद्धो नान्यत्र राजश्व इत्यादौ । इत्यसिद्धत्वादात्वमेत्वमैस्त्वं च न । राजभ्याम् । राजभिः । राज्ञे । राजभ्यः । राज्ञः । राज्ञोः । राज्ञाम् । राज्ञि । राजनि ॥ प्रतिदीव्यतीति प्रतिदिवा । प्रतिदिवानौ । प्रतिदिवानः । अस्य भविषयेऽल्लोपे कृते ॥

354: हलि च (8-2-77)

रेफवान्तस्य धातोरुपधाया इको दीर्घः स्याद्धिलि । न चाल्लोपस्य स्थानिवत्त्वम् । दीर्घविधौ तन्निषेधात् । बहिरङ्गपरिभाषा तूक्तन्यायेन न प्रवर्तते । प्रतिदीव्नः । प्रतिदीव्नेत्यादि ॥ यज्वा । यज्वानौ । यज्वानः ॥

355: न संयोगाद्वमन्तात् (6-4-137)

वकारमकारान्तसंयोगात्परस्याऽनोऽकारस्य लोपो न स्यात् । यज्वनः । यज्वना । यज्वभ्यामित्यादि । ब्रह्मणः । ब्रह्मणा । ब्रह्मभ्यामित्यादि ॥

356: इन्हन्पूषार्यम्णां शौ (6-4-12)

एषां शावेवोपधाया दीर्घो नान्यत्र । इति निषेधे प्राप्ते ॥

357: सौ च (6-4-13)

इन्नादीनामुपधाया दीर्घः स्यादसंबुद्धौ सौ परे । वृत्रहा । हे वृत्रहन् । एकाजुत्तरपदे 307 इति णत्वम् । वृत्रहणौ । वृत्रहणः । वृत्रहणम् । वृत्रहणौ ॥

358: हो हन्तेर्ञ्णिन्नेषु (7-3-54)

ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥

359: हन्तेरत्पूर्वस्य (8-4-22)

(हन्तेः)उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णत्वं नान्यस्य । प्रहण्यात् ॥ (अत्पूर्वस्य) हन्तेरत्पूर्वस्यैव नस्य णत्वं नान्यस्य । प्रघ्नन्ति । योगविभागसामर्थ्यात् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा एकाजुत्तरपदे 307 इति णत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रघ्नः । वृत्रघ्ना । इत्यादि । यत्तु वृत्रघ्न इत्यादौ वैकल्पिकं णत्वं माधवेनोक्तं तद्भाष्यवार्तिकविरुद्धम् । एवं शार्ङिन्यशस्विन्नर्यमन्पूषन् । यशस्विन्निति विन्प्रत्यये इनोऽनर्थकत्वेऽपि इन्हन्नित्यत्र ग्रहणं भवत्येव । अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति इति वचनात् । अर्यम्णि । अर्यमणि । पूष्णि । पूषणि ॥

360: मघवा बहुलम् (6-4-128)

मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥

361: उगिदचां सर्वनामस्थानेऽधातोः (7-1-70)

अधातोरुगितो नलोपिनोऽञ्चतेश्च नुमागमः स्यात्सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीर्घे कर्तव्ये संयोगान्तलोपस्याऽसिद्धत्वं न भवति बहुलग्रहणात् । तथाच श्वन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धमाश्रित्यैतत्सूत्रं प्रत्याख्यातमाकरे ॥ हविर्जक्षिति निःशङ्कोः मखेषु मघवानसाविति भट्टिः । मघवन्तौ । मघवन्तः । हे मघवन् । मघवन्तम् । मघवन्तौ । मघवतः । मघवता । मघवद्भ्यामित्यादि । तृत्वाभावे । मघवा छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव (वा) ॥ अन्तोदात्तं तु लोकेऽपीति विशेषः । मघवानौ । मघवानः । सुटि राजवत् ॥

362: श्वयुवमघोनामतद्धिते (6-4-133)

अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च 330 । आद्गुणः 69 । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥

363: न संप्रसारणे संप्रसारणम् (6-1-37)

संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अतएव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः । यूना । युवभ्यामित्यादि । अर्वा । हे अर्वन् ॥

364: अर्वणस्त्रसावनञः (6-4-127)

नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्थान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा । यज्ववत् ॥

365: पथिमथ्यृभुक्षामात् (7-1-85)

एषामाकारोऽन्तादेशः स्यात्सौ परे । आ-आदिति प्रश्लेषेण शुद्धाया एव व्यक्तेर्विधानान्नानुनासिकः ॥

366: इतोऽत्सर्वनामस्थाने (7-1-86)

पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे ॥

367: थो न्थः (7-1-87)

पथिमथोस्थस्य न्थादेशः स्यात्सर्वनामस्थाने परे । पन्था । पन्थानौ । पन्थानः । पन्थानम् । पन्थानौ ॥

368: भस्य टेर्लोपः (7-1-88)

भसंज्ञकस्य पथ्यादेष्टेर्लोपः स्यात् । पथः । पथा । पथिभ्यामित्यादि । एवं मन्थाः । ऋभुक्षाः । स्त्रियां नान्तलक्षणे ङीपि भत्वाट्टिलोपः । सुपथी । सुमथी । नगरी । अनृभुक्षी सेना । आत्वं नपुंसकेन भवति न लुमता 263 इति प्रत्ययलक्षणनिषेधात् । सुपथि वनम् ॥संबुद्धौ नपुंसकानां नलोपो वा वाच्यः (वा) ॥ हे सुपथिन् । सुपथि । नलोपः सुप्स्वर 353 इति नलोपस्यासिद्धत्वाद्ध्रस्वस्य गुणो न । द्विवचने भत्वाट्टिलोपः । सुपथी । शौ सर्वनामस्थानत्वात् सुपन्थानि । पुनरपि । सुपथि । सुपथी । सुपन्थानि । सुपथा । सुपथे । सुपथिभ्यामित्यादि ॥

369: ष्णान्ता षट् (1-1-24)

षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् 261 । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च 338इति नुट् ॥

370: नोपधायाः (6-4-7)

नान्तस्योपधाया दीर्घः स्यान्नामि परे । नलोपः । पञ्चानाम् । पञ्चसु । परमपञ्च । परमपञ्चानाम् । गौणत्वे तु न लुङ्नुटौ । प्रियपञ्चा । प्रियपञ्चानौ । प्रियपञ्चानः । प्रियपञ्चाम् । एवं सप्तन् नवन् दशन् ॥

371: अष्टन आ विभक्तौ (7-2-84)

अष्टन आत्वं स्याद्धलादौ विभक्तौ ॥

372: अष्टाभ्य औश् (7-1-21)

कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् 3718 इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥

373: ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च (3-2-59)

एभ्यः क्विन्स्यात् । अलाक्षणिकमपि किंचित्कार्यं निपातनाल्लभ्यते । निरुपपदाद्युजेः क्विन् । कनावितौ ॥

374: कृदतिङ् (3-1-93)

संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥

375: वेरपृक्तस्य (6-1-67)

अपृक्तस्य वेर्लोपः स्यात् । कृत्तद्धित 179 इति प्रातिपदिकत्वात्स्वादयः ॥

376: युजेरसमासे (7-1-71)

युजेः सर्वनामस्थाने नुम् स्यादसमासे । सुलोपः । संयोगान्तस्य लोपः 54

377: क्विन्प्रत्ययस्य कुः (8-2-62)

क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः 378 इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥

378: चोः कुः (8-2-30)

चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । इति कुत्वम् । क्विन्प्रत्ययस्य 377 इति कुत्वस्याऽसिद्धत्वात् । सुयुक् । सुयुग् । सुयुजौ । सुयुजः । युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरणं न त्विका निर्देशः । तेनेह न । युज्यते समाधत्ते इति युक् । युज समाधौ दैवाहिक आत्मनेपदी । संयोगान्तलोपः । खन् । खञ्जौ । खञ्जः । इत्यादि । व्रश्च 294 इति षत्वम् । जश्त्वचर्त्वे । राट् । राड् । राजौ । राजः । राट्सु । राट्त्सु । एवं विभ्राट् । देवेट् । देवेजौ । देवेजः ॥ विश्वसृट् । विश्वसृड् । विश्वसृजौ । विश्वसृजः । इह सृजियज्योः कुत्वं नेति क्लीबे वक्ष्यते । परिमृट् । षत्वविधौ राजिसाहचर्यात् टुभ्राजृ दीप्ताविति फणादिरेव गृह्यते । यस्तु एजृभ्रेजृभ्राजृदीप्ताविति तस्य कुत्वमेव । विभ्राक् । विभ्राग् । विभ्राग्भ्यामित्यादि । परौ व्रजेः षः पदान्ते उ217 । परावुपपदे व्रजेः क्विप्स्याद्दीर्घश्च पदान्तविषये षत्वं च । परित्यज्य सर्वं व्रजतीति परिव्राट् । परिव्राजौ । परिव्राजः ॥

379: विश्वस्य वसुराटोः (6-3-128)

विश्वशब्दस्य दीर्घः स्याद्वसौ राट्शब्दे च परे । विश्वं वसु यस्य स विश्वावसुः । राडिति पदान्तोपलक्षणार्थम् । चर्त्वमविवक्षितम् । विश्वाराट् । विश्वाराड् । विश्वराजौ । विश्वराजः । विश्वाराड्भ्यामित्यादि ॥

380: स्कोः संयोगाद्योरन्ते च (8-2-29)

पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् 373 इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य 280 इति नियमान्न संयोगान्तलोपः । ऊकर्‌ । ऊगर्‌ । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥

381: तदोः सः सावनन्त्ययोः (7-2-106)

त्यदादीनं तकारदकारयोरनन्त्ययोः सः स्यात्सौ परे । स्यः । त्यौ । त्ये । त्यम् । त्यौ । त्यान् । सः । तौ । ते । परमसः । परमतौ । परमते । द्विपर्यन्तानामित्येव । नेह । त्वम् । नच तकारोच्चारणसामर्थान्नेति वाच्यम् । अतित्वमिति गौणे चरितार्थत्वात् । संज्ञायां गौणत्वे चात्वसत्वे न । त्यद् । त्यदौ । त्यदः । अतित्यद् । अतित्यदौ । अतित्यदः । यः । यौ । ये । एषः । एतौ । एते । अन्वादेशे तु । एनम् । एनौ । एनान् । एनेन । एनयोः 2 ॥

382: ङेप्रथमयोरम् (7-1-28)

युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः स्यात् ॥

383: मपर्यन्तस्य (7-2-91)

इत्यधिकृत्य ॥

384: त्वाहौ सौ (7-2-94)

युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥

385: शेषे लोपः (7-2-90)

आत्वयत्वनिमित्तेतरविभक्तौ परतो युष्मदस्मदोरन्त्यस्य लोपः स्यात् । अतो गुणे 191 अमि पूर्वः 194 ॥ त्वम् । अहम् । ननु त्वं स्त्री अहं स्त्री इत्यत्र त्व अम् अह अम् इति स्थिते अमि पूर्वरूपं परमपि बाधित्वाऽन्तरङ्गत्वाट्टाप् प्राप्नोति । सत्यम् । अलिङ्गे युष्मदस्मदी । तेन स्त्रीत्वाभावान्न टाप् । यद्वा शेष इति सप्तमी स्थानिनोऽधिकरणत्वविवक्षया । तेन मपर्यन्ताच्छेषस्य अद् इत्यस्य लोपः । सच परोऽप्यन्तरङ्गे अतो गुणे 191 कृते प्रवर्तते । तेनादन्तत्वाऽभावान्न टाप् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥

386: युवावौ द्विवचने (7-2-92)

द्वियोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥

387: प्रथमायाश्च द्विवचने भाषायाम् (7-2-88)

इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥

388: यूयवयौ जसि (7-2-93)

स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् - इति न भवति । ङेप्रथमयोः 382 इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥

389: त्वमावेकवचने (7-2-97)

एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥

390: द्वितीयायां च (7-2-87)

युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥

391: शसो न (7-1-29)

नेत्यविभक्तिकम् । युष्मदस्मद्भ्यां परस्य शसो नकारः स्यात् । अमोपवादः । आदेः परस्य 44 । संयोगान्तस्य लोपः 54 । युष्मान् । अस्मान् ॥

392: योऽचि (7-2-89)

अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥

393: युष्मदस्मदोरनादेशे (7-2-86)

अनयोराकारः स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥

394: तुभ्यमह्यौ ङयि (7-2-95)

अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः 385 । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥

395: भ्यसोभ्यम् (7-1-30)

भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥

396: एकवचनस्य च (7-1-32)

आभ्यां पञ्चम्येकवचनस्य अत्स्यात् । त्वत् । मत् । ङसेश्चेति सुवचम् । युवाभ्याम् । आवाभ्याम् ॥

397: पञ्चम्या अत् (7-1-31)

आभ्यां पञ्चम्या भ्यसोऽत्स्यात् । युष्मत् । अस्मत् ॥

398: तवममौ ङसि (7-2-96)

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥

399: युष्मदस्मद्भ्यां ङसोऽश् (7-1-27)

स्पष्टम् । तव । मम । युवयोः । आवयोः ॥

400: साम आकम् (7-1-33)

आभ्यां परस्य साम आकम् स्यात् । भाविनः सुटो निवृत्त्यर्थं ससुट्कनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ समस्यमाने द्व्येकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसङ्ख्यश्येत्स्तो युवावौ त्वमावपि ॥ 1 ॥ सुजस्ङेङस्सु परत आदेशाः स्युः सदैव ते । त्वाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ 2 ॥ एते परत्वाद्बाधन्ते युवावौ विषये स्वके । त्वमावपि प्रबाधन्ते पूर्वविप्रतिषेधतः ॥ 3 ॥ द्व्येकसङ्ख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्व्येकतार्थत्वान्न युवावौ त्वमौ न च ॥ 4 ॥ त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् 2 । अतिमाम् 2 । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वभ्यम् । अतिमभ्यम् । ङसिङ्यसोः । अतित्वत् 2 । अतिमत् 2 । भ्यामि प्राग्वत् । अतितव । अतिमम । अतित्वयोः । अतिमयोः । अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमासु ॥ युवाम् आवां वा अतिक्रान्त इति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुवाम् 3 । अत्यावाम् 3 । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् 3 । अत्यावाभ्याम् 3 । अतियुवाभिः । अत्यावाभिः । भ्यसि । अतियुवभ्यम् । अत्यावभ्यम् । ङसिभ्यसोः । अतियुवत् 2 । अत्यावत् 2 । ओसि । अतियुवयोः 2 । अत्यावयोः 2 । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु । युष्मानस्मान्वेति विग्रहे सुजस्ङेङस्सु प्राग्वत् । औअमौट्सु । अतियुष्माम् 3 । अत्यस्माम् 3 । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्माभ्याम् 3 । अत्यस्माभ्याम् 3 । अतियुष्माभिः । अत्यस्माभिः । भ्यसि । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ङसिभ्यसोः । अतियुष्मत् 2 । अत्यस्मत् 2 । ओसि । अतियुष्मयोः 2 । अत्यस्मयोः 2 । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥

401: पदस्य (8-1-16)

402: पदात् (8-1-17)

403: अनुदात्तं सर्वमपादादौ (8-1-18)

इत्यधिकृत्य ॥

404: युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ (8-1-20)

पदात्परयोरपादादौ स्थितयोरनयोः षष्ठ्यादिविशिष्टयोर्वांनावित्यादेशौ स्तस्तौ चानुदात्तौ ॥

405: बहुवचनस्य वस्नसौ (8-1-21)

उक्तविधयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः । वान्नावोरपवादः ॥

406: तेमयावेकवचनस्य (8-1-22)

उक्तविधयोरनयोः षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः ॥

407: त्वामौ द्वितीयायाः (8-1-23)

द्वितीयैकवचनान्तयोस्त्वा मा एतौ स्तः ॥ श्रीशस्त्वाऽवतु मा पीह दत्तात्ते मेपि शर्म सः । स्वामी ते मेपि स हरिः पातुवामपि नौ विभुः ॥ 1 ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ 2 ॥ पदात्परयोः किम् । वाक्यादौ माभूत् । त्वां पातु । मां पातु । अपादादौ किम् ॥ वेदैरशेषैः संवेद्योऽस्मान्कृष्णः सर्वदाऽवतु ॥ स्थग्रहणाच्छ्रूयमाणविभक्तिकयोरेव । नेह । इति युष्मत्पुत्रो ब्रवीति । इत्यस्मत्पुत्रो ब्रवीति ॥समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः (वा) ॥ एकतिङ्वाक्यम् (वा) ॥ तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनां ते ओदनं दास्यामीति ॥ एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः (वा) ॥ अन्वादेसे तु नित्यं स्युः । धाता ते भक्तोऽस्ति । धाता तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव ॥

408: न चवाहाऽहैवयुक्ते (8-1-24)

चादिपञ्चकयोगे नैते आदेशाः स्युः । हरिस्त्वां मां च रक्षतु । कथं त्वां मां वा न रक्षेदित्यादि । युक्तग्रहणात्साक्षाद्योगेऽयं निषेधः । परम्परासंबन्धे तु आदेशः स्यादेव । हरो हरिश्च मे स्वामी ॥

409: पश्यार्थैश्चाऽनालोचने (8-1-25)

अचाक्षुषज्ञानार्थैर्धातुभिर्योगे एते आदेशा न स्युः । चेतसा त्वा समीक्षते । परम्परासंबन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु-भक्तस्त्वा पश्यति चक्षुषा ॥

410: सपूर्वायाः प्रथमाया विभाषा (8-1-26)

विद्यमानपूर्वात्प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा स्युः । भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मेति वा ॥

411: सामन्त्रितम् (2-3-48)

संबोधने या प्रथमा तदन्तमामान्त्रितसंज्ञं स्यात् ॥

412: आमन्त्रितं पूर्वमविद्यमानवत् (8-1-72)

स्पष्टम् । अग्ने तव । देवास्मान्पाहि । अग्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिघात आमन्त्रितनिघातश्च न । सर्वादा रक्ष देव नः इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रक्षेत्येतदाश्रित्यादेशः । एवं इमं मे गङ्गे यमुने इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनामन्त्रिताविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः ॥

413: नामन्त्रिते समानाधिकरणे सामान्यवचनम् (8-1-73)

विशेष्यं समानाधिकरणे आमन्त्रिते परे नाविद्यमानवत्स्यात् । हरे दयालोः नः पाहि । अग्ने तेजस्विन् । विभाषितं विशेषवचने 3655 अत्र भाष्यम्--बहुवचनमिति वक्ष्यामीति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परेविद्यमानवद्वा । यूयं प्रभवः । देवाः शरण्याः । युष्मान् भजे । देवाः शरण्याः । वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात् । सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ ॥

414: पादः पत् (6-4-130)

पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपद्भ्यामित्यादि ॥ अग्निं मन्थतीत्यग्निमत् । अग्निमद् । अग्निमथौ । अग्निमथः । अग्निमद्भ्यामित्यादि । ऋत्विग् 373 इत्यादिसूत्रेणाञ्चेः सुप्युपपदे क्विन् ॥

415: अनिदितां हल उपधायाः क्ङिति (6-4-24)

हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः स्यात्किति ङिति च । उगिदचाम् 361इति नुम् । संयोगान्तस्य लोपः 54 । नुमो नकारस्य क्विन्प्रत्ययस्य कुः 377 इति कुत्वेन ङकारः । प्राङ् । अनुस्वारपरसवर्णो । प्राञ्चौ । प्राञ्चः । प्राञ्चम् । प्राञ्चौ ॥

416: अचः (6-4-138)

लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः स्यात् ॥

417: चौ (6-3-138)

लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः स्यात् । प्राचः । प्राचा । प्राग्भ्यामित्यादि । प्रत्यङ् । प्रत्यञ्चौ । प्रत्यञ्चः । प्रत्यञ्चम् । प्रत्यञ्चौ । अच इति लोपस्य विषयेऽन्तरङ्गोऽपि यण् न प्रवर्तते । अकृतव्यूहा इति परिभाषया । प्रतीचः । प्रतीचा । अमुमञ्चतीति विग्रहे अदस्-अञ्च् इति स्थिते ॥

418: विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये (6-3-92)

अनयोः सर्वनाम्नश्च टेरद्र्यादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अदद्रि-अञ्च इति स्थिते यण् ॥

419: अदसोऽसेर्दादु दो मः (8-2-80)

अदसोऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य च मः । उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याद्ध्रस्वव्यञ्जनयोर्ह्रस्वो दीर्घस्य दीर्घः । अमुमुयङ् । अमुमुयञ्चौ । अमुमुयञ्चः । अमुमुयञ्चम् । अमुमुयञ्चौ । अमुमुईचः । अमुमुईचा । अमुमुयग्भ्यामित्यादि । मुत्वस्याऽसिद्धत्वान्न यण् । अन्त्यबाधेऽन्त्यसदेशस्य इति परिभाषामाश्रित्य परस्यैव मुत्वं वदतां मते अदमुयङ् । अः सेः सकारस्य स्थाने यस्य सोऽसिरिति व्याख्यानात् त्यदाद्यत्वविषय एव मुत्वं नान्यत्रेति पक्षे अदद्यङ् । उक्तं च --अदसोऽद्रेः पृथङ् मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकऽसेर्हि दृश्यते । इति ॥ विष्वद्गेवयोः किम् । अश्वाची । अञ्चतौ किम् । विष्वग्युक् । अप्रत्यये किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति अन्यत्र धातुग्रहणे तदादिविधिरिति । तेनाऽयस्कारः । अतः कृकमि 160 इति सः । उदङ् । उदञ्चौ । उदञ्चः । शसादावचि ॥

420: उद ईत् (6-4-139)

उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भसायकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भायामित्यादि ॥

421: समः समि (3-6-93)

वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥

422: सहस्य सध्रिः (6-3-95)

वप्रत्ययान्तेऽञ्चतौ परे । सध्र्यङ् ॥

423: तिरसस्तिर्यलोपे (6-3-94)

अलुप्ताकारेऽञ्चतौ वप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । तिर्यञ्चम् । तिर्यञ्चौ । तिरश्चः । तिरश्चा । तिर्यग्भ्यामित्यादि ॥

424: नाञ्चेः पूजायाम् (6-4-30)

पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ् । प्राञ्चौ । प्राञ्चः । नलोपाभावादकारलोपो न । प्राञ्चः । प्राञ्चा । प्राङ्भ्याम् । प्राङ्क्षु । प्राङ्षु । एवं पूजार्थे प्रत्याङ्ङादयः । क्रुञ्च कौटिल्याल्पीभावयोः । अस्य ऋत्विग् 373आदिना नलोपाभावोऽपि निपात्यते । क्रुङ् । क्रुञ्चौ । क्रुञ्चः । क्रुङ्भ्यामित्यादि ॥ चोः कुः 378 ॥ पयोमुक् । पयोमुग् । पयोमुचौ । पयोमुचः । व्रश्च 294 इति षत्वम् । स्कोः 380 इति सलोपः । जश्त्वचर्त्वे । सुवृट् । सुवृड् । सुवृश्चौ । सुवृश्चः । सुवृश्चा । सुवृट्सु । सुवृट्त्सु ॥ वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च 241 एते निपात्यन्ते शतृवच्चैषां कार्यं स्यात् । उगित्त्वान्नुम् । सान्तमहत 317 इति दीर्घः । मह्यते पूज्यते इति महान् । महान्तौ । महान्तः । महतः । महता । महद्भ्यामित्यादि ॥

425: अत्वसन्तस्य चाऽधातोः (6-4-14)

अत्वन्तस्योपधाया दीर्घः स्याद्धातुभिन्नासन्तस्य चासंबुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वावचनसामर्थ्यादादौ दीर्घः । ततो नुम् । धीमान् । धीमन्तौ । धीमन्तः । हे धीमन् । शसादौ महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति गोमानिवाचरतीति वा क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । उगिदचाम् 36 इति सूत्रेऽज्ग्रहणं नियमार्थं । धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति । तेन स्नत् ध्वत् इत्यादौ न । अधातोरिति तु अधातुभूतपूर्वस्यापि नुमर्थम् । गोमान् । गोमन्तौ । गोमन्तः । इत्यादि ॥ भातेर्डवतुः 363 । भवान् । भवन्तौ । भवन्तः । शत्रन्तस्य त्वत्वन्त्वाभावान्न दीर्घः । भवतीति भवन् ॥

426: उभे अभ्यस्तम् (6-1-5)

षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥

427: नाभ्यस्ताच्छतुः (7-1-78)

अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत् । ददद् । ददतौ । ददतः ॥

428: जक्षित्यादयः षट् (6-1-6)

षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥

429: त्यदादिषु दृशोऽनालोचने कञ्च (3-2-60)

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥

430: आ सर्वनाम्नः (6-3-91)

सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च 294 इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् 1429 इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च 294 इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥

431: नशेर्वा (8-2-63)

नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥

432: स्पृशोऽनुदके क्विन् (3-2-58)

अनुदके सुप्युपपदे स्पृशेः क्विन्स्यात् । वृतस्पृक् । घृतस्पृग् । घृतस्पृशौ । घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुव्रीह्याश्रयणात् क्विप्यपि कुत्वम् । स्पृक् । षडगकाः प्राग्वत् । ञिधृषा प्रागल्भ्ये । अस्मात् ऋत्विक् 373आदिना क्विन् द्वित्वमन्तोदात्तत्वं च निपात्यते । कुत्वात्पूर्वं जश्त्वेन डः । गः । कः । धृष्णोतीति दधृक् । दधृग् । दधृषौ । दधृषः । दधृग्भ्यामित्यादि । रत्नानि मुष्णातीति रत्नमुट् । रत्नमुड् । रत्नमुषौ । रत्नमुषः ॥ षड्भ्यो लुक् 261 । षट् । षड् । षड्भिः । षड्भ्यः 2 । षट्चतुर्भ्यश्च 338 इति नुट् । अनामिति पर्युदासान्न ष्टुत्वनिषेधः । यरोऽनुनासिक 116 इति विकल्पं बाधित्वा प्रत्यये भाषायां नित्यम्‌ (वा) ॥ इति वचनान्नित्यमनुनासिकः । षण्णाम् । षट्त्सु । षट्सु । तदन्तविधिः । परमषट् । परमषण्णाम् । गौणत्वे तु-प्रियषषः । प्रियषषाम् । रुत्वं प्रति षत्वस्यासिद्धत्वात् ससजुषो रुः 162 इति रुत्वम् ॥

433: र्वोरुपधाया दीर्घ इकः (8-2-76)

रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि 151 इति वा विसर्जनीयः ॥

434: नुम्विसर्जनीयशर्व्यवायेऽपि (8-3-58)

एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठीष्षु । पिपठीःषु । प्रत्येकमिति व्याख्यानादनेकव्यवधाने षत्वं न । निंस्स्व । निंस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थमिति व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अतएव न शर्ग्रहणेन गतार्थता । रात्सस्य 339 इति सलोपे विसर्गः । चिकीः । चिकीर्षौ । चिकीर्षः । रोः सुपि 339 इति नियमान्न विसर्गः । चिकीर्षु ॥ दमर्डोसिः 227 ॥ डित्त्वसामर्थ्याट्टिलोपः । षत्वस्यासिद्धत्वाद्रुत्वविसर्गौ । दोः । दोषौ । दोषः । पद्दन 228 इति वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । विश प्रवेशने । सन्नन्तात् क्विप् । संयोगान्तलोपः । व्रश्च 294 इति षः । जश्त्वचर्त्वे । विविट् । विविड् । विविक्षौ । विविक्षः । स्कोः 380 इति कलोपः । तट् । तड् । तक्षौ । तक्षः । गोरट् । गोरड् । गोरक्षौ । गोरक्षः । तक्षिरक्षिभ्यां ण्यन्ताभ्यां क्विपि तु स्को 380 इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् ॥पूर्वत्रासिद्धीये न स्थानिवत् (वा) ॥ - इति तु इह नास्ति ॥तस्य दोषः संयोगादलोपलत्वणत्वेषु- इति निषिद्धात् (वा) ॥ तस्मात्संयोगान्तलोप एव । तक् तग् । गोरक् । गोरग् । संयोगान्तलोपः । पिपक् । पिपग् । एवं विवक् । दिधक् । पिस गतौ । सुष्ठु पेसतीति सुपीः । सुपिसौ । सुपिसः । सुपिसा । सुपीर्भ्याम् । सुपीःषु । सुपीष्षु । एवं सुतूः । तुस खण्डने । विद्वान् । विद्वांसौ । विद्वांसः । हे विद्वन् । विद्वांसम् । विद्वांसौ ॥

435: वसोः संप्रसारणम् (6-4-131)

वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं 334इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । अकृतव्यूहा इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः 317 इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥

436: पुंसोऽसुङ् (7-1-89)

सर्वनामस्थाने विवक्षिते पुंसोऽसुङ् स्यात् । उकार उच्चारणार्थः । बहुपुंसी इत्यत्र उगितश्च 455 इति ङीबर्थं कृतेन पूञो डुम्सुन् इति प्रत्ययस्योगित्त्वेनैव नुम्सिद्धेः । पुमान् । हे पुमन् । पुमांसौ । पुमांसः । पुंसः । पुंसा । पुंभ्याम् । पुंभिः । पुंसु । ऋदुशन 276 इत्यनङ् । उशना । उशनसौ । उशनसः ॥ अस्य संबुद्धौ वाऽनङ्नलोपश्च वा वाच्यः (वा) ॥ हे उशनन् । हे उशन । हे उशनः । उशनोभ्यामित्यादि । अनेहा । अनेहसौ । अनेहसः । हे अनेहः । अनेहोभ्यामित्यादि । वेधाः । वेधसौ । वेधसः । हे वेधः । वेधोभ्यामित्यादि । अधातोरित्युक्तेर्न दीर्घः । सुष्ठु वस्ते सुवः । सुवसौ । सुवसः । पिण्डं ग्रसते पिण्डग्रः । पिण्डग्लः । ग्रसु ग्लसु अदने ॥

437: अदस औ सुलोपश्च (7-2-107)

अदस औकारोन्तादेशः स्यात्सौ परे सुलोपश्च । तदोः सः सौ 381 इति दस्य सः । असौ । औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च (वा) ॥ प्रतिषेधसंनियोगशिष्टमुत्वं तदभावे न प्रवर्तते । असकौ । असुकः । त्यदाद्यत्वं । पररूपत्वम् । वृद्धिः । अदसोऽसेः 419 इति मत्वोत्वे । अमू । जसः शी 214 । आद् गुणः 69

438: एत ईद्बहुवचने (8-2-81)

अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् 12इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥

439: न मु ने (8-2-3)

नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् 3 । अमीभिः । अमुष्मै । अमीभ्यः 2 । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥

। इति हलन्तपुल्लिङ्गप्रकरणम्‌ ।

॥ अथ हलन्तस्त्रीलिङ्गप्रकरणम्‌ ॥

440: नहो धः (8-2-34)

नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् । उपानद् । उपानहौ । उपानहः । उपानद्भ्याम् । उपानत्सु । उत्पूर्वात् ष्णिह प्रीतावित्स्मात् ऋत्विक् 373आदिना क्विन् । निपातनाद्दलोपषत्वे । क्विन्नन्तत्वात्कुत्वेन हस्य घः । जश्त्वचर्त्वे । उष्णिक् । उष्णिग् । उष्णिहौ । उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु । द्यौः । दिवौ । दिवः । द्युषु । गीः । गिरौ । गिरः । एवं पूः । चतुरश्चतस्रादेशः । चतस्रः 2 । चतसृणाम् । किमः कादेशे टाप् । का । के । काः । सर्ववत् ॥

441: यः सौ (7-2-110)

इदमो दस्य यः स्यात्सौ ॥ इदमो मः 343 इयम् । त्यदाद्यत्वं टाप् ।दश्च 345 इति मः । इमे । इमाः । इमाम् । इमे । इमाः । अनया ॥ हलि लोपः 347 । आभ्याम् 3 । आभिः । अस्यै । अस्याः 2 । अनयोः 2 । आसाम् । अस्याम् । आसु । अन्वादेशे तु । एनाम् । एने । एनाः । एनया । एनयोः 2 । ऋत्विक् 373 आदिना सृजेः क्विन् अमागमश्च निपातितः । स्रक् । स्रग् । स्रजौ । स्रजः । स्रग्भ्याम् । स्रक्षु । त्यदाद्यत्वं टाप् । स्या । त्ये । त्याः । एवं तद् यद् एतद् । वाक् । वाग् । वाचौ । वाचः । वाग्भ्याम् । वाक्षु । अप् शब्दो नित्यं बहुवचनान्तः । अप्तृन् 277 इति दीर्घः । आपः । अपः ॥

442: अपो भि (7-4-48)

अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः 2 । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिषु 429 इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु । सह जुषते इति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः 2 । अमुयोः 2 । अमूषाम् । अमुष्याम् । अमूषु ॥

। इति हलन्तस्त्रीलिङ्गप्रकरणम्‌ ।

॥ अथ हलन्तनपुंसकलिङ्ग-प्रकरणम्‌ ॥

443: अहन् (8-2-68)

अहन्नित्यस्य रुः स्यात्पदान्ते । अहोभ्याम् । अहोभिः । इह अहः अहोभ्यामित्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते । अहन्नित्यावर्त्य नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रुत्वरत्वे । दीर्घाण्यहानि यस्मिन् स दीर्घाहा निदाघः । इह हल्ङ्यादिलोपे प्रत्ययलक्षणेनाऽसुपीति निषेधाद्रत्वाभावे रुः । तस्यासिद्धत्वान्नान्तलक्षण उपधादीर्घः । संबुद्धौ तु हे दीर्घाहो निदाघः । दीर्घाहानौ । दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि । दण्डिनी । दण्डीनि । स्रग्वि । स्रग्विणी । स्रग्वीणि । वाग्मि । वाग्मिनी । वाग्मीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । असृजः पदान्ते कुत्वम् । सृजेः क्विनो विधानात् । विश्वसृडादौ तु न । सृजिदृशोः 2405 इति सूत्रे रज्जुसृड्भ्यामिति भाष्यप्रयोगात् । यद्वा व्रश्च 294इति सूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । स्रग्ऋत्विक्शब्दयोस्तु निपातनादेव कुत्वम् । असृक्शब्दस्तु अस्यतेरौणादिके ऋच्प्रत्यये बोध्यः । असृक् । असृग् । असृजी । असृञ्जि । पद्दन्न 228 इति वा असन् । असानि । असृजा । अस्ना । असृग्भ्याम् । असभ्यामित्यादि । ऊकर्‌ । ऊगर्‌ । ऊर्जि । ऊर्न्जि । नरजानां संयोगः ॥ बहूर्जि नुम्प्रतिषेधः (वा) ॥ अन्त्यात्पूर्वो वा नुम् (वा) ॥ बहूर्जि । बहूर्ञ्जि वा कुलानि ॥ त्यत् । त्यद् । त्ये । त्यानि । तत् । तद् । ते । तानि । यत् । यद् । ये । यानि । एतत् । एतद् । एते । एतानि । अन्वादेशे तु एनत् । बोभिद्यतेः क्विप् । बेभित् । बेभिद् । बेभिदी । शावल्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । अजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि चेच्छिदि ॥ गवाक्छब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यवङपूर्वरूपैर्नवाधिकशतं मतम् ॥ 1 ॥ स्वम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥ 2 ॥ तथाहि । गामञ्चतीति विग्रहे ऋत्विक् 373 आदिना क्विन् । गतौ नलोपः । अवङ् स्फोटायनस्य 88 इत्यवङ् । गवाक् । गवाग् । सर्वत्र विभाषा 87 इति प्रकृतिभावे गोअक् । गोअग् । पूर्वरूपे । गोऽक् । गोऽग् । पूजायां नस्य कुत्वेन ङः । गवाङ् । गोअङ् । गोऽङ् । अम्यपि एतान्येव नव । औङः शी । भत्वात् अचः 416 इत्यल्लोपः । गोची । पूजायां तु गवाञ्ची । गोअञ्ची । गोऽञ्ची ॥ जश्शसोः शिः 312 ॥ शेः सर्वनामस्थानत्वान्नुम् । गवाञ्चि । गोअञ्चि । गोऽञ्चि । गतिपूजनयोस्त्रीण्येव । गोचा । गवाञ्चा । गोअञ्चा । गोऽञ्चा । गवाग्भ्याम् । गोअग्भ्याम् । गोऽग्भ्याम् । गवाङ्भ्याम् । गोअङ्भ्याम् । इत्यादि ॥ सुपि तु ङान्तानां पक्षेङ्णोः कुग् 130 इति कुक् । गवाङ्क्षु । गवाङ्षु । गवाक्षु । गोअक्षु । गोक्षु । न चेह । चयो द्वितीया इति पक्षे ककारस्य खकारेण षण्णामाधिक्यं शङ्क्यम् । चर्त्वस्यासिद्धत्वात् । कुक्पक्षे तु तस्यासिद्धत्वाज्जश्त्वाऽभावे पक्षे द्वितीयादेशात्रीणि रूपाणि वर्द्धन्त एव ॥ ऊह्यमेषां द्विर्वचनानुनासिकविकल्पनात् । रूपान्यश्वाक्षिभूतानि 527 भवन्तीति मनीषिभिः ॥ 1 ॥ तिर्यक् । तिरश्ची । तिर्यञ्चि । पूजायां तु । तिर्यङ् । तिर्यञ्ची । तिर्यञ्चि । यकृत् । यकृती । यकृन्ति । पद्दन् 228 इति वा यकन् । यकानि । यक्ना । यकृता । शकृत् । शकृती । शकृन्ति । शकानि । शक्ना । शकृता । ददत् । ददती ॥

444: वा नपुंसकस्य (7-1-79)

अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम्वा स्यात्सर्वनामस्थाने परे । ददन्ति । ददति । तुदत् ॥

445: आच्छीनद्योर्नुम् (7-1-80)

अवर्णान्तादङ्गात्परो यः शतुरवयवस्तदन्तस्याङ्गस्य नुम् वा स्याच्छीनद्योः परतः । तुदन्ती । तुदती । तुदन्ति । भात् । भान्ती । भाती । भान्ति । पचत् ॥

446: शप्श्यनोर्नित्यम् (7-1-81)

शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छीनद्योः परतः । पचन्ती । पचन्ति । दीव्यत् । दीव्यन्ती । दीव्यन्ति । स्वप् । स्वब् । स्वपी । नित्यात्परादपि नुमः प्राक् अप्तृन् 277इति दीर्घः । प्रतिपदोक्तत्वात् । स्वाम्पि । निरवकाशत्वं प्रतिपदोक्तत्वमिति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि । स्वपा । अपो भि 442 ॥ स्वद्भ्याम् । स्वद्भिः । अर्तिपॄवपि इत्यादिना धनेरुस् । रुत्वम् । धनुः । धनुषी । सान्त 317 इति दीर्घः । नुम्विसर्जनियेति षत्वम् । धनूंषि । धनूषा । धनुर्भ्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः क्विप् । र्वोः 433 इति दीर्घः । पिपठीः । पिपठिषी । अल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न । स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न । पिपठिषि । पिपठीर्भ्यामित्यादि । पयः । पयसी । पयांसि । पयसा । पयोभ्यामित्यादि । सुपुम् । सुपुंसी । सुपुमांसि । अदः । विभक्तिकार्यम् । उत्वमत्वे । अमू । अमूनि । शेषं पुंवत् ॥.

। इति हलन्तनपुंसकलिङ्गप्रकरणम्‌ ।

॥ अथ अव्ययप्रकरणम्‌ ॥

447: स्वरादिनिपातमव्ययम् (1-1-37)

स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामि(ग) वत्, ब्राह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । च, वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित्, सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्, किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह । (ग) उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम्, अहयुः, अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥

448: तद्धितश्चाऽसर्वविभक्तिः (1-1-38)

यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥

449: कृन्मेजन्तः (1-1-39)

कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥

450: क्त्वातोसुन्कसुनः (1-1-40)

एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥

451: अव्ययीभावश्च (1-1-41)

अधिहरि ॥

452: अव्ययादाप्सुपः (2-4-82)

अव्ययाद्विहितस्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्युच्चैसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति तथापि न गौणे ॥ आब्ग्रहणं व्यर्थमलिङ्गत्वात् (वा) ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इति(भाष्योक्ता) श्रुतिर्लिङ्गसङ्ख्याकारकाभावपरा ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ वगाहः । अवगाहः । पिधानम् । अपिधानम् ॥

। इति अव्ययप्रकरणम्‌ ।

॥ अथ स्त्रीप्रत्ययप्रकरणम्‌ ॥

453: स्त्रियाम् (4-1-3)

अधिकारोऽयम् । समर्थानामिति यावत् ॥

454: अजाद्यतष्टाप् (4-1-4)

अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । द्विगोः 479 इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु वयसि प्रथमे 478 इति ङीप् प्राप्तः ॥सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वा) ॥ संफला । भस्त्रफला । ङ्यापोः 1001 इति ह्रस्वः ॥ सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् (वा) ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा ॥शूद्रा चामहत्पूर्वा जातिः (वा) ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥मूलान्नञः (वा) ॥ अमूला । ऋन्नेभ्यो ङीप् 306 ॥ कर्त्री । दण्डिनी ॥

455: उगितश्च (4-1-6)

उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः 446 इति नुम् । उगिदचाम् 361 इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् 415 इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥

456: वनो र च (4-1-7)

वन्नन्तात्तदन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् स्यात् रश्चान्तादेशः । वन्निति ङ्वनिप्क्वनिप्वनिपां सामान्यग्रहणम् । प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता अतिसुत्वरी । अतिधीवरी । शर्वरी ॥ वनो न हश इति वक्तव्यम् (वा) ॥ हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकात् ङीप् रश्च नेत्यर्थः । ओणृ अपनयने । वनिप् । विड्वनोः 2982 इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा ॥बहुव्रीहौ वा (वा) ॥ बहुधीवरी । बहुधीवा । पक्षे डाप् वक्ष्यते ॥

457: पादोऽन्यतरस्याम् (4-1-8)

पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रतिपदिकात् ङीब्वा स्यात् । द्विपदी । द्विपात् ॥

458: टाबृचि (4-1-9)

ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । न षट्स्वस्रादिभ्यः 308 ॥ पञ्च । चतस्रः । पञ्चेत्यत्र नलोपे कृतेऽपि ष्णान्ता षट् 369 इति षट्संज्ञां प्रति न लोपः सुप्स्वर 353 इति नलोपस्यासिद्धत्वात् न षट्स्वस्रादिभ्यः 308 इति न टाप् ॥

459: मनः (4-1-11)

मन्नन्तान्न ङीप् । सीमा । सीमानौ ॥

460: अनो बहुव्रीहेः (4-1-12)

अन्नन्ताद्बहुव्रीहेर्न ङीप् । बहुयज्वा । बहुयज्वानौ ॥

461: डाबुभाभ्यामन्यतरस्याम् (4-1-13)

सूत्रद्वयोपात्ताभ्यां डाब् वा स्यात् ॥ सीमा । सीमे । सीमानौ । दामा । दामे । दामानौ । न पुंसि दामेत्यमरः । बहुयज्वा । बहुयज्वे । बहुयज्वानौ ॥

462: अन उपधालोपिनोऽन्यतरस्याम् (4-1-28)

अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा ङीप् स्यात् । पक्षे डाब्निषेधौ । बहुराज्ञी । बहुराज्ञौ । बहुराजे । बहुराजानौ ॥

463: प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः (7-3-44)

प्रत्ययस्थात्ककारात्पूर्वस्याऽकारस्येकारः स्यादापि परे स आप् सुपः परो न चेत् । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । कात्किम् ? नन्दना । पूर्वस्य किम् ? परस्य माभूत् । कटुका । तपरः किम् ? राका । आपि किम् ? कारकः ॥ मामकनरकयोरुपसंख्यानम् (वा) ॥ मामिका । नरान् कायतीति नरिका ॥ त्यक्त्यपोश्च (वा) ॥ दाक्षिणात्यिका । इहत्यिका ॥

464: न यासयोः (7-3-45)

यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ॥ त्यकनश्च निषेधः (वा) ॥ अधित्यका । उपत्यका ॥आशिषि वुनश्च न (वा) ॥ जीवका । भवका ॥उत्तरपदलोपे च (वा) ॥ देवदत्तिका । देवका ॥क्षिपकादीनां च (वा) ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥तारका ज्योतिषि (वा) ॥ अन्यत्र तारिका ॥वर्णका तान्तवे (वा) ॥ अन्यत्र वर्णिका ॥वर्तका शकुनौ प्राचाम् (वा) ॥ उदीचां तु वर्तिका ॥अष्टका पितृदैवत्ये (वा) ॥ अष्टिकान्या ॥ सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् (वा) ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥

465: उदीचामातः स्थाने यकपूर्वायाः (7-3-46)

यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽणः 834 इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका ॥धात्वन्तयकोस्तु नित्यम् (वा) ॥ सुनयिका । सुपाकिका ॥

466: भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि (7-3-47)

स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमाश्रित्याऽसुप इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके । स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि आतः स्थाने इत्यनुवृत्तं स्वशब्दस्यातो विशेषणम् । नतु द्वैषयोरसंभवात् । नाप्यन्येषामव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु कप्रत्ययान्तत्वाद्भवत्येवोदाहरणम् । एवं चात्मीयायां स्विका परमस्विकेति नित्यमेवेत्वम् । निर्भस्त्रका । निर्भस्त्रिका । एषका । एषिका । कृतषत्वनिर्देशान्नेह विकल्पः । एतिके । एतिकाः । अजका । अजिका । ज्ञका । ज्ञिका । द्वके । द्विके । निःस्वका । निःस्विका ॥

467: अभाषितपुंस्काच्च (7-3-48)

एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥

468: आदाचार्याणाम् (7-3-49)

पूर्वसूत्रविषये आद्वा स्यात् । गङ्गाका । गङ्गिका । उक्तपुंस्कात्तु शुभ्रिका ॥

469: अनुपसर्जनात् (4-1-14)

अधिकारोऽयं यूनस्तिः 531 इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥

470: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4-1-15)

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन लाश्रयमनुबन्धकार्यं नादेशानाम् इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ ताच्छीलिके णेऽपि ॥ चौरी ॥ नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् (वा) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

471: यञश्च (4-1-16)

यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥

472: हलस्तद्धितस्य (6-4-150)

हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ॥ अनपत्याधिकारस्थान्न ङीप् (वा) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥

473: प्राचां ष्फ तद्धितः (4-1-17)

यञन्तात्ष्फो वा स्यात् स्त्रियां स च तद्धितः ॥

474: षः प्रत्ययस्य (1-3-6)

प्रत्ययस्यादिः ष इत्स्यात् ॥

475: आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (7-1-2)

प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा 498 इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥

476: सर्वत्र लोहितादिकतन्तेभ्यः (4-1-18)

लौहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहित्यायनी । कात्यायनी ॥

477: कौरव्यमाण्डूकाभ्यां च (4-1-19)

आभ्यां ष्फः स्यात् । टाप्ङीषोरपवादः । कुर्वादिभ्यो ण्यः 1175 । कौरव्यायणी । ढक् च मण्डूकात् 1122 इत्यण् । माण्डूकायनी ॥ आसुरेरुपसङ्ख्यानम् (वा) ॥ आसुरायणी ॥

478: वयसि प्रथमे (4-1-20)

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ॥ वयस्यचरम इति वाच्यम् (वा) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । न्यायाः कनीन च 1119 इति निर्देशात् ॥

479: द्विगोः (4-1-21)

अदन्तात् द्विगोर्ङीप् स्यात् । त्रिलोकी । अजादित्वात्त्रिफला । त्र्यनीका सेना ॥

480: अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (4-1-22)

अपरिमाणान्ताद्बिस्ताद्यन्ताच्च द्विगोर्ङीप् न स्यात्तद्धितलुकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । अध्यर्ध 1693 इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । द्व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु द्व्याढकी । तद्धितलुकि किम् ? समाहारे पञ्चाश्वी ॥

481: काण्डान्तात्क्षेत्रे (4-1-23)

क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति । द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिः । प्रमाणे द्वयसच् 1838 इति विहितस्य मात्रचः प्रमाणे लो द्विगोर्नित्यम्‌ (वा) ॥ इति लुक् । क्षेत्रे किम् ? द्विकाण्डी रज्जुः ॥

482: पुरुषात्प्रमाणेऽन्यतरस्याम् (4-1-24)

प्रमाणे यः पुरुषस्तदन्ताद्द्विगोर्ङीप् वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी द्विपुरुषा वा परिखा ॥

483: ऊधसोऽनङ् (5-4-131)

ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥

484: बहुव्रीहेरूधसो ङीष् (4-1-25)

ऊधोन्ताद्बहुव्रीहेर्ङीष् स्यात् स्त्रियाम् । कुण्डोध्नी । स्त्रियां किम् ? कुण्डोधो धैनुकम् । इहानङपि न । तद्विधौ स्त्रियाम्‌ (वा) ॥ इत्युपसङ्ख्यानात् ॥

485: संख्याऽव्ययादेर्ङीप् (4-1-26)

ङीषोऽपवादः । द्व्यूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ।

486: दामहायनान्ताच्च (4-1-27)

सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् (वा) ॥ वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते (वा) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥

487: नित्यं संज्ञाछन्दसोः (4-1-29)

अन्नन्ताद्बहुव्रीहेरुपधालोपिनो ङीप् । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ॥

488: केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च (4-1-30)

एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।

489: अन्तर्वत्पतिवतोर्नुक् (4-1-32)

एतयोः स्त्रियां नुक् स्यात् ॥ ऋन्नेभ्यो ङीप् 306 गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते । तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति सामानाधिकरण्याभावाद- प्राप्तो मतुप् निपात्यते । पतिवत्नीत्यत्र तु वत्वं निपात्यते । अन्तर्वत्नी । पतिवत्नी । प्रत्युदाहरणं तु । अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी ॥

490: पत्युर्नो यज्ञसंयोगे (4-1-33)

पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकयज्ञस्य फलभोक्त्रीत्यर्थः । दम्पत्योः सहाधिकारात् ॥

491: विभाषा सपूर्वस्य (4-1-34)

पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥

492: नित्यं सपत्न्यादिषु (4-1-35)

पूर्वविकल्पापवादः । समानस्य सभावोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ॥

493: पूतक्रतोरै च (4-1-36)

इयं त्रिसूत्री पुंयोगे एवेष्यते (वा) ॥ पूतक्रतोः स्त्री पूतक्रतायी । यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा ॥

494: वृषाकप्यग्निकुसितकुसिदानामुदात्तः (4-1-37)

एषामुदात्त ऐ आदेशः स्यात् ङीप् च । वृषाकपेः स्त्री वृषाकपायी । हरविष्णू वृषाकपी इत्यमरः । वृषाकपायी श्रीगौर्योरिति च । अग्नायी । कुसितायी । कुसिदायी । कुसिदशब्दो ह्रस्वमध्यो नतु दीर्घमध्यः ॥

495: मनोरौ वा (4-1-38)

मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥

496: वर्णादनुदात्तात्तोपधात्तो नः (4-1-39)

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि 33) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि 21) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥पिशङ्गादुपसङ्ख्यानम् (वा) ॥ पिशङ्गी । पिशङ्गा ॥असितपलितयोर्न (वा) ॥ असिता । पलिता ॥छन्दसि क्नमेके (वा) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥

497: अन्यतो ङीष् (4-1-40)

तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि 42) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥

498: षिद्गौरादिभ्यश्च (4-1-41)

षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥आमनडुहः स्त्रियां वा (वा) ॥ अनडुही ॥ अनड्वाही । (ग) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥

499: सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (6-4-149)

अङ्गस्योपधाया यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः ॥ मत्स्यस्य ङ्याम् (वा) ॥ सूर्यागस्त्ययोश्छे च ङ्यां च (वा) ॥ तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् (वा) ॥ मत्सी ॥ मातरि षिच्च (वा) ॥ इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठादनित्यः षितां ङीष् । दंष्ट्रा ॥

500: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु (4-1-42)

एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वे टिड्ढा 470 इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । गुरोश्च हलः 3280 इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः ॥नील्या अन्वक्तव्यः (वा) ॥ इत्यन् । अनाच्छादनेऽपि न सर्वत्र किंतु ॥ नीलादौषधौ (वा) ॥ नीली ॥ प्राणिनि च (वा) ॥ नीली गौः ॥ संज्ञायां वा (वा) ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥

501: शोणात्प्राचाम् (4-1-43)

शोणी । शोणा ॥

502: वोतो गुणवचनात् (4-1-44)

उदन्ताद्गुणवाचिनो वा ङीष् स्यात् । मृद्वी । मृदुः । उतः किम् ? शुचिः । गुणेति किम् ? आखुः ॥ खरुसंयोगोपधान्न (वा) ॥ खरुः पतिंवरा कन्या । पाण्डुः ॥

503: बह्वादिभ्यश्च (4-1-45)

एभ्यो वा ङीष् स्यात् । बह्वी । बहुः । (ग) कृदिकारादक्तिनः ॥ रात्रिः । रात्री । (ग) सर्वतोऽक्तिन्नर्थादित्येके ॥ शकटिः । शकटी । अक्तिन्नर्थात्किम् ? अजननिः । क्तिन्नन्तत्वादप्राप्ते विध्यर्थं पद्धतिशब्दो गणे पठ्यते । हिमकाषिहतिषु च 992 इति पद्भावः । पद्धतिः । पद्धती ॥

504: पुंयोगादाख्यायाम् (4-1-48)

या पुमाख्या पुंयोगात् स्त्रियां वर्तते ततो ङीष् स्यात् । गोपस्य स्त्री गोपी ॥ पालकान्तान्न (वा) ॥ गोपालिका । अश्वपालिका ॥ सूर्याद्देवतायां चाप् वाच्यः (वा) ॥ सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? सूरी कुन्ती । मानुषीयम् ॥

505: इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् (4-1-49)

एषामानुगागमः स्यात् ङीष् च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र ङीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी ॥हिमारण्ययोर्महत्त्वे (वा) ॥ महद्धिमं हिमानी । महदरण्यम् अरण्यानी ॥यवाद्दोषे (वा) ॥ दुष्टो यवो यवानी ॥यवनाल्लिप्याम् (वा) ॥ यवनानां लिपिर्यवनानी ॥ मातुलोपाध्याययोरानुग्वा (वा) ॥ मातुलानी । मातुली । उपाध्यायानी । उपाध्यायी ॥या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः (वा) ॥ उपाध्यायी । उपाध्याया । (ग) चार्यादणत्वं च ॥ आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या स्वयं व्याख्यात्री ॥अर्यक्षत्रियाभ्यां वा स्वार्थे (वा) ॥ अर्याणी । अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी । क्षत्रिया । पुंयोगे तु । अर्यी । क्षत्रियी । कथं ब्रह्माणीति । ब्रह्माणमानयति जीवयतीति कर्मण्यण् 2913

506: क्रीतात्करणपूर्वात् (4-1-50)

क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

507: क्तादल्पाख्यायाम् (4-1-51)

करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥

508: बहुव्रीहेश्चान्तोदात्तात् (4-1-52)

बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीष् स्यात् ॥जातिपूर्वादिति वक्तव्यम् (वा) ॥ तेन बहुनञ्सुकालसुखादिपूर्वान्न । ऊरुभिन्नी । नेह । बहुकृता ॥ जातान्तान्न (वा) ॥ दन्तजाता ॥ पाणिगृहीती भार्यायाम् (वा) ॥ पाणिगृहीतान्या ॥

509: अस्वाङ्गपूर्वपदाद्वा (4-1-53)

पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । सुरापीती । सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वेणापि न ङीष् ॥

510: स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (4-1-54)

असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् । केशानतिक्रान्ता अतिकेशी । अतिकेशा । चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात् किम् ? शिखा । स्वाङ्गं त्रिधा ॥ अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ॥ सुस्वेदा द्रवत्वात् । सुज्ञाना अमूर्तत्वात् । सुमुखा शाला अप्राणिस्थत्वात् । सुशोफा विकारजत्वात् ॥अतत्स्थं तत्र दृष्टं च (वा) ॥ सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥तेन चेत्तत्तथा युतम् (वा) ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् ॥

511: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (4-1-55)

एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ॥ पुच्छाच्च (वा) ॥ सुपुच्छी । सुपुच्छा ॥कबरमणिविषशरेभ्यो नित्यम् (वा) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ॥ उपमानात्पक्षाच्च पुच्छाच्च (वा) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥

512: न क्रोडादिबह्वचः (4-1-56)

क्रोडादेर्बह्वचश्च स्वाङ्गान्न ङीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा । आकृतिगणोऽयम् । सुजघना ॥

513: सहनञ्विद्यमानपूर्वाच्च (4-1-57)

सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका ॥

514: नखमुखात्संज्ञायाम् (4-1-58)

ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् ? ताम्रमुखी कन्या ॥

515: दिक्पूर्वपदान्ङीप् (4-1-60)

दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥

516: वाहः (4-1-61)

वाहन्तात्प्रातिपदिकात् ङीष् स्यात् । ङीषेवानुवर्तते न ङीप् । दित्यवाट् च मे दित्यौही च मे ॥

517: सख्यशिश्वीति भाषायाम् (4-1-62)

इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥

518: जातेरस्त्रीविषयादयोपधात् (4-1-63)

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष् स्यात् ॥ आकृतिग्रहणा जातिः (वा) ॥ अनुगतसंस्थानव्यङ्ग्येत्यर्थः । तटी ॥लिङ्गानां च न सर्वभाक् (वा) ॥ सकृदाख्यातनिर्ग्राह्या ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । वृषली । सत्यन्तं किम् ? शुक्ला । सकृदित्यादि किम् ? देवदत्ता ॥ गोत्रं च चरणैः सह (वा) ॥ अपत्यप्रत्ययान्तः शाखाध्येतृवाची च शब्दो जातिकार्यं लभत इत्यर्थः । औपगवी । कठी । बह्वृची । ब्राह्मणीत्यत्र तु शार्ङ्गरवादिपाठात् ङीना ङीष् बाध्यते । जातेः किम् ? मुण्डा । अस्त्रीविषयात्किम् ? बलाका । अयोपधात्किम् ? क्षत्रिया ॥ योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः (वा) ॥ हयी । गवयी । मुकयी । हलस्तद्धितस्य 472 इति यलोपः । मनुषी ॥ मत्स्यस्य ङ्याम् (वा) ॥ मत्सी ॥

519: पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च (4-1-64)

पाकाद्युत्तरपदाज्जातिवाचिनः स्त्रीविषयादपि ङीष् स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोवाली । ओषधिविशेषे रूढा एते ॥

520: इतो मनुष्यजातेः (4-1-65)

ङीष् स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं औदमेयी । मनुष्येति किम् ? तित्तिरिः ॥

521: ऊङुतः (4-1-66)

उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः 1190 ॥ तस्य स्त्रियामवन्ति 1195 इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम् (वा) ॥ रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव (वा) ॥ अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः 3721इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥

522: बाह्वन्तात्संज्ञायाम् (4-1-67)

स्त्रियामूङ् स्यात् । भद्रबाहूः । संज्ञायां किम् ? वृत्तबाहुः ॥

523: पङ्गोश्च (4-1-68)

पङ्गूः ॥ श्वशुरस्योकाराकारलोपश्च (वा) ॥ चादूङ् । पुंयोगलक्षणस्य ङीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादयः । श्वश्रूः ॥

524: ऊरूत्तरपदादौपम्ये (4-1-69)

उपमानवाचिपूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ् स्यात् । करभोरूः ॥

525: संहितशफलक्षणवामादेश्च (4-1-70)

अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ॥ सहितसहाभ्यां चेति वक्तव्यम् (वा) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥

526: संज्ञायाम् (4-1-72)

कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥

527: शार्ङ्गरवाद्यञो ङीन् (4-1-73)

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । (ग) नृनरयोर्वृद्धिश्च इति गणसूत्रम् । नारी ॥

528: यङश्चाप् (4-1-74)

यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ॥ षाद्यञश्चाप् वाच्यः (वा) ॥ पौतिमाष्या ॥

529: आवट्याच्च (4-1-75)

अस्माच्चाप् स्यात् । यञश्च 471 इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥

530: तद्धिताः (4-1-76)

आपञ्चमसमाप्तेरधिकारोऽयम् ॥

531: यूनस्तिः (4-1-77)

युवन् शब्दात्तिप्रत्ययः स्यात् स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् ङीपि बोध्यम् ॥

। इति स्त्रीप्रत्ययप्रकरणम्‌ ।

॥ अथ कारकप्रकरणम्‌ ॥

532: प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (2-3-46)

नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे लिङ्गमात्राधिक्ये परिमाणमात्रे सङ्ख्यामात्रे च प्रथमा स्यात् । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य । तटः - तटी - तटम् । परिमाणमात्रे, द्रोणो व्रीहिः । द्रोणरूपं यत्परिमाणं तत्परिच्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् । प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं सङ्ख्या । एकः । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ॥

533: संबोधने च (2-3-47)

इह प्रथमा स्यात् । हे राम ॥ इति प्रथमा ॥

534: कारके (1-4-23)

इत्यधिकृत्य ॥

535: कर्तुरीप्सिततमं कर्म (1-4-49)

कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । कर्तुः किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः न तु कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्मेत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ॥

536: अनभिहिते (2-3-1)

इत्यधिकृत्य ॥

537: कर्मणि द्वितीया (2-3-2)

अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्र इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् - हरिः सेव्यते । कृत् - लक्ष्म्या सेवितः । तद्धितः - शतेन क्रीतः शत्यः । समासः - प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथा - विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ सांप्रतमित्यस्य हि युज्यत इत्यर्थः ॥

538: तथायुक्तं चानीप्सितम् (1-4-50)

ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । ग्रामं गच्छन् तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ॥

539: अकथितं च (1-4-51)

अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् (वा) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥

540: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1-4-52)

गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥ गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ नीवह्योर्न (वा) ॥ नाययति वाहयति वा भारं भृत्येन ॥नियन्तृकर्तृकस्य वहेरनिषेधः (वा) ॥ वाहयति रथं वाहान् सूतः ॥ आदिखाद्योर्न (वा) ॥ आदयति खादयति वा अन्नं बटुना ॥भक्षेरहिंसार्थस्य न (वा) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥जल्पतिप्रभृतीनामुपसङ्ख्यानम् (वा) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ॥ दृशेश्च (वा) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥शब्दायतेर्न (वा) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥

541: हृक्रोरन्यतरस्याम् (1-4-53)

हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥अभिवादिदृशोरात्मनेपदे वेति वाच्यम् (वा) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥

542: अधिशीङ्स्थासां कर्म (1-4-46)

अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥

543: अभिनिविशश्च (1-4-47)

अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् 580 इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥

544: उपान्वध्याङ्वसः (1-4-48)

उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरि ॥अभुक्त्यर्थस्य न (वा) ॥ वने उपवसति ॥ ।उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते (वा) ॥ उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि लोकं हरिः । अध्यधि लोकम् । अधोऽधो लोकम् ॥अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा) ॥ अभितः कृष्णम् । परितः कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यते इत्यर्थः । बुभुक्षितं न प्रतिभाति किञ्चित् ॥

545: अन्तरान्तरेण युक्ते (2-3-4)

आभ्यां योगे द्वितीया । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ॥

546: कर्मप्रवचनीयाः (1-4-83)

इत्यधिकृत्य ॥

547: अनुर्लक्षणे (1-4-84)

लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥

548: कर्मप्रवचनीययुक्ते द्वितीया (2-3-8)

एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत 552 इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥

549: तृतीयार्थे (1-4-85)

अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥

550: हीने (1-4-86)

हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥

551: उपोऽधिके च (1-4-87)

अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्संज्ञं स्यात् । अधिके सप्तमी वक्ष्यते । हीने उप हरिं सुराः ॥

552: लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (1-4-90)

एष्वर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति, पर्यनु वा विद्योतते विद्युत् । इत्थंभूताख्याने, भक्तो विष्णुं प्रति, पर्यनु वा । भागे, लक्ष्मीर्हरिं प्रति, पर्यनु वा । हरेर्भाग इत्यर्थः । वीप्सायां, वृक्षंवृक्षं प्रति पर्यनु वा सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । एषु किम् ? परिषिञ्चति ॥

553: अभिरभागे (1-4-91)

भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥

554: अधिपरी अनर्थकौ (1-4-93)

उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ 3977 इति निघातो न ॥

555: सुः पूजायाम् (1-4-94)

सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥

556: अतिरतिक्रमणे च (1-4-95)

अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥

557: अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुच्चयेषु (1-4-96)

एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तम् अपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥

558: कालाध्वनोरत्यन्तसंयोगे (2-3-5)

इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः । क्रोशं कुटिला नदी । क्रोशमधीते । क्रोशं गिरिः । अत्यन्तसंयोगे किम् ? मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ इति द्वितीया ॥

559: स्वतन्त्रः कर्ता (1-4-54)

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

560: साधकतमं करणम् (1-4-42)

क्रियासिद्धौ प्रकृष्टोपकारकं करणसञ्ज्ञं स्यात् । तमप् ग्रहणं किम् ? गङ्गायां घोषः ॥

561: कर्तृकरणयोस्तृतीया (2-3-18)

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली ॥प्रकृत्यादिभ्य उपसंख्यानम् (वा) ॥ प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ॥

562: दिवः कर्म च (1-4-43)

दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति ॥

563: अपवर्गे तृतीया (2-3-6)

अपवर्गः फलप्राप्तिस्तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वाऽनुवाकोऽधीतः । अपवर्गे किम् ? मासमधीतो नायातः ॥

564: सहयुक्तेऽप्रधाने (2-3-19)

सहार्थेन युक्ते अप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धंसमंयोगेऽपि । विनापि तद्योगं तृतीया । वृद्धो यूना 931 इत्यादिनिर्देशात् ॥

565: येनाङ्गविकारः (2-3-20)

येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् ? अक्षि काणमस्य ॥

566: इत्थंभूतलक्षणे (2-3-21)

कंचित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः ॥

567: संज्ञोऽन्यतरस्यां कर्मणि (2-3-22)

संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥

568: हेतौ (2-3-23)

हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका । अलं श्रमेण । साध्यं नास्तीत्यर्थः । साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान्पाययति पयः । शतेन परिच्छिद्येत्यर्थः ॥अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया (वा) ॥ दास्या संयच्छते कामुकः । धर्म्ये तु भार्यायै संयच्छति ॥ इति तृतीया ॥

569: कर्मणा यमभिप्रैति स संप्रदानम् (1-4-32)

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥

570: चतुर्थी संप्रदाने (2-3-13)

विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ॥ क्रियया यमभिप्रैति सोऽपि संप्रदानम् (वा) ॥ पत्ये शेते ॥ यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा (वा) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥

571: रुच्यर्थानां प्रीयमाणः (1-4-33)

रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥

572: श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः (1-4-34)

एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥

573: धारेरुत्तमर्णः (1-4-35)

धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥

574: स्पृहेरीप्सितः (1-4-36)

स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥

575: क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः (1-4-37)

क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥

576: क्रुधद्रुहोरुपसृष्टयोः कर्म (1-4-38)

सोपसर्गयोरनयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूरमभिक्रुध्यति । अभिद्रुह्यति ॥

577: राधीक्ष्योर्यस्य विप्रश्नः (1-4-39)

एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥

578: प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता (1-4-40)

आभ्यां परस्य शृणोतेर्योगे पूर्वस्य प्रवर्तनरूपव्यापारस्य कर्ता संप्रदानं स्यात् । विप्राय गां प्रतिशृणोति आशृणोति वा । विप्रेण मह्यं देहीति प्रवर्तितः प्रतिजानीत इत्यर्थः ॥

579: अनुप्रतिगृणश्च (1-4-41)

आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रेऽनुगृणाति प्रतिगृणाति । होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीत्यर्थः ॥

580: परिक्रयणे संप्रदानमन्यतरस्याम् (1-4-44)

नियतकालं भृत्या स्वीकरणं परिक्रयणं तस्मिन् साधकतमं कारकं संप्रदानसंज्ञं वा स्यात् । शतेन शताय वा परिक्रीतः ॥तादर्थ्ये चतुर्थी वाच्या (वा) ॥ मुक्तये हरिं भजति ॥क्लृपि सम्पद्यमाने च (वा) ॥ भक्तिर्ज्ञानाय कल्पते सम्पद्यते जायत इत्यादि ॥उत्पातेन ज्ञापिते च (वा) ॥ वाताय कपिला विद्युत् ॥ हितयोगे च (वा) ॥ ब्राह्मणाय हितम् ॥

581: क्रियार्थोपपदस्य च कर्मणि स्थानिनः (2-3-14)

क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं स्वयंभुवे नमस्कृत्येत्यादावपि ॥

582: तुमर्थाच्च भाववचनात् (2-3-15)

भाववचनाश्च 3180 इति सूत्रेण यो विहितस्तदन्ताच्चतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ॥

583: नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च (2-3-16)

एभिर्योगे चतुर्थी स्यात् । हरये नमः । उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि । प्रभ्वादियोगे षष्ठ्यपि साधुः । तस्मै प्रभवति 1765 स एषां ग्रामणीः 1878 इति निर्देशात् । तेन प्रभुर्बुभूषुर्भुवनत्रयस्येति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि चतुर्थी चाशिषीति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् ॥

584: मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (2-3-17)

प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वेऽहम् ॥अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम् (वा) ॥ तेन न त्वां नावमन्नं वा मन्ये इत्यत्राप्राणित्वेऽपि चतुर्थी न । न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ॥

585: गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि (2-3-12)

अध्वभिन्ने गत्यर्थानां कर्मणि एते स्तश्चेष्टायाम् । ग्रामं ग्रामाय वा गच्छति । चेष्टायां किम् ? मनसा हरिं व्रजति । अनध्वनीति किम् ? पन्थानं गच्छति । गन्त्राधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥ इति चतुर्थी ॥

586: ध्रुवमपायेऽपादानम् (1-4-24)

अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥

587: अपादाने पञ्चमी (2-3-28)

ग्रामादायाति । धावतोऽश्वात्पतति । कारकं किम् ? वृक्षस्य पर्णं पतति ॥ जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् (वा) ॥ पापाज्जुगुप्सते । विरमति । धर्मात्प्रमाद्यति ॥

588: भीत्रार्थानां भयहेतुः (1-4-25)

भयार्थानां त्राणार्थानां च प्रयोगे हेतुरपादानं स्यात् । चोराद् बिभेति । चोरात्त्रायते । भयहेतुः किम् ? अरण्ये बिभेति त्रायते वा ॥

589: पराजेरसोढः (1-4-26)

पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । सोढः किम् ? शत्रून्पराजयते । अभिभवतीत्यर्थः ॥

590: वारणार्थानामीप्सितः (1-4-27)

प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥

591: अन्तर्धौ येनादर्शनमिच्छति (1-4-28)

व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥

592: आख्यातोपयोगे (1-4-29)

नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? टस्य गाथां शृणोति ॥

593: जनिकर्तुः प्रकृतिः (1-4-30)

जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥

594: भुवः प्रभवः (1-4-31)

भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः ॥ल्यब्लोपे कर्मण्यधिकरणे च (वा) ॥ प्रासादात्प्रेक्षते । आसनात्प्रेक्षते । प्रासादमारुह्य आसने उपविश्य प्रेक्षत इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः ॥गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् (वा) ॥ कस्मात्त्वं नद्याः ॥यतश्चाध्वकालनिर्माणं तत्र पञ्चमी (वा) ॥ तद्युक्तादध्वनः प्रथमासप्तम्यौ (वा) ॥ कालात्सप्तमी च वक्तव्या (वा) ॥ वनाद् ग्रामो योजनं योजने वा । कार्तिक्या आग्रहायणी मासे ॥

595: अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (2-3-29)

एतैर्योगे पञ्चमी स्यात् । अन्य इत्यर्थग्रहणम् । इतरग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् । पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगेऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववाचियोगे तु न । तस्य परमाम्रेडितम् 83 इति निर्देशात् । पूर्वं कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्दत्वेऽपि षष्ठ्यतसर्थ 609 इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । आच्, दक्षिणा ग्रामात् । आहि, दक्षिणाहि ग्रामात् । अपादाने पञ्चमी 587 इति सूत्रे कार्तिक्याः प्रभृति इति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति आरभ्य वा सेव्यो हरिः । अपपरिबहिः 666 इति समासविधानाज्ज्ञापकाद्बहिर्योगे पञ्चमी । ग्रामाद्बहिः ॥

596: अपपरी वर्जने (1-4-88)

एतौ वर्जने कर्मप्रवचनीयौ स्तः ॥

597: आङ् मर्यादावचने (1-4-89)

आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥

598: पञ्चम्यपाङ्परिभिः (2-3-10)

एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥

599: प्रतिः प्रतिनिधिप्रतिदानयोः (1-4-92)

एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ॥

600: प्रतिनिधिप्रतिदाने च यस्मात् (2-3-11)

अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥

601: अकर्तर्यृणे पञ्चमी (2-3-24)

कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् ॥ शताद्बद्धः । अकर्तरि किम् ? शतेन बन्धितः ॥

602: विभाषा गुणेऽस्त्रियाम् (2-3-25)

गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥

603: पृथग्विनानानाभिस्तृतीऽयान्यतरस्याम् (2-3-32)

एभिर्योगे तृतीया स्यात्पञ्चमीद्वितीये च । अन्यतरस्यां ग्रहणं समुच्चयार्थम् । पञ्चमीद्वितीयेऽनुवर्तेते । पृथग् रामेण रामात् रामं वा । एवं विना नाना ॥

604: करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य (2-3-33)

एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हतः ॥

605: दूरान्तिकार्थेभ्यो द्वितीया च (2-3-35)

एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकम् अन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥

606: षष्ठी शेषे (2-3-50)

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥

607: षष्ठी हेतुप्रयोगे (2-3-26)

हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥

608: सर्वनाम्नस्तृतीया च (2-3-27)

सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ॥ निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् (वा) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥

609: षष्ठ्यतसर्थप्रत्ययेन (2-3-30)

एतद्योगे षष्ठी स्यात् । दिक्शब्द 595 इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः । पुरः पुरस्तात् । उपरि उपरिष्टात् ॥

610: एनपा द्वितीया (2-3-31)

एनबन्तेन योगे द्वितीया स्यात् । एनपेति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण ॥

611: दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (2-3-34)

एतैर्योगे षष्ठी स्यात् पञ्चमी च । दूरं निकटं ग्रामस्य ग्रामाद्वा ॥

612: ज्ञोऽविदर्थस्य करणे (2-3-51)

जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥

613: अधीगर्थदयेशां कर्मणि (2-3-52)

एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ॥

614: कृञः प्रतियत्ने (2-3-53)

कृञः कर्मणि शेषे षष्ठी स्यात् गुणाधाने । एधो दकस्योपस्करणम् ॥

615: रुजार्थानां भाववचनानामज्वरेः (2-3-54)

भावाकतृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा ॥ अज्वरिसंताप्योरिति वाच्यम् (वा) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥

616: आशिषि नाथः (2-3-55)

आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । आशिषीति किम् ? माणवकनाथनम् । तत्संबन्धिनी याच्ञेत्यर्थः ॥

617: जासिनिप्रहणनाटक्राथपिषां हिंसायाम् (2-3-56)

हिंसार्थनामेषां शेषे कर्मणि षष्ठी स्यात् । चौरस्योज्जासनम् । निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रहणनम् । प्रणिहननम् । निहननम् । प्रहणनं वा । नट अवस्कन्दने चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषलस्य पेषणम् । हिंसायां किम् ? धानापेषणम् ॥

618: व्यवहृपणोः समर्थयोः (2-3-57)

शेषे कर्मणि षष्ठी स्यात् । द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं पणनं वा । समर्थयोः किम् ? शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं स्तुतिरित्यर्थः ॥

619: दिवस्तदर्थस्य (2-3-58)

द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । तदर्थस्य किम् ? ब्राह्मणं दीव्यति । स्तौतीत्यर्थः ॥

620: विभाषोपसर्गे (2-3-59)

पूर्वयोगापवादः शतस्य शतं वा प्रतिदीव्यति ॥

621: प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने (2-3-61)

देवतासंप्रदानेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविर्विशेषस्य वाचकाच्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा ॥

622: कृत्वोर्थप्रयोगे कालेऽधिकरणे (2-3-64)

कृत्वोर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरह्नो भोजनम् । शेषे किम् ? द्विरहन्यध्ययनम् ॥

623: कर्तृकर्मणोः कृति (2-3-65)

कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्णः ॥ गुणकर्मणि वेष्यते (वा) ॥ नेताऽश्वस्य स्रुघ्नस्य स्रुघ्नं वा । कृति किम् ? तद्धिते माभूत् । कृतपूर्वी कटम् ॥

624: उभयप्राप्तौ कर्मणि (2-3-66)

उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन ॥स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः (वा) ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः ॥ शेषे विभाषा (वा) ॥ स्त्रीप्रत्यय इत्येके । विचित्रा जगतः कृतिर्हरेर्हरिणा वा । केचिदविशेषेण विभाषामिच्छन्ति । शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥

625: क्तस्य च वर्तमाने (2-3-67)

वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । न लोक 627 इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ॥

626: अधिकरणवाचिनश्च (2-3-68)

क्तस्य योगे षष्ठी स्यात् । इदमेषामासितं शयितं गतं भुक्तं वा ॥

627: न लोकाव्ययनिष्ठाखलर्थतृनाम् (2-3-69)

एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥कमेरनिषेधः (वा) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥द्विषः शतुर्वा (वा) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥

628: अकेनोर्भविष्यदाधमर्ण्ययोः (2-3-70)

भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥

629: कृत्यानां कर्तरि वा (2-3-71)

षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय 2894 इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥

630: तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् (2-3-72)

तुल्यार्थैर्योगे तृतीया वा स्यात्पक्षे षष्ठी । तुल्यः सदृशः समो वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् ? तुला उपमा वा कृष्णस्य नास्ति ॥

631: चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः (2-3-73)

एतदर्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी आशिषि । आयुष्यं चिरञ्जीवितं कृष्णाय कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थः प्रयोजनं हितं पथ्यं वा भूयात् । आशिषि किम् ? देवदत्तस्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयोः पर्यायत्वादन्यतरो न पठनीयः ॥ इति षष्ठी ॥

632: आधारोऽधिकरणम् (1-4-45)

कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥

633: सप्तम्यधिकरणे च (2-3-36)

अधिकरणे सप्तमी स्यात् । चकाराद्दूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा । कटे आस्ते । स्थाल्यां पचति । मोक्षे इच्छास्ति । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्तिकार्थेभ्यः 605 इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः फलिताः ॥क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् (वा) ॥ अधीती व्याकरणे । अधीतमनेनेति विग्रहे इष्टादिभ्यश्च 1888 इति कर्तरीनिः ॥साध्वसाधुप्रयोगे च (वा) ॥ साधुः कृष्णो मातरि । असाधुर्मातुले ॥निमित्तात्कर्मयोगे (वा) ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ 1 ॥ (इति भाष्यम्) । हेतौ तृतीयाऽत्र प्राप्ता तन्निवारणार्थमिदम् । सीमाऽण्डकोशः । पुष्कलको गन्धमृगः । योगविशेषे किम् ? वेतनेन धान्यं लुनाति ॥

634: यस्य च भावेन भावलक्षणम् (2-3-37)

यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च (वा) ॥ सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरन्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ॥

635: षष्ठी चानादरे (2-3-38)

अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥

636: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च (2-3-39)

एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।

637: आयुक्तकुशलाभ्यां चासेवायाम् (2-3-40)

आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥

638: यतश्च निर्धारणम् (2-3-41)

जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ स्तः । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावन् शीघ्रः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥

639: पञ्चमी विभक्ते (2-3-42)

विभागो विभक्तम् । निर्धार्यमाणस्य यत्र भेद एव तत्र पञ्चमी स्यात् । माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥

640: साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः (2-3-43)

आभ्यां योगे सप्तमी स्यादर्चायाम् न तु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । अर्चायां किम् ? निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ॥ अप्रत्यादिभिरिति वक्तव्यम् (वा) ॥ साधुर्निपुणो वा मातरं प्रति पर्यनु वा ॥

641: प्रसितोत्सुकाभ्यां तृतीया च (2-3-44)

आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको वा हरिणा हरौ वा ॥

642: नक्षत्रे च लुपि (2-3-45)

नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमानात्तृतीयासप्तम्यौ स्तोऽधिकरणे । मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् । मूले श्रवणे इति वा । लुपि किम् ? पुष्ये शनिः ॥

643: सप्तमीपञ्चम्यौ कारकमध्ये (2-3-7)

शक्तिद्वयमध्ये यौ कालाध्वनौ ताभ्यामेते स्तः । अद्य भुक्त्वाऽयं द्व्यहे द्व्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे क्रोशाद्वा लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देशः । अधिकशब्देन योगे सप्तमीपञ्चम्याविष्येते । तदस्मिन्नधिकम् 1846 इति यस्मादधिकम् 645 इति च सूत्रनिर्देशात् । लोके लोकाद्वा अधिको हरिः ॥

644: अधिरीश्वरे (1-4-97)

स्वस्वामिभावसम्बन्धेऽधिः कर्मप्रवचनीयसंज्ञः स्यात् ॥

645: यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (2-3-9)

अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः 717 इति समासपक्षे तु रामाधीना । अषडक्ष 2079 इत्यादिना खः ॥

646: विभाषा कृञि (1-4-98)

अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् तिङि चोदात्तवति 3978 इति निघातो न ॥ इति सप्तमी ॥

। इति कारकप्रकरणम्‌ ।

॥ अथ अव्ययीभावसमासप्रकरणम्‌ ॥

647: समर्थः पदविधिः (2-1-1)

पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ॥

648: प्राक्कडारात्समासः (2-1-3)

कडाराः कर्मधारये 751 इत्यतः प्राक् समास इत्यधिक्रियते ॥

649: सह सुपा (2-1-4)

सह इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । सुपा सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ॥

650: सुपो धातुप्रातिपदिकयोः (2-4-71)

एतयोरवयवस्य सुपो लुक् स्यात् । भूतपूर्वे चरट् 1999 इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वे भूतो भूतपूर्वः ॥ इवेन समासो विभक्त्यलोपश्च (वा) ॥ जीमूतस्येव ॥

651: अव्ययीभावः (2-1-5)

अधिकारोऽयम् ॥

652: अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु (2-1-6)

अव्ययमिति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोऽव्ययीभावः ॥

653: प्रथमानिर्दिष्टं समास उपसर्जनम् (1-2-43)

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ॥

654: उपसर्जनं पूर्वम् (2-2-30)

समासे उपसर्जनं प्राक्प्रयोज्यम् ॥

655: एकविभक्ति चापूर्वनिपाते (1-2-44)

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः ॥

656: गोस्त्रियोरुपसर्जनस्य (1-2-48)

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च 451 इत्यव्ययत्वम् ॥

657: नाव्ययीभावादतोऽम् त्वपञ्चम्याः (2-4-83)

अदन्तादव्ययीभावात्सुपो न लुक् किंतु तस्य पञ्चमीं विना अमादेशः । दिशयोर्मध्ये अपदिशम् । क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियामित्यमरः ॥

658: तृतीयासप्तम्योर्बहुलम् (2-4-84)

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलम्भावः स्यात् । अपदिशम् । अपदिशेन । अपदिशम् । अपदिशे । बहुलग्रहणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । विभक्तीत्यादेरयमर्थः । विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते सोऽव्ययीभावः । विभक्तौ तावत् । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङि अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी ॥

659: अव्ययीभावश्च (2-4-18)

अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य 318 । गोपायतीति इति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः ॥अभितः परितः (वा) ॥ अन्यारात् 595 इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥

660: अव्ययीभावे चाकाले (6-3-81)

सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥

661: यथाऽसादृश्ये (2-1-7)

असादृश्ये एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन सादृश्य इति वा यथार्थं इति वा प्राप्तं निषिध्यते ॥

662: यावदवधारणे (2-1-8)

यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥

663: सुप्प्रतिना मात्रार्थे (2-1-9)

शाकस्य लेशः शाकप्रतिः । मात्रार्थे किम् । वृक्षं वृक्षं प्रति विद्योतते विद्युत् ॥

664: अक्षशलाकासंख्याः परिणा (2-1-10)

द्यूतव्यवहारे पराजय एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ॥

665: विभाषा (2-1-11)

अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपेति तु न नित्यसमासः । अव्ययमित्यादिसमासविधानज्ञापकात् ॥

666: अपपरिबहिरञ्चवः पञ्चम्या (2-1-12)

अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥

667: आङ्मर्यादाभिविध्योः (2-1-13)

एतयोराङ् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः आ मुक्तेः । आबालं हरिभक्तिः आ बालेभ्यः ॥

668: लक्षणेनाभिप्रती आभिमुख्ये (2-1-14)

आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्रागवत् । अभ्यग्नि शलभाः पतन्ति अग्निमभि । प्रत्यग्नि अग्निं प्रति ।

669: अनुर्यत्समया (2-1-15)

यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययीभावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।

670: यस्य चायामः (2-1-16)

यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी गङ्गाया अनु । गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षितेत्यर्थः ।

671: तिष्ठद्गुप्रभृतीनि च (2-1-17)

एतानि निपात्यन्ते । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः दोहनकालः । आयतीगवम् इत्यादि । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते ॥

672: पारे मध्ये षष्ठ्या वा (2-1-18)

पारमध्यशब्दौ षष्ठ्यन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्ठीतत्पुरुषः । पारेगङ्गादानय गङ्गापारात् । मध्ये गङ्गात् गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गायाः मध्यात् ॥

673: संख्या वंश्येन (2-1-19)

वंशो द्विधा विद्यया जन्मना च । तत्र भवो वंश्यः । तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि । व्याकरणस्य त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशति भारद्वाजम् ॥

674: नदीभिश्च (2-1-20)

नदीभिः सह सङ्ख्या प्राग्वत् ॥ समाहारे चायमिष्यते (वा) ॥ सप्तगङ्गम् । द्वियमुनम् ॥

675: अन्यपदार्थे च संज्ञायाम् (2-1-21)

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ॥

676: समासान्ताः (5-4-68)

इत्यधिकृत्य ॥

677: अव्ययीभावे शरत्प्रभृतिभ्यः (5-4-107)

शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिश् । दृश् । विश् । चेतस् । चतुर् । त्यद् । तद् । यद् । कियत् । (ग) जरायाः जरस् च । उपजरसम् । (ग) प्रतिपरसमनुभ्योऽक्ष्णः ॥ यस्येति च 311 ॥ प्रत्यक्षम् । अक्ष्णः परमिति विग्रहे समासान्तविधानसामर्थ्यादव्ययीभावः । परोक्षे लिट् 2171 इति निपातनात्परस्यौकारादेशः । परोक्षम् । परोक्षा क्रियेत्यादि तु अर्श आद्यचि । समक्षम् । अन्वक्षम् ॥

678: अनश्च (5-4-108)

अन्नन्तादव्ययीभावाट्टच् स्यात् ॥

679: नस्तद्धिते (6-4-144)

नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ॥

680: नपुंसकादन्यतरस्याम् (5-4-109)

अन्नन्तं यत्क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम् । उपचर्म ॥

681: नदीपौर्णमास्याग्रहायणीभ्यः (5-4-110)

वा टच् स्यात् । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि ॥

682: झयः (5-4-111)

झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥

683: गिरेश्च सेनकस्य (5-4-112)

गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥

। इति अव्ययीभावसमासप्रकरणम्‌ ।

॥ अथ तत्पुरुषसमासप्रकरणम्‌ ॥

684: तत्पुरुषः (2-1-22)

अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥

685: द्विगुश्च (2-1-23)

द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । संख्यापूर्वो द्विगुश्चेति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् ॥

686: द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (2-1-24)

द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीत ॥ गम्यादीनामुपसंख्यानम् (वा) ॥ ग्रामं गमी ग्रामगमी । अन्नं बुभुक्षुः अन्नबुभुक्षुः ॥

687: स्वयं क्तेन (2-1-25)

द्वितीया - 686 इति न संबद्ध्यते अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः ॥

688: खट्वा क्षेपे (2-1-26)

खट्वाप्रकृतिकं द्वितीयान्तं क्तान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः । नित्यसमासोऽयम् । नहि वाक्येन निन्दा गम्यते ॥

689: सामि (2-1-27)

सामिकृतम् ॥

690: कालाः (2-1-28)

क्तेनेत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिपच्चन्द्रः । मासं परिच्छेत्तुमारब्धवानित्यर्थः ॥

691: अत्यन्तसंयोगे च (2-1-29)

काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥

692: तृतीया तत्कृतार्थेन गुणवचनेन (2-1-30)

तत्कृतेति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । तत्कृतेति किम् । अक्ष्णा काणः ॥

693: पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (2-1-31)

तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे । माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । मिश्रं चानुपसर्गमसन्धौ 3888 इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः ॥ अवरस्योपसंख्यानम् (वा) ॥ मासेनावरो मासावरः ॥

694: कर्तृकरणे कृता बहुलम् (2-1-32)

कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्रागवत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः ॥ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ॥ नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन दात्रेण लूनवानित्यादौ न । कृता किम् । काष्ठैः पचतितराम् ॥

695: कृत्यैरधिकार्थवचने (2-1-33)

स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥

696: अन्नेन व्यञ्जनम् (2-1-34)

संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥

697: भक्ष्येण मिश्रीकरणम् (2-1-35)

गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥

698: चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः (2-1-36)

चतुर्थ्यन्तार्थाय यत्तद्वाचिनाऽर्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेह । रन्धनाय स्थाली । अश्वघासादयस्तु षष्ठी समासाः ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा) ॥ द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥

699: पञ्चमी भयेन (2-1-37)

चोराद्भयं चोरभयम् ॥ भयभीतभीतिभीभिरिति वाच्यम् (वा) ॥ वृकभीतः । वृकभीतिः । वृकभीः ॥

700: अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (2-1-38)

एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥

701: स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (2-1-39)

स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । पञ्चम्याः स्तोकादिभ्यः 159 इत्यलुक् ॥

702: षष्ठी (2-2-8)

राज्ञः पुरुषो राजपुरुषः ॥

703: याजकादिभिश्च (2-2-9)

एभिः षष्ठ्यन्तं समस्यते । तृजकाभ्यां कर्तरि 709 इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः ॥ गुणात्तरणे तरलोपश्चेति वक्तव्यम् (वा) ॥ तरबन्तं यद्गुणवाचि तेन सह समासस्तरप्प्रत्ययलोपश्च । न निर्धारणे 704 इति पूरणगुण 705 इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् ॥ कृद्योगा च षष्ठी समस्यत इति वाच्यम् (वा) ॥ इध्मस्य व्रश्चनः इध्मव्रश्चनः ॥

704: न निर्धारणे (2-2-10)

निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः ॥ प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् (वा) ॥ सर्पिषो ज्ञानम् ॥

705: पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन (2-2-11)

पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे । काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदेवमुदाहरणम् । अनित्योऽयं गुणेन निषेधः । तदाशिष्यं संज्ञाप्रमाणत्वात् 1295 इत्यादिनिर्देशात् । तेनार्थगौरवम् बुद्धिमान्द्यमित्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः । सत् । द्विजस्य कुर्वन्कुर्वाणो वा । किंकरः इत्यर्थः । अव्ययम् । ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धमिति रक्षितः । तव्ये । ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् स्वरे भेदः । समानाधिकरणेन । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुलग्रहणान्न । गोर्धेनोरित्यादिषु पोटायुवति 744 इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्बाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ॥

706: क्तेन च पूजायाम् (2-2-12)

मतिबुद्धि - 3089 इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजित इत्यादौ तु भूते क्तान्तेन सह तृतीयासमासः ॥

707: अधिकरणवाचिना च (2-2-13)

क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा ॥

708: कर्मणि च (2-2-14)

उभयप्राप्तौ कर्मणि 624 इति या षष्ठी सा न समस्यते । आश्चर्यो गवां दोहोऽगोपेन ॥

709: तृजकाभ्यां कर्तरि (2-2-15)

कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥

710: कर्तरि च (2-2-16)

कर्तरि षष्ठ्या अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठ्या अभावात् ॥

711: नित्यं क्रीडाजीविकयोः (2-2-17)

एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । संज्ञायाम् 3286 इति भावे ण्वुल् । जीविकायां । दन्तलेखकः । तत्र क्रीडायां विकल्पे जीविकायां तृजकाभ्यां कर्तरि 709 इति निषेधे प्राप्ते वचनम् ॥

712: पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (2-2-1)

अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । अपरकायः । एकदेशिना किम् । पूर्वं नाभेः कायस्य । एकाधिकरणे किम् । पूर्वश्छात्राणाम् । सर्वोऽप्येकदेशोऽह्ना समस्यते । संख्याविसाय - 238 इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु सर्वोप्येकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः । उपारताः पश्चिमरात्रगोचरा इत्यादि सिद्धमित्याहुः ॥

713: अर्धं नपुंसकम् (2-2-2)

समांसवाच्यर्ध शब्दो नित्यं क्लीबे स प्राग्वत् ॥ एकविभक्तावषष्ठ्यन्तवचनम् (वा) ॥ एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन पञ्चखट्वी इत्यादि सिद्ध्यति । अर्धं पिपल्या अर्धपिप्पली । क्लीबे किम् । ग्राम्यार्धः । द्रव्यैक्य एव । अर्धं पिप्पलीनाम् ॥

714: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् (2-2-3)

एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - 705 इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥

715: प्राप्तापन्ने च द्वितीयया (2-2-4)

पक्षे द्वितीयाश्रिता-- 686 इति समासः । प्राप्तो जीविकां प्राप्तजीविकः । जीविकाप्राप्तः । आपन्नजीविकः । जीविकापन्नः । इह सूत्रे द्वितीयया अ इति छित्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्न जीविका ॥

716: कालाः परिमाणिना (2-2-5)

परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यहजातः । द्वयोरह्नोः समाहारो द्व्यहः । द्व्यहो जातस्य यस्य सः इति विग्रहः ॥ उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् (वा) ॥ द्वे अहनी जातस्य यस्य स द्व्यह्नजातः । अह्नोऽह्न- 790 इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु न सङ्ख्यादेः समाहारे 793 इति निषेधः ॥

717: सप्तमी शौण्डैः (2-1-40)

सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डः अक्षशौण्डः । अधिशब्दोऽत्र पठ्यते । अध्युत्तरपदात् 2079 इति खः । ईश्वराधीनः ॥

718: सिद्धशुष्कपक्वबन्धैश्च (2-1-41)

एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥

719: ध्वाङ्क्षेण क्षेपे (2-1-42)

ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाकः ॥

720: कृत्यैर्ऋणे (2-1-43)

सप्तम्यन्तं कृत्प्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयं ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ॥

721: संज्ञायाम् (2-1-44)

सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या 966 इत्यलुक् ॥

722: क्तेनाहोरात्रावयवाः (2-1-45)

अह्नो रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूर्वाह्णकृतम् । अपररात्रकृतम् । अवयवग्रहणं किम् । अह्नि दृष्टम् ॥

723: तत्र (2-1-46)

तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥

724: क्षेपे (2-1-47)

सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । अवतप्तेनकुलस्थितं त एतत् ॥

725: पात्रेसमितादयश्च (2-1-48)

एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमये एव संगताः नतु कार्ये । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः ॥

726: पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (2-1-49)

विशेषणं विशेष्येण 736 इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम् । एकशब्दस्य दिक्संख्ये संज्ञायाम् 727 इति नियमबाधनार्थं च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ॥

727: दिक्संख्ये संज्ञायाम् (2-1-50)

समानाधिकरणेनेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह । उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ॥

728: तद्धितार्थोत्तरपदसमाहारे च (2-1-51)

तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौर्वशालः । समासे कृते दिक्पूर्वपदादसंज्ञायां ञः 1328 इति ञः ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शाला शब्दे आकारः उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातॄणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते ॥ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् (वा) ॥

729: गोरतद्धितलुकि (5-4-92)

गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥

730: संख्यापूर्वो द्विगुः (2-1-52)

तद्धितार्थ - 728 इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगोः स्यात् ॥

731: द्विगुरेकवचनम् (2-4-1)

द्विग्वर्थः समाहार एकवत्स्यात् । स नपुंसकम् 821 इति नपुंसकत्वम् । पञ्चानां गवां समाहारः पञ्चगवम् ॥

732: कुत्सितानि कुत्सनैः (2-1-53)

कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूढः ॥

733: पापाणके कुत्सितैः (2-1-54)

पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥

734: उपमानानि सामान्यवचनैः (2-1-55)

घन इव श्यामो घनयामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थं सूत्रम् ॥

735: उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2-1-56)

उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । सामान्यप्रयेगे किम् । पुरुषो व्याघ्र इव शूरः ॥

736: विशेषणं विशेष्येण बहुलम् (2-1-57)

भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न । रामो जामदग्न्यः ॥

737: पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (2-1-58)

पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ॥ अपरस्यार्धे पश्चभावो वक्तव्यः (वा) ॥ अपरश्चासावर्धश्च पश्चार्धः । कथमेकवीर इति । पूर्वकालैक - 726 इति बाधित्वा परत्वादनेन समासे वीरैक इति हि स्यात् । बहुलग्रहणाद्भविष्यति ॥

738: श्रेण्यादयः कृतादिभिः (2-1-59)

श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम् (वा) ॥ अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ॥

739: क्तेन नञ्विशिष्टेनानञ् (2-1-60)

नञ्विशिष्टेन क्तान्तेनानञ् क्तान्तं समस्यते । कृतं च तदकृतं च कृताकृतम् ॥ शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (वा) ॥ शाकप्रियः पार्थिवः शकपार्थिवः । देवब्राह्मणः ॥

740: सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2-1-61)

सद्वैद्यः । वक्ष्यमाणेन महत आकारः । महावैयाकरणः । पूज्यमानैः किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ॥

741: वृन्दारकनागकुञ्जरैः पूज्यमानम् (2-1-62)

गोवृन्दारकः ॥ व्याघ्रादेराकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ॥

742: कतरकतमौ जातिपरिप्रश्ने (2-1-63)

कतरकठः । कतमकलापः । गोत्रं च चरणैः सहेति जातित्वम् ॥

743: किं क्षेपे (2-1-64)

कुत्सितो राजा किंराजा । यो न रक्षति ॥

744: पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः (2-1-65)

745: तत्पुरुषः समानाधिकरणः कर्मधारयः (1-2-42)

746: पुंवत्कर्मधारयजातीयदेशीयेषु (6-3-42)

कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्ंिमस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री । दत्तभार्या । पञ्चमभार्या । स्त्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं । पाचकजातीया । पाचकदेशीयेत्यादि । इभपोटा । पोटा स्त्री पुंसलक्षणा । इभयुवतिः । अग्निस्तोकः । उदश्चित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा । वेहत् गर्भघातिनी । गोवेहत् । बष्कयणी तरुणवत्सा, गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ॥

747: प्रशंसावचनैश्च (2-1-66)

एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः न तु विशेष्यनिध्नाः । जातिः किम् । कुमारी मतल्लिका ॥

748: युवा खलतिपलितवलिनजरतीभिः (2-1-67)

पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपात्समानाधिकरण्यम् ॥

749: कृत्यतुल्याख्या अजात्या (2-1-68)

भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ॥

750: वर्णो वर्णेन (2-1-69)

समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ॥

751: कडाराः कर्मधारये (2-2-38)

कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ॥

752: कुमारः श्रमणादिभिः (2-1-70)

कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् ॥

753: चतुष्पादो गर्भिण्या (2-1-71)

चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ॥ चतुष्पाज्जातिरिति वक्तव्यम्‌ (वा) ॥ नेह । स्वस्तिमती गर्भिणी ।

754: मयूरव्यंसकादयश्च (2-1-72)

एते निपात्यन्ते । मयूरो व्यंसको । मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक् च उच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किंचन यस्य सः अकिंचनः ॥ (ग) आख्यातमाख्यातेन क्रियासातत्ये ॥ अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता ॥ (ग) एहीडादयोऽन्यपदार्थे ॥ एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहिपचम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सा उद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः ॥ (ग) जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ॥ जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयत इत्यर्थः ॥ जहिजोडः । जहिस्तम्बः ॥ नास्ति कुतो भयं सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् ॥

755: ईषदकृता (2-2-7)

ईषत्पिङ्गलः ॥ ईषद्गुणवचनेनेति वाच्यम् (वा) ॥ ईषद्रक्तम् ॥

756: नञ् (2-2-6)

नञ् सुपा सह समस्यते ॥

757: नलोपो नञः (6-3-73)

नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥

758: तस्मान्नुडचि (6-3-74)

लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इति, अद्रुतायामसंहितम् इति च भाष्यवार्तिकप्रयोगात् (वा) ॥ तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ॥ नञो नलोपस्तिङि क्षेपे (वा) ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह सूपा 649 इति समासः ॥

759: नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या (6-3-75)

पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चति इति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥

760: नगोऽप्राणिष्वन्यतरस्याम् (6-3-77)

नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा 711 इत्यतो नित्यमित्यनुवर्तमाने ॥

761: कुगतिप्रादयः (2-2-18)

एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । गतिश्च 23 इत्यनुवर्तमाने ॥

762: ऊर्यादिच्विडाचश्च (1-4-61)

एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य ॥ । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥

763: अनुकरणं चानितिपरम् (1-4-62)

खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥

764: आदरानादरयोः सदसती (1-4-63)

सत्कृत्य । असत्कृत्य ॥

765: भूषणेऽलम् (1-4-64)

अलंकृत्य । भूषणे किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम् - 763 इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ॥

766: अन्तरपरिग्रहे (1-4-65)

अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ॥

767: कणेमनसी श्रद्धाप्रतीघाते (1-4-66)

कणेहत्य पयः पिबति । मनोहत्य । कणेशब्दः सप्तमीप्रतिरूपको निपातऽभिलाषातिशये वर्तते । मनः शब्दोऽप्यत्रैव ॥

768: पुरोऽव्ययम् (1-4-67)

पुरस्कृत्य ॥

769: अस्तं च (1-4-68)

अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात् ॥ अस्तंगत्य ॥

770: अच्छ गत्यर्थवदेषु (1-4-69)

अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥

771: अदोऽनुपदेशे (1-4-70)

अदःकृत्य अदःकृतम् । परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा ॥

772: तिरोऽन्तर्धौ (1-4-71)

तिरोभूय ॥

773: विभाषा कृञि (1-4-72)

तिरस्कृत्य । तिरकृत्य । तिरः कृत्वा ॥

774: उपाजेऽन्वाजे (1-4-73)

एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्वाजेकृत्वा । दुर्बलस्य बलमाधायेत्यर्थः ॥

775: साक्षात्प्रभृतीनि च (1-4-74)

कृञि वा गतिसंज्ञानि स्युः ॥ च्व्यर्थ इति वाच्यम् (वा) ॥ साक्षात्कृत्य । साक्षात्कृत्वा । लवणंकृत्य । लवणं कृत्वा । मान्तत्वं निपातनात् ॥

776: अनत्याधान उरसिमनसी (1-4-75)

उरसिकृत्य । उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य । मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ॥

777: मध्ये पदे निवचने च (1-4-76)

एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनेकृत्य । निवचने कृत्वा । वाचं नियम्येत्यर्थः ॥

778: नित्यं हस्ते पाणावुपयमने (1-4-77)

कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥

779: प्राध्वं बन्धने (1-4-78)

प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥

780: जीविकोपनिषदावौपम्ये (1-4-79)

जीविकामिव कृत्वा जीविकाकृत्य । उपनिषदमिव कृत्वा उपनिषत्कृत्य । औपम्ये किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि ॥ प्रादयो गताद्यर्थे प्रथमया (वा) ॥ प्रगत आचार्यः प्राचार्यः ॥ अत्यादयः क्रन्ताद्यर्थे द्वितीयया (वा) ॥ अतिक्रान्तो मालामतिमालः ॥ अवादयः क्रुष्टाद्यर्थे तृतीयया (वा) ॥ अवक्रुष्टः कोकिलया अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वा) ॥ परिग्लानोऽध्ययनाय पर्यध्ययनः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या (वा) ॥ निष्क्रान्तः कौशाम्ब्या निष्कशाम्बिः ॥ कर्मप्रवचनीयानां प्रतिषेधः (वा) ॥ वृक्षं प्रति ॥

781: तत्रोपपदं सप्तमीस्थम् (3-1-92)

सप्तम्यन्ते पदे कर्मणि - 2913 इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचकं पदमुपपदसंज्ञं स्यात्तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः ॥

782: उपपदमतिङ् (2-2-19)

उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यम् । अतिङ् किम् । मा भवान् भूत् । माङि लुङ् 1219 इति सप्तमीनिर्देशान्माङुपपदम् । अतिङ्ग्रहणं ज्ञापयति सुपेत्येन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते । सुपेति च निवृत्तम् । तथा च गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति सिद्धम् ॥ व्याघ्री । अश्वक्रीती । कच्छपी ॥

783: अमैवाव्ययेन (2-2-20)

अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुंकारम् । नेह ॥ कालसमयवेलासु तुमुन् 3179 ॥ कालः समयो वेला वा भोक्तुम् । अमैवेति किम् । अग्रे भोजम् । अग्रे भुक्त्वा । विभाषाऽग्रेप्रथमपूर्वेष्विति क्त्वाणमुलौ । अमा चान्येन च तुल्यविधानमेतत् ॥

784: तृतीयाप्रभृतीन्यन्यतरस्याम् (2-2-21)

उपदंशस्तृतीयायाम् 3368 इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते । मूलकोपदंशम् ॥

785: क्त्वा च (2-2-22)

तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - 3381 इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥

786: तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः (5-4-86)

संख्याव्ययादेरङ्गुल्यन्तस्य तत्पुरुषस्य समासान्तोऽच् स्यात् । द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ॥

787: अहःसर्वैकदेशसंख्यातपुराणाच्च रात्रेः (5-4-87)

एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः ॥ अहर्ग्रहणं द्वन्द्वार्थम् (वा) ॥ अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयोः रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ॥

788: राजाहःसखिभ्यष्टच् (5-4-91)

एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥

789: अह्नष्टखोरेव (6-4-145)

टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - 1744 इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् 1751 इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥

790: अह्नोऽह्न एतेभ्यः (5-4-88)

सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥

791: अह्नोऽदन्तात् (8-4-7)

अदन्तपूर्वपदस्थाद्रेफात्परस्यऽह्नादेशस्य नस्य णः स्यात् । सर्वाह्णः । पूर्वाह्णः । संख्याताह्नः । द्वयोरह्नोर्भवः ॥ कालाट्ठज्ञ् 1381 ॥ द्विगोर्लुगनपत्य 1080 इति ठञो लुक् । द्व्यह्नः । स्त्रियामदन्तत्वाट्टाप् । द्वयह्ना । द्व्यह्नप्रियः । अत्यह्नः ॥

792: क्षुभ्नादिषु च (8-4-39)

एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । प्रातिपदिकान्त - 1055 इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । अदन्तादिति तपकरणान्नेह । परगतमहः पराह्नः ॥

793: न संख्यादेः समाहारे (5-4-89)

समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । संख्यादेरिति स्पष्टार्थम् । द्व्योरह्नोः समाहारो द्व्यहः । त्र्यहः ॥

794: उत्तमैकाभ्यां च (5-4-90)

आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः । पुण्यशब्दमाह । पुण्यैकाभ्यामित्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तवाची । एकाहः । उत्तमग्रहणमुपान्त्यस्यापि संग्रहार्थमित्येके । संख्याताहः ॥

795: अग्राख्यायामुरसः (5-4-93)

टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥

796: अनोऽश्मायःसरसां जातिसंज्ञयोः (5-4-94)

टच्स्याज्जातौ संज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । मण्डूकसरसमिति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । जलसरसमिति संज्ञा ॥

797: ग्रामकौटाभ्यां च तक्ष्णः (5-4-95)

ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः स्वतन्त्रः स चासौ तक्षा च कौटतक्षः ॥

798: अतेः शुनः (5-4-96)

अतिश्वो वराहः । अतिश्वी सेना ॥

799: उपमानादप्राणिषु (5-4-97)

अप्राणिविषयकोपमानवाचिनः शुनष्टच्स्यात् । आकर्षः श्वेव आकर्षश्वः । अप्राणिषु किम् । वानरः श्वेव वानरश्वा ॥

800: उत्तरमृगपूर्वाच्च सक्थ्नः (5-4-98)

चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥

801: नावो द्विगोः (5-4-99)

नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये 1080 इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥

802: अर्धाच्च (5-4-100)

अर्धान्नावष्टच् स्यात् । नावोऽर्धम् । अर्धनावम् । क्लीबत्वं लोकात् ॥

803: खार्याः प्राचाम् (5-4-101)

द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम् । द्विखारि । अर्धखारम् । अर्धखारि ॥

804: द्वित्रिभ्यामञ्जलेः (5-4-102)

टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥

805: ब्रह्मणो जानपदाख्यायाम् (5-4-104)

ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥

806: कुमहद्भ्यामन्यतरस्याम् (5-4-105)

आभ्यां ब्रह्मणो वा टच् स्यात् तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्मः । कुब्रह्मा ॥

807: आन्महतः समानाधिकरणजातीययोः (6-3-46)

महत आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः । महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः सन्महत् 740 इति समासोऽत्र ग्रहीष्यते इति चेत्, महाबाहुर्न स्यात् । तस्मात् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य इति परिभाषा नेह प्रवर्तते । समानाधिकरणग्रहणसामर्थ्यात् । आदिति योगविभागादात्वम् । प्रागेकादशभ्यः 1995 इति निर्देशाद्वा । एकादश । महतीशब्दस्य पुंवत्कर्मधारय 746 इति पुंवद्भावे कृते आत्त्वम् । महाजातीया ॥ महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च (वा) ॥ असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः ॥ अष्टनः कपाले हविषि (वा) ॥ अष्टाकपालः ॥ गवि च युक्ते (वा) ॥ गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्त्वं वक्तव्यमित्यर्थः ॥ अष्टागवं शकटम् । अच्प्रत्यन्वव 943 इत्यत्राजिति योगविभागाद्बहुव्रीहावप्यच् । अष्टानां गवां समाहारः अष्टगवम् । तद्युक्तत्वाच्छकटमष्टागवमिति वा ॥

808: द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः (6-3-47)

आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ॥ प्राक्शतादिति वक्तव्यम् (वा) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥

809: त्रेस्त्रयः (6-3-48)

त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥

810: विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् (6-3-49)

द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥

811: एकादिश्चैकस्य चादुक् (6-3-76)

एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः ॥ षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् (वा) ॥ षोडन् । षोडश । षोढा । षड्धा ॥

812: परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (2-4-26)

एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली ॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः (वा) ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥

813: पूर्ववदश्ववडवौ (2-4-27)

द्विवचनमतन्त्रम् । अश्ववडवौ । अश्ववडवान् । अश्ववडवैः ॥

814: रात्राह्नाहाः पुंसि (2-4-29)

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम् ॥ लि. 131 द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥

815: अपथं नपुंसकम् (2-4-30)

तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥

816: अर्धर्चाः पुंसि च (2-4-31)

अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः । अर्घर्चम् । ध्वजः । ध्वजम् । एवं तीर्थ, शरीर, मण्ड, पीयूष, देह, अङ्कुश, कलश इत्यादि ॥

817: जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (1-2-58)

एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥

818: अस्मदो द्वयोश्च (1-2-59)

एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ॥ सविशेषणस्य प्रतिषेधः (वा) ॥ पटुरहं ब्रवीमि ॥

819: फल्गुनीप्रोष्ठपदानां च नक्षत्रे (1-2-60)

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥

820: तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् (1-2-63)

बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । तिष्येति किम् । विशाखानूराधाः । नक्षत्रेति किम् । तिष्यपुनर्वसवो माणवकाः ॥

821: स नपुंसकम् (2-4-17)

समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम् ॥ अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः (वा) ॥ पञ्चमूली ॥ आबन्तो वा (वा) ॥ पञ्चखट्वम् । पञ्चखट्वी ॥ अनो नलोपश्च वा द्विगुः स्त्रियाम् (वा) ॥ पञ्चतक्षी । पञ्चतक्षम् ॥ पात्राद्यन्तस्य न (वा) ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा (वा) ॥ पुण्याहम् । सुदिनाहम् ॥ पथः संख्याव्ययादेः (वा) ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः ॥ सामान्ये नपुंसकम् (वा) ॥ मृदु पचति । प्रातः कमनीयम् ॥

822: तत्पुरुषोऽनञ्कर्मधारयः (2-4-19)

अधिकारोऽयम् ॥

823: संज्ञायां कन्थोशीनरेषु (2-4-20)

कन्थान्तस्तत्पुरुषः क्लीबं स्यात्सा चेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः तेषां कन्था सौशमिकन्थम् । संज्ञायां किम् । वीरणकन्था । उशीनरेषु किम् । दाक्षिकन्था ॥

824: उपज्ञोपक्रमं तदाद्याचिख्यासायाम् (2-4-21)

उपज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात् तयोरुपज्ञायमानोपक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुमिष्यते । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोपक्रमं द्रोणः ॥

825: छाया बाहुल्ये (2-4-22)

छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । विभाषासेना - 828 इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥

826: सभा राजाऽमनुष्यपूर्वा (2-4-23)

राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम् । ईश्वरसभम् ॥ पर्यायस्यैवेष्यते (वा) ॥ नेह । राजसभा । चन्द्रगुप्तसभा । अमनुष्यशब्दो रूढ्या रक्षः पिशाचादीनाह । रक्षः सभम् । पिशाचसभम् ॥

827: अशाला च (2-4-24)

सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसंघात इत्यर्थः । आशाला किम् । धर्मसभा । धर्माशालेत्यर्थः ॥

828: विभाषा सेनासुराच्छायाशालानिशानाम् (2-4-25)

एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम् । ब्राह्मणसेना । यवसुरम् । यवसुरा । कुड्यच्छाम् । कुड्यच्छाया । गोशालम् । गोशाला । श्वनिशम् । श्वनिशा । तत्पुरुषोऽनञ्कर्मधारय - 822 इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना ॥

। इति तत्पुरुषसमासप्रकरणम्‌ ।

॥ अथ बहुव्रीहिसमासप्रकरणम्‌ ॥

829: शेषो बहुव्रीहिः (2-2-23)

अधिकारोऽयम् । द्वितीया श्रिता - 683 इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्तमित्यर्थः ॥

830: अनेकमन्यपदार्थे (2-2-24)

अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्भुक्तमस्य ॥ प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वा) ॥ प्रपतितपर्णः प्रपर्णः ॥ नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वा) ॥ अविद्यमानपुत्रः अपुत्रः । अस्तीति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ॥

831: स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु (6-3-34)

भाषितपुंस्कादनूङ् ऊङोऽभावो यस्यामिति बहुव्रीहिः । निपातनात्पञ्चम्या अलुक् षष्ठ्याश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङोऽभावो यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे न तु पूरण्यां प्रियादौ च परतः । गोस्त्रियोः - 656 इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे । चित्रा अस् गो अस् इत्यलौकिकविग्रहे । चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः । जरतीचित्रगुर्वा । एवं दीर्घातन्वीजङ्घः । तन्वीदीर्घाजङ्घः । त्रिपदे बहुव्रीहौ प्रथमं न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । द्वितीयमपि न पुंवत् । पूर्वपदत्वाभावात् । उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपदशब्दस्तु प्रथमावयवे रूढ इति वदन्ति । वस्तुतस्तु नेह पूर्वपदमाक्षिप्यते । आनङ् ऋतः -- 921 इत्यत्र यथा । तेनोपान्त्यस्य पुंवदेव । चित्राजरद्गुरित्यादिः । अत एव चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भेऽपि चित्राजरद्गुः इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । स्त्रियाः किम् । ग्रमाणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कात् किम् । गङ्गाभार्यः । अनूङ् किम् । वामोरूभार्यः । समानाधिकरणे किम् । कल्याण्याः माता कल्याणीमाता । स्त्रियां किम् । कल्याणी प्रधानं यस्य स कल्याणीप्रधानः । पूरण्यां तु ॥

832: अप्पूरणीप्रमाण्योः (5-4-116)

पूरणार्थप्रत्ययान्तं यस्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव (वा) ॥ रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥

833: नद्यृतश्च (5-4-153)

नद्युत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कप्स्यात् । पुंवद्भावः ॥

834: केऽणः (7-4-13)

के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ॥

835: न कपि (7-4-14)

कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरोहितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकतृकः । अप्रियादिषु किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । अबला । तनया ॥ । सामान्ये नपुंसकम् ॥ दृढं भक्तिर्यस्य स दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ॥

836: तसिलादिष्वाकृत्वसुचः (6-3-35)

तसिलादिषु कृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्यप्त्यतिव्याप्तिपरिहाराय ॥ त्रतसौ (वा) ॥ तरप्तमपौ (वा) ॥ चरट्जातीयरौ (वा) ॥ कल्पब्देशीयरौ (वा) ॥ रूपप्पाशपौ (वा) ॥ थाल् (वा) ॥ तिल्थ्यनौ (वा) ॥ बह्वीषु बहुत्र । बहुतः । दर्शनीयतरा । दर्शनीयतमा । घरूप - 985 इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वितमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । र्दानीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या ॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः (वा) ॥ बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः ॥ त्वतलोर्गुणवचनस्य (वा) ॥ शुक्लाया भावः शुक्लत्वम् । शुक्लता । गुणवचनस्य किम् । कर्त्र्या भावः कर्त्रीत्वम् । शरदः कृतार्थता इत्यादौ तु सामान्ये नपुंसकम् ॥ भस्याढे तद्धिते (वा) ॥ हस्तिनीनां समूहो हास्तिकम् । अढे किम् । रौहिणेयः । स्त्रीभ्यो ढक् 1123 इति ढोऽत्र गृह्यते । अग्नेर्ढक् 1236 इति ढकि तु पुंवदेव । अग्नायी देवताऽस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वात् ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः । स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययोः शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् । सापत्यः ॥ ठक्छसोश्च (वा) ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः । एतद्वार्तिकं एकतद्धिते च 1000 इति सूत्रं च न कर्तव्यम् । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति भाष्यकारेषट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वप्रियः इत्यादि । पूर्वस्यैवेदम् । भस्त्रैषाजाज्ञाद्वा - 466 इति लिङ्गात् । तेनाकचि एकशेषवृत्तौ च न । सर्विका । सर्वाः ॥ कुक्कुट्यादीनामण्डादिषु (वा) ॥ कुक्कुट्या अण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशावः ॥

837: क्यङ्मानिनोश्च (6-3-36)

एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥

838: न कोपधायाः (6-3-37)

कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । मद्रिकामानिनी ॥कोपधप्रतिषेधे तद्धितवुग्रणम् (वा) ॥ नेह । पाका भार्या यस्य स पाकभार्यः ॥

839: संज्ञापूरण्योश्च (6-3-38)

अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ॥

840: वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6-3-39)

वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्त्रौघ्नीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम् । मध्यमभार्यः । तद्धितस्य किम् । काण्डलावभार्यः । वृद्धिशब्देन किम् । तावद्भार्यः । रक्ते तु काषायी कन्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ॥

841: स्वाङ्गाच्चेतः (6-3-40)

स्वाङ्गाद्य ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । स्वाङ्गात्किम् । पटुभार्यः । ईतः किम् । अकेशभार्यः ॥ अमानिनीति वक्तव्यम् (वा) ॥ सुकेशमानिनी ॥

842: जातेश्च (6-3-41)

जातेः परो यः स्त्रीप्रत्यस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढे 3928 इति तु भवत्येव ॥

843: संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये (2-2-25)

संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः । दाशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । बहुव्रीहौ संख्येये- 851 इति वक्ष्यमाणो डच् ॥

844: ति विंशतेर्डिति (6-4-142)

विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । दिरावृत्ताः दश द्विदशाः । विंशतिरित्यर्थः ॥

845: दिङ्नामान्यन्तराले (2-2-26)

दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥

846: तत्र तेनेदमिति सरूपे (2-2-27)

सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । इच्समासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिष्विच्प्रत्यस्य पाठादव्ययीभावत्वमव्यत्वं च । अन्येषामपि दृश्यते 3539 दीर्घः । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैर्दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ॥

847: ओर्गुणः (6-4-146)

उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः संज्ञापूर्वको विधिरनित्यः इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥

848: तेन सहेति तुल्ययोगे (2-2-28)

तुल्ययोगे वर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वत् ॥

849: वोपसर्जनस्य (6-3-82)

बहुव्रीह्यवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकमर्कः । सलोमकः ॥

850: प्रकृत्याशिषि (6-3-83)

सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् (वा) ॥ सगवे । सवत्साय । सहलाय ॥

851: बहुव्रीहौ संख्येये डजबहुगणात् (5-4-73)

संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् । उपदशाः । अबहुगणात् किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः (वा) ॥ निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खङ्गः ॥

852: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (5-4-113)

व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् 644 इत्यच् ॥

853: अङ्गुलेर्दारुणि (5-4-114)

अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेः - 789 इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥

854: द्वित्रिभ्यां ष मूर्ध्नः (5-4-115)

आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ॥ नेतुर्नक्षत्रे अब्वक्तव्यः (वा) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥

855: अन्तर्बहिर्भ्यां च लोम्नः (5-4-117)

आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥

856: अञ् नासिकायाः संज्ञायां नसं चास्थूलात् (5-4-118)

नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् ॥

857: पूर्वपदात्संज्ञायामगः (8-4-3)

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिकाऽस्य द्रुणसः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । अणृगयनादिभ्यः 1452इति निपातनाण्णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः ॥ खुरखराभ्यां वा नस् (वा) ॥ खुरणाः । खरणाः । पक्षे अजपीष्यते ॥ खुरणसः । खरणसः ॥

858: उपसर्गाच्च (5-4-119)

प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः । उपसर्गादनोत्पर इति तद्भङ्क्त्वा भाष्यकार आह ॥

859: उपसर्गाद्बहुलम् (8-4-28)

उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णः स्याद्बहुलम् । प्रणसः ॥ वेर्ग्रो वक्तव्यः (वा) ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च (वा) ॥ विख्यः । कथं तर्हि विनसा हतबान्धवेति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ॥

860: सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः (5-4-120)

एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥

861: नञ्दुः सुभ्यो हलिसक्थ्योरन्यतरस्याम् (5-4-121)

अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥

862: नित्यमसिच् प्रजामेधयोः (5-4-122)

नञ्दुः सुभ्य इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥

863: धर्मादनिच्केवलात् (5-4-124)

केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच् स्यात् । कल्याणधर्मा । केवलात् किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ माभूत् । स्वशब्दो हीह न केवलं पूर्वपदम् किंतु मध्यमत्वादापेक्षिकम् । संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहव्रीहिः । एवं च परमस्वधर्मेत्यपि साध्वेव । निवृत्तिधर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽऽक्षिप्यते ॥

864: जम्भा सुहरिततृणसोमेभ्यः (5-4-125)

जम्भेति कृतसमासान्तं निपात्यते । जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । स्वादिभ्यः किम् । पतितजम्भः ॥

865: दक्षिणेर्मा लुब्धयोगे (5-4-126)

दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥

866: इच् कर्मव्यतिहारे (5-4-127)

कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥

867: द्विदण्ड्यादिभ्यश्च (5-4-128)

तादर्थ्ये चतुर्थ्येषा । एषां सिद्ध्यर्थमिच् प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ॥

868: प्रसंभ्यां जानुनोर्ज्ञुः (5-4-129)

आभ्यां परयोर्जानुशब्दयोर्ज्ञुरादेशः स्याद्बहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥

869: ऊर्ध्वाद्विभाषा (5-4-130)

ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥

870: धनुषश्च (5-4-132)

धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् । शार्ङ्गधन्वा ॥

871: वा संज्ञायाम् (5-4-133)

शतधन्वा । शतधनुः ॥

872: जायाया निङ् (5-4-134)

जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥

873: लोपो व्योर्वलि (6-1-66)

वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥

874: गन्धस्येदुत्पूतिसुसुरभिभ्यः (5-4-135)

एभ्यो गन्धस्येकारोऽन्तादेशः स्यात् । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् (वा) ॥ एकान्तः एकदेश इव अविभागेन लक्ष्यमाणः इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः । नेह शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥

875: अल्पाख्यायाम् (5-4-136)

सूपस्य गन्धो लोशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः ॥

876: उपमानाच्च (5-4-137)

पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥

877: पादस्य लोपोऽहस्त्यादिभ्यः (5-4-138)

हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥

878: कुम्भपदीषु च (5-4-139)

कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् 414 ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥

879: संख्यासुपूर्वस्य (5-4-140)

पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ । द्विपात् । सुपात् ॥

880: वयसि दन्तस्य दतृ (5-4-141)

संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि । द्विदन् । चतुर्दन् । षड् दन्ता अस्य षोडन् । सुदन् । सुदती । वयसि किम् । द्विदन्तः करी । सुदन्तः ॥

881: स्त्रियां संज्ञायाम् (5-4-143)

एभ्यो दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायां किम् । समदन्ती ॥

882: विभाषा श्यावारोकाभ्याम् (5-4-144)

दन्तस्य दतृ वा बहुव्रीहौ । श्यावदन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥

883: अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च (5-4-145)

एभ्यो दन्तस्य दतृ वा । कुड्मलाग्रदन् । कुड्मलाग्रदन्तः ॥

884: ककुदस्यावस्थायां लोपः (5-4-146)

अजातककुत् । पूर्णककुत् ॥

885: त्रिककुत्पर्वते (5-4-147)

त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञैषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥

886: उद्विभ्यां काकुदस्य (5-4-148)

लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥

887: पूर्णाद्विभाषा (5-4-149)

पूर्णकाकुत् । पूर्णकाकुदः ॥

888: सुहृद्दुर्हृदौ मित्रामित्रयोः (5-4-150)

सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुहृदमित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥

889: उरः प्रभृतिभ्यः कप् (5-4-151)

व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौ, लक्षमीरिति एकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु शेषाद्विभाषा 811 इति विकल्पेन कप् । द्विपुमान् । द्विपुंस्कः ॥ (ग) अर्थान्नञः ॥ अनर्थकम् । नञः किम् । अपार्थम् । अपार्थकम् ॥

890: इनः स्त्रियाम् (5-4-152)

बहुदण्डिका नगरी ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति ॥ बहुवाग्ग्मिका । स्त्रियां किम् । बहुदण्डी । बहुदण्डिको ग्रामः ॥

891: शेषाद्विभाषा (5-4-154)

अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥

892: आपोऽन्यतरस्याम् (7-4-15)

कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः । बहुमालकः । कबभावे तु बहुमालः ॥

893: न संज्ञायाम् (5-4-155)

शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वदेवः ॥

894: ईयसश्च (5-4-156)

ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । गोस्त्रियोः - 656 इति ह्रस्वे प्राप्ते ॥ ईयसो बहुव्रीहेर्नेति वाच्यम् (वा) ॥ बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी । बहुव्रीहेः किम् । अतिश्रेयसिः ॥

895: वन्दिते भ्रातुः (5-4-157)

पूजितेऽर्थे यो भ्रातुशब्दस्तदन्तान्न कप् स्यात् । प्रशस्तो भ्राता यस्य प्रास्तभ्राता । न पूजनात् 954 इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः- 852 इत्यतः प्रागेवेति वक्ष्यते । वन्दिते किम् । मूर्खभ्रातृकः ॥

896: नाडीतन्त्र्योः स्वाङ्गे (5-4-159)

स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न । स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥

897: निष्प्रवाणिश्च (5-4-160)

कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥

898: सप्तमीविशेषणे बहुव्रीहौ (2-2-35)

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः । चित्रगुः ॥ सर्वनामसंख्ययोरुपसख्यानम् (वा) ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् (वा) ॥ द्व्यन्यः ॥ संख्याया अल्पीयस्याः (वा) ॥ द्वित्राः ॥ । द्वन्द्वेऽपि ॥ द्वादश ॥ वा प्रियस्य (वा) ॥ गुडप्रियः । प्रियगुडः ॥ गड्वादेः परा सप्तमी (वा) ॥ गडुकण्ठः । क्वचिन्न । वहेगडुः ॥

899: निष्ठा (2-2-36)

निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या (वा) ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥

900: वाहिताग्न्यादिषु (2-2-37)

आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ (वा) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥

। इति बहुव्रीहिसमासप्रकरणम्‌ ।

॥ अथ द्वन्द्वसमासप्रकरणम्‌ ॥

901: चार्थे द्वन्द्वः (2-2-29)

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थाः । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः । अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः । मिलितानामन्वय इतरेतरयोगः । समूहः समाहारः । तत्रेश्वरं गुरुं च भजस्वेति समुच्चये, भिक्षामट गां चानयेत्यन्वाचये च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञापरिभाषम् । अनेकोक्तेर्होतृपोतृनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्गातारः ॥

902: राजदन्तादिषु परम् (2-2-31)

एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्तः ॥ धर्मादिष्वनियमः (वा) ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ॥

903: द्वन्द्वे घि (2-2-32)

द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे (वा) ॥ हरिगुरुहराः । हरिहरगुरवः ॥

904: अजाद्यदन्तम् (2-2-33)

इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ॥ घ्यन्तादजाद्यदन्तं विप्रतिषेधेन (वा) ॥ इन्द्राग्नी ॥

905: अल्पाच्तरम् (2-2-34)

शिवकेशवौ ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण (वा) ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ॥ लघ्वक्षरं पूर्वम् (वा) ॥ कुशकाशम् ॥ अभ्यर्हितं च (वा) ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण (वा) ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः (वा) ॥ युधिष्ठिरार्जुनौ ॥

906: द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (2-4-2)

एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥

907: अनुवादे चरणानाम् (2-4-3)

चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे ॥ स्थेणोर्लुङीति वक्तव्यम् (वा) ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥

908: अध्वर्युक्रतुरनपुंसकम् (2-4-4)

यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् । अर्काश्वमेधम् । अध्वर्युक्रतुः किम् । इषुवज्रौ सामवेदे विहितौ । अनपुंसकं किम् । राजसूयवाजपेये । अर्धर्चादी ॥

909: अध्ययनतोऽविप्रकृष्टाख्यानाम् (2-4-5)

अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् । पदकक्रमकम् ॥

910: जातिरप्राणिनाम् (2-4-6)

प्राणिवर्ज्यजातिवाचिनां द्वन्द्व एकवत् । धानाशष्कुलि । प्राणिनां तु विट्शूद्राः । द्रव्यजातीयानामेव । नेह । रूपरसौ । गमनाकुञ्चने । जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदरामलकानि ॥

911: विशिष्टलिङ्गो नदीदेशोऽग्रामाः (2-4-7)

ग्रामवर्ज्यनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्व एकवत्स्यात् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । भिन्नलिङ्गानां किम् । गङ्गायमुने । मद्रकेकयाः । अग्रामाः किम् । जाम्बवं नगरम् । शालूकिनी ग्रामः । जाम्बवशालूकिन्यौ ॥

912: क्षुद्रजन्तवः (2-4-8)

एषां समाहारे द्वन्द्व एकवत्स्यात् । यूकालिक्षम् । आ नकुलात्क्षुद्रजन्तवः ॥

913: येषां च विरोधः शाश्वतिकः (2-4-9)

एषां प्राग्वत् । अहिनकुलम् । गोव्याघ्रम् । काकोलूकमित्यादौ परत्वात् विभाषा वृक्षमृग 916 इति प्राप्तं चकारेण बाध्यते ॥

914: शूद्राणामनिरवसितानाम् (2-4-10)

अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥

915: गवाश्वप्रभृतीनि च (2-4-11)

यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ॥

916: विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (2-4-12)

वृक्षादीनां सप्तानां द्वन्द्वः, अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा ॥ । वृक्षादौ विशेषाणामेव ग्रहणम् ॥ प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकबकम् । शुकबकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ फलसेनाङ्वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् (वा) ॥ बदराणि चामलकानि च बदरामलकम् । जातिरप्राणिनाम् 910 इत्येकवद्भावः । नेह । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधावित्यादि । विभाषावृक्ष - 916 इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम् 910 इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्ते । मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव इति नियमार्थ मृगाकृनिग्रहणम् । एवं पूर्वापरमधरोत्तरमित्यपि । अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् पूर्ववदश्ववडवौ 813 इति स्यात् ॥

917: विप्रतिषिद्धं चानधिकरणवाचि (2-4-13)

विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् । शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः चार्थे 901 इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । विप्रतिषिद्धं किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥

918: न दधिपयआदीनि (2-4-14)

एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥

919: अधिकरणैतावत्त्वे च (2-4-15)

द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः ॥

920: विभाषा समीपे (2-4-16)

अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् । उपदाशं दन्तोष्ठम् । उपदश दन्तोष्ठाः ॥

921: आनङ् ऋतो द्वन्द्वे (6-3-25)

विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ । पुत्रेन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्र इत्यनुवृत्तेः । पितापुत्रौ ॥

922: देवताद्वन्द्वे च (6-3-26)

इहोत्तरपदे परे आनङ् । मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रतिषेधः (वा) ॥ अग्निवायू । वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्रजापती इत्यादौ नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं नापि लोके प्रसिद्धं साहचर्यम् ॥

923: ईदग्नेः सोमवरुणयोः (6-3-27)

देवताद्वन्द्वे इत्येव ॥

924: अग्नेः स्तुत्स्तोमसोमाः (8-3-82)

अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ॥

925: इद्वृद्धौ (6-3-28)

वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्निवरुणौ देवते अस्य आग्निवारुणम् । देवताद्वन्द्वे च 1239 इत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङमीत्त्वं च बाधित्वा इत् । वृद्धौ किम् । आग्नेन्द्रः । नेन्द्रस्य परस्य 1240 इत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न (वा) ॥ आग्नावैष्णवम् ॥

926: दिवो द्यावा (6-3-29)

देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामा ॥

927: दिवसश्च पृथिव्याम् (6-3-30)

दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं माभूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ । छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिमित्यत्र पदकारा विसर्गं पठन्ति ॥

928: उषासोषसः (6-3-31)

उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥

929: मातरपितरावुदीचाम् (6-3-32)

मातरपितरौ । उदीचां किम् । मातापितरौ ॥

930: द्वन्द्वाच्चुदषहान्तात्समाहारे (5-4-106)

चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे । वाक् च त्वक्च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । समाहारे किम् । प्रावृट्शरदौ ॥

। इति द्वन्द्वसमासप्रकरणम्‌ ।

॥ अथ एकशेषप्रकरणम्‌ ॥

931: वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (1-2-65)

यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥

932: स्त्री पुंवच्च (1-2-66)

यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च 1108 इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥

933: पुमान् स्त्रिया (1-2-67)

स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥

934: भ्रातृपुत्रौ स्वसृदुहितृभ्याम् (1-2-68)

भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥

935: नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (1-2-69)

अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥

936: पिता मात्रा (1-2-70)

मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥

937: श्वशुरः श्वश्वा (1-2-71)

श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥

938: त्यदादीनि सर्वैर्नित्यम् (1-2-72)

सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ॥ त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते (वा) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ॥ त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि (वा) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् (वा) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥

939: ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री (1-2-73)

एषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया 933 इत्यस्यापवादः । गाव इमाः । ग्राम्येति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणाः । सङ्घेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे ॥ अनेकशफेष्विति वाच्यम् (वा) ॥ अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद् द्वन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥

। इति एकशेषसमासप्रकरणम्‌ ।

॥ अथ सर्वसमासशेषप्रकरणम्‌ ॥

। इति सवसमासशेषप्रकरणम्‌ ।

॥ अथ सर्वसमासान्तप्रकरणम्‌ ॥

940: ऋक्पूरब्धूः पथामानक्षे (5-4-74)

अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्योऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह - अनुक्साम । बह्वृक् सूक्तम् । विष्णोः पूः विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥

941: द्व्यन्तरुपसर्गेभ्योऽप ईत् (6-3-97)

अप इति कृतसमासान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् । समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्तग्रहणान्नेह । स्वप् । स्वपी ॥ अवर्णान्ताद्वा (वा) ॥ प्रेपम् । परेपरम् । प्रापम् । परापम् ॥

942: ऊदनोर्देशे (6-3-98)

अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥

943: अच् प्रत्यन्ववपूर्वात्सामलोम्नः (5-4-75)

एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् ॥ कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते (वा) ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः ॥ संख्याया नदीगोदावरीभ्यां च (वा) ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥

944: अक्ष्णोऽदर्शनात् (5-4-76)

अचक्षुः पर्यायादक्ष्णोऽच् स्यात्समासान्तः । गवामक्षीव गवाक्षः ॥

945: अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः (5-4-77)

एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्त्रयो बहुव्रीहयः । अविद्यमानानि चत्वार्यस्य अचतुरः । विचतुरः । सुचतुरः ॥ त्र्युपाभ्यां चतुरोऽजिष्यत (वा) ॥ त्रिचतुराः । चतुर्णां समीपे उपचतुराः । तत एकादा द्वन्द्वाः । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगावम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनाट्टिलोपः । पदष्ठीवम् । निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा वा नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । द्व्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः ॥

946: ब्रह्महस्तिभ्यां वर्चसः (5-4-78)

अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पल्यराजभ्यां चेति वक्तव्यम् (वा) ॥ पल्यवर्चसम् । राजवर्चसम् ॥

947: अवसमन्धेभ्यस्तमसः (5-4-79)

अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥

948: श्वसो वसीयश्श्रेयसः (5-4-80)

वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥

949: अन्ववतप्ताद्रहसः (5-4-81)

अनुरहसम् । अवरहसम् । तप्तरहसम् ॥

950: प्रतेरुरसः सप्तमीस्थात् (5-4-82)

उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययीभावः ॥

951: अनुगवमायामे (5-4-83)

एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायामः 670 इति समासः ॥

952: द्विस्तावा त्रिस्तावा वेदिः (5-4-84)

अच्प्रत्यष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥

953: उपसर्गादध्वनः (5-4-85)

प्रगतोऽध्वानं प्राध्वो रथः ॥

954: न पूजनात् (5-4-69)

पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥स्वतिभ्यामेव (वा) ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोः - 852 इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥

955: किमः क्षेपे (5-4-70)

क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥

956: नञस्तत्पुरुषात् (5-4-71)

समासान्तो न । अराजा । असखा । तत्पुरुषात् किम् । धुरं शकटम् ॥

957: पथो विभाषा (5-4-72)

नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥

। इति सर्वसमासान्तप्रकरणम्‌ ।

॥ अथ अलुगुसमासप्रकरणम्‌ ॥

958: अलुगुत्तरपदे (6-3-1)

अलुगधिकारः प्रागानङः उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥

959: पञ्चम्याः स्तोकादिभ्यः (6-3-2)

एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः । उत्तररपदे किम् । निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् (वा) ॥ ब्राह्मणे विहितानि शस्त्राणि उपचारात् ब्राह्मणानि तानि शंसतीति ब्राह्मणच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥

960: ओजःसहोऽम्भस्तमसस्तृतीयायाः (6-3-3)

ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम् (वा) ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंसानुजो जनुषान्ध इति च (वा) ॥ यस्याग्रजः पुमान् स पुंसानुजः । जनुषान्धो जात्यन्धः ॥

961: मनसः संज्ञायाम् (6-3-4)

मनसागुप्ता ॥

962: आज्ञायिनि च (6-3-5)

मनस इत्येव । मनसा आज्ञातुं शीलमस्य मनसाज्ञायी ॥

963: आत्मनश्च (6-3-6)

आत्मनस्तृतीयाया अलुक्स्यात् ॥पूरण इति वक्तव्यम् (वा) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥

964: वैयाकरणाख्यायां चतुर्थ्याः (6-3-7)

आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥

965: परस्य च (6-3-8)

परस्मैपदम् । परस्मैभाषाः ॥

966: हलदन्तात्सप्तम्याः संज्ञायाम् (6-3-9)

हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥

967: गवियुधिभ्यां स्थिरः (8-3-95)

आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचनादेवालुक् । युधिष्ठिरः । अरण्येतिलकाः । अत्र संज्ञायाम् 721इति सप्तमीसमासः ॥ हृद्द्युभ्यां च (वा) ॥ हृदिस्पृक् । दिविस्पृक् ॥

968: कारनाम्नि च प्राचां हलादौ (6-3-10)

प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥

969: मध्याद्गुरौ (6-3-11)

मध्येगुरुः ॥ अन्ताच्च (वा) ॥ अन्तेगुरुः ॥

970: अमूर्धमस्तकात्स्वाङ्गादकामे (6-3-12)

कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥

971: बन्धे च विभाषा (6-3-13)

हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥

972: तत्पुरुषे कृति बहुलम् (6-3-14)

स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥

973: प्रावृट्शरत्कालदिवां जे (6-3-15)

प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥

974: विभाषा वर्षक्षरशरवरात् (6-3-16)

एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥

975: घकालतनेषु कालनाम्नः (6-3-17)

सप्तम्या विभाषाऽलुक् स्यात् । घे । पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले । पूर्वाह्णेकाले । पूर्वाह्णकाले । तने । पूर्वाह्णेतने । पूर्वाह्णतने ॥

976: शयवासवासिष्वकालात् (6-3-18)

खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः ॥ अपो योनियन्मतुषु (वा) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥

977: नेन्सिद्धबध्नातिषु च (6-3-19)

इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥

978: स्थे च भाषायाम् (6-3-20)

सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥

979: षष्ठ्या आक्रोशे (6-3-21)

चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ॥ वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु (वा) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च (वा) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ॥ देवानांप्रिय इति च मूर्खे (वा) ॥ अन्यत्र देवप्रियः ॥ शेपपुच्छलाङ्गलेषु शुनः (वा) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ॥ दिवसश्च दासे (वा) ॥ दिवोदासः ॥

980: पुत्रेऽन्यतरस्याम् (6-3-22)

षष्ठ्याः पुत्रे परेऽलुग्वा निन्दायाम् । दास्याः पुत्रः । दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः ॥

981: ऋतो विद्यायोनिसम्बन्धेभ्यः (6-3-23)

विद्यासंबन्धयोनिसंम्बन्धवाचिन ऋदन्तात्षष्ठ्या अलुक् । होतुरन्तेवासी । होतुः पुत्रः । पितुरन्तेवासी । पितुः पुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् (वा) ॥ नेह । होतृधनम् ॥

982: विभाषा स्वसृपत्योः (6-3-24)

ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥

983: मातुः पितुर्भ्यामन्यतरस्याम् (8-3-85)

आभ्यां स्वसुः सस्य षो वा स्यात्समासे । मातुःस्वसा । मातुःष्वसा । पितुःष्वसा । पितुःस्वसा । लुक्पक्षे तु ॥

984: मातृपितृभ्यां स्वसा (8-3-84)

आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ॥

। इति अलुक्समासप्रकरणम्‌ ।

॥ अथ समासाश्रयविधिप्रकरणम्‌ ॥

985: घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6-3-43)

भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्रह्मणिब्रुवा । ब्रह्मणिगोत्रेत्यादि । ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि । तैः कुत्सितानि कुत्सनैः 732 इति समासः । ङ्यः किम् । दत्तातरा । भाषितपुंस्कात्किम् । आमलकीतरा । कुवलीतरा ॥

986: नद्याः शेषस्यान्यतरस्याम् (6-3-44)

अङ्यन्तनद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न (वा) ॥ लक्ष्मीतरा ॥

987: उगितश्च (6-3-45)

उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । वादुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- 836 इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥

988: हृदयस्य हृल्लेखयदण्लासेषु (6-3-50)

हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं ह्रद्यम् । हृदयस्येदं हार्दम् । ह्रल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु ह्रदयलेखः । लेखग्रहणमेव ज्ञापकम् उत्तरपदाधिकारे तदन्तविधिर्नास्ति इति ॥

989: वा शोकष्यञ्रोगेषु (6-3-51)

ह्रच्छोकः । ह्रदशोकः । सौहार्द्यम् । सौहृदय्यम् । ह्रद्रोगः । ह्रदयरोगः । ह्रदयशब्दपर्यायो ह्रच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥

990: पादस्य पदाज्यातिगोपहतेषु (6-3-52)

एषुत्तरपदेषु पादस्य पद इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । अज्यतिभ्यां पादे च 570 इतीण् प्रत्ययः । अजेर्व्याभावो निपातनात् । पदगः । पदोपहतः ॥

991: पद्यत्यतदर्थे (6-3-53)

पादस्य पत्स्यादतर्थे यति परे । पादो विध्यन्ति पद्याः शर्कराः । अतदर्थे किम् । पादार्थमुदकं पाद्यम् । पादार्घाभ्यां च 1093 इति यत् ॥ इके चरतावुपसंख्यानम् (वा) ॥ पादाभ्यां चरति पदिकः । पर्पादित्वात् ष्ठन् ॥

992: हिमकाषिहतिषु च (6-3-54)

पद्धिमम् । पत्काषी । पद्धतिः ॥

993: ऋचः शे (6-3-55)

ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादं पादमित्यर्थः । ऋचः किम् । पादशः कार्षापणं ददाति ॥

994: वा घोषमिश्रशब्देषु (6-3-56)

पादस्य पत् । पद्घोषः । पादघोषः । पन्मिश्र । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् (वा) ॥ पन्निष्कः । पादनिष्कः ॥

995: उदकस्योदः संज्ञायाम् (6-3-57)

उदमेघः ॥ उत्तरपदस्य चेति वक्तव्यम् (वा) ॥ क्षीरोदः ॥

996: पेषंवासवाहनधिषु च (6-3-58)

उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥

997: एकहलादौ पूरयितव्येऽन्यतरस्याम् (6-3-59)

उदकुम्भः । उदककुम्भः । एकेति किम् । उदकस्थाली । पूरयितव्येति किम् । उदकपर्वतः ॥

998: मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च (6-3-60)

उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥

999: इको ह्रस्वोऽङ्यो गालवस्य (6-3-61)

इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ॥ इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् (वा) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ॥ अभ्रुकुंसादीनामिति वक्तव्यम् (वा) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥

1000: एक तद्धिते च (6-3-62)

एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे च । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ॥

1001: ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6-3-63)

रेवतिपुत्रः । अजक्षीरम् ॥

1002: त्वे च (6-3-64)

त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥

1003: ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (6-1-13)

ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ॥

1004: सम्प्रसारणस्य (6-3-139)

सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । स्त्रीप्रत्यये चानुपसर्जनेन इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धीपुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारीषगन्ध्यापुत्रः ॥

1005: बन्धुनि बहुव्रीहौ (6-1-14)

बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ मातज्मातृकमातृषु वा (वा) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च 833 इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥

1006: इष्टकेषीकामालानां चिततूलभारिषु (6-3-65)

इष्टकादीनां तदन्तानां च पूर्वपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम् । इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारि । उत्पलमालभारि ॥

1007: कारेसत्यागदस्य (6-3-70)

मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः ॥ अस्तोश्चेति वक्तव्यम् (वा) ॥ अस्तुङ्कारः ॥ धेनोर्भव्यायाम् (वा) ॥ धेनुम्भव्या ॥ लोकस्य पृणे (वा) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः ॥ इत्येऽनभ्याशस्य (वा) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥ भ्राष्ट्राग्न्योरिन्धे (वा) ॥ भ्राष्टमिन्धः । अग्निमिन्धः ॥ गिलेऽगिलस्य (वा) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ॥ गिलगिले च (वा) ॥ तिमिङ्गिलगिलः ॥ उष्णभद्रयोः करणे (वा) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥

1008: रात्रेः कृति विभाषा (6-3-72)

रीत्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- 2942 इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥

1009: सहस्य सः संज्ञायाम् (6-3-78)

उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥

1010: ग्रन्थान्ताधिके च (6-3-79)

अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥

1011: द्वितीये चानुपाख्ये (6-3-80)

अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥

1012: समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु (6-3-84)

समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । योनः सनुत्यः । तत्र भव इत्यर्थे सगर्भसयूथसनुताद्यत् 3401 अमूर्धादिषु किम् । समानमूर्धा । समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधर्म्यं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽप्यस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ॥

1013: ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु (6-3-85)

एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि ॥

1014: चरणे ब्रह्मचारिणि (6-3-86)

ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरणः शाखा । ब्रह्म वेदः, तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः सः सब्रह्मचारी ॥

1015: तीर्थे ये (6-3-87)

तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः, एकगुरुकः । समानतीर्थेवासी 1658 इति यप्रत्ययः ॥

1016: विभाषोदरे (6-3-88)

यादौ प्रत्यये विवक्षिते इत्येव । सोदर्यः । समानोदर्यः ॥

1017: दृग्दृशवतुषु (6-3-89)

सदृक् । सदृशः ॥ दृक्षे चेति वक्तव्यम् (वा) ॥ सदृक्षः । वतुरुत्तरार्थः ॥

1018: इदंकिमोरीश्की (6-3-90)

दृग्दृशवतुषु इदम् ईश् किमः की स्यात् । ईदृक् । ईदृशः । कीदृक् । कीदृशः । वतूदाहरणं वक्ष्यते ॥ । दृक्षे च ॥ ईदृक्षः । कीदृक्षः । आ सर्वनाम्नः 430 ॥ । दृक्षे च ॥ तादृक् । तदृशः । तावान् । तादृक्षः । दीर्घः । मत्वोत्वे । अमूदृक् । अमूदृशः । अमूदृक्षः ॥

1019: समासेऽङ्गुलेः सङ्गः (8-3-80)

अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे किम् । अङ्गुलेः सङ्गः ॥

1020: भीरोः स्थानम् (8-3-81)

भीरुशब्दात् स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु । भीरोः स्थानम् ॥

1021: ज्योतिरायुषः स्तोमः (8-3-83)

आभ्यां स्तोमस्य सस्य मूर्धन्यः स्यात्समासे । ज्यातिष्टोमः । आयुष्टोमः । समासे किम् । ज्योतिषः स्तोमः ॥

1022: सुषामादिषु च (8-3-98)

सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।

1023: एति संज्ञायामगात् (8-3-99)

सस्य मूर्धन्यः । हरिषेणः । एति किम् । हरिसक्थम् । संज्ञायां किम् । पृथुसेनः । अगकारात् किम् । विष्वक्सेनः । इण्कोरित्येव । सर्वसेनः ॥

1024: नक्षत्राद्वा (8-3-100)

एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः । रोहिणीसेनः । अगकारात्किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ॥

1025: अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु (6-3-99)

अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः ॥ कारके छे च नायं निषेधः (वा) ॥ अन्यस्य कारकः, अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥

1026: अर्थे विभाषा (6-3-100)

अन्यदर्थः । अन्यार्थः ॥

1027: कोः कत्तत्पुरुषेऽचि (6-3-101)

अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ॥ त्रौ च (वा) ॥ कुत्सितास्त्रयः कत्त्रयः ॥

1028: रथवदयोश्च (6-3-102)

कद्रथः । कद्वदः ॥

1029: तृणे च जातौ (6-3-103)

कत्तृणम् ॥

1030: का पथ्यक्षयोः (6-3-104)

कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः । अक्षिशब्देन बहुव्रीहिर्वा ॥

1031: ईषदर्थे (6-3-105)

ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥

1032: विभाषा पुरुषे (6-3-106)

कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥

1033: कवं चोष्णे (6-3-107)

उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥

1034: पृषोदरादीनि यथोपदिष्टम् (6-3-109)

पृषोदरप्रकाराणि शिष्टैर्यथोच्चरितानि तथैव साधूनि स्युः । पृषतः उदरं पृषोदरम् । तलोपः । वारिवाहको बलाहकः । पूर्वपदस्य बः उत्तरपदादेश्च लत्वम् ॥ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ दिक्छब्देभ्यस्तीरस्य तारभावो वा (वा) ॥ दक्षिणतारम् । दक्षिणतीरम् । उत्तरतारम् । उत्तरतीरम् ॥ दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च (वा) ॥ दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभः । खल् त्रिभ्यः । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढ्यः । आतश्च 2898 इति कः । ब्रुवन्तोऽस्यां सीदन्तीति बृसी । ब्रुवच्छब्दस्य बृ आदेशः, सदेरधिकरणे डट् । आकृतिगणोऽयम् ॥

1035: संहितायाम् (6-3-114)

अधिकारोऽयम् ॥

1036: कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य (6-3-115)

कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । लक्षणस्य किम् । शोभनकर्णः । अविष्टादीनां किम् । विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥

1037: नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (6-3-116)

क्विबन्तेषु एषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । क्वौ इति किम् । परिणहनम् । विभाषा पुरुषे 1032 इत्यतो मण्डूकप्लुत्या विभाषानुवर्तते सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ॥

1038: वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् (6-3-117)

कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥

1039: वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः (8-4-4)

वनशब्दस्योत्तरपदस्य एभ्य एव णत्वं नान्येभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्याः । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थः । पुरगावणम् । मिश्रकावणम् । सिध्रकावणम् । सारिकावणम् । कोटरावणम् । एभ्य एवेति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ॥

1040: वले (6-3-118)

वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥

1041: मतौ बह्वचोऽनजिरादीनाम् (6-3-119)

अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥

1042: शरादीनां च (6-3-120)

शरावती ॥

1043: इको वहेऽपीलोः (6-3-121)

इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ॥ अपील्वादीनामिति वाच्यम् (वा) ॥ दारुवहम् ॥

1044: उपसर्गस्य घञ्यमनुष्ये बहुलम् (6-3-122)

उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥

1045: इकः काशे (6-3-123)

इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥

1046: अष्टनः संज्ञायाम् (6-3-125)

उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥

1047: चितेः कपि (6-3-127)

एकचितीकः ॥

1048: नरे संज्ञायाम् (6-3-129)

विश्वानरः ॥

1049: मित्रे चर्षौ (6-3-130)

विश्वामित्रः । ऋषौ किम् । विश्वमित्रो माणवकः ॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः (वा) ॥ श्वादन्तः इत्यादि ॥

1050: प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि (8-4-5)

एभ्यो वनस्य णत्वं स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वाण्णत्वम् ॥

1051: विभाषौषधिवनस्पतिभ्यः (8-4-6)

एभ्यो वनस्य णत्वं वा स्यात् । दूर्वावणम् । दूर्वावनम् । शिरीषवणम् । शिरीषवनम् ॥ द्व्यच्त्र्यज्भ्यामेव (वा) ॥ नेह । देवदारुवनम् ॥ इरिकादिभ्यः प्रतिषेधो वक्तव्यः (वा) ॥ इरिकावनम् । मिरिकावनम् ॥

1052: वाहनमाहितात् (8-4-8)

आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । आहितात् किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ॥

1053: पानं देशे (8-4-9)

पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्याः । पीयते इति पानम् । कर्मणि ल्युट् ॥

1054: वा भावकरणयोः (8-4-10)

पानस्येत्येव । क्षीरपाणम् । क्षीरपानम् ॥ गिरिनद्यादीनां वा (वा) ॥ गिरिणदी । गिरिनदी । चक्रणितम्बा । चक्रनितम्बा ॥

1055: प्रातिपदिकान्तनुम्विभक्तिषु च (8-4-11)

पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नस्य णो वा स्यात् । प्रातिपदिकान्ते, माषवापिणौ । नुमि, व्रीहिवापाणि । विभक्तौ, माषवापेण । पक्षे माषवापिनावित्यादि ॥ उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् (वा) ॥ नेह । गर्गाणां भगिनी गर्गभगिनी । अतएव नुम्ग्रहणं कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम् नतूत्तरपदस्य । किंच । प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । प्रेन्वनमित्यादौ तु क्षुभ्नादित्वान्न ॥ युवादेर्न (वा) ॥ रम्ययूना । परिपक्वानि । एकाजुत्तरपदे णः 307 । नित्यमित्युक्तम् । वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ॥

1056: कुमति च (8-4-13)

कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ॥

1057: पदव्यवायेऽपि (8-4-38)

पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ॥ अतद्धित इति वाच्यम् (वा) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥

1058: कुस्तुम्बुरूणि जातिः (6-1-143)

अत्र सुण्निपात्यते । कुस्तुम्बुरु धान्याकम् । क्लीबत्वमतन्त्रम् । जातिः किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ॥

1059: अपरस्पराः क्रियासातत्ये (6-1-144)

सुण्निपात्यते । अपरस्पराः सार्था गच्छन्ति । सततमविच्छेदेन गच्छन्तीत्यर्थः । क्रियेति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ॥

1060: गोष्पदं सेवितासेवितप्रमाणेषु (6-1-145)

सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥

1061: आस्पदं प्रतिष्ठायाम् (6-1-146)

आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । प्रेति किम् । आपदापदम् ॥

1062: आश्चर्यमनित्ये (6-1-147)

अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥

1063: वर्चस्केऽवस्करः (6-1-148)

कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥

1064: अपस्करो रथाङ्गम् (6-1-149)

अपकरोऽन्यः ॥

1065: विष्किरः शकुनौ वा (6-1-150)

पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥

1066: प्रतिष्कशश्च कशेः (6-1-152)

कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वं च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । कशे किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा तथापि कशेरिति धातोर्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ॥

1067: प्रस्कण्वहरिश्चन्द्रावृषी (6-1-153)

हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषीति किम् । प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥

1068: मस्करमस्करिणौ वेणुपरिव्राजकयोः (6-1-154)

मकरशब्दोऽव्युत्पन्नस्तस्य सुडिनिश्च निपात्यते । वेण्विति किम् । मकरो ग्राहः । मकरी समुद्रः ॥

1069: कास्तीराजस्तुन्दे नगरे (6-1-155)

ईषत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । नगरे किम् । कातीरम् । अजतुन्दम् ॥

1070: कारस्करो वृक्षः (6-1-156)

कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचित्तु कस्कादिष्विदं पठन्ति न सूत्रेषु ॥

1071: पारस्करप्रभृतीनि च संज्ञायाम् (6-1-157)

एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ॥ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च (वा) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । प्रायस्य चित्तिचित्तयोः (वा) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥

। इति समासाश्रयविधिप्रकरणम्‌ ।

॥ अथ तद्धिकाधिकारप्रकरणे अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥

1072: समर्थानां प्रथमाद्वा (4-1-82)

इदं पदत्रयमधिक्रियते । प्राद्गिश- इति यावत् । सामर्थ्यं परिनिष्ठितत्वम् । कृतसंधिकार्यत्वमिति यावत् ॥

1073: प्राग्दीव्यतोऽण् (4-1-83)

तेन दीव्यति 1550 इत्यतः प्रागणधिक्रियते ॥

1074: अश्वपत्यादिभ्यश्च (4-1-84)

एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥

1075: तद्धितेष्वचामादेः (7-2-117)

ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥

1076: किति च (7-2-118)

किति तद्धिते च तथा । अश्वपतेरपत्यादि आश्वपतम् । गाणपतम् । गाणपत्यो मन्त्र इति तु प्रामादिकमेव ॥

1077: दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः (4-1-85)

दित्यादिभ्यः पत्युत्तरपदाच्च प्राग्दीव्यतीयेष्वर्थेषु ण्यः स्यात् । अणोऽपवादः ॥ दैत्यः । अदितेरादित्यस्य वा आदित्यः । प्राजापत्यः । यमाच्चेदि काशिकायाम् ॥ याम्यः ॥ पृथिव्या ञाञौ (वा) ॥ पार्थिवा । पार्थिवी ॥ देवाद्यञञौ (वा) ॥ दैव्यम् । दैवम् ॥बहिषष्टिलोपो यञ्च (वा) ॥ बाह्यः ॥ ईकक्च (वा) ॥ बाहीकः ॥स्थाम्नोऽकारः (वा) ॥ अश्वत्थामः । पृषोदरादित्वात्सस्य तः ॥ भवार्थे तु लुग्वक्तव्यः (वा) ॥ अश्वत्थामा ॥ लोम्नोऽपत्येषु बहुष्वकारः (वा) ॥ बाह्वादीञोऽपवादः । उडुलोमाः । उडुलोमान् । बहुषुकिम् ? औडुलोमिः ॥ गोरजादिप्रसङ्गे यत् (वा) ॥ गव्यम् । अजादिप्रसङ्गे किम् ? । गोभ्यो हेतुभ्यः आगतं गोरूप्यम् ॥ गोमयम् ॥

1078: उत्सादिभ्योऽञ् (4-1-86)

औत्सः ॥ अग्निकलिभ्यां ढक् वक्तव्यः (वा) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम् ॥

। इति तद्धिकाधिकारप्रकरणे अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।

॥ अथ तद्धिताधिकारे अपत्याधिकारप्रकरणम्‌ ॥

1079: स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4-1-87)

धान्यानां भवने 1802 इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रामान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, स्त्री पुंवच्च 932 इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥

1080: द्विगोर्लुगनपत्ये (4-1-88)

द्विगोर्निमित्तं यस्तद्धितोऽजादिरनपत्यार्थः प्राग्दीव्यतीयस्तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तम्इति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥

1081: गोत्रेऽलुगचि (4-1-89)

अजादौ प्राग्दीव्यतीये विवक्षते गोत्रप्रत्ययस्यालुक् स्यात् । गर्गाणां छात्राः । वृद्धाच्छः 1337

1082: आपत्यस्य च तद्धितेऽनाति (6-4-151)

हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥

1083: यूनि लुक् (4-1-90)

प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुक् स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः, वक्ष्यमाणः फिन्, ततो यून्यण्, ग्लौचुकायनः । तस्य च्छात्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ॥

1084: पैलादिभ्यश्च (2-4-59)

एभ्यो युवप्रत्ययस्य लुक् । पीलाया वा-1121 इत्यण्, तस्मात् अणो द्व्यचः 1180 इति फिञ्, तस्य लुक् । पैलः पिता पुत्रश्च । (ग) तद्राजाच्चाणः । द्व्यञ्मगध-1188इत्यण्णन्तादाङ्गशब्दात् अणो द्व्यचः-1180 इति फिञो लुक् । आङ्गः पिता पुत्रश्च ॥

1085: इञः प्राचाम् (2-4-60)

गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । अत इञ् 1095, ञञिञोश्च 1103 इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥

1086: न तौल्वलिभ्यः (2-4-61)

तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुक् न स्यात् । पूर्वेण प्राप्तः । तुल्वलः, तत इञि फक्, तौल्वलिः पिता । तौल्वलायनः पुत्रः ॥

1087: फक्फिञोरन्यतरस्याम् (4-1-91)

यूनि लुक्-1083 इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-1180 इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥

1088: तस्यापत्यम् (4-1-92)

षष्ठ्यन्तात्कृतसन्धेः समर्थादपत्येऽर्थे उक्ता वक्ष्यमाणाश्च प्रत्यया वा स्युः । उपगोरपत्यम् औपगवः । आदिवृद्धिरन्त्योपधावृद्धी बाधते ॥ तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् , उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् (वा) ॥(श्लो.वा.) योगविभागस्तु भानोरपत्यं भानवः । कृतसन्धेःकिम् ? सौत्थितिः । अकृतव्यूहपरिभाषया सावुत्थितिःमाभूत् । समर्थपरिभाषया नेह । वस्त्रमुपगोरपत्यं चैत्रस्य । प्रथमात्किम् ? अपत्यवाचकात् षष्ठ्यर्थे माभूत् । वाग्रहणाद्वाक्यमपि । दैवयज्ञि--1209 इति सूत्रादन्यतरस्यां ग्रहणानुवृत्तेः समासोऽपि । उपग्वपत्यम् । जातित्वान् ङीष् । औपगवा । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ॥

1089: अपत्यं पौत्रप्रभृति गोत्रम् (4-1-162)

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

1090: जीवति तु वंश्ये युवा (4-1-163)

वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥

1091: भ्रातरि च ज्यायसि (4-1-164)

ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥

1092: वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति (4-1-165)

भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवति इति किम् ? मृते मृतो वा गार्ग्य एव ॥ वृद्धस्य च पूजायामिति वाच्यम्‌ (वा) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम्‌ । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम्‌ । तत्र भवान्गार्ग्यायणः । पूजा- इति किम्‌ । गार्ग्यः ॥यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् (वा) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥

1093: एको गोत्रे (4-1-93)

गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1 ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2 ॥ पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यमम् ॥

1094: गोत्राद्यून्यस्त्रियाम् (4-1-94)

यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात् । स्त्रियां तु न युवसंज्ञा । गर्गस्य युवापत्यं गार्ग्यायणः । स्त्रियां गोत्रत्वादेक एव प्रत्ययः ॥

1095: अत इञ् (4-1-95)

अदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात्षष्ठ्यन्तादिञ्स्यादपत्येऽर्थे । दाक्षिः ॥

1096: बाह्वादिभ्यश्च (4-1-96)

बाहविः । औडुलोमिः । आकृतिगणोऽयम् ॥

1097: सुधातुरकङ् च (4-1-97)

चादिञ् । सुधातुरपत्यं सौधातकिः ॥ व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् (वा) ॥

1098: न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् (7-3-3)

पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः, किंतु ताभ्यां पूर्वौ क्रमादैचावागमौ स्तः । वैयासकिः । वारुडकिः । इत्यादि ॥

1099: गोत्रे कुञ्जादिभ्यश्चञ् (4-1-98)

1100: व्रातच्फञोरस्त्रियाम् (5-3-113)

व्रातवाचिभ्यश्च्फञन्तेभ्यश्च स्वार्थे ञ्यः स्यान्न तु स्त्रियाम् । कौञ्जायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । ब्राध्नायन्यः । स्त्रियां कौञ्जायनी, गोत्रत्वेन जातित्वान्ङिष् । अनन्तरापत्ये- कौञ्जिः ।

1101: नडादिभ्यः फक् (4-1-99)

गोत्रे इत्येव । नाडायनः । चारायणः । अनन्तरो नाडिः ॥

1102: हरितादिभ्योऽञः (4-1-100)

एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥

1103: यञिञोश्च (4-1-101)

गोत्रे यौ यञिञौ तदन्तात् फक् स्यात् । अनाति इत्युक्तेः आपत्यस्य-1082इति यलोपो न, गार्ग्यायणः । दाक्षायणः ॥

1104: शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु (4-1-102)

गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्नायणश्चेत् । दार्भिरन्यः ॥

1105: द्रोणपर्वतजीवन्तादन्यतरस्याम् (4-1-103)

एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।

1106: अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4-1-104)

एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥

1107: गर्गादिभ्यो यञ् (4-1-105)

गोत्र इत्येव । गार्ग्यः । वात्स्यः ॥

1108: यञञोश्च (2-4-64)

गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः । तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥

1109: मधुबभ्र्वोर्ब्राह्मणकौशिकयोः (4-1-106)

गोत्रे यञ् । माधव्यो ब्राह्मणः । माधवोऽन्यः । बाभ्रव्यः कौशिकऋषिः । बाभ्रवोऽन्यः । बभ्रुशब्दस्य गर्गादिपाठात्सिद्धे नियमार्थमिदम् । गर्गादिपाठफलं तु लोहितादिकार्यम् । बाभ्रव्यायणी ॥

1110: कपिबोधादाङ्गिरसे (4-1-107)

गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥

1111: वतण्डाच्च (4-1-108)

आङ्गिरसे इत्येन । वातण्ड्यः । अनाङ्गिरसे चु गर्गादौ शिवादौ च पाठाद्यञणौ, वातण्ड्यः-वातण्डः ॥

1112: लुक् स्त्रियाम् (4-1-109)

वतण्डाच्च-1111 इति विहितस्य लुक् स्यात् स्त्रियाम् । शार्ङ्गरवादित्वान् ङीन् । वतण्डी । अनाङ्गिरसे तु वातण्ड्यायनी । लोहितादित्वात् ष्फः । अणि तु वातण्डी । ऋषित्वाद्वक्ष्यमाणः ष्यङ् न ॥

1113: अश्वादिभ्यः फञ् (4-1-110)

गोत्रे । आश्वायनः ॥ (ग) पुंसि जाते ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥

1114: भर्गात्त्रैगर्ते (4-1-111)

गोत्रे फञ् । भार्गयणस्त्रैकर्तः । भार्गिरन्यः ॥

1115: शिवादिभ्योऽण् (4-1-112)

गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥

1116: अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4-1-113)

अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शोभनेयः ॥

1117: ऋष्यन्धकवृष्णिकुरुभ्यश्च (4-1-114)

ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥

1118: मातुरुत्संख्यासंभद्रपूर्वायाः (4-1-115)

संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥

1119: कन्यायाः कनीन च (4-1-116)

ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥

1120: विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु (4-1-117)

अपत्येऽण् वैकर्णो वात्स्यः । वैकर्णिरन्यः । शौङ्गो भारद्वाजः । शौङ्गिरन्यः । छागल आत्रेयः । छागलिरन्यः । केचित्तु 'शुङ्गाः' इत्याबन्तं पठन्ति । तेषां ढक्प्रत्युदाहरणम्‌ । शौङ्गेयः ॥

1121: पीलाया वा (4-1-118)

तन्नामिकाणां बाधित्वाद्व्यच-1124 इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥

1122: ढक् च मण्डूकात् (4-1-119)

चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥

1123: स्त्रीभ्यो ढक् (4-1-120)

स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥

1124: द्व्यचः (4-1-121)

द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु तस्येदम् 1500 इत्यण् ॥

1125: इतश्चानिञः (4-1-122)

इकारान्ताद् द्व्यचोऽपत्ये ढक् स्यात् न त्विञन्तात् । दौलेयः । नैधेयः ॥

1126: शुभ्रादिभ्यश्च (4-1-123)

ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥

1127: विकर्णकुषीतकात्काश्यपे (4-1-124)

अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥

1128: भ्रुवो वुक् च (4-1-125)

चाड्ढक् । भ्रौवेयः ॥

1129: प्रवाहणस्य ढे (7-3-28)

प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥

1130: तत्प्रत्ययस्य च (7-3-29)

ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥

1131: कल्याम्यादीनामिनङ् (4-1-126)

एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥

1132: कुलटाया वा (4-1-127)

इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः क्षुद्राभ्यो वा 1137 इति पक्षे ढ्रक् । कौलटेरः ॥

1133: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7-3-19)

हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥

1134: चटकाया ऐरक् (4-1-128)

चटकस्येति वाच्यम् (वा) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ॥ स्त्रियामपत्ये लुग्वक्तव्यः (वा) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥

1135: गोधाया ढ्रक् (4-1-129)

गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥

1136: आरगुदीचाम् (4-1-130)

गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥

1137: क्षुद्राभ्यो वा (4-1-131)

अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥

1138: पितृष्वसुश्छण् (4-1-132)

अणोऽपवादः । पैतृष्वस्त्रीयः ॥

1139: ढकि लोपः (4-1-133)

पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥

1140: मातृष्वसुश्च (4-1-134)

पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥

1141: चतुष्पाद्भ्यो ढञ् (4-1-135)

1142: ढे लोपोऽकद्र्वाः (6-4-147)

कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥

1143: गृष्ट्यादिभ्यश्च (4-1-136)

एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥

1144: केकयमित्रयुप्रलयानां यादेरियः (7-3-2)

एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥

1145: दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि (6-4-174)

एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ ॥

1146: यस्कादिभ्यो गोत्रे (2-4-63)

एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥

1147: अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च (2-4-65)

एभ्यो गोत्रप्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः ॥

1148: बह्वच इञः प्राच्यभरतेषु (2-4-66)

बह्वचः परो य इञ्प्राच्यगोत्रे भरतगोत्रे च वर्तमानस्तस्य लुक्स्यात् । पन्नागाराः । युधिष्ठिराः ॥

1149: न गोपवनादिभ्यः (2-4-67)

एभ्यो गोत्रप्रत्ययस्य लुक् न स्यात् । बिदाद्यन्तर्गणोऽयम् । गौपवनाः । शैग्रवाः ॥

1150: तिककितवादिभ्यो द्वन्द्वे (2-4-68)

एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुक् स्यात् द्वन्द्वे । तैकायनयश्च कैतवायनयश्च ।तिकादिभ्यः फिञ्-1178 । तस्य लुक् । तिककितवाः ॥

1151: उपकादिभ्योऽन्यतरस्यामद्वन्द्वे (2-4-69)

एभ्यो गोत्रप्रत्ययस्य बहुत्वे लुग्वा स्यात् द्वन्द्वे चाद्वन्द्वे च । औपकायनाश्च लामकायनाश्च । नडादिभ्यः फक् 1101 । तस्यलुक् । उपकलमकाः - औपकायनलामकायनाः । भ्राष्ट्रककपिष्ठलाः - भ्राष्ट्रकिकापिष्ठलयः । उपकाः - औपकाः । लमकाः - लामकाः ॥

1152: आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2-4-70)

एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यम् अगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥

1153: राजश्वशुराद्यत् (4-1-137)

राज्ञो जातावेवेति वाच्यम् (वा) ॥

1154: ये चाभावकर्मणोः (6-4-168)

यादौ तद्धिते परेऽन्प्रकृत्या स्यान्न तु भावकर्मणोः । राजन्यः । श्वशुर्यः । जातिग्रहणाच्छूद्रादावुत्पन्नो राजनः ॥

1155: अन् (6-4-167)

अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥

1156: संयोगादिश्च (6-4-166)

इन्प्रकृत्या स्यादणि परे । चक्रिणोऽपत्यं चाक्रिणः ॥

1157: न मपूर्वोऽपत्येऽवर्मणः (6-4-170)

मपूर्वोऽन्प्रकृत्या न स्यादपत्येऽणि । भाद्रसामः । मपूर्वः किम् ? सौत्वनः अपत्ये किम् ? चर्मणा परिवृतश्चार्मणो रथः । अवर्मणः किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ॥ वा हितनाम्न इति वाच्यम् (वा) ॥ हितनाम्नोऽपत्यं हैतनामः - हैतनामनः ॥

1158: ब्राह्मोऽजातौ (6-4-171)

योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥

1159: औक्षमनपत्ये (6-4-173)

अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥

1160: षपूर्वहन्धृतराज्ञामणि (6-4-135)

षपूर्वो योऽन्तस्य हनादेश्च भस्यातो लोपोऽणि । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धृतराज्ञोऽपत्यं धार्तराज्ञः । षुपूर्व इति किम् ? साम्नोऽपत्यं सामनः । अणि किम् ? ताक्षण्यः ॥

1161: क्षत्राद्घः (4-1-138)

क्षत्रियः । जातावित्येव । क्षात्रिरन्यः ॥

1162: कुलात्खः (4-1-139)

कुलीनः । तदन्तादपि । उत्तरसूत्रे अपूर्वपदात् इति लिङ्गात् । आढ्यकुलीनः ॥

1163: अपूर्वपदादन्यतरस्यां यड्ढकञौ (4-1-140)

कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥

1164: महाकुलादञ्खञौ (4-1-141)

अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥

1165: दुष्कुलाड्ढक् (4-1-142)

पूर्ववत्पक्षे खः । दौष्कुलेयः - दुष्कुलीनः ॥

1166: स्वसुश्छः (4-1-143)

स्वस्त्रीयः ॥

1167: भ्रातुर्व्यच्च (4-1-144)

चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥

1168: व्यन्त्सपत्ने (4-1-145)

भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥

1169: रेवत्यादिभ्यष्ठक् (4-1-146)

1170: ठस्येकः (7-3-50)

अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥

1171: गोत्रस्त्रियाः कुत्सने ण च (4-1-147)

गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-311 इति लोपः । आपत्यस्य-1082 इति यलोपः ॥

1172: वृद्धाट्ठक् सौवीरेषु बहुलम् (4-1-148)

सुवीरदेशोद्भवाः सौवीराः । वृद्धात्सौवीरगोत्राद्यूनि बहुलं ठक्स्यात्कुत्सायाम् । भागवित्तेः - भागवित्तिकः । पक्षे फक् । भागवित्तायनः ॥

1173: फेश्छ च (4-1-149)

फिञन्तासौवीरगोत्रादपत्ये छः ठक् च कुत्सने गम्ये । यमुन्दस्यापत्यं यामुन्दायनिः । तिकादित्यात् फिञ् । तस्यापत्यं यामुन्दायनीयः - यामुन्दायनीकः । कुत्सने किम् ? यामुन्दायनिः । औत्सर्गिकस्यणो ण्यक्षत्रिया-1276 इति लुक् । सौवीर- इति किम् ? तैकायनिः ॥

1174: फाण्टाहृतिमिमताभ्यां णफिञौ (4-1-150)

सौवीरेषु । नेह यथासंख्यम् । अल्पाच्तरस्य परनिपाताल्लिङ्गादिति वृत्तिकारः । भाष्ये तु यथासंख्यमेवेति स्थितम् । फाण्टाहृतः - फाण्टाहृतायनिः । मैमतः - मैमतायनिः ॥

1175: कुर्वादिभ्यो ण्यः (4-1-151)

अपत्ये । कौरव्या ब्राह्मणाः । वावदूक्याः ॥ (ग) सम्राजः क्षत्रिये ॥ साम्राज्यः । साम्राजोऽन्यः ॥

1176: सेनान्तलक्षणकारिभ्यश्च (4-1-152)

एभ्यो ण्यः । एति संज्ञायाम्-1023 इति सस्य षः । हारिषेण्यः । लाक्षण्यः । कारिः शिल्पी तस्मात्तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥

1177: उदीचामिञ् (4-1-153)

हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । नापितात्तु परत्वात्फिञेव । नापितायनिः ॥ तक्ष्णोऽण उपसंख्यानम् (वा) ॥ षपूर्व-1160 इत्यनोऽकारलोपः । ताक्ष्णः । पक्षे ताक्षण्यः ॥

1178: तिकादिभ्यः फिञ् (4-1-154)

तैकायनिः ॥

1179: कौशल्यकार्मार्याभ्यां च (4-1-155)

अपत्ये फिञ् । इञोऽपवादः ॥ परमप्रकृतेरेवायमिष्यते । प्रत्ययसंनियोगेन प्रकृतिरूपं निपात्यते । कुशलस्यापत्यं कौशल्यायनिः । कर्मारस्यापत्यं कार्मार्यायणिः ॥ छागवृषयोरपि (वा) ॥ छाग्यायनिः । वार्ष्यायणिः ॥

1180: अणो द्व्यचः (4-1-156)

अपत्ये फिञ् । इञोऽपवादः । कार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः किम् ? औपगविः ॥त्यादादीनां फिञ्वा वाच्यः (वा) ॥ त्यादायनिः - त्यादः ॥

1181: उदीचां वृद्धादगोत्रात् (4-1-157)

आम्रगुप्तायनिः । प्राचां तु । आम्रगुप्तिः । वृद्धात् किम् ? दाक्षिः । अगोत्रात्किम् ? औपगविः ॥

1182: वाकिनादीनां कुक्च (4-1-158)

अपत्ये फिञ्वा स्यात् । वाकिनस्यापत्यं वाकिनकायनिः - वाकिनिः ॥

1183: पुत्रान्तादन्यतरस्याम् (4-1-159)

अस्माद्वा फिञ् सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रकायणिः- गार्गीपुत्रायणिः । गार्गीपुत्रिः ॥

1184: प्राचामवृद्धात्फिन्बहुलम् (4-1-160)

ग्लुचुकायनिः ॥

1185: मनोर्जातावञ्यतौ षुक् च (4-1-161)

समुदायार्थो जातिः । मानुषः - मनुष्यः ॥

1186: जनपदशब्दात्क्षत्रियादञ् (4-1-168)

जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । दाण्डिनायन-1145 इति सूत्रे निपातनाट्टिलोपः । ऐक्ष्वाकः । ऐक्ष्वाकौ ॥क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् (वा) ॥ तद्राजमाचक्षामस्तद्राज इत्यन्वर्थसंज्ञासामर्थ्यात् ॥ पञ्चालानां राजा पाञ्चालः ॥ पूरोरण्वक्तव्यः (वा) ॥ पौरवः ॥ पाण्डोडर्‌यण् (वा) ॥ पाण्ड्यः ॥

1187: साल्वेयगान्धारिभ्यां च (4-1-169)

आभ्यामपत्येऽञ् । वृद्धेत्-1189 इति ञ्यङोऽपवादः । साल्वेयः । गान्धारः । तस्य राजन्यप्येवम् ॥

1188: द्व्यञ्मगधकलिङ्गसूरमसादण् (4-1-170)

अञोऽपवादः । द्व्यच् । आङ्गः । वाङ्गः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजन्यप्येवम् ॥

1189: वृद्धेत्कोसलाजादाञ्यङ् (4-1-171)

वृद्धात् । आम्बष्ठ्यः । सौवीर्यः । इत् । आवन्त्यः । कौसल्यः । अजादस्यापत्यमाजाद्यः ॥

1190: कुरुनादिभ्यो ण्यः (4-1-172)

कौरव्यः । नैषध्यः । स नैषधस्यार्थपतेःइत्यादौ तु शैषिकोऽण् ॥

1191: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् (4-1-173)

साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥

1192: ते तद्राजाः (4-1-194)

अञादय एतत्संज्ञाः स्युः ॥

1193: तद्राजस्य बहुषु तेनैवास्त्रियाम् (2-4-62)

बहुष्वर्थेषु तद्राजस्य लुक् स्यात्तदर्थकृते बहुत्वे न तु स्त्रियाम् । इक्ष्वाकवः । पञ्चाला इत्यादि । कथं तर्हि कौरव्याः पशवः, तस्येव रघोः पाण्ड्याः इति च । कौरव्ये पाण्ड्ये च साधव इति समाधेयम् । रघूणामन्वयं वक्ष्ये, निरूध्यमाना यदुभिः कथंचित् इति तु रघुयदुशब्दयोस्तदपत्ये लक्षणया ॥

1194: कम्बोजाल्लुक् (4-1-195)

अस्मात्तद्राजस्य लुक्स्यात् । कम्बोजः । कम्बोजौ ॥कम्बोजादिभ्य इति वक्तव्यम् (वा) ॥ चोलः । शकः । द्व्यज्लक्षणस्यणो लुक् । केरलः । यवनः । अञो लुक् । कम्बोजाः समरे इति पाठः सुगमः । दीर्घपाठे तु कम्बोजोऽभिजनो येषामित्यर्थः । सिन्धुतक्षशिलादिभ्योऽणञौ-1473 इत्यण् ॥

1195: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च (4-1-176)

तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥

1196: अतश्च (4-1-177)

तद्राजस्याकारस्य स्त्रियां लुक् स्यात् । शूरसेनी । मद्री । कथं माद्रीसुतौ इति । ह्रस्व एव पाठः इति हरदत्तः । भर्गादित्वं वा कल्प्यम् ॥

1197: न प्राच्यभर्गादियौधेयादिभ्यः (4-1-178)

एभ्यस्तद्राजस्य न लुक् । पाञ्चाली । वैदर्भी । आङ्गी । वाङ्गी । मागधी । एत् प्राच्याः । भार्गी । कारूशी । कैकेयी । केकयीत्यत्र तु जन्यजनकभावलक्षणे पुंयोगे ङीष् । युधा शुक्रा आभ्यां द्व्यचः-1124 इति ढक् । ततः स्वार्थे पर्श्वादियौधेयादिभ्योऽणञौ-2070 इत्यञ् । शार्ङ्गरवाद्यञ -527 इति ङीन् । अतश्च-1196 इति लुकि तु ढगन्तत्वात् ङीप्युदात्तनिवृत्तिस्वरः स्यात् । यौधेयी । शौक्रेयी ॥

1198: अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे (4-1-78)

त्र्यादीनामन्त्यमुत्तमं तस्य समीपमुपोत्तमम्, गौत्रे यावणिञौ विहितावनार्षौ तदन्तयोर्गुरूवोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङादेशः स्यात् ॥ निर्दिश्यमानस्यादेशा भवन्ति इत्यणिञोरेव । षङावितौ । यङश्चाप् -528 कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या । वाराह्या । अनार्षयोः किम् ? वासिष्ठी । वैश्वामित्री । गुरुपोत्तमयोः किम् । औपगवी । जातिलक्षणो ङीष् । गौत्रे किम् । अहिच्छत्रे जाता आहिच्छत्री ॥

1199: गोत्रावयवात् (4-1-79)

गोत्रावयवा गोत्राभिमताः कुलाख्यास्ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशः स्यात् । अगुरूपोत्तमार्थं आरम्भः । पौणिक्या । भौणिक्या ॥

1200: क्रौड्यादिभ्यश्च (4-1-80)

स्त्रियां ष्यङ् प्रत्ययः स्यात् । अगुरूपोत्तमार्थोऽनणिञर्थश्चारम्भः । क्रौड्या । व्याड्या । (ग) सूत युवत्याम् । सूत्या । (ग) भोज क्षत्रिये । भोज्या ॥

1201: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् (4-1-81)

एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्य-520 इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि ॥

। इति तद्धिताधिकारे अपत्याधिकारप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे चातुरर्थिकप्रकरणम्‌ ॥

1202: तेन रक्तं रागात् (4-2-1)

रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ।

1203: लाक्षारोचनाट्ठक् (4-2-2)

लाक्षिकः । रौचनिकः ॥ शकलकर्दमाभ्यामुपसंख्यानम् (वा) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ॥ नील्या अन् (वा) ॥ नील्या रक्तं नीलम् ॥ पीतात्कन् (वा) ॥ पातकम् ॥ हरिद्रामहारजनाभ्यामञ् (वा) ॥ हारिद्रम् । माहारजनम् ॥

1204: नक्षत्रेण युक्तः कालः (4-2-3)

पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥

1205: लुबविशेषे (4-2-4)

पूर्वेण विहितस्य लुप्स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः । कथं तर्हि पुष्ययुक्ता पौर्णमासी पौषीति । विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः-1225इति निर्देशेन पौर्णमास्यामयं लुब् नेति ज्ञापितत्वात् । श्रवणशब्दात्तु अतएव लुप् युक्तवद्भावाभावश्च । अबाधकान्यपि निपातनानि । श्रावणी ॥

1206: संज्ञायां श्रवणाश्वत्थाभ्याम् (4-2-5)

विशेषार्थोऽयमारम्भः । श्रवणा रात्रिः । अश्वत्थो मुहूर्तः । संज्ञायां किम् । श्रावणी । आश्वत्थी ॥

1207: द्वन्द्वाच्छः (4-2-6)

नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥

1208: दृष्टं साम (4-2-7)

तेनेत्येव । वसिष्ठेन दृष्टं साम ॥ अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः (वा) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥

1209: कलेर्ढक् (4-2-8)

कलिना दृष्टं कालेयं साम ॥

1210: वामदेवाड्ड्यड्ड्यौ (4-2-9)

वामदेवेन दृष्टं साम वामदेव्यम् ॥ सिद्धे यस्येतिलोपोन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ 1 ॥ इति भाष्यम् ॥

1211: परिवृतो रथः (4-2-10)

वस्त्रैः परिवृतो वास्त्रो रथः । रथः किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते तेनेह न । छात्रैः परिवृतो रथः ॥

1212: पाण्डुकम्बलादिनिः (4-2-11)

पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तरणवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ॥

1213: द्वैपवैयाघ्रादञ् (4-2-12)

द्वीपिनो विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ॥

1214: कौमारापूर्ववचने (4-2-13)

कौमारेत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥

1215: तत्रोद्धृतममत्रेभ्यः (4-2-14)

शराव उद्धृतः शाराव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी । उद्धृत्य निहित इत्यर्थः ॥

1216: स्थण्डिलाच्छयितरि व्रते (4-2-15)

तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥

1217: संस्कृतं भक्षाः (4-2-16)

सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृताभ्राष्ट्रा यवाः । अष्टसु कपालेषु संस्कृतोऽष्टकपालः पुरोडाशः ॥

1218: शूलोखाद्यत् (4-2-17)

अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥

1219: दध्नष्ठक् (4-2-18)

दध्नि संस्कृतं दाधिकम् ।

1220: उदश्वितोऽन्यतरस्याम् (4-2-19)

ठक् स्यात्पक्षेऽण् ॥

1221: इसुसुक्तान्तात्कः (7-3-51)

इस् उस् उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । आसिषाचरति आशिषिकः । उषा चरति औषिकः ॥ दोष उपसंख्यानम् (वा) ॥ दोर्भ्यां चरित दौष्कः ॥

1222: क्षीराड्ढञ् (4-2-20)

अत्र संस्कृतमित्येव संबध्यते नतु भक्षा इति । तेव यवाग्वामपि भवति । क्षैरेयी ॥

1223: सास्मिन्पौर्णमासीति (4-2-21)

इतिशब्दात्संज्ञायामिति लभ्यते । पौषी । पौर्णमासी अस्मिन् पौषो मासः ॥

1224: आग्रहायण्यश्वत्थाट्ठक् (4-2-22)

अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणत्वादण् । पूर्वपदात्संज्ञायाम्-857 इति णत्वम् । आग्रहायणी पौर्णमासी अस्मिन् आग्रहायणिको मासः । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । आस्वत्थिकः ॥

1225: विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (4-2-23)

एभ्यष्ठग्वा । पक्षेऽण् । फाल्गुनिकः । फाल्गुनो मासः । श्रावणिकः । श्रावणः । कार्तिकिकः । कार्तिकः । चैत्रिकः । चैत्रः ॥

1226: सास्य देवता (4-2-24)

इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देस्यविसेषो देवता मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । आग्नेयो वै ब्राह्मणो देवतयेति तु शैषिकेऽर्थे सर्वत्राग्नि- इति ढक् (वा) ॥

1227: कस्येत् (4-2-25)

कसब्दस्य इदादेशः स्याकत्प्रत्ययसन्नियोगेन । यस्य-311 इति लोपतेपरत्वादादिवृद्धिः । को ब्राह्मादेवतास्य कायं हविः । श्रीर्देवतास्य श्रायम् ॥

1228: शुक्राद्घन् (4-2-26)

शुक्रियम् ॥

1229: अपोनप्त्रपांनप्तृभ्यां घः (4-2-27)

अपोनप्त्रियम् । अपान्नप्त्रियम् । अपोनपात् अपान्नपाच्च देवते । प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एवापोनपाते अपान्नपातेऽनुब्रूहीति प्रैषः ॥

1230: छ च (4-2-28)

योगविभागो यथासंख्यनिवृत्त्यर्थः अपोनप्त्रीयम् । अपान्नप्त्रीयम् ॥ शतरुद्राद्धश्च (वा) ॥ चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम् । शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्यात्द्विगोर्लुगनपत्ये 1080 इति न लुक् ॥

1231: महेन्द्राद्घाणौ च (4-2-29)

चाच्छः । महेन्द्रियं हविः । माहेन्द्रिम् । महेन्द्रीयम् ॥

1232: सोमाट्ट्यण् (4-2-30)

सौम्यम् । टित्वान्ङीप् । सौमी ऋक् ॥

1233: वाय्वृतुपित्रुषसो यत् (4-2-31)

वायव्यम् । ऋतव्यम् ॥

1234: रीङृतः (7-4-27)

अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥यस्येति च 311 । पित्र्यम् । उषस्यम् ।

1235: द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च (4-2-32)

चाद्यत् । द्यावापृथिवीयम् । द्यावापृथिव्यम् । शुनासीरीयम् । सुनीसीर्यम् ॥

1236: अग्नेर्ढक् (4-2-33)

आग्नेयम् ॥

1237: कालेभ्यो भववत् (4-2-34)

मासिकम् । प्रावृषेण्यम् ॥

1238: महाराजप्रोष्ठपदाट्ठञ् (4-2-35)

माहाराजिकम् । प्रौष्ठपदिकम् ॥

1239: देवताद्वन्द्वे च (7-3-21)

अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम् ॥

1240: नेन्द्रस्य परस्य (7-3-22)

परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥

1241: दीर्घाच्च वरुणस्य (7-3-23)

दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् (वा) ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ॥ पूर्णमासादण् वक्तव्यः (वा) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥

1242: पितृव्यमातुलमातामहपितामहाः (4-2-36)

एते निपात्यन्ते ॥ पितुर्भ्रातरि व्यत् (वा) ॥ पितुर्भ्राता पितृव्यः ॥ मातुर्डुलच् (वा) ॥ मातुर्भ्राता मातुलः ॥ मातृपितृभ्यां पितरि डामहच् (वा) ॥ मातुः पिता मातामहः । पितुः पिता पितामहः ॥ मातरि षिच्च (वा) ॥ मातामही । पितामही ॥अवेर्दुग्धे सोढदूसमरीसचो वक्तव्यः (वा) ॥ सकारपाठसामर्थ्यान्न षः । अविसोढम् । अविदूसम् । अविमरीसम् ॥ तिलानिष्फलात्पिञ्जौ (वा) ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥ पिञ्जश्छन्दसि डिच्च (वा) ॥ तिल्पिञ्जः ॥

1243: तस्य समूहः (4-2-37)

काकानां समूहः काकम् । बाकम् ।

1244: भिक्षादिभ्योऽण् (4-2-38)

भिक्षाणां समूहो भैक्षम् । गर्भिणीनां समूहो गार्भिणम् । इह भस्याढ इति पुंवद्भावे कृते ॥

1245: इनण्यनपत्ये (6-4-164)

अनपत्यार्थेऽणि परे इन् प्रकत्या स्यात् । तेन नस्तद्धिते 679 इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरञि यौवतम् ॥

1246: गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् (4-2-39)

एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥

1247: युवोरनाकौ (7-1-1)

यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च--1082 इति यलोपे प्राप्ते ॥ प्रकृत्याऽकेराजन्यमनुष्ययुवानः (वा) ॥ राजन्यकम् । मानुष्यकम् ॥वृद्धाच्चेति वक्तव्यम् (वा) ॥ वार्धकम् ॥

1248: केदाराद्यञ्च (4-2-40)

चाद्वुञ् । कैदार्यम् । कैदारकम् ॥गणिकाया यञिति वक्तव्यम् (वा) ॥ गाणिक्यम् ॥

1249: ठञ्कवचिनश्च (4-2-41)

चाक्तेदारादपि । कवचिनां समूहः कावचिकम् । कैदारिकम् ॥

1250: ब्राह्मणमाणववाडवाद्यन् (4-2-42)

ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ पृष्ठादुपसंख्यानम् (वा) ॥ पृष्ठ्यम् ॥

1251: ग्रामजनबन्धुभ्यस्तल् (4-2-43)

ग्रामता । जनता । बन्धुता ॥ गजसहायाभ्यां चेति वक्तव्यम् (वा) ॥ गजता । सहायता ॥ अह्नः खः क्रतौ (वा) ॥ अहीनः । अहर्गणसाध्यसुत्याकः क्रतुरित्यर्थः । क्रतौ किम् । आह्नः । इह खण्डिकादित्वादञ् । अह्नष्टखोरेव 789 इति नियमाट्टिलोपो न ॥ पर्श्वा णस् वक्तव्यः (वा) ॥

1252: सिति च (1-4-16)

सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥

1253: अनुदात्तादेरञ् (4-2-44)

कापोतम् । मायूरम् ॥

1254: खण्डिकादिभ्यश्च (4-2-45)

अञ् स्यात् । खण्डिकानां समूहः खाण्डिकम् ॥

1255: चरणेभ्यो धर्मवत् (4-2-46)

काठकम् । छान्दोग्यम् ॥

1256: अचित्तहस्तिधेनोष्ठक् (4-2-47)

साक्तुकम् । हास्तिकम् । धैनुकम् ॥

1257: केशाश्वाभ्यां यञ्छावन्यतरस्याम् (4-2-48)

पक्षे ठगणौ । कैश्यम्-कैशिकम् । अश्वीयम्-आश्वम् ॥

1258: पाशादिभ्यो यः (4-2-49)

पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥

1259: खलगोरथात् (4-2-50)

खल्या । गव्या । रथ्या ॥

1260: इनित्रकट्यचश्च (4-2-51)

खलादिभ्यः क्रमात्स्युः । खलिनी । गोत्रा । रथकट्या ॥ खलादिभ्य इनिर्वक्तव्यः (वा) ॥ डाकिनी । कुटुम्बिनी । आकृतिगणोऽयम् ॥

1261: विषयो देशे (4-2-52)

षष्ठ्यन्तादमादयः स्युरत्यन्तपरिशीलितेऽर्थे स चेद्देशः । शिबीनां विषयो देशः शैबः । देशे किम् । देवदत्तस्य विषयोऽनुवाकः ॥

1262: राजन्यादिभ्यो वुञ् (4-2-53)

राजन्यकः ॥

1263: भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ (4-2-54)

भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥

1264: सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (4-2-55)

अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः ॥ स्वार्थ उपसंख्यानम् (वा) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥

1265: संग्रामे प्रयोजनयोद्धृभ्यः (4-2-56)

सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥

1266: तदस्यां प्रहरणमिति क्रीडायां णः (4-2-57)

दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥

1267: घञः सास्यां क्रियेति ञः (4-2-58)

घञन्तात्क्रियावाचिनः प्रथमान्तादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञप्रत्ययः स्यात् । घञ इति कृद्ग्रहणाद्गतिकारकपूर्वस्यापि ग्रहणम् ॥

1268: श्येनतिलस्य पाते ञे (6-3-71)

श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥

1269: तदधीते तद्वेद (4-2-59)

व्याकरणमधीते वेद वा वैयाकरणः ॥

1270: क्रतूक्थादिसूत्रान्ताट्ठक् (4-2-60)

क्रतुविशेषवाचिनामेवेह ग्रहणम् । तेभ्यो मुख्यार्थेभ्यो वेदितरि तत्प्रतिपादकग्रन्थपरेभ्यस्त्वद्येतरि । आग्निष्टोमिकः । वाजपेयिकः । उक्थं सामविशेषस्तल्लक्षणपरो ग्रन्थविशेषो लक्षणयोक्थम् । तदधीते वेद वा । औक्थिकः ॥ मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते (वा) ॥ न्यायम्, नैयायिकः । वृत्तिम्, वार्तिकः । लोकायतम्, लौकायतिकः इत्यादि ॥ सूत्रान्तात्त्वकल्पादेरेवेष्यते (वा) ॥ सांग्रहसूत्रिकः । अकल्पादेः किम् । काल्पसूत्रः ॥ विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् (वा) ॥ वायसविद्यिकः । गौलक्षणकः । आश्वलक्षणिकः । पाराशरकल्पिकः ॥ अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् (वा) ॥ आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रिविधा विद्या त्रिविद्या तामधीते वेद वा त्रैविद्यः ॥ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च (वा) ॥ यवक्रीतमधिकृत्य कृतामाख्यानमुपचाराद्यवक्रीतं तदधीते वेत्ति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । अधिकृत्य कृते ग्रन्थे 1467 इत्यर्थे वृद्धाच्छः 1337 । तस्य लुबाख्यायिकाभ्यो बहुलमिति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः ॥ सर्वादेः सादेश्च लुग्वक्तव्यः (वा) ॥ सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । द्विगोर्लुक् 1080 इति लुक् । द्वितन्त्रः ॥ इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः (वा) ॥ पूर्वपदिकः । उत्तरपदिकः । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी ॥

1271: क्रमादिभ्यो वुन् (4-2-61)

क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥

1272: अनुब्राह्मणादिनिः (4-2-62)

तदधते तद्वेद 1269इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥

1273: वसन्तादिभ्यष्ठक् (4-2-63)

वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन--1145 इति सूत्रे निपातनाट्टिलोपो न ॥

1274: प्रोक्ताल्लुक् (4-2-64)

प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥

1275: गाथिविदथिकेशिगणिपणिनश्च (6-4-165)

एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥

1276: ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (2-4-58)

ण्यप्रत्ययान्तात्क्षत्रियगोत्रप्र्ययान्तादृष्यभिधायिनो गोत्रप्रत्ययान्ताद् ञितस्च परयोर्युवाभिधायिनोरणिञोर्लुक् स्यात् । कौरव्यः पिता । कौरव्यः पुत्रः । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । वासिष्ठः पिता । वासिष्ठः पुत्रः । तैकायनिः पिता । तैकायनिः पुत्रः । एभ्यः किम् । शिवाद्यण् । कौहङः पिता । तत इञ् । कौहङिः पुत्रः । यूनि किम् । वामरथ्यस्य छात्राः । वामरथाः । इति अणो लुक् तु न भवति । आर्षग्रहणेन प्रतिपदोक्तस्य ऋष्यण एव ग्रहणात् । पाणनिना प्रोक्तं पानिनीयम् । वृद्धाच्छः 1337 । इञश्च 1333 इत्यण् तु न । गोत्रे य इञ् तदन्तादिति वक्ष्यमाणत्वात् । ततोऽध्येतृवेदित्रणो लुक् । स्वरे स्त्रियां च विशेषः । पाणिनीयः । पाणिनीया ॥

1277: सूत्राच्च कोपधात् (4-2-65)

सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥

1278: छन्दोब्राह्मणानि च तद्विषयाणि (4-2-66)

छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य कठचरकात्--1487 इति लुक् । ततोऽण्, तस्य प्रोक्ताल्लुक् 1274

1279: तदस्मिन्नस्तीति देशे तन्नाम्नि (4-2-67)

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥

1280: तेन निर्वृत्तम् (4-2-68)

कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥

1281: तस्य निवासः (4-2-69)

शिबीनां निवासो देशः शैबः ॥

1282: अदूरभवश्च (4-2-70)

विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥

1283: ओरञ् (4-2-71)

अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥

1284: मतोश्च बह्वजङ्गात् (4-2-72)

बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥

1285: बह्वचः कूपेषु (4-2-73)

अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥

1286: उदक्च विपाशः (4-2-74)

विषाश उत्तरे कूले ये कूपात्येष्वञ् । अबह्वजर्थ आरम्भः । दत्तेन निर्वृत्तो दात्तः कूपः । उदक् किम् । दक्षिणतः कूपेष्वणेव ॥

1287: सङ्कलादिभ्यश्च (4-2-75)

कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥

1288: स्त्रीषु सौवीरसाल्वप्राक्षु (4-2-76)

स्त्रीलिङ्गेषु एषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निर्वृत्ता दात्तामित्री नगरी । साल्वे, वैधूमाग्नी । प्राचि, माकन्दी ॥

1289: सुवास्त्वादिभ्योऽण् (4-2-77)

अञोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्मु, वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ॥

1290: रोणी (4-2-78)

रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥

1291: कोपधाच्च (4-2-79)

अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥

1292: वुञ्छण्कठजिलसेनिरठञ्ययपक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वश्र्यकुमुतदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः (4-2-80)

एभ्यः सप्तदशभ्यः सप्तदश क्रमात्स्युस्चतुरर्थ्याम् । अरीहणादिभ्यो वुञ् । अरीहणेन निर्वृत्तमारीहणकम् । कृशाश्वादिभ्यश्छण् । कार्शाश्वीयम् । ऋस्यादिभ्यः कः । ऋश्यकम् । कुमुदादिभ्यष्ठच् । कुमुदिकम् । काशादिभ्य इलः । काशिलः । तृणादिभ्यः सः । तृणसम् । प्रेक्षादिभ्य इनिः । प्रेक्षी । अश्मादिभ्यो रः । अश्मरः । सख्यादिभ्यो ढञ् । साखेयम् । सङ्काशादिभ्यो ण्यः । साङ्काश्यम् । बलादिभ्यो यः । बल्यम् । पक्षादिभ्यः फक् । पाक्षायणः । (ग) पथः पन्थ च ॥ पान्थायनः । कर्णादिभ्यः फिञ् । कार्णायनिः । सुतङ्गमादिभ्य इञ् सौतङ्गमिः । प्रगद्यादिभ्यो ञ्यः । प्रगदिन्, प्रागद्यः । वराहादिभ्यः कक् । वारीहकः । कुमुदादिभ्यष्ठक् । कौमुदीकः ॥

1293: जनपदे लुप् (4-2-81)

जनपदे वाच्ये चातुरर्थिकस्य लुप्स्यात् ॥

1294: लुपि युक्तवद्व्यक्तिवचने (1-2-51)

लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । अङ्गाः । वङ्गाः । कलिङ्गाः ॥

1295: तदशिष्यं संज्ञाप्रमाणत्वात् (1-2-53)

युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥

1296: लुब्योगाप्रख्यानात् (1-2-54)

लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।

1297: योगप्रमाणे च तदभावेऽदर्शनं स्यात् (1-2-55)

यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥

1298: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् (1-2-56)

प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥

1299: कालोपसर्जने च तुल्यम् (1-2-57)

अतीताया रात्रेः पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥

1300: विशेषणानां चाजातेः (1-2-52)

लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ॥ हरीतक्यादिषु व्यक्तिः (वा) ॥ हरीतक्याः फलानि हरीतक्यः ॥खलतिकादिषु वचनम् (वा) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ॥ मनुष्यलुपि प्रतिषेधः (वा) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥

1301: वरणादिभ्यश्च (4-2-82)

अजनपदार्थ आरम्भः । वरणानामदूरभवे नगरं वरणाः ॥

1302: शर्कराया वा (4-2-83)

अस्माच्चातुरर्थिकस्य वा लुप्स्यात् ॥

1303: ठक्छौ च (4-2-84)

शर्कराया एतौ स्तः । कुमुदादौ वराहादौ च पाठसामर्थ्यात्पक्षे ठच्ककौ । वाग्रहणसामर्थ्यात्पक्षे औत्सर्गिकोऽण् तस्य लुब्विकल्पः । षड् रूपाणि । शर्करा । शार्करम् । शार्करिकम् । शर्करीयम् । शर्करिकम् । शार्करकम् ॥

1304: नद्यां मतुप् (4-2-85)

चातुरर्थिकः । इक्षुमती ॥

1305: मध्वादिभ्यश्च (4-2-86)

मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥

1306: कुमुदनडवेतसेभ्यो ड्मतुप् (4-2-87)

कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः झयः 1898 इति अन्त्ये मादुपधायाः--1897 इति वक्ष्यमाणेन वः ॥ महिषाच्चेति वक्तव्यम् (वा) ॥ महिष्मान्नाम देशः ॥

1307: नडशादाड्ड्वलच् (4-2-88)

नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥

1308: शिखाया वलच् (4-2-89)

शिखावलम् ॥

1309: उत्करादिभ्यश्छः (4-2-90)

उत्करीयः ॥

1310: नडादीनां कुक्च (4-2-91)

नडकीयम् । (ग) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (ग) तक्षन्नलोपश्च ॥ तक्षकीयः ॥

1311: बिल्वकादिभ्यश्छस्य लुक् (6-4-153)

नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा संनियोगशिष्टानाम्‌ इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥

। इति तद्धिताधिकारे चातुरर्थिकप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे शैषिकप्रकरणम्‌ ॥

1312: शेषे (4-2-92)

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे 1312 इति लक्षणं चाधिकारश्च । तस्य विकारः 1514 इत्यतः प्राक् शेषाधिकारः ॥

1313: राष्ट्रावारपाराद्घखौ (4-2-93)

आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ॥ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् (वा) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥

1314: ग्रामाद्यखञौ (4-2-94)

ग्राम्यः । ग्रामीणः ॥

1315: कत्त्र्यादिभ्यो ढकञ् (4-2-95)

कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥

1316: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु (4-2-96)

कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥

1317: नद्यादिभ्यो ढक् (4-2-97)

नादेयम् । माहेयम् । वाराणसेयम् ॥

1318: दक्षिणापश्चात्पुरसस्त्यक् (4-2-98)

दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥

1319: कापिश्याः ष्फक् (4-2-99)

कापिश्यां जातादि कापिशायनं मधु । कापिशायनी द्राक्षा ॥

1320: रङ्कोरमनुष्येऽण्च (4-2-100)

चात् ष्फक् । राङ्कवो गौः । राङ्कवायणः । अमनुष्य इति किम् । राङ्कवको मनुष्यः ॥

1321: द्युप्रागपागुदक्प्रतीचो यत् (4-2-101)

दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥

1322: कन्थायाष्ठक् (4-2-102)

कान्थिकः ॥

1323: वर्णौ वुक् (4-2-103)

वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥

1324: अव्ययात्त्यप् (4-2-104)

अमेहक्वतसित्रेभ्य एव (वा) ॥ अमाऽन्तिकसहार्थयोः । अमात्यः । इहत्यः । क्वत्यः । ततस्त्यः । तत्रत्यः । परिगणनं किम् । उपरिष्टाद्भव औपरिष्टः ॥ अव्ययानां भमात्रे टिलोपः (वा) ॥ अनित्योऽयं बहिषष्टिलोपविधानात् । तेनेह न । आरातीयः ॥ त्यब्नेर्ध्रुव इति वक्तव्यम् (वा) ॥ नित्यः ॥ निसो गते (वा) ॥

1325: ह्रस्वात्तादौ तद्धिते (8-3-101)

ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ॥ अरण्याण्णः (वा) ॥ आरण्याः सुमनसः ॥ दूरादेत्यः (वा) ॥ दूरेत्यः ॥ । उत्तरादाहञ् ॥ औत्तराहः ॥

1326: ऐषमोह्यः श्वसोऽन्यतरस्याम् (4-2-105)

एभ्यस्त्यब्वा । पक्षे वक्ष्यमाणौ ट्युट्युलौ । ऐषमस्त्यम् । ऐषमस्तनम् । ह्यस्त्यम् । ह्यस्तनम् । श्वस्त्यम् । श्वस्तनम् । पक्षे शौवस्तिकं वक्ष्यते ॥

1327: तीररूप्योत्तरपदादञौ (4-2-106)

यथासंख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूप्यान्तादिति नोक्तम् । बहुच्पूर्वान्माभूत् । बाहुरूप्यम् ॥

1328: दिक्पूर्वपदादसंज्ञायां ञः (4-2-107)

अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् 1400 इत्युत्तरपदवृद्धिः ॥

1329: मद्रेभ्योऽञ् (4-2-108)

दिक्पूर्वपदादित्येव । दिशोऽमद्राणाम् 1399 इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ॥

1330: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् (4-2-109)

अञ् स्यात् । शैवपुरम् ॥

1331: प्रस्थोत्तरपदपलद्यादिकोपधादण् (4-2-110)

माहिकिप्रस्थः । पालदः । नैलीनकः ॥

1332: कण्वादिभ्यो गोत्रे (4-2-111)

एभ्यो गौत्रप्रत्ययान्तेभ्योऽण् स्यात् । कण्वो गर्गादिः । काण्वस्य छात्राः काण्वाः ॥

1333: इञश्च (4-2-112)

गोत्रे य इञ् तदन्तादण् स्यात् । दाक्षाः । गोत्रे किम् । सौतङ्गमेरिदं सौतङ्गमीयम् । गोत्रमिह शास्त्रीयं नतु लौकिकम् । तेनेह न । पाणिनीयम् ॥

1334: न द्व्यचः प्राच्यभरतेषु (4-2-113)

इञश्च 1333 इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥

1335: वृद्धिर्यस्याचामादिस्तद्वृद्धम् (1-1-73)

यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात् ॥

1336: त्यदादीनि च (1-1-74)

वृद्धसंज्ञानि स्युः ॥

1337: वृद्धाच्छः (4-2-114)

शालीयः । मालीयः । तदीयः ॥

1338: एङ् प्राचां देशे (1-1-75)

एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः ॥ वा नामधेयस्य वृद्धसंज्ञा वक्तव्या (वा) ॥ दैवदत्तः । देवदत्तीयः ॥

1339: भवतष्ठक्छसौ (4-2-115)

वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥

1340: काश्यादिभ्यष्ठञिठौ (4-2-116)

इकार उच्चारणार्थः । काशिकी । काशिका । बैदिकी । बैदिका ॥ (ग) आपदादिपूर्वपदात्कालान्तात् ॥ आपदादिराकृतिगणः । आपत्कालिकी । आपत्कालिका ॥

1341: वाहीकग्रामेभ्यश्च (4-2-117)

वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥

1342: विभाषोशीनरेषु (4-2-118)

एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥

1343: ओर्देशे ठञ् (4-2-119)

उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः 834 इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥

1344: वृद्धात्प्राचाम् (4-2-120)

प्राद्गेशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । आढकजम्बुकः । शाकजम्बुकः । नेह मल्लवास्तु, माल्लवास्तवः ॥

1345: धन्वयोपधाद्वुञ् (4-2-121)

धन्वाविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् स्यात् । ऐरावतं धन्व ऐरावतकः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्छण्--1292 आदिसूत्रेण ण्यान्तौ । साङ्काश्यका । काम्पिल्यकः ॥

1346: प्रस्थपुरवहान्ताच्च (4-2-122)

एतदन्ताद्वृद्धादेशवाचिनो वुञ् स्यात् । छस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । पैलुवहकः । पुरान्तग्रहणमप्रागर्थम् । प्राद्गेशे तूत्तरेण सिद्धम् ॥

1347: रोपधेतोः प्राचाम् (4-2-123)

रोपधादीकारान्ताच्च प्राद्गेशवाचिनो वृद्धाद्वुञ् स्यात् ॥ पाटलिपुत्रः । ईतः, काकन्दकः ॥

1348: जनपदतदवध्योश्च (4-2-124)

जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥

1349: अवृद्धादपि बहुवचनविषयात् (4-2-125)

अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥

1350: कच्छाग्निवक्त्रवर्तोत्तरपदात् (4-2-126)

देशवाचिनो वृद्धादवृद्धाच्च वुञ् स्यात् । दारुकच्छकः । काण्डाग्नकः । सैन्धुवक्त्रकः । बाहुवर्तकः ॥

1351: धूमादिभ्यश्च (4-2-127)

देशवाचिभ्यो वुञ् । धौमकः । तैर्थकः ॥

1352: नगरात्कुत्सनप्रावीण्ययोः (4-2-128)

नगरशब्दाद्वुञ् स्यात्कुत्सने प्रावीण्ये च गम्ये । नागरकश्चौरः शिल्पी वा । कुत्सनेति किम् । नागरा ब्राह्मणाः ॥

1353: अरण्यान्मनुष्ये (4-2-129)

वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् (वा) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ॥ वा गोमयेषु (वा) ॥ आरण्यकाः आरण्या वा गोमयाः ॥

1354: विभाषा कुरुयुगन्धराभ्याम् (4-2-130)

वुञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः ॥

1355: मद्रवृज्योः कन् (4-2-131)

जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥

1356: कोपधादण् (4-2-132)

माहिषिकः ॥

1357: कच्छादिभ्यश्च (4-2-133)

देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥

1358: मनुष्यतत्स्थयोर्वुञ् (4-2-134)

कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥

1359: अपदातौ साल्वात् (4-2-135)

साल्वशब्दस्य कच्छादित्वाद्वुञि सिद्धे नियमार्थमिदम् । अपदातावेवेति । साल्वको ब्राह्मणः । अपदातौ किम् । साल्वः पदातिर्व्रजति ॥

1360: गोयवाग्वोश्च (4-2-136)

साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥

1361: गर्तोत्तरपदाच्छः (4-2-137)

देशे । अणोऽपवादः । वृकगर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् ॥

1362: गहादिभ्यश्च (4-2-138)

छः स्यात् । गहीयः ॥ (ग) मुखपार्श्वतसोर्लोपश्च ॥ मुखतीयम् । पार्श्वतीयम् । अव्ययानां भमात्रे टिलोपस्यानित्यतां ज्ञापयितुमिदम् ॥ (ग) कुग्जनस्य परस्य च ॥ जनकीयम् । परकीयम् ॥ (ग) देवस्य च ॥ देवकीयम् ॥ (ग) स्वस्य च ॥ स्वकीयम् ॥ (ग) वेणुकादिभ्यश्छण्वाच्यः ॥ वैणुकीयम् । वैत्रकीयम् ॥ औत्तरपदकीयम् ॥

1363: प्राचां कटादेः (4-2-139)

प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥

1364: राज्ञः क च (4-2-140)

वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥

1365: वृद्धादकेकान्तखोपधात् (4-2-141)

अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥

1366: कन्थापलदनगरग्रामह्रदोत्तरपदात् (4-2-142)

कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् ॥

1367: पर्वताच्च (4-2-143)

पर्वतीयः ॥

1368: विभाषाऽमनुष्ये (4-2-144)

मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥

1369: कृकणपर्णाद्भारद्वाजे (4-2-145)

भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥

1370: युष्मदस्मदोरन्यतरस्यां खञ्च (4-3-1)

चाच्छः । पक्षेऽण् । युवयोर्युष्माकं वा अयं युष्मदीयः । अस्मदीयः ॥

1371: तस्मिन्नणि च युष्माकास्माकौ (4-3-2)

युष्मदस्मादोरेतावादेशौ स्तः खञ्यणि च । यौष्माकीणः । आस्मकीनः । यौष्माकः । आस्माकः ॥

1372: तवकममकावेकवचने (4-3-3)

एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञ्यणि च । तावकीनः । तावकः । मामकीनः । मामकः । छे तु ॥

1373: प्रत्ययोत्तरपदयोश्च (7-2-98)

मपर्यन्तयोरेकार्थयोस्त्वमौ स्तः प्रत्यये उत्तरपदे च । त्वदीयः । मदीयः ॥

1374: अर्धाद्यत् (4-3-4)

अर्ध्यः ।

1375: परावराधमोत्तमपूर्वाच्च (4-3-5)

परार्ध्यम् । अवरार्थम् । अधमार्ध्यम् । उत्तमार्ध्यम् ॥

1376: दिक्पूर्वपदाट्ठञ्च (4-3-6)

चाद्यत् । पौर्वार्धिकम् । पूर्वार्ध्यम् ॥

1377: ग्रामजनपदैकदेशादञ्ठञौ (4-3-7)

ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च दिक्पूर्वपदादर्धान्तादञ्ठञौ स्तः । इमेऽस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धाः । पौर्वार्धिकाः । ग्रामस्य पूर्वास्मिन्नर्धे भवा इति तद्धितार्थे समासः । ठञ् ग्रहणं स्पष्टार्थम् । अञ्चेत्युक्ते यतोऽप्यनुकर्षः संभाव्येत ॥

1378: मध्यान्मः (4-3-8)

मध्यमः ॥

1379: अ सांप्रतिके (4-3-9)

मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

1380: द्वीपादनुसमुद्रं यञ् (4-3-10)

समुद्रस्य समीपे यो द्वीपस्तद्विषयाद्द्वीपशब्दाद्यञ् स्यात् । द्वैप्यम् । द्वैप्या ॥

1381: कालाट्ठञ् (4-3-11)

कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायंप्रातिकः । पौनःपुनिकः । कथं तर्हि-शार्वरस्य तमसो निषिद्धये-इति कालिदासः, अनुदितौषसराग--इति भारविः, समानकालीनं प्राक्कालीनमित्यादि च । अपभ्रंशा एवैत इति प्रामाणिकाः । तत्र जातः 1393 इति यावत्कालाधिकारः ॥

1382: श्राद्धे शरदः (4-3-12)

ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ॥

1383: विभाषा रोगातपयोः (4-3-13)

शारदिकः शारदो वा रोग आतपो वा । एतयोः किम् । शारदं दधि ॥

1384: निशाप्रदोषाभ्यां च (4-3-14)

वा ठञ् स्यात् । नैशिकम् । नैशम् । प्रादोषिकम् । प्रादोषम् ॥

1385: श्वसस्तुट् च (4-3-15)

श्वस् शब्दाट्ठञ् वा स्यात्तस्य तुडागमश्च ॥

1386: द्वारादीनां च (7-3-4)

द्वार, स्वर्, व्यल्कश, स्वस्ति, स्वर, स्फ्यकृत्, स्वादु, मृदु, श्वस्, श्वन्, स्व एषां न वृद्धिरैजागमश्च । शौवस्तिकम् ॥

1387: संधिवेलाद्यृतुनक्षत्रेभ्योऽण् (4-3-16)

संधिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽम् स्यात् । सन्धिवेलायां भवं सान्धिवेलम् । ग्रैष्मम् । तैषम् । सन्धिवेला, संध्या, अमावास्या, त्रयोदशी, चतुर्दशी, पौर्ममासी, प्रतिपत् ॥ (ग) संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलं पर्व वा । सांवत्सरिकमन्यत् ॥

1388: प्रावृष एण्यः (4-3-17)

प्रावृषेण्यः ॥

1389: वर्षाभ्यष्ठक् (4-3-18)

वर्षासु साधु वार्षिकं वासः । कालात्साधुपुष्प्यत्पच्यमानेषु 1418 इति साध्वर्थे ॥

1390: सर्वत्राण्च तलोपश्च (4-3-22)

हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥

1391: सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च (4-3-23)

सायमित्यादिभ्यश्चतुर्भ्योऽव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ स्तस्तयोस्तुट् च । तुटः प्रागनादेशः । अनद्यतने 2185इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् ॥ चिरपरुत्परारिभ्यस्त्नो वक्तव्यः (वा) ॥ चिरत्नम् । परुत्नम् । परारित्नम् ॥ अग्रादिपश्चाड्डिमच् (वा) ॥ अग्रिमम् । आदिमम् । पश्चिमम् ॥ अन्ताच्च (वा) ॥ अन्तिमम् ॥

1392: विभाषा पूर्वाह्णापराह्णाभ्याम् (4-3-24)

आभ्यां ट्युट्युलौ वा स्तस्तयोस्तुट् च । पक्षे ठञ् । पूर्वाह्णेतनम् । अपराह्णेतनम् । घकालतनेषु--975इत्यलुक् । पूर्वाह्णः सोढोऽस्येति विग्रहे तु पूर्वाह्णतनम् । अपराह्णतनम् । पौर्वाह्णिकम् । आपराह्णिकम् ॥

1393: तत्र जातः (4-3-25)

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥

1394: प्रावृषष्ठप् (4-3-26)

एण्यस्यापवादः । प्रावृषि जातः प्रावृषिकः ॥

1395: संज्ञायां शरदो वुञ् (4-3-27)

ऋत्वणोऽपवादः । शारदका दर्भविशेषा मुद्गविशेषाश्च ॥

1396: उत्तरपदस्य (7-3-10)

अधिकारोऽयं हनस्त--2574 इत्यस्मात्प्राक् ॥

1397: अवयवादृतोः (7-3-11)

अवयववाचिनः पूर्वपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते परे । पूर्ववार्षिकः । अपरहैमनः । अवयवात्किम् । पूर्वासु वर्षासु भवः पौर्ववर्षिकः ॥ऋतोर्वृद्धिमद्विधाववयवानामिति तदन्तविधिः पूर्वत्र (वा) ॥ इह तु न । अवयवत्वाभावात् ॥

1398: सुसर्वार्धाज्जनपदस्य (7-3-12)

उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः--1348 इति वुञ् ॥ सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः (वा) ॥

1399: दिशोऽमद्राणाम् (7-3-13)

दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥

1400: प्राचां ग्रामनगराणाम् (7-3-14)

दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे, पूर्वपाटलिपुत्रकः ॥

1401: पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् (4-3-28)

पूर्वाह्णकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥

1402: पथः पन्थ च (4-3-29)

पथि जातः पन्थकः ॥

1403: अमावास्याया वा (4-3-30)

अमावास्यकः । आमावास्यः ॥

1404: अ च (4-3-31)

अमावास्यः ॥

1405: सिन्ध्वपकराभ्यां कन् (4-3-32)

सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥

1406: अणञौ च (4-3-33)

क्रमात् स्तः । सैन्धवः । आपकारः ॥

1407: श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् (4-3-34)

एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥

1408: लुक्तद्धितलुकि (1-2-49)

तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् (वा) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि 1408 इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् ॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ (वा) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा ॥ श्रविष्ठाषाढाभ्यां छण्वक्तव्यः (वा) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥

1409: जे प्रोष्ठपदानाम् (7-3-18)

प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥

1410: स्थानान्तगोशालखरशालाच्च (4-3-35)

एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेना--828 इति नपुंसकत्वे ह्रस्वत्वम् ॥

1411: वत्सशालाभिजिदश्वयुक्छतभिषजो वा (4-3-36)

एभ्यो जातार्थस्य लुग्वा स्यात् । वत्सशाले जातो वत्सशालः । वात्सशालः इत्यादि ॥ जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः (वा) ॥ शातभिषः । शातभिषजः । शतभिषक् ॥

1412: नक्षत्रेभ्यो बहुलम् (4-3-37)

जातार्थप्रत्ययस्य बहुलं लुक् स्यात् । रोहिणः । रौहिणः ॥

1413: कृतलब्धक्रीतकुशलाः (4-3-38)

तत्रेत्येव । स्रुघ्ने कृतो लब्धः क्रीतः कुशलो वा स्रौघ्नः ॥

1414: प्रायभवः (4-3-39)

तत्रेत्येव । स्रुघ्ने प्रायेण बाहुल्येन भवति स्रौघ्नः ॥

1415: उपजानूपकर्णोपनीवेष्ठक् (4-3-40)

औपजानुकः । औपकर्णिकः । औपनीविकः ॥

1416: संभूते (4-3-41)

स्रुघ्ने संभवति स्रौघ्नः ॥

1417: कोशाड्ढञ् (4-3-42)

कौशेयं वस्त्रम् ॥

1418: कालात्साधुपुष्प्यत्पच्यमानेषु (4-3-43)

हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥

1419: उप्ते च (4-3-44)

हेमन्ते उप्यन्ते हैमन्ता यवाः ॥

1420: आश्वयुज्या वुञ् (4-3-45)

ठञोऽपवादः । आश्वयुज्यामुप्ता आश्वयुजका माषाः ॥

1421: ग्रीष्मवसन्तादन्यतरस्याम् (4-3-46)

पक्षे ऋत्वण् । ग्रैष्मकम् । ग्रैष्मम् । वासन्तकम् । वासन्तम् ।

1422: देयमृणे (4-3-47)

कालादित्येव । मासे देयमृणं मासिकम् ॥

1423: कलाप्यश्वत्थयवबुसाद्वुन् (4-3-48)

यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥

1424: ग्रीष्मावरसमाद्वुञ् (4-3-49)

ग्रीष्मे देयमृणं ग्रैष्मकम् । आवसरसमकम् ॥

1425: संवत्सराग्रहायणीभ्यां ठञ्च (4-3-50)

चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥

1426: व्याहरति मृगः (4-3-51)

कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥

1427: तदस्य सोढम् (4-3-52)

कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥

1428: तत्र भवः (4-3-53)

स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥

1429: दिगादिभ्यो यत् (4-3-54)

दिश्यम् । वर्ग्यम् ॥

1430: शरीरावयवाच्च (4-3-55)

दन्त्यम् । कर्ण्यम् ॥

1431: प्राचां नगरान्ते (7-3-24)

प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥

1432: जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् (7-3-25)

जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥

1433: दृतिकुक्षिकलशिबस्त्यस्त्यहेर्ढञ् (4-3-56)

दार्तेयम् । कौक्षेयम् । कलशिर्घटः तत्र भवं कालशेयम् । बास्तेयम् । आस्तेयम् । आहेयम् ॥

1434: ग्रीवाभ्योऽण्च (4-3-57)

चात् ढञ् । ग्रैवेयम् । ग्रैवम् ॥

1435: गम्भीराञ् ञ्यः (4-3-58)

गम्भीरे भवं गाम्भीर्यम् ॥पञ्चजनादुपसंख्यानम् (वा) ॥ पाञ्चजन्यः ॥

1436: अव्ययीभावाच्च (4-3-59)

परिमुखं भवं पारिमुख्यम् ॥ परिमुखादिभ्य एवेष्यते (वा) ॥ नेह । औपकूलः ॥

1437: अन्तः पूर्वपदाट्ठञ् (4-3-60)

अव्ययीभावादित्येव । वेश्मनि इति अन्तर्वेश्मम् । तत्र भवमान्तर्वेश्मिकम् । आन्तर्गणिकम् ॥अध्यात्मादेष्ठञिष्यते (वा) ॥ अध्यात्मं भवमाध्यात्मिकम् ॥

1438: अनुशतिकादीनां च (7-3-20)

एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ॥

1439: देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् (7-3-1)

एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा 1521 त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥

1440: ग्रामात्पर्यनुपूर्वात् (4-3-61)

ठञ् स्यात् । अव्ययीभावादित्येव । पारिग्रामिकः । आनुग्रामिकः ॥

1441: जिह्वामूलाङ्गुलेश्छः (4-3-62)

जिह्वामूलीयम् । अङ्गुलीयम् ॥

1442: वर्गान्ताच्च (4-3-63)

कवर्गीयम् ॥

1443: अशब्दे यत्खावन्यतरस्याम् (4-3-64)

पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥

1444: कर्णललाटात्कनलंकारे (4-3-65)

कर्णिका । ललाटिका ॥

1445: तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः (4-3-66)

सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥

1446: बह्वचोऽन्तोदात्ताट्ठञ् (4-3-67)

षत्वणत्वयोर्विधायकं शास्त्रं षत्वणत्वम् । तस्य व्याख्यानस्तत्र भवो वा षात्वणत्विकः ॥

1447: क्रतुयज्ञेभ्यश्च (4-3-68)

सोमसाध्येषु यागेष्वेतौ प्रसिद्धौ । तत्रान्यतरोपादानेन सिद्धे उभयोरुपादानसामर्थ्यादसोमका अपीह गृह्यन्ते । अग्निष्टोमस्य व्याख्यानस्तत्र भवो वा आग्निष्टोमिकः । वाजपेयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अन्तोदात्तार्थ आरम्भः ॥

1448: अध्यायेष्वेवर्षेः (4-3-69)

ऋषिशब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा । वासिष्ठिकोऽध्यायः । अध्यायेषु किम् । वासिष्ठी ऋक् ॥

1449: पौरोडाशपुरोडाशात्ष्ठन् (4-3-70)

पुरोडाशसहचरितो मन्त्रः पुरोडाशः स एव पौरोडाशः । ततष्ठन् । पौरोडाशिकः ॥

1450: छन्दसो यदणौ (4-3-71)

छन्दस्यः । छान्दसः ॥

1451: द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् (4-3-72)

द्व्यच् । ऐष्टिकः । पाशुकः । ऋत् । चातुर्होतृकः । ब्राह्मणिकः । आर्चिकः । इत्यादि ॥

1452: अणृगयनादिभ्यः (4-3-73)

ठञादेरपवादः । आर्गयनः । औपनिषदः । वैयाकरणः ॥

1453: तत आगतः (4-3-74)

स्रुघ्नादागतः स्रौघ्नः ॥

1454: ठगायस्थानेभ्यः (4-3-75)

शुल्काशालाया आगतः शौल्कशालिकः ॥

1455: शुण्डिकादिभ्योऽण् (4-3-76)

आयस्थानठक्छादीनां चापवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । तैर्थः ॥

1456: विद्यायोनिसंबन्धेभ्यो वुञ् (4-3-77)

औपाध्यायकः । पैतामहकः ॥

1457: ऋतष्ठञ् (4-3-78)

वुञोऽपवादः । पौतृकम् । भ्रातृकम् ॥

1458: पितुर्यच्च (4-3-79)

चाट्ठञ् । रीङ् ऋतः- 1234 । यस्य-311इति लोपः । पित्र्यम् । पैतृकम् ॥

1459: गोत्रादङ्कवत् (4-3-80)

बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥

1460: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् (7-3-30)

नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥

1461: हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः (4-3-81)

समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥

1462: मयट् च (4-3-82)

सममयम् । विषममयम् । देवदत्तमयम् ॥

1463: प्रभवति (4-3-83)

तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥

1464: विदूराञ् ञ्यः (4-3-84)

विदूरात्प्रभवति वैदूर्यो मणिः ॥

1465: तद्गच्छति पथिदूतयोः (4-3-85)

स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥

1466: अभिनिष्क्रामति द्वारम् (4-3-86)

तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥

1467: अधिकृत्य कृते ग्रन्थे (4-3-87)

तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥

1468: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (4-3-88)

शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥

1469: सोऽस्य निवासः (4-3-89)

स्रुघ्नो निवासोऽस्य स्रौघ्नः ॥

1470: अभिजनश्च (4-3-90)

स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥

1471: आयुधजीविभ्यश्छः पर्वते (4-3-91)

पर्वतवाचिनः प्रथमान्तादभिजनशब्दादस्येत्यर्थे छः स्यात् । हृद्गोलः । पर्वतोऽभिजनो येषामायुधजीविनां ते ह्रद्गोलीयाः । आयुधेति किम् । ऋक्षोदः पर्वतोऽभिजनो येषां ते आर्क्षोदा द्विजाः ॥

1472: शण्डिकादिभ्यो ञ्यः (4-3-92)

शण्डिकोऽभिजनोऽस्य शाण्डिक्यः ॥

1473: सिन्धुतक्षशिलादिभ्योऽणञौ (4-3-93)

सिन्ध्वादिभ्योऽञ् स्यादुक्तेऽर्थे । सैन्धवः । तक्षशिला नगरी अभिजनोऽस्य ताक्षशिलः ॥

1474: तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः (4-3-94)

तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ॥

1475: भक्तिः (4-3-95)

सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥

1476: अचित्ताददेशकालाट्ठक् (4-3-96)

आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥

1477: महाराजाट्ठञ् (4-3-97)

माहाराजिकः ॥

1478: वासुदेवार्जुनाभ्यां वुन् (4-3-98)

वासुदेवकः । अर्जुनकः ॥

1479: गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् (4-3-99)

अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । नाकुलकः । बहुलग्रहणान्नेह । पाणिनो भक्तिरस्य पाणिनीयः ॥

1480: जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने (4-3-100)

जनपदस्वामिवाचिनां बहुवचने जनपदवाचिनां समानश्रुतीनां जनपदवत्सर्वं स्यात्प्रत्ययः प्रकृतिश्च । जनपदतदवध्योश्च 1348 इति प्रकरणे ये प्रत्यया उक्तास्तेऽत्रातिदिश्यन्ते । अङ्गाजनपदो भक्तिरस्याङ्गकः । अङ्गाः क्षत्रिया भक्तिरस्याङ्गकः । जनपदिनां किम् । पौरवो राजा भक्तिरस्य पौरवीयः ॥

1481: तेन प्रोक्तम् (4-3-101)

पाणिनिना प्रोक्तं पाणिनीयम् ॥

1482: तित्तिरिवरतन्तुखण्डिकोखाच्छण् (4-3-102)

छन्दोब्राह्मणानि--1278 इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥

1483: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः (4-3-103)

काश्यपेन प्रोक्तमधीयते काश्यपिनः ॥

1484: कलापिवैशम्पायनान्तेवासिभ्यश्च (4-3-104)

कलाप्यन्तेवासिभ्यः, हरिद्गुणा प्रोक्तमधीयते हारिद्रविणः । वैशम्पायनान्तेवानिभ्यः, आलम्बिनः ॥

1485: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु (4-3-105)

तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य--1082 इति यलोपः ॥

1486: शौनकादिभ्यश्छन्दसि (4-3-106)

छन्दस्यभिधेये एभ्यो णिनिः । शौनकेन प्रोक्तमधीयते शौनकिनः ॥

1487: कठचरकाल्लुक् (4-3-107)

कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥

1488: कलापिनोऽण् (4-3-108)

कलापिना प्रोक्तमधीयते कालापाः ॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः (वा) ॥

1489: छगलिनो ढिनुक् (4-3-109)

छगलिना प्रोक्तमधीयते छागलेयिनः ॥

1490: पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः (4-3-110)

पाराशर्येंण प्रोक्त भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥

1491: कर्मन्दकृशाश्वादिनिः (4-3-111)

भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥

1492: तेनैकदिक् (4-3-112)

सुदाम्ना अद्रिणा एकदिक् सौदामनी ॥

1493: तसिश्च (4-3-113)

स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥

1494: उरसो यच्च (4-3-114)

चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥

1495: उपज्ञाते (4-3-115)

तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥

1496: कृते ग्रन्थे (4-3-116)

वररुचिना कृतो वाररुचो ग्रन्थः ॥

1497: संज्ञायाम् (4-3-117)

तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥

1498: कुलालादिभ्यो वुञ् (4-3-118)

तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥

1499: क्षुद्राभ्रमरवटरपादपादञ् (4-3-119)

तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥

1500: तस्येदम् (4-3-120)

उपगोरिदमौपगवम् ॥ वहेस्तुरणिट् च (वा) ॥ संवोढुः स्वं सांवहित्रम् ॥ अग्नीधः शरणे रण् भं च (वा) ॥ अग्निमिन्धे अग्नीत्, तस्य स्थानमाग्नीध्रम् । तात्स्थ्यात्सोऽप्याग्नीध्रः ॥ समिधामाधाने षेण्यणू (वा) ॥ सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥

1501: रथाद्यत् (4-3-121)

रथ्यं चक्रम् ॥

1502: पत्रपूर्वादञ् (4-3-122)

पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥

1503: पत्राध्वर्युपरिषदश्च (4-3-123)

अञ् ॥ पत्राद्वाह्ये (वा) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥

1504: हलसीराट्ठक् (4-3-124)

हालिकम् । सैरिकम् ॥

1505: द्वन्द्वाद्वुन्वैरमैथुनिकयोः (4-3-125)

काकोलूकिका । कुत्सिकुशिकिका ॥ वैरे देवासुरादिभ्यः प्रतिषेधः (वा) ॥ दैवासुरम् ॥

1506: गोत्रचरणाद्वुञ् (4-3-126)

औपगवकम् ॥ चरणाद्धर्माम्नाययोरिति वक्तव्यम् (वा) ॥ काठकम् ॥

1507: सङ्घाङ्कलक्षणेष्वञ्यञिञामण् (4-3-127)

घोषग्रहणमपि कर्तव्यम् (वा) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥

1508: शाकलाद्वा (4-3-128)

अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥

1509: छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्यः (4-3-129)

छन्दोगानां धर्म आम्नायो वा छान्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् ॥ चरणाद्धर्माम्नाययोः (वा) ॥ इत्युक्तं तत्साहचर्यान्नटशब्दादपि तयोरेव ॥

1510: न दण्डमाणवान्तेवासिषु (4-3-130)

दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥

1511: रैवतिकादिभ्यश्छः (4-3-131)

तस्येदमित्यर्थे । वुञोऽपवादः । रैवतिकीयः । बैजवापीयः ॥

1512: कौपिञ्जलहास्तिपदादण् (4-3-132)

कुपिञ्जलस्यापत्यम् । इहैव निपातनादण् तदन्तात्पुनरण् । कौपिञ्जलः । गौत्रवुञोऽपवादः । हस्तिपादस्यापत्यं हास्तिपादस्यायं हास्तिपदः ॥

1513: आथर्वणिकस्येकलोपश्च (4-3-133)

अण् स्यात् । आथर्वणिकस्यायमाथर्वणः धर्म आम्नायो वा । चरणाद्वुञोऽपवादः ॥

। इति तद्धिताधिकारे शैषिकप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌ ॥

1514: तस्य विकारः (4-3-134)

अश्मनो विकारे टिलोपो वक्तव्यः (वा) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥

1515: अवयवे च प्राण्योषधिवृक्षेभ्यः (4-3-135)

चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥

1516: बिल्वादिभ्योऽण् (4-3-136)

बैल्वम् ॥

1517: कोपधाच्च (4-3-137)

अण् । अञोऽपवादः । तर्कु, तार्कवम् । तैत्तिडीकम् ॥

1518: त्रपुजतुनोः षुक् (4-3-138)

आभ्यामण् स्याद्विकारे एतयोः षुगागमश्च । त्रापुषम् । जातुषम् ॥

1519: ओरञ् (4-3-139)

दैवदारवम् । भाद्रदारवम् ॥

1520: अनुदात्तादेश्च (4-3-140)

दाघित्थम् । कापित्थम् ॥

1521: पलाशादिभ्यो वा (4-3-141)

पालाशम् । कारीरम् ॥

1522: शम्याः ष्लञ् (4-3-142)

शामीलं भस्म । षित्वान्ङीष् । शामीली स्रुक् ॥

1523: मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः (4-3-143)

प्रकृतिमात्रान्मयड्वा स्याद्विकारावयवयोः । अश्ममयम् । आश्मनम् । अभक्ष्येत्यादि किम् । मौद्गः सूपः । कार्पासमाच्छादनम् ॥

1524: नित्यं वृद्धशरादिभ्यः (4-3-144)

आम्रमयम् । शरमयम् ॥ एकाचो नित्यम् (वा) ॥ त्वङ्मयम् । वाङ्मयम् । कथं तर्हि आप्यमम्मयमिति । तस्येदम् 1500 इत्यण्णन्तात्स्वार्थे ष्यञ् ॥

1525: गोश्च पुरीषे (4-3-145)

गोः पुरीषं गोमयम् ॥

1526: पिष्टाच्च (4-3-146)

मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं 1500इत्यण् ॥

1527: संज्ञायां कन् (4-3-147)

पिष्टादित्येव । पिष्टस्य विकारविशेषः पिष्टकः । पूपोऽपूपः पिष्टकः स्यात् ॥

1528: व्रीहेः पुरोडाशे (4-3-148)

मयट् स्यात् । बिल्वाद्यणोऽपवादः । ब्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥

1529: असंज्ञायां तिलयवाभ्याम् (4-3-149)

तिलमयम् । यवमयम् । संज्ञायां तु तैलम् । यावकः ॥

1530: तालादिभ्योऽण् (4-3-152)

अञ्मयटोरपवादः । (ग) तालाद्धनुषि ॥ तालं धनुः । अन्यत्तालमयम् । ऐन्द्रायुधम् ॥

1531: जातरूपेभ्यः परिमाणे (4-3-153)

अण् । बहुवचनात्पर्यायग्रहणम् । हाटकः तापनीयः सौवर्णो वा निष्कः । परिमाणे किम् । हाटकमयी यष्टिः ॥

1532: प्राणिरजतादिभ्योऽञ् (4-3-154)

शौकम् । बाकम् । राजतम् ॥

1533: ञितश्च तत्प्रत्ययात् (4-3-155)

ञिद्योविकारावयवप्रत्ययस्तदन्तादञ् स्यात्तयोरेवार्थयोः । मयटोऽपवादः । शामीलस्य शामीलम् । दाधित्थस्य दाधित्थम् । कापित्थम् । ञितः किम् । बैल्वमयम् ॥

1534: क्रीतवत्परिमाणात् (4-3-156)

प्राग्वहतेष्ठक् 1548 इत्यारभ्य क्रीतार्थे ये प्रत्यया येनोपाधिना परिमाणाद्विहितास्ते तथैव विकारेऽतिदिश्यन्ते । अणादीनामपवादः । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारोऽपि नैष्किकः । शतस्य विकारः शत्यः । शतिकः ॥

1535: उष्ट्राद्वुञ् (4-3-157)

प्राण्यञोऽपवादः । औष्ट्रकः ॥

1536: उमोर्णयोर्वा (4-3-158)

औमम् । औमकम् । ओर्णम् । और्णकम् वुञभावे यथाक्रममणञौ ॥

1537: एण्या ढञ् (4-3-159)

ऐणेयम् । एणस्य तु ऐणम् ॥

1538: गोपयसोर्यत् (4-3-160)

गव्यम् । पयस्यम् ॥

1539: द्रोश्च (4-3-161)

द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥

1540: माने वयः (4-3-162)

द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥

1541: फले लुक् (4-3-163)

विकारावयवप्रत्ययस्य लुक् स्यात् । फले । आमलक्याः फलमामलकम् ॥

1542: प्लक्षादिभ्योऽण् (4-3-164)

विधानसामर्थ्यान्न लुक् । प्लाक्षम् ॥

1543: न्यग्रोधस्य च केवलस्य (7-3-5)

अस्य न वृद्धिरैजागमश्च । नैयग्रोधम् ॥

1544: जम्ब्वा वा (4-3-165)

जम्बूशब्दात्फलेण् वा स्यात् । जाम्बवम् । पक्षे ओरञ् तस्य लुक् जम्बु ॥

1545: लुप्च (4-3-166)

जम्ब्वाः फलप्रत्ययस्य लुप् वा स्यात् । लुपि यक्तवत् 1294 जम्ब्वाः फलं जम्बूः ॥ फलपाकशुषामुपसंख्यानम् (वा) ॥ व्रीहयः । मुद्गाः ॥ पुष्पमूलेषु बहुलम् (वा) ॥ मल्लिकायाः पुष्पं मल्लिका । जात्याः पुष्पं जाती । विदार्या मूलं विदारी । बहुलग्रहणान्नेह । पाटालानि पुष्पाणि । साल्वानि मूलानि । बाहुलकात्क्वचिल्लुक् । अशोकम् । करवीरम् ॥

1546: हरीतक्यादिभ्यश्च (4-3-167)

एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥

1547: कंसीयपरशव्ययोर्यञञौ लुक्च (4-3-168)

कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥

। इति तद्धिताधिकारे प्राग्दीव्यतीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे ठगधिकारप्रकरणम्‌ ॥

1548: प्राग्वहतेष्ठक् (4-4-1)

तद्वहतीत्यतः प्राक्ठगधिक्रियते ॥ तदहेति माशब्दादिभ्य उपसंख्यानम् (वा) ॥ माशब्दः कारि इति य आह स माशब्दिकः ॥

1549: स्वागतादीनां च (7-3-7)

ऐच् न स्यात् । स्वागतमित्याह स्वागतिकः । स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः ॥ व्याहरेण चरति व्यावहारिकः । स्वपतौ साधु स्वापतेयम् ॥ आहौ प्रभूतादिभ्यः (वा) ॥ प्रभूतमाह प्राभूतिकः । पार्याप्तिकः ॥ पृच्छतौ सुस्नातादिभ्यः (वा) ॥ सुस्नातं पृच्छति सौस्नातिकः । सौखशायनिकः । अनुशतिकादिः ॥ । गच्छतौ परदारादिभ्यः ॥ पारदारिकः । गौरुतल्पिकः ॥

1550: तेन दीव्यति खनति जयति जितम् (4-4-2)

अक्षैर्दीव्यति आक्षिकः । अभ्र्या खनति आभ्रिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् ॥

1551: संस्कृतम् (4-4-3)

दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥

1552: कुलत्थकोपधादण् (4-4-4)

ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥

1553: तरति (4-4-5)

उडुपेन तरति औडुपिकः ॥

1554: गोपुच्छाट्ठञ् (4-4-6)

गौपुच्छिकः ॥

1555: नौद्व्यचष्ठन् (4-4-7)

नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥

1556: चरति (4-4-8)

तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥

1557: आकर्षात् ष्ठल् (4-4-9)

आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥

1558: पर्पादिभ्यः ष्ठन् (4-4-10)

पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥

1559: श्वगणाट्ठञ्च (4-4-11)

चात् ष्ठन् ॥

1560: श्वादेरिञि (7-3-8)

ऐच् न । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्टिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ ॥इकारादाविति वाच्यम् (वा) ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥

1561: पदान्तस्यान्यतरस्याम् (7-3-9)

श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥

1562: वेतनादिभ्यो जीवति (4-4-12)

वेतनेन जीवति वैतनिकः । धानुष्कः ॥

1563: वस्नक्रयविक्रयाट्ठन् (4-4-13)

वस्नेन मुल्येन जीवति वस्निकः । क्रयविक्रयग्रहणं संघातविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥

1564: आयुधाच्छ च (4-4-14)

चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥

1565: हरत्युत्सङ्गादिभ्यः (4-4-15)

उत्सङ्गेन हरत्यौत्सङ्गिकः ॥

1566: भस्त्रादिभ्यः ष्ठन् (4-4-16)

भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥

1567: विभाषा विवधात् (4-4-17)

विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥

1568: अण् कुटिलिकायाः (4-4-18)

कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥

1569: निर्वृत्तेऽक्षद्यूतादिभ्यः (4-4-19)

अक्षद्युतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥

1570: त्रेर्मन्नित्यम् (4-4-20)

त्रिप्रत्ययान्तप्रकृतिकात्तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्यान्नित्यम् । कृत्या निर्वृत्तं कृत्रिकम् । पक्त्रिमम् ॥ भावप्रत्ययान्तादिमब्वक्तव्यः (वा) ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥

1571: अपमित्ययाचिताभ्यां कक्कनौ (4-4-21)

अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥

1572: संसृष्टे (4-4-22)

दध्ना संसृष्टं दाधिकम् ॥

1573: चूर्णादिनिः (4-4-23)

चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥

1574: लवणाल्लुक् (4-4-24)

लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥

1575: मुद्गादण् (4-4-25)

मौद्ग ओदनः ॥

1576: व्यञ्जनैरुपसिक्ते (4-4-26)

ठक् । दध्ना उपसिक्तं दाधिकम् ॥

1577: ओजःसहोऽम्भसा वर्तते (4-4-27)

ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥

1578: तत्प्रत्यनुपूर्वमीपलोमकूलम् (4-4-28)

द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥

1579: परिमुखं च (4-4-29)

परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥

1580: प्रयच्छति गर्ह्यम् (4-4-30)

द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ॥ वृद्धेर्वृधुषिभावो वक्तव्यः (वा) ॥ वार्धुषिकः ॥

1581: कुसीददशैकादशात् ष्ठन्ष्ठचौ (4-4-31)

गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥

1582: उञ्छति (4-4-32)

बदराण्युञ्छति बादरिकः ॥

1583: रक्षति (4-4-33)

समाजं रक्षति सामाजिकः ॥

1584: शब्ददर्दुरं करोति (4-4-34)

शब्दं करोति शाब्दिकः । दार्दुरिकः ॥

1585: पक्षिमत्स्यमृगान्हन्ति (4-4-35)

स्वरूपस्य (पर्यायाणां) विशेषाणां च ग्रहणम् (वा) ॥ मत्स्यपर्यायेषु मीनस्यैव (भाष्येष्टिः) ॥ पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुनिकः । मार्गिकः । हारिणितः । सारङ्गिकः ॥

1586: परिपन्थं च तिष्ठति (4-4-36)

अस्माद्द्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । परिपन्थं हन्ति पारिपन्थिकः ॥

1587: माथोत्तरपदपदव्यनुपदं धावति (4-4-37)

दण्डाकारो माथः पन्थाः दण्डमाथः । दण्डमाथं धावति दाण्डमाथिकः । पादविकः । आनुपदिकः ॥

1588: आक्रन्दाट्ठञ्च (4-4-38)

अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥

1589: पदोत्तरपदं गृह्णाति (4-4-39)

पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥

1590: प्रतिकण्ठार्थललामं च (4-4-40)

एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥

1591: धर्मं चरति (4-4-41)

धार्मिकः ॥ अधर्माच्चेति वक्तव्यम् (वा) ॥ आधर्मिकः ॥

1592: प्रतिपथमेति ठंश्च (4-4-42)

प्रतिपथमेति प्रातिपथिकः ॥

1593: समवायान्समवैति (4-4-43)

सामवायिकः । सामूहिकः ॥

1594: परिषदो ण्यः (4-4-44)

परिषदं समवैति पारिषद्यः ॥

1595: सेनाया वा (4-4-45)

ण्यः स्यात्पक्षे ठक् । सैन्याः । सैनिकाः ॥

1596: संज्ञायां ललाटकुक्कुट्यौ पश्यति (4-4-46)

ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥

1597: तस्य धर्म्यम् (4-4-47)

आपणस्य धर्म्यमापणिकम् ॥

1598: अण् महिष्यादिभ्यः (4-4-48)

महिष्या धर्म्यं माहिषम् । याजमानम् ॥

1599: ऋतोऽञ् (4-4-49)

यातुर्धर्म्यं यात्रम् ॥ नराच्चेति वक्तव्यम् (वा) ॥ नरस्य धर्म्या नारी ॥ विशसितुरिड्लोपश्चाञ्च वक्तव्यः (वा) ॥ विशसितुर्धर्म्यं वैशस्त्रम् ॥ विभाजयितुर्णिलोपश्चाञ्च वाच्यः (वा) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥

1600: अवक्रयः (4-4-50)

षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥

1601: तदस्य पण्यम् (4-4-51)

अपूपाः पण्यमस्य आपूपिकः ॥

1602: लवणाट्ठञ् (4-4-52)

लावणिकः ॥

1603: किसरादिभ्यः ष्ठन् (4-4-53)

किसरं पण्यमस्य किसरिकः । षित्वान्ङीष् । किसरिकी । किसर, उशीर, नलद, इत्यादि । किसरादयः सर्वे सुगन्धिद्रव्यविशेषवाचिनः ॥

1604: शलालुनोऽन्यतरस्याम् (4-4-54)

ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥

1605: शिल्पम् (4-4-55)

मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥

1606: मड्डुकझर्झरादणन्यतरस्याम् (4-4-56)

मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥

1607: प्रहरणम् (4-4-57)

तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥

1608: परश्वधाट्ठञ्च (4-4-58)

पारश्वधिकः ॥

1609: शक्तियष्ट्योरीकक् (4-4-59)

शाक्तीकः । याष्टीकः ॥

1610: अस्ति नास्ति दिष्टं मतिः (4-4-60)

तदस्येत्येव । अस्तिपरलोक इत्येवं मतिर्यस्य स आस्तिकः । नास्तीति मतिर्यस्य न नास्तिकः । दिष्टमिति मतिर्यस्य स दैष्टिकः ॥

1611: शीलम् (4-4-61)

अपूपभक्षणं शीलमस्य आपूपिकः ॥

1612: छत्रादिभ्यो णः (4-4-62)

गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥

1613: कार्मस्ताच्छील्ये (6-4-172)

कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते 679 इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥

1614: कर्माध्ययने वृत्तम् (4-4-63)

प्रथमान्तात्षष्ठ्यर्थे ठक् स्यादध्ययने वृत्ता या क्रिया सा चेत्प्रथमान्तस्यार्थः । ऐकान्यिकः । यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलितमेकं जातं सः ॥

1615: बह्वच्पूर्वपदाट्ठच् (4-4-64)

प्राग्विषये । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । द्वादशापपाठा अस्य जाता इत्यर्थः ॥

1616: हितं भक्षाः (4-4-65)

अपूपभक्षणं हितमस्मै आपूपिकः ॥

1617: तदस्मै दीयते नियुक्तम् (4-4-66)

अग्रभोजनं नियतं दीयते अस्मै आग्रभोजनिकः ॥

1618: श्राणामांसौदनाट्टिठन् (4-4-67)

श्राणा नियुक्तं दीयतेऽस्मै श्राणिकः । श्राणिकी । मांसौदनग्रहणं संधातविगृहीतार्थम् । मांसौदनिकः । मांसिकः । ओदनिकः ॥

1619: भक्तादणन्यतरस्याम् (4-4-68)

पक्षे ठक् । भक्तमस्मै नियुक्तं दीयते भाक्तः । भाक्तिकः ॥

1620: तत्र नियुक्तः (4-4-69)

आकरे नियुक्त आकरिकः ॥

1621: अगारान्ताट्ठन् (4-4-70)

देवागारे नियुक्तो देवागारिकः ॥

1622: अध्यायिन्यदेशकालात् (4-4-71)

निषिद्धदेशकालवाचकाट्ठक् स्यादध्येतरि । श्मशानेऽधीते श्माशानिकः । चतुर्दश्यामधीते चातुर्दशिकः ॥

1623: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति (4-4-72)

तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥

1624: निकटे वसति (4-4-73)

नैकटिको भिक्षुः ॥

1625: आवसथात् ष्ठल् (4-4-74)

आवसथे वसति आवसथिकः । षित्वान्ङीष् । आवसथिकी ॥आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च (वा) ॥ आवसथात्किसरादेः षितः षडेते ठगधिकारे ॥ 1 ॥ षडिति सूत्रषट्केन विहिता इत्यर्थः । प्रत्ययास्तु सप्त ॥ ठकोऽवधिः समाप्तः ॥

। इति तद्धिताधिकारे ठगधिकारप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌ ॥

1626: प्राग्घिताद्यत् (4-4-75)

तस्मै हितम् 1665 इत्यतः प्राक् यदधिक्रियते ॥

1627: तद्वहति रथयुगप्रासङ्गम् (4-4-76)

रथं वहति रथ्यः । युग्यः । वत्सानां दमनकाले स्कन्धे काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥

1628: धुरो यड्ढकौ (4-4-77)

हलि च 354 इति दीर्घे प्राप्ते ॥

1629: न भकुर्छुराम् (8-2-79)

भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥

1630: खः सर्वधुरात् (4-4-78)

सर्वधरां वहतीति सर्वधुरीणः ॥

1631: एकधुराल्लुक्च (4-4-79)

एकधुरां वहति एकधुरीणः । एकधुरः ॥

1632: शकटादण् (4-4-80)

शकटं वहति शाकटो गौः ॥

1633: हलसीराट्ठक् (4-4-81)

हलं वहति हालिकः । सैरिकः ॥

1634: संज्ञायां जन्या (4-4-82)

जनी वधूः तां वहति प्रापयति जन्या ॥

1635: विध्यत्यधनुषा (4-4-83)

द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥

1636: धनगणं लब्धा (4-4-84)

तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥

1637: अन्नाण्णः (4-4-85)

अन्नं लब्धा आन्नः ॥

1638: वशं गतः (4-4-86)

वश्यः परेच्छानुचारी ॥

1639: पदमस्मिन् दृश्यम् (4-4-87)

पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥

1640: मूलमस्याबर्हि (4-4-88)

आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥

1641: संज्ञायां धेनुष्या (4-4-89)

धेनुशब्दस्य षुगागमो यप्रत्ययश्च स्वार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥

1642: गृहपतिना संयुक्ते ञ्यः (4-4-90)

गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥

1643: नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु (4-4-91)

नावा तार्यं नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥

1644: धर्मपथ्यर्थन्यायादनपेते (4-4-92)

धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥

1645: छन्दसो निर्मिते (4-4-93)

छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥

1646: उरसोण् च (4-4-94)

चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥

1647: हृदयस्य प्रियः (4-4-95)

हृद्यो देशः । हृदस्य हृल्लेख-988 इति हृदादेशः ॥

1648: बन्धने चर्षौ (4-4-96)

हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं ह्रद्यो वशीकरणमन्त्रः ॥

1649: मतजनहलात्करणजल्पकर्षेषु (4-4-97)

मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्पो हल्यः ॥

1650: तत्र साधुः (4-4-98)

अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः 1154 इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥

1651: प्रतिजनादिभ्यः खञ् (4-4-99)

प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥

1652: भक्ताण्णः (4-4-100)

भक्ते साधवो भाक्ताः शालयः ॥

1653: परिषदो ण्यः (4-4-101)

पारिपद्यः । परिषद इति योगविभागाण्णोऽपि । परिषदः । पर्षद इति पाठः । पार्षदः ॥

1654: कथादिभ्यष्ठक् (4-4-102)

कथायां साधुः काथिकः ॥

1655: गुडादिभ्यष्ठञ् (4-4-103)

गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥

1656: पथ्यतिथिवसतिस्वपतेर्ढञ् (4-4-104)

पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥

1657: सभाया यः (4-4-105)

सभ्यः ॥

1658: समानतीर्थे वासी (4-4-107)

साधुरीति निवृत्तम् । वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥

1659: समानोदरे शयितओ चोदात्तः (4-4-108)

समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥

1660: सोदराद्यः (4-4-109)

सोदर्यः । अर्थः प्राग्वत् ॥

। इति तद्धिताधिकारे प्राग्घितीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम्‌ ॥

1661: प्राक् क्रीताच्छः (5-1-1)

तेन क्रीतम् 1702 इत्यतः प्राक् छोऽधिक्रियते ॥

1662: उगवादिभ्यो यत् (5-1-2)

प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत्स्याच्छस्यापवादः । (ग) नाभि नभं च ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । (ग) शुनः संप्रसारणं वा च दीर्घत्वम् । शून्यम् । शुन्यम् । (ग) ऊधसो नङ् च । ऊधन्यः ॥

1663: कम्बलाच्च संज्ञायाम् (5-1-3)

यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥

1664: विभाषा हविरपूपादिभ्यः (5-1-4)

आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्याम्तण्डुलाः । पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥

1665: तस्मै हितम् (5-1-5)

वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥

1666: शरीरावयवाद्यत् (5-1-6)

दन्त्यम् । कण्ठ्यम् ॥ नस् नासिकायाः (वा) ॥ नस्यम् । नाभ्यम् ॥

1667: ये च तद्धिते (6-1-61)

यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु (वा) ॥ शीर्षण्याः शिरस्या वा केशाः ॥ अचि शीर्ष इति वाच्यम् (वा) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥

1668: खलयवमाषतिलवृषब्रह्मणश्च (5-1-7)

खलाय हितं खल्यम् । यव्यम् । माप्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥

1669: अजादिभ्यां थ्यन् (5-1-8)

अजथ्यायूथिः । अविथ्या ॥

1670: आत्मन्विश्वजनभोगोत्तरपदात्खः (5-1-9)

1671: आत्माध्वानौ खे (6-4-169)

एतौ खेप्रकत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेष्यते ॥ षष्ठीतत्पुरुषाद्बहुव्रीहेश्च छ एव । विश्वजनीयम् ॥ पञ्चजनादुपसंख्यानम् (वा) ॥ पञ्चजनीनम् ॥ सर्वजनाट्ठञ् खश्च (वा) ॥ सार्वजनिकः । सर्वजनीनः ॥ महाजनाट्ठञ् (वा) ॥ माहाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः । (ग) आचार्यादणत्वं च ॥ आचार्यभोगीनः ॥

1672: सर्वपुरुषाभ्यां णढञौ (5-1-10)

सर्वाण्णो वेति वक्तव्यम् (वा) ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥पुरूषाद्वधविकारसमूहतेकृतेषु (वा) ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदम्-1500इत्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् 1532 इत्यञि प्राप्ते समुहैऽप्यणि प्राप्ते । एकाकिनोऽपि परितः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ॥

1673: माणवचरकाभ्यां खञ् (5-1-11)

माणवाय हितं माणवीनम् । चारकीणम् ॥

1674: तदर्थं विकृतेः प्रकृतौ (5-1-12)

विकृतिवाचाकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गरेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥

1675: छदिरुपधिबलेर्ढञ् (5-1-13)

छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ उपधिशब्दात्स्वार्थे इष्यते (वा) ॥ उपधीयत इत्युपधी रथाङ्गं तदेव औषधेयम् ॥

1676: ऋषभोपानहोर्ञ्यः (5-1-14)

छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन ॥ औपानह्यं चर्म ॥

1677: चर्मणोऽञ् (5-1-15)

चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वर्ध्र्यै इदं वार्ध्रं चर्म । वारत्रं चर्म ॥

1678: तदस्य तदस्मिन् स्यादिति (5-1-16)

प्राकार आसामिष्टकानां स्यात्प्रकारीया इष्टकाः । प्रासादीयं दारु । प्रकारोऽस्मिन् स्यात् प्राकारीयो देशः । इति शब्दो लौकिकीं विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥

1679: परिखाया ढञ् (5-1-17)

परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥

। इति तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे आर्हीयप्रकरणम्‌ ॥

1680: प्राग्वतेष्ठञ् (5-1-18)

तेन तुल्यम् 1778 इति वर्तिं वक्ष्यति ततः प्राक्ठञधिक्रियते ॥

1681: आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् (5-1-19)

तदर्हति 1728 इत्येतदभिव्याप्य ठञधिकारमध्ये ठञोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥

1682: असमासे निष्कादिभ्यः (5-1-20)

आर्हादित्येतत् तेन क्रीतम् 1702 इति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक्स्यादार्हीयेष्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥

1683: परिमाणान्तस्यासंज्ञाशाणयोः (7-3-17)

उत्तरपदवृद्धिः स्यात् ञिदादौ । परमनैष्किकः । असंज्ञा इति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तदस्य परिमाणम् 1723 इति ठञ् । असमासग्रहणं ज्ञापकं भवति इत्यतः प्राक् तदन्तविधिरिति । तेन सुगव्यम्-यवापूप्यमित्यादि ॥ इत ऊर्ध्वं तु ॥ संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि (वा) ॥ पारायणिकः । द्वैपारायणिकः । अलुकि इति किम् । द्वाभ्यां शूर्पभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पेण क्रीते शूर्पादञ् 1691 माभूत् किंतु ठञ् । द्विशौर्पिकम् ॥

1684: अर्धात्परिमाणस्य पूर्वस्य तु वा (7-3-26)

अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ॥

1685: नातः परस्य (7-3-27)

अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम्‌ । तपरः किम्‌ । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- 840 इति पुंवद्भावनिषेधो न स्यात् ॥

1686: शताच्च ठन्यतावशते (5-1-21)

शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्नभिद्यते, तेन ठन्यतौ न । किं तु कनेव । असमासे इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥

1687: संख्याया अतिशदन्तायाः कन् (5-1-22)

संख्यायाः कन्स्यादार्हीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः । चात्वारिंत्कः ॥

1688: वतोरिड्वा (5-1-23)

वत्वान्तात्कन इड्वा स्यात् । तावतिकः । तावत्कः ॥

1689: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् (5-1-24)

योगविभागः कर्तव्यः । आभ्यां कन्स्यात् । असंज्ञायां तु ड्वुन् स्यात् । कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः । त्रिंशतिकः ॥

1690: कंसाट्टिठन् (5-1-25)

टो ङीबर्थः । इकार उच्चरणार्थः । कंसिकः । कंसिकी ॥ अर्धाच्चेति वक्तव्यम् (वा) ॥ अर्धिकः । अर्धिकी ॥ कार्षापणाट्ठिठन्वक्तव्यः (वा) ॥ प्रतिरादेशश्च वा (वा) ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥

1691: शूर्पादञन्यतरस्याम् (5-1-26)

शौर्पम् । शौर्पिकम् ॥

1692: शतमानविंशतिकसहस्रवसनादण् (5-1-27)

एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥

1693: अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् (5-1-28)

अध्यर्धपूर्वाद्द्विगोश्च परस्यार्हीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चाकलापिकम् ॥

1694: विभाषा कार्षापणसहस्राभ्याम् (5-1-29)

लुग्वा स्यात् । अध्यर्धकार्षाणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । औपसंख्यानिकस्यटिठनो लुक् । पक्षेऽध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥

1695: द्वित्रिपूर्वान्निष्कात् (5-1-30)

लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् ॥ बहुपूर्वाच्चेति वक्तव्यम् (वा) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥

1696: बिस्ताच्च (5-1-31)

द्वित्रिबहुपूर्वाद्विस्तादार्हीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥

1697: विंशतिकात्खः (5-1-32)

अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥

1698: खार्या ईकन् (5-1-33)

अध्यर्धखारीकम् । द्विखारीकम् ॥ केवलायाश्चेति वक्तव्यम् (वा) ॥ खारीकम् ॥

1699: पणपादमाषशताद्यत् (5-1-34)

अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् 414 इति न । यस्य-311 इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे 991 इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥

1700: शाणाद्वा (5-1-35)

यत्स्यात् । पक्षे ठञ् । तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥

1701: द्वित्रिपूर्वादण् च (5-1-36)

शाणात्इत्येव । चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोः 1683 इति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्वीशाणम् । इह ठञादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थास्चाकाङ्क्षितास्त इदानीमुच्यन्ते ॥

1702: तेन क्रीतम् (5-1-37)

ठञ् । गोपुच्छेन क्रीतं गौपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥

1703: इद्गोण्याः (1-2-50)

गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥

1704: तस्य निमित्तं संयोगोत्पातौ (5-1-38)

संयोगः संबन्धः । उत्पातः - शुभाशुभसूचकः । शतिकः-शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः ॥ वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् (वा) ॥ वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ संनिपाताच्चेति वक्तव्यम् (वा) ॥ सान्निपातिकम् ॥

1705: गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् (5-1-39)

गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्व्यचः । धन्यः । यशस्यः । स्वर्ग्यः । गोद्व्यचः किम् । विजयस्य वैजयिकः । असंख्या इत्यादि किम् । पञ्चानां पञकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि- आश्विकम् । आस्मिकम् ॥ ब्रह्मवर्चसादुपसंख्यानम् (वा) ॥ ब्रह्मवर्चस्यम् ॥

1706: पुत्राच्छ च (5-1-40)

चाद्यत् । पुत्रीयः । पुत्र्यः ॥

1707: सर्वभूमिपृथिवीभ्यामणञौ (5-1-41)

सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पद्यते ॥

1708: तस्येश्वरः (5-1-42)

1709: तत्र विदित इति च (5-1-43)

सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥

1710: लोकसर्वलोकाट्ठञ् (5-1-44)

तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥

1711: तस्य वापः (5-1-45)

उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥

1712: पात्रात् ष्ठन् (5-1-46)

पात्रस्य वापः क्षेत्रं पात्रिकम्-पात्रिकी क्षेत्रभक्तिः ॥

1713: तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते (5-1-47)

वृद्धिर्दीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्कम् उपदा वा दीयते पञ्चकः । शतिकः-शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकग्राह्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थ उपसंख्यानम् (वा) ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥

1714: पूरणार्धाट्ठन् (5-1-48)

यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥

1715: भागाद्यच्च (5-1-49)

चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥

1716: तद्धरति वहत्यावहति भाराद्वांशादिभ्यः (5-1-50)

वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्द्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यः इत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्यः इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥

1717: वस्नद्रव्याभ्यां ठन्कनौ (5-1-51)

यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्त्रिकः । द्रव्यकः ॥

1718: संभवत्यवहरति पचति (5-1-52)

प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादण् च (वा) ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी-द्रौणिकी ॥

1719: आढकाचितपात्रात्खोऽन्यतरस्याम् (5-1-53)

पक्षे ठञ् । आढकं संभवति अवहरति पचति वा आढकीना-आढकिकी । अचितीना । आचितिकी । पात्रीणा पात्रीकी ॥

1720: द्विगोः ष्ठंश्च (5-1-54)

आढकाचितपात्रात् इत्येव । आढकाद्यन्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्य अध्यर्ध-1693 इति लुक् । षित्वान्ङीष् । द्व्याढकिकी । द्व्याढकीना । द्विगोः-479 इति ङीप् । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । अपरिमाण-470 इति ङीब्निषेधात् । द्व्याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥

1721: कुलिजाल्लुक्खौ च (5-1-55)

कुलिजान्ताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात्ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी-द्वैकुलिजिकी-द्विकुलिजीना-द्विकुलिजिकी ॥

1722: सोऽस्यांऽशवस्नभृतयः (5-1-56)

अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥

1723: तदस्य परिमाणम् (5-1-57)

प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥

1724: संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु (5-1-58)

पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः (वा) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः (वा) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥

1725: पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् (5-1-59)

एते रूढिशब्दा निपात्यन्ते ॥

1726: पञ्चद्दशतौ वर्गे वा (5-1-60)

पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥

1727: त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् (5-1-62)

त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि । चात्वारिंशानि ॥

1728: तदर्हति (5-1-63)

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः । श्वेतच्छत्रर्हति श्वैतच्छत्रिकः ॥

1729: छेदादिभ्यो नित्यम् (5-1-64)

नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । (ग) विराग विरङ्गं च । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥

1730: शीर्षच्छेदाद्यच्च (5-1-65)

शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥

1731: दण्डादिभ्यो यत् (5-1-66)

एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥

1732: पात्राद्घंश्च (5-1-68)

चाद्यत्तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥

1733: कडङ्करदक्षिणाच्छ च (5-1-69)

चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात्खच् । कडंकरं माषमुद्रादिकाष्ठमर्हतीति कडंकरीयो गौः । कडंकर्यः । दक्षिणामर्हतीति दक्षिणीयः-दक्षिण्यः ॥

1734: स्थालीबिलात् (5-1-70)

स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः-स्थालीबिल्याः । पाकयोग्याः इत्यर्थः ॥

1735: यज्ञर्त्विग्भ्यां घखञौ (5-1-71)

यथासंख्यं स्तः । यज्ञमृत्विजं वार्हति यज्ञियः । आर्त्विजीनो यजमानः ॥यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् (वा) ॥ यज्ञियो देशः । आर्त्विजीन ऋत्विक् ॥ इति आर्हीयाणां ठगादीनां द्वादशानां गतोऽवधिः ॥

। इति तद्धिताधिकारे आर्हीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌ ॥

1736: पारायणतुरायणचान्द्रायणं वर्तयति (5-1-72)

पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः, तं वर्तयत् तौरायणिको यजमानः । चान्द्रायणिकः ॥

1737: संशयमापन्नः (5-1-73)

संशयविषयीभूतोऽर्थः सांशयिकः ॥

1738: योजनं गच्छति (5-1-74)

यौजनिकः ॥ क्रोशशतयोजनशतयोरुपसंख्यानम् (वा) ॥ क्रोशशतं गच्छति क्रौशशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् (वा) ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥

1739: पथः ष्कन् (5-1-75)

षो ङीषर्थः । पन्थानं गच्छति पथिकः पथिकी ॥

1740: पन्थो ण नित्यम् (5-1-76)

पन्थानं नित्यं गच्छति पान्थः । पान्थी ॥

1741: उत्तरपथेनाहृतं च (5-1-77)

उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् (वा) ॥ वारिपथिकम् ॥

1742: कालात् (5-1-78)

व्युष्टादिभ्योऽण् 1761 इत्यतः प्रागधिकारोऽयम् ॥

1743: तेन निर्वृत्तम् (5-1-79)

अह्ना निर्वृत्तमाह्निकम् ॥

1744: तमधीष्टो भृतो भूतो भावी (5-1-80)

अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः कालः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥

1745: मासाद्वयसि यत्खञौ (5-1-81)

मासं भूतो मास्यः । मासीनः ॥

1746: द्विगोर्यप् (5-1-82)

मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥

1747: षण्मासाण्ण्यच्च (5-1-83)

वयसीत्येव । यबप्यनुवर्तते । चाट्ठञ् । षण्मास्यः । षाण्मासिकः ॥

1748: अवयसि ठंश्च (5-1-84)

चाण्ण्यत् । षण्मासिको व्याधिः षाण्मास्यः ॥

1749: समायाः खः (5-1-85)

समामधीष्टो भृतो भूतो भावी वा समीनः ॥

1750: द्विगोर्वा (5-1-86)

समायाः ख इत्येव । तेन परिजय्य--1757 इत्यतः प्राङ्निर्वृत्तादिषु पञ्चस्वर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥

1751: रात्र्यहःसंवरात्सराच्च (5-1-87)

द्विगोरित्येव । द्विरात्रीणः । द्वैरात्रिकः । द्व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवलत्सरीणः ॥

1752: संख्यायाः संवत्सरसंख्यस्य च (7-3-15)

संख्याया उत्तरपदस्य वृद्धिः स्यात् ञिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । संख्यायाः परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥

1753: वर्षाल्लुक्च (5-1-88)

वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥

1754: वर्षस्याभविष्यति (7-3-16)

उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । परिमाणान्तस्यासंज्ञाशाणयोः 1683 द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥

1755: चित्तवति नित्यम् (5-1-89)

वर्षशब्दान्ताद्द्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षो दारकः ॥

1756: षष्टिकाः षष्टिरात्रेण पच्यन्ते (5-1-90)

बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥

1757: तेन परिजय्यलभ्यकार्यसुकरम् (5-1-93)

मासेन परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्यं सुकरं वा मासिकम् ॥

1758: तदस्य ब्रह्मचर्यम् (5-1-94)

द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् (वा) ॥ महानाम्न्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे (वा) ॥ तत्र भव इत्यर्थे ॥ चतुर्षु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञायामण् (वा) ॥ चतुर्षु मासेषु भवति चातुर्मासी आषाढी । अण्णन्तत्वान्ङीप् ॥

1759: तस्य च दक्षिणा यज्ञाख्येभ्यः (5-1-95)

द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आग्निष्टोमिकी । वाजपेयिकी ॥

1760: तत्र च दीयते कार्यं भववत् (5-1-96)

प्रावृषि दीयते कार्यं वा प्रावृषेण्यम् । शारदम् ॥ ठञधिकारे कालाधिकारस्य पूर्णोऽवधिः ॥

। इति तद्धिताधिकारे ठञधिकारे कालाधिकारप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे ठञ्विधिप्रकरणम्‌ ॥

1761: व्युष्टादिभ्योऽण् (5-1-97)

व्युष्टे दीयते कार्यं वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ॥ अग्निपदादिभ्य उपसंख्यानम् (वा) ॥ अग्निपदे दीयते कार्यं वाग्निपदम् । पैलुमूलम् ॥

1762: तेन यथाकथाच हस्ताभ्यां णयतौ (5-1-98)

यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः ॥ । अर्थाभ्यां तु यथासंख्यं नेष्यते ॥ यथाकथाच दीयते कार्यं वा याथाकथाचम् । अनादरेण देयं कार्यं वेत्यर्थः । हस्तेन दीयते कार्यं वा हस्त्यम् ॥

1763: संपादिनि (5-1-99)

ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभत इत्यर्थः ॥

1764: कर्मवेषाद्यत् (5-1-100)

कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥

1765: तस्मै प्रभवति संतापादिभ्यः (5-1-101)

संतापाय प्रभवति सांतापिकः । सांग्रामिकः ॥

1766: योगाद्यच्च (5-1-102)

चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥

1767: कर्मण उकञ् (5-1-103)

कर्मणे प्रभवति कार्मुकम् ॥

1768: समयस्तदस्य प्राप्तम् (5-1-104)

समयः प्राप्तोऽस्य सामयिकम् ॥

1769: ऋतोरण् (5-1-105)

ऋतुः प्राप्तोऽस्य आर्तवम् ॥ उपवस्त्रादिभ्य उपसंख्यानम् (वा) ॥ उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥

1770: कालाद्यत् (5-1-107)

कालः प्राप्तोऽस्य काल्यं शीतम् ॥

1771: प्रकृष्टे ठञ् (5-1-108)

कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥

1772: प्रयोजनम् (5-1-109)

तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥

1773: विशाखाषाढादण्मन्थदण्डयोः (5-1-110)

आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् (वा) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥

1774: अनुप्रवचनादिभ्यश्छः (5-1-111)

अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥

1775: समापनात्सपूर्वपदात् (5-1-112)

व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥

1776: ऐकागारिकट् चौरे (5-1-113)

एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चारैः ॥

1777: आकालिकडाद्यन्तवचने (5-1-114)

समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याऽऽकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ आकालाट्ठंश्च (वा) ॥ आकालिका विद्युत् ॥ ठञः पूर्णोऽवधिः ॥

। इति तद्धिताधिकारे ठञ्विधिप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे नञ्स्नञधिकारप्रकरणम्‌ ॥

1778: तेन तुल्यं क्रिया चेद्वतिः (5-1-115)

ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥

1779: तत्र तस्येव (5-1-116)

मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

1780: तदर्हम् (5-1-117)

विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥

1781: तस्य भावस्त्वतलौ (5-1-119)

प्रकृतिजन्यबोधे प्रकारो भावः । गोर्भावो गोत्वम् । गोता । त्वान्तं क्लीबं (लि 120) तलन्तं स्त्रियाम्(लि17) ॥

1782: आ च त्वात् (5-1-120)

ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थं गुणवचनादिभ्यः कर्मणि विधानार्थं चेदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियो भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्नम् । पुंस्त्वम् । पुंस्ता ॥

1783: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (5-1-121)

इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् । तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भाव आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥

1784: पृथ्वादिभ्य इमनिज्वा (5-1-122)

वावचनमणादिसमावेशार्थम् ॥

1785: र ऋतो हलादेर्लघोः (6-4-161)

हलादेर्लघोर्ऋकारस्य रः स्यात् इष्ठेमेयस्सु ॥

1786: टेः (6-4-155)

भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा । मार्दवम् ॥

1787: वर्णदृढादिभ्यः ष्यञ्च (5-1-123)

चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् ॥ पृथुमृदुभृशदृढपरिढानामेव रत्वम् (वा) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥

1788: गुणवचनब्राह्मणादिभ्यः कर्मणि च (5-1-124)

चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम्च (वा) ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥

1789: यथातथायथापुरयोः पर्यायेण (7-3-31)

नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ॥ चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (वा) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ॥ सर्वादेः-- इति लुक् (वा) । स एव सार्ववैद्यः ॥ (ग) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥

1790: स्तेनाद्यन्नलोपश्च (5-1-125)

नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥

1791: सख्युर्यः (5-1-126)

सख्युर्भावः क्रम वा सख्यम् ॥ । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥

1792: कपिज्ञात्योर्ढक् (5-1-127)

कापेयम् । ज्ञातेयम् ॥

1793: पत्यन्तपुरोहितादिभ्यो यक् (5-1-128)

सैनापत्यम् । पौरोहित्यम् ॥ (ग) राजाऽसे ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्यवात्ष्यञ् । आधिराज्यम् ॥

1794: प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5-1-129)

प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥

1795: हायनान्तयुवादिभ्योऽण् (5-1-130)

द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च (वा) ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥

1796: इगन्ताच्च लघुपूर्वात् (5-1-131)

शुचेर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्ष्यञ् ॥

1797: योपधाद्गुरूपोत्तमाद्वुञ् (5-1-132)

रामणीयकम् । आभिधानीयकम् ॥ सहायाद्वा (वा) ॥ साहाय्यम् । साहायकम् ॥

1798: द्वन्द्वमनोज्ञादिभ्यश्च (5-1-133)

शैष्योपाध्यायिका । मानोज्ञकम् ॥

1799: गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (5-1-134)

अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥

1800: होत्राभ्यश्छः (5-1-135)

होत्राशब्द ऋत्विग्वाची स्त्रीलिङ्गः । वहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा आच्छावाकीयम् । मैत्रावरुणीयम् ॥

1801: ब्रह्मणस्त्वः (5-1-136)

होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥

। इति तद्धिताधिकारे नञ्स्नञधिकारप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌ ॥

1802: धान्यानां भवने क्षेत्रे खञ् (5-2-1)

भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥

1803: व्रीहिशाल्योर्ढक् (5-2-2)

व्रैहेयम् । शालेयम् ॥

1804: यवयवकषष्टिकाद्यत् (5-2-3)

यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥

1805: विभाषा तिलमाषोमाभङ्गाणुभ्यः (5-2-4)

यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥

1806: सर्वचर्मणः कृतः खखञौ (5-2-5)

असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥

1807: यथामुखसंमुखस्य दर्शनः खः (5-2-6)

मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥

1808: तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति (5-2-7)

सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान्व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः ॥

1809: आप्रपदं प्राप्नोति (5-2-8)

पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥

1810: अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु (5-2-9)

अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयानयः स्थलविशेषः तं नेय आयानयीनः शारः ॥

1811: परोवरपरम्परपुत्रपौत्रमनुभवति (5-2-10)

परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्गं तस्मादेव स्वार्थे ष्यञि पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥

1812: अवारपारात्यन्तानुकामं गामी (5-2-11)

अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥

1813: समांसमां विजायते (5-2-12)

यलोपोऽवशिष्टविभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना ना यैव प्रतिवर्षं प्रनूयते ॥ खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः (वा) ॥ समांसमां विजायते । समायां समायां वा ॥

1814: अद्यश्वीनावष्टब्धे (5-2-13)

अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥

1815: आगवीनः (5-2-14)

आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥

1816: अनुग्वलंगामी (5-2-15)

अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः ॥

1817: अध्वनो यत्खौ (5-2-16)

अध्वानमलं गच्छति अध्वन्यः । अध्वनीनः । ये चाभावकर्मणोः 1154 । आत्माध्वानौ खे 1671 इति सूत्राभ्यां प्रकृतिभावः ॥

1818: अभ्यमित्राच्छ च (5-2-17)

चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥

1819: गोष्ठात्खञ् भूतपूर्वे (5-2-18)

गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥

1820: अश्वस्यैकाहगमः (5-2-19)

एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥

1821: शालीनकौपीने अधृष्टाकार्ययोः (5-2-20)

शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥

1822: व्रातेन जीवति (5-2-21)

व्रातेन शरीरायासेन जीवति नतु बुद्धिवैभवेन न व्रातीनः ॥

1823: साप्तपदीनं सख्यम् (5-2-22)

सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥

1824: हैयङ्गवीनं संज्ञायाम् (5-2-23)

ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥

1825: तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ (5-2-24)

पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥

1826: पक्षात्तिः (5-2-25)

मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥

1827: तेन वित्तश्चुञ्चुप्चणपौ (5-2-26)

यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥

1828: विनञ्भ्यां नानाञौ न सह (5-2-27)

असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥

1829: वेः शालच्छङ्कटचौ (5-2-28)

कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥

1830: संप्रोदश्च कटच् (5-2-29)

सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् (वा) ॥ अलाबूनां रजः अलाबूकटम् । तिलकटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः (वा) ॥ गवां गोगोष्ठम् ॥ संघाते कटच् (वा) ॥ अवीनां सङ्घातोऽविकटः ॥ विस्तारे पटच् (वा) ॥ अविपटः ॥ द्वित्वे गोयुगच् (वा) ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् ॥ षट्त्वे षङ्गवच् (वा) ॥ अश्वषङ्गवम् ॥ स्नेहे तैलच् (वा) ॥ तिलतैलम् । सर्षपतैलम् ॥ भवने क्षेत्रे शाकटाशाकिनौ (वा) ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥

1831: अवात्कुटारच्च (5-2-30)

चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥

1832: नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः (5-2-31)

अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनीटम् । अवभ्रटम् । तद्योगान्नसिका अवटीटा । पुरुषोऽप्यवटीटः ॥

1833: नेर्बिडज्बिरीसचौ (5-2-32)

निबिडम् । निबिरीसम् ॥

1834: इनच् पिटच्चिकचि च (5-2-33)

नेरित्येव । नासिकाया नतेऽभिधेये इनच् पिटचौ प्रत्ययौ प्रकृतेश्चिकचि इत्यादेशौ च ॥ कप्रत्ययचिकादेशौ च वक्तव्यौ (वा) ॥ चिकिनम् ॥ चिपिटम् । चिक्कम् ॥ क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी (वा) ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ॥ चुल् च (वा) ॥ चुल्लः ॥

1835: उपाधिभ्यां त्यकन्नासन्नारूढयोः (5-2-34)

संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढं स्थलमधित्यका ॥

1836: कर्मणि घटोऽठच् (5-2-35)

घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥

1837: तदस्य संजातं तारकादिभ्य इतच् (5-2-36)

तारकाः संजाता अस्य तारकितं नभः । आकृतिगणोऽयम् ॥

1838: प्रमाणे द्वयसज्दघ्नञ्मात्रचः (5-2-37)

तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् ॥ । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् (वा) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः (वा) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् (वा) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥

1839: पुरुषहस्तिभ्यामण् च (5-2-38)

पुरूषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥

1840: यत्तदेतेभ्यः परिमाणे वतुप् (5-2-39)

यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥

1841: किमिदंभ्यां वो घः (5-2-40)

आभ्यां वतुप्स्याद्वस्य च घः । कियान् । ईयान् ॥

1842: किमः संख्यापरिमाणे डति च (5-2-41)

चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥

1843: संख्याया अवयवे तयप् (5-2-42)

पञ्चावयवा अस्य पञ्चतयं दारु ॥

1844: द्वित्रिभ्यां तयस्यायज्वा (5-2-43)

द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥

1845: उभादुदात्तो नित्यम् (5-2-44)

उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥

। इति तद्धिताधिकारे पाञ्चमिकप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌ ॥

1846: तदस्मिन्नधिकमिति दशान्ताड्डः (5-2-45)

एकादश अधिका अस्मिन्नेकादशम् ॥ शतसहस्त्रयोरेवेष्यते (वा) ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते (वा) ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥

1847: शदन्तविंशतेश्च (5-2-46)

डः स्यादुक्तेऽर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥

1848: संख्याया गुणस्य निमाने मयट् (5-2-47)

भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥

1849: तस्य पूरणे डट् (5-2-48)

एकादशानां पूरण एकादशः ॥

1850: नान्तादसंख्यादेर्मट् (5-2-49)

डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥

1851: षट्कतिकतिपयचतुरां थुक् (5-2-51)

एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेऽप्यतएव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च (वा) ॥ तुरीयः । तुर्यः ॥

1852: बहुपूगगणसंघस्य तिथुक् (5-2-52)

डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यतएव डट् । बहुतिथ इत्यादि ॥

1853: वतोरिथुक् (5-2-53)

डटीत्येव । यावतिथः ॥

1854: द्वेस्तीयः (5-2-54)

डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥

1855: त्रेः संप्रसारणं च (5-2-55)

तृतीयः ॥

1856: विंशत्यादिभ्यस्तमडन्यतरस्याम् (5-2-56)

एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविशतितमः । एकविशः ॥

1857: नित्यं शतादिमासार्धमाससंवत्सराच्च (5-2-57)

शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥

1858: षष्ट्यादेश्चाऽसंख्यादेः (5-2-58)

षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य--1856 इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥

1859: मतौ छः सूक्तसाम्नोः (5-2-59)

मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सुक्तम् । वारवन्तीयं साम ॥

1860: अध्यायानुवाकयोर्लुक् (5-2-60)

मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥

1861: विमुक्तादिभ्योऽण् (5-2-61)

मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥

1862: गोषदादिभ्यो वुन् (5-2-62)

मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥

1863: तत्र कुशलः पथः (5-2-63)

वुन् स्यात् । पथि कुशलः पथिकः ॥

1864: आकर्षादिभ्यः कन् (5-2-64)

आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥

1865: धनहिरण्यात्कामे (5-2-65)

काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥

1866: स्वाङ्गेभ्यः प्रसिते (5-2-66)

केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥

1867: उदराट्ठगाद्यूने (5-2-67)

अविजिकीषौ ठक् स्यात् । कनोऽपवादः । बुभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आद्यूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥

1868: सस्येन परिजातः (5-2-68)

कन् स्वर्यते नतु ठक् । सस्यशब्दो गुणवाची नतु धान्यवाची । शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥

1869: अंशं हारी (5-2-69)

हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥

1870: तन्त्रादचिरापहृते (5-2-70)

तन्त्रकः । पटः । प्रत्यग्र इत्यर्थः ॥

1871: ब्राह्मणकोष्णिके संज्ञायाम् (5-2-71)

आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥

1872: शीतोष्णाभ्यां कारिणि (5-2-72)

करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥

1873: अधिकम् (5-2-73)

अध्यारूढशब्दात्कन् उत्तरपदलोपश्च ॥

1874: अनुकाभिकाभीकः कमिता (5-2-74)

अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । आभिकामयते अभिकः । आभीकः ॥

1875: पार्श्वेनान्विच्छति (5-2-75)

अनृजुरुपायः पार्श्वं तेनान्विच्छति पार्श्वकः ॥

1876: अयः शूलदण्डाजिनाभ्यां ठक्ठञौ (5-2-76)

तीक्ष्ण उपायोऽयः शूलं तेनान्विच्छति आयःशूलिकः - साहसिकः । दण्डाजिनं दम्भः, तेनान्विच्छति दाण्डाजिनिकः ॥

1877: तावतिथं ग्रहणमिति लुग्वा (5-2-77)

कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् (वा) ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥

1878: स एषां ग्रामणीः (5-2-78)

देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥

1879: शृङ्खलमस्य बन्धनं करभे (5-2-79)

शृङ्खलकः करभः ॥

1880: उत्क उन्मनाः (5-2-80)

उद्गतमनस्कवृत्तेरुच्छब्दात्स्वर्थे कन् । उत्कः उत्कण्ठितः ॥

1881: कालप्रयोजनाद्रोगे (5-2-81)

कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवोद्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥

1882: तदस्मिन्नन्नं प्रायेण संज्ञायाम् (5-2-82)

प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ॥ वटकेभ्य इनिर्वाच्यः (वा) ॥ वटकिनी ॥

1883: कुल्माषादञ् (5-2-83)

कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥

1884: श्रोत्रियंश्छन्दोऽधीते (5-2-84)

श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥

1885: श्राद्धमनेन भुक्तमिनिठनौ (5-2-85)

श्राद्धी । श्राद्धिकः ॥

1886: पूर्वादिनिः (5-2-86)

पूर्वं कृतमनेन पूर्वी ॥

1887: सपूर्वाच्च (5-2-87)

कृतपूर्वी ॥

1888: इष्टादिभ्यश्च (5-2-88)

इष्टमनेन इष्टी । अधीती ॥

1889: छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि (5-2-89)

लोके तु परिपन्थिशब्दो न न्याय्यः ॥

1890: अनुपद्यन्वेष्टा (5-2-90)

अनुपदमन्वेष्टा अनुपदी गवाम् ॥

1891: साक्षाद्द्रष्टरि संज्ञायाम् (5-2-91)

साक्षाद्रष्टा साक्षी ॥

1892: क्षेत्रियच् परक्षेत्रे चिकित्स्यः (5-2-92)

क्षेत्रियो व्याधिः शरीरान्तरे चिकित्स्यः । अप्रतीकार्यं इत्यर्थः ॥

1893: इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा (5-2-93)

इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जमिन्द्रियम् ॥

1894: तदस्यास्त्यस्मिन्निति मतुप् (5-2-94)

गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने (वा) ॥ संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥

1895: रसादिभ्यश्च (5-2-95)

मतुप् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थं वचनम् । रस, रुप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह । (ग) गुणात् ॥ (ग) एकाचः ॥ स्ववान् । गुणग्रहणं रसादीनां विशेषणम् ॥

1896: तसौ मत्वर्थे (1-4-19)

तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् 435 । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः (वा) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥

1897: मादुपधायाश्च मतोर्वोऽयवादिभ्यः (8-2-9)

मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥

1898: झयः (8-2-10)

झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥

1899: संज्ञायाम् (8-2-11)

मतोर्मस्य वः स्यात् । अहीवती । मुनीवती ।शरादीनां च 1042 इति दीर्घः ॥

1900: आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मणवती (8-2-12)

एते षट् संज्ञायां निपात्यन्ते । आसनशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासनवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः । कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥

1901: उदन्वानुदधौ च (8-2-13)

उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥

1902: राजन्वान् सौराज्ये (8-2-14)

राजन्वती भूः । राजवानन्यत्र ॥

1903: प्राणिस्थादातो लजन्यतरस्याम् (5-2-96)

चूडालः । चूडवान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥प्राण्यङ्गादेव (वा) ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसीत्यादौ स्वरितो वानुदात्ते पदादौ 3659 इति स्वरितबाधनार्थश्चकारः ॥

1904: सिध्मादिभ्यश्च (5-2-97)

लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (ग) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥

1905: वत्सांसाभ्यां कामबले (5-2-98)

आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥

1906: फेनादिलच्च (5-2-99)

चाल्लच् । अन्यततरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥

1907: लोमादिपामादिपिच्छादिभ्यः शनेलचः (5-2-100)

लोमादिभ्यः शः । लोमशः । लोमवान् । रोमशः । रोमवान् । पामादिभ्यो नः । पामनः ॥ (ग) अङ्गात्कल्याणे । अङ्गना ॥ (ग) लक्ष्म्या अच्च । लक्ष्मणः ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः (वा) ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् ॥

1908: प्रज्ञाश्रद्धार्चाभ्यो णः (5-2-101)

प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ॥ वृतेश्च (वा) ॥ वार्तः ॥

1909: तपःसहस्राभ्यां विनीनी (5-2-102)

विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा माभूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥

1910: अण् च (5-2-103)

योगविभाग उत्तरार्थः । तापसः । साहस्रः ॥ ज्योत्स्नादिभ्य उपसंख्यानम् (वा) ॥ ज्यौत्स्नः । तामिस्रः ॥

1911: सिकताशर्कराभ्यां च (5-2-104)

सैकतो घटः ॥ शार्करः ॥

1912: देशे लुबिलचौ च (5-2-105)

चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥

1913: दन्त उन्नत उरच् (5-2-106)

उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥

1914: ऊषसुषिमुष्कमधो रः (5-2-107)

ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् (वा) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च (वा) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ॥ कच्छ्वा ह्रस्वत्वं च (वा) ॥ कच्छुरः ॥

1915: द्युद्रुभ्यां मः (5-2-108)

द्युमः । द्रुमः ॥

1916: केशाद्वोऽन्यतरस्याम् (5-2-109)

प्रकृतेनमान्यतरस्यां ग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते (वा) ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च (वा) ॥ अर्णवः ॥

1917: गाण्ड्यजगात्संज्ञायाम् (5-2-110)

ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥

1918: काण्डाण्डादीरन्नीरचौ (5-2-111)

काण्डीरः । आण्डीरः ॥

1919: रजःकृष्यासुतिपरिषदो वलच् (5-2-112)

रजस्वला स्त्री । कृषीवलः । वले 1040 इति दीर्घः । आसुतीवलः । शौण्डिकः । परिषद्वलः । पर्षदितिपाठान्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते (वा) ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वले 1040 इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्घः ॥

1920: दन्तशिखात्संज्ञायाम् (5-2-113)

दन्तवलो हस्ती । शिखावलः केकी ॥

1921: ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः (5-2-114)

मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमदन्त्रम् । तमिस्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा माभूदिति विनिरपि । ऊर्जस्वी । उर्जस्वलः । ऊर्जोऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जस्वतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥

1922: अत इनिठनौ (5-2-115)

दण्डी । दण्डिकः ॥

1923: व्रीह्यादिभ्यश्च (5-2-116)

व्रीही । व्रीहीकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि ॥ शिखामालासंज्ञादिभ्य इनिः (वा) ॥ यवखदादिभ्य इकः ॥ अन्येभ्य उभयम् ॥

1924: तुन्दादिभ्य इलच्च (5-2-117)

चादिनि ठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ (ग) स्वाङ्गाद्विवृद्धौ । विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयः स्युः । विवृद्धौ कर्णौ यस्य कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥

1925: एकगोपूर्वाट्ठञ् नित्यम् (5-2-118)

एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥

1926: शतसहस्रान्ताच्च निष्कात् (5-2-119)

निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥

1927: रूपादाहतप्रशंसयोर्यप् (5-2-120)

आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥ अन्येभ्योऽपि दृश्यते (वा) ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥

1928: अस्मायामेधास्रजो विनिः (5-2-121)

यशस्वी । यशस्वान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योपसंख्यानं दीर्घश्च (वा) ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् (वा) ॥ शृङ्गारकः । वृन्दारकः ॥ फलबर्हाभ्यामिनच् (वा) ॥ फलिनः । बर्हिणः ॥ हृदयाच्चालुरन्यतरस्याम् (वा) ॥ इनिठनौ मतुप् च । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने (वा) ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः । तं न सहते तृप्रालुः । तृप्रं दुःखमिति माधवः ॥ हिमाच्चेलुः (वा) ॥ हिमं न सहते हिमेलुः ॥ बलादूलः (वा) ॥ वलं न सहते बलूलः ॥ वातात्समूहे च (वा) ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पर्वमरुद्भ्याम् (वा) ॥ पर्वतः । मरुत्तः ॥

1929: ऊर्णाया युस् (5-2-123)

सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः--1946इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥

1930: वाचो ग्मिनिः (5-2-124)

वाग्ग्मी ॥

1931: आलजाटचौ बहुभाषिणि (5-2-125)

कुत्सित इति वक्तव्यम् (वा) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥

1932: स्वामिन्नैश्वर्ये (5-2-126)

ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥

1933: अर्शआदिभ्योऽच् (5-2-127)

अर्शास्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥

1934: द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः (5-2-128)

द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः ॥ । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥

1935: वातातीसाराभ्यां कुक्च (5-2-129)

चादिनिः । वतकी । अतीसारकी ॥ । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ॥ पिशाचाच्च (वा) ॥ पिशाचकी ॥

1936: वयसि पूरणात् (5-2-130)

पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान्ग्रामः ॥

1937: सुखादिभ्यश्च (5-2-131)

इनिर्मत्वर्थे । सुखी । दुःखी ॥ (ग) मालाक्षेपे ॥ माली ॥

1938: धर्मशीलवर्णान्ताच्च (5-2-132)

धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥

1939: हस्ताज्जातौ (5-2-133)

हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥

1940: वर्णाद्ब्रह्मचारिणि (5-2-134)

वर्णी ॥

1941: पुष्करादिभ्यो देशे (5-2-135)

पूष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥ बाहूरुपूर्वपदाद्बलात् (वा) ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च (वा) ॥ सर्वधनी । सर्वबीजी ॥अर्थाच्चासंनिहिते (वा) ॥ अर्थी । संनिहिते तु अर्थवान् ॥ तदन्ताच्च (वा) ॥ धान्यार्थी ॥ हिरण्यार्थी ॥

1942: बलादिभ्यो मतुबन्यतरस्याम् (5-2-136)

बलवान् बली । उत्साहवान् । उत्साही ॥

1943: संज्ञायां मन्माभ्याम् (5-2-137)

मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥

1944: कंशंभ्यां बभयुस्तितुतयसः (5-2-138)

कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥

1945: तुन्दिवलिवटेर्भः (5-2-139)

वृद्धानाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ॥

1946: अहंशुभमोर्युस् (5-2-140)

अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥

। इति तद्धिताधिकारे मत्वर्थीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌ ॥

1947: प्राग्दिशो विभक्तिः (5-3-1)

दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिका प्रत्ययाः । समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥

1948: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (5-3-2)

किमः सर्वनाम्नो बहुशब्दाच्चेति प्राद्गिशोऽधिक्रियते ॥

1949: इदम इश् (5-3-3)

प्राद्गिशीये परे ॥

1950: एतेतौ रथोः (5-3-4)

इदं शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राद्गिशीये परे । इशोऽपवादः ॥

1951: एतदोऽन् (5-3-5)

योगविभागः कर्तव्यः । एतदः एतेतौ स्तो रथोः । अन् एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य 236

1952: सर्वस्य सोऽन्यतरस्यां दि (5-3-6)

प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥

1953: पञ्चम्यास्तसिल् (5-3-7)

पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥

1954: कु तिहोः (7-2-104)

किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । द्व्यादेस्तु । द्वाभ्याम् ॥

1955: तसेश्च (5-3-8)

किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥

1956: पर्यभिभ्यां च (5-3-9)

आभ्यां तसिल् स्यात् ॥ सर्वोभयार्थाभ्यामेव (वा) ॥ परितः । सर्वत इत्यर्थः । अभतः । उभयत इत्यर्थः ॥

1957: सप्तम्यास्त्रल् (5-3-10)

कुत्र । यत्र । तत्र । बहुत्र ॥

1958: इदमो हः (5-3-11)

त्रलोऽपवादः इशादेशः । इह ॥

1959: किमोऽत् (5-3-12)

वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥

1960: क्वाति (7-2-105)

किमः क्वादेशः स्यादति । क्व । कुत्र ॥

1961: वा ह च च्छन्दसि (5-3-13)

कुह स्थः कुह जग्मथुः ॥

1962: एतदस्त्रतसोस्त्रतसौ चानुदात्तौ (2-4-33)

अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोऽत्राधीमहे । अतो न गन्तास्मः ॥

1963: इतराभ्योऽपि दृश्यन्ते (5-3-14)

पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव (वा) ॥ सभवान् । ततोभवान् । तत्रभवान् । तंभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । एवं दीर्घायुः । देवानांप्रियः । आयुष्मान् ॥

1964: सर्वैकान्यकिंयत्तद काले दा (5-3-15)

सप्तम्यन्तेभ्य एभ्यः कालार्थेभ्यः स्वार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा काले किम् । सर्वत्र देशे ॥

1965: इदमोर्हिल् (5-3-16)

सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले एतर्हि । काले किम् । इह देशे ॥

1966: अधुना (5-3-17)

इदमः सप्तम्यन्तात्कालवाचिनः स्वार्थेऽधुनाप्रत्ययः स्यात् । इश् । यस्य 311 इति लोपः । अधुना ॥

1967: दानीं च (5-3-18)

इदानीम् ॥

1968: तदो दा च (5-3-19)

तदा । तदानीम् ॥तदो दावचनमनर्थकं विहितत्वात् (वा) ॥

1969: अनद्यतनेर्हिलन्यतरस्याम् (5-3-21)

कर्हि । कदा । यर्हि । यदा । तर्हि । तदा । एतस्मिन्काले एतर्हि ॥

1970: सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः (5-3-22)

एते निपात्यन्ते ॥ समानस्य सभावो द्यश्चाहनि (वा) ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः पर उदारीच संवत्सरे (वा) ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ इदम इश् समसण् प्रत्यश्च संवत्सरे (वा) ॥ अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्यव्यहनि (वा) ॥ परस्मिन्नहनि परेद्यवि ॥ इदमोऽश्द्यश्च (वा) ॥ अस्निन्नहनि अद्य ॥ पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् (वा) ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरह्वोरुभयेद्युः ॥ द्युश्चोभयाद्वक्तव्यः (वा) ॥ उभयद्युः ॥

1971: प्रकारवचने थाल् (5-3-23)

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥

1972: इदमस्थमुः (5-3-24)

थालोऽपवादः ॥ एतदोऽपि वाच्यः (वा) ॥ अनेन एतेन वा प्रकरेण इत्थम् ॥

1973: किमश्च (5-3-25)

केन प्रकारेण कथम् ॥

। इति तद्धिताधिकारे प्राग्दिशीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे प्रागिवीयप्रकरणम्‌ ॥

1974: दिक्शब्देभ्यः सप्तमीपञ्चप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (5-3-27)

सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥

1975: पूर्वाधरावराणामसिपुरधवश्चैषाम् (5-3-39)

एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥

1976: अस्ताति च (5-3-40)

अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥

1977: विभाषावरस्य (5-3-41)

अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च 1976 इति ज्ञापकादसिरस्तातिं न बाधते ॥

1978: दक्षिणोत्तराभ्यामतसुच् (5-3-28)

अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥

1979: विभाषा परावराभ्याम् (5-3-29)

परतः । अवरतः । परस्तात् । अवरस्तात् ॥

1980: अञ्चेर्लुक् (5-3-30)

अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि 1408 ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥

1981: उपर्युपरिष्टात् (5-3-31)

अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥

1982: पश्चात् (5-3-32)

अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥

1983: उत्तराधरदक्षिणादातिः (5-3-34)

उत्तरात् । अधरात् । दक्षिणात् ॥

1984: एनबन्यतरस्यामदूरेऽपञ्चम्याः (5-3-35)

उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥

1985: दक्षिणादाच् (5-3-36)

अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥

1986: आहि च दूरे (5-3-37)

दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥

1987: उत्तराच्च (5-3-38)

उत्तराहि । उत्तरा ॥

1988: संख्याया विधार्थे धा (5-3-42)

क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥

1989: अधिकरणविचाले च (5-3-43)

द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥

1990: एकाद्धो ध्यमुञन्यतरस्याम् (5-3-44)

ऐकध्यम् । एकधा ॥

1991: द्वित्र्योश्च धमुञ् (5-3-45)

आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ धमुञन्तात्स्वार्थे डदर्शनम् (वा) ॥ पथि द्वैधानि तृणानि ॥

1992: एधाच्च (5-3-46)

द्वेधा । त्रेधा ॥

1993: याप्ये पाशप् (5-3-47)

कुत्सितो भिषक् भिषक्पाशः ॥

1994: पूरणाद्भागे तीयादन् (5-3-48)

द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ॥ तीयादीकक् स्वार्थे वाच्यः (वा) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ न विद्यायाः (वा) ॥ द्वितीया । तृतीया । विद्येत्येव ॥

1995: प्रागेकादशभ्योऽच्छन्दसि (5-3-49)

पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥

1996: षष्ठाष्टमाभ्यां ञ च (5-3-50)

चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥

1997: मानपश्वङ्गयोः कन्लुकौ च (5-3-51)

षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥

1998: एकादाकिनिच्चासहाये (5-3-52)

चात्कन्लुकौ । एकः । एकाकी । एककः ॥

1999: भूतपूर्वे चरट् (5-3-53)

आढ्यो भूतपूर्वः । आढ्यचरः ॥

2000: षष्ठ्या रूप्य च (5-3-54)

षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥

2001: अतिशायने तमबिष्ठनौ (5-3-55)

अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥

2002: तिङश्च (5-3-56)

तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥

2003: तरप्तमपौ घः (1-1-22)

एतौ घसंज्ञौ स्तः ॥

2004: किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे (5-4-11)

किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥

2005: द्विवचनविभज्योपपदे तरबीयसुनौ (5-3-57)

द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥

2006: अजादी गुणवचनादेव (5-3-58)

इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥

2007: तुश्छन्दसि (5-3-59)

तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥

2008: तुरिष्ठेमेयःसु (6-4-154)

तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥

2009: प्रशस्यस्य श्रः (5-3-60)

अस्य श्रादेशः स्यादजाद्योः ॥

2010: प्रकृत्यैकाच् (6-4-163)

इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥

2011: ज्य च (5-3-61)

प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥

2012: ज्यादादीयसः (6-4-160)

आदेः परस्य 44 । ज्यायान् ॥

2013: वृद्धस्य च (5-3-62)

ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥

2014: अन्तिकबाढयोर्नेदसाधौ (5-3-63)

अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥

2015: स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः (6-4-156)

एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥

2016: प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रग्द्राघिवृन्दाः (6-4-157)

प्रयादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥

2017: बहोर्लोपो भू च बहोः (6-4-158)

बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥

2018: इष्ठस्य यिट् च (6-4-159)

बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥

2019: युवाल्पयोः कनन्यतरस्याम् (5-3-64)

एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥

2020: विन्मतोर्लुक् (5-3-65)

विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥

2021: प्रशंसायां रूपम् (5-3-66)

सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥

2022: ईषदसमाप्तौ कल्पब्देश्यदेशीयरः (5-3-67)

ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥

2023: विभाषा सुपो बहुच् पुरस्तात्तु (5-3-68)

ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥

2024: प्रकारवचने जातीयर् (5-3-69)

प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥

2025: प्रागिवात्कः (5-3-70)

इवे प्रतिकृतौ 2051 इत्यतः प्राक् काधिकारः ॥

2026: अव्ययसर्वनाम्नामकच् प्राक् टेः (5-3-71)

तिङश्च 2002 इत्यनुवर्तते ॥

2027: कस्य च दः (5-3-72)

कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥

2028: अज्ञाते (5-3-73)

कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् (वा) ॥ अन्यत्र तु सुबन्तस्य टेः प्रागकच्‌ (वा) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ॥ अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः (वा) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥शीले को मलोपश्च (वा) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥

2029: कुत्सिते (5-3-74)

कुत्सितोऽश्वोऽश्वकः ॥

2030: संज्ञायां कन् (5-3-75)

कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥

2031: अनुकम्पायाम् (5-3-76)

पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥

2032: नीतौ च तद्युक्तात् (5-3-77)

सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥

2033: बह्वचो मनुष्यनाम्नष्ठज्वा (5-3-78)

पूर्वसूत्रद्वयविषये ॥

2034: घनिलचौ च (5-3-79)

तत्रैव ॥

2035: ठाजादावूर्ध्वं द्वितीयादचः (5-3-83)

अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः ॥ चतुर्थादच उर्ध्वस्य लोपो वाच्यः (वा) ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः (वा) ॥ देवदत्तकः । देवकः ॥ लोपः पूर्वपदस्य च (वा) ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः (वा) ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥उवर्णाल्ल इलस्य च (वा) ॥ भानुलः ॥ ऋवर्णादपि (वा) ॥ सवित्रियः । सवितृलः ॥ चतुर्थादनजादौ च लोपः पूर्वपदस्य च, अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च (वा) ॥ 1 ॥ ल इति लोपसंज्ञा प्राचाम् ॥

2036: प्राचामुपादेरडज्वुचौ च (5-3-80)

उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥

2037: जातिनाम्नः कन् (5-3-81)

मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः (वा) ॥ अनुकम्पितः कहोडः । कहिकः ॥ । एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः (वा) ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति ॥ षषष्ठाजादिवचनात्सिद्धम् (वा) ॥

2038: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (5-3-84)

एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥

2039: अजिनान्तस्योत्तरपदलोपश्च (5-3-82)

अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥

2040: अल्पे (5-3-85)

अल्पं तैलं तैलकम् ॥

2041: ह्रस्वे (5-3-86)

ह्रस्वो वृक्षो वृक्षकः ॥

2042: संज्ञायां कन् (5-3-87)

ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥

2043: कुटीशमीशुण्डाभ्यो रः (5-3-88)

ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥

2044: कुत्वा डुपच् (5-3-89)

ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥

2045: कासूगोणीभ्यां ष्टरच् (5-3-90)

आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥

2046: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे (5-3-91)

वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥

2047: किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् (5-3-92)

अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥

2048: वा बहूनां जातिपरिप्रश्ने डतमच् (5-3-93)

बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥ किमोऽस्मिन्विषये डतरजपि (वा) ॥ कतरः ॥

2049: एकाच्च प्राचाम् (5-3-94)

डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥

2050: अवक्षेपणे कन् (5-3-95)

व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते 2029 इत्यस्य ॥

। इति तद्धिताधिकारे प्रागिवीयप्रकरणम्‌ ।

॥ अथ तद्धिताधिकारे स्वार्थिकप्रकरणम्‌ ॥

2051: इवे प्रतिकृतौ (5-3-96)

कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥

2052: संज्ञायां च (5-3-97)

इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥

2053: लुम्मनुष्ये (5-3-98)

संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥

2054: जीविकार्थे चापण्ये (5-3-99)

जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥

2055: देवपथादिभ्यश्च (5-3-100)

कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥

2056: वस्तेर्ढञ् (5-3-101)

इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥

2057: शिलाया ढः (5-3-102)

शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥

2058: शाखादिभ्यो यः (5-3-103)

शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥

2059: द्रव्यं च भव्ये (5-3-104)

द्वव्यमयं ब्राह्मणः ॥

2060: कुशाग्राच्छः (5-3-105)

कुशाग्रमिव कुशाग्रीया बुद्धिः ॥

2061: समासाच्च तद्विषयात् (5-3-106)

इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥

2062: शर्करादिभ्योऽण् (5-3-107)

शर्करेव शार्करम् ॥

2063: अङ्गुल्यादिभ्यष्ठक् (5-3-108)

अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥

2064: एकशालायाष्ठजन्यतरस्याम् (5-3-109)

एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥

2065: कर्कलोहितादीकक् (5-3-110)

कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥

2066: पूगाञ्योऽग्रामणीपूर्वात् (5-3-112)

इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्वज्यः । व्रातच्फञोरस्त्रियाम् 1100 । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥

2067: आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् (5-3-114)

वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥

2068: वृकाट्टेण्यण् (5-3-115)

आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥

2069: दामन्यादित्रिगर्तषष्ठाच्छः (5-3-116)

दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ 1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥

2070: पर्श्वादियौधेयादिभ्योऽणञौ (5-3-117)

आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥

2071: अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् (5-3-118)

अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥

2072: ञ्यादयस्तद्राजाः (5-3-119)

पूगाञ्यः--2066 इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥

2073: पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च (5-4-1)

लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् 414 । तद्धितार्थ 728 इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ॥ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् (वा) ॥ द्विमोदकिकाम् ॥

2074: दण्डव्यवसर्गयोश्च (5-4-2)

वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति ददातीत्यर्थः ॥

2075: स्थूलादिभ्यः प्रकारवचने कन् (5-4-3)

जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ चञ्चद्बृहतोरुपसंख्यानम् (वा) ॥ चञ्चत्कः । बृहत्कः ॥ (ग) सुराया अहौ । सुरावर्णोऽहिः सुरकः ॥

2076: अनत्यन्तगतौ क्तात् (5-4-4)

छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥

2077: न सामिवचने (5-4-5)

सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥

2078: बृहत्या आच्छादने (5-4-6)

कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥

2079: अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः (5-4-7)

स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥

2080: विभाषाञ्चेरदिक्स्त्रियाम् (5-4-8)

अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्, प्राचीनम् । प्रत्यक्, प्रतीचीनम् । अवाक्, अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥

2081: जात्यन्ताच्छ बन्धुनि (5-4-9)

ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥

2082: स्थानान्ताद्विभाषा सस्थानेनेति चेत् (5-4-10)

सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥

2083: अनुगादिनष्ठक् (5-4-13)

अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥

2084: विसारिणो मत्स्ये (5-4-16)

अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥

2085: संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5-4-17)

अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥

2086: द्वित्रिचतुर्भ्यः सुच् (5-4-18)

कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य 280 । चतुः ॥

2087: एकस्य सकृच्च (5-4-19)

सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य 54 इति सुचो लोपः न तु हल्ङ्याप्--252 इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥

2088: विभाषा बहोर्धाऽविप्रकृष्टकाले (5-4-20)

अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥

2089: तत्प्रकृतवचने मयट् (5-4-21)

प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥

2090: समूहवच्च बहुषु (5-4-22)

सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥

2091: अनन्तावसथेतिहभेषजाञ्यः (5-4-23)

अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥

2092: देवतान्तात्तादर्थ्ये यत् (5-4-24)

तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदम् अग्निदेवत्यम् । पितृदेवत्यम् ॥

2093: पादार्घाभ्यां च (5-4-25)

पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः (वा) ॥ नूत्नम् । नूतनम् । नवीनम् ॥ नश्च पुराणे प्रात् पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः (वा) ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ भागरूपनामभ्यो धेयः (वा) ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ आग्नीध्रसाधारणादञ् (वा) । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥

2094: अतिथेर्ञ्यः (5-4-26)

तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥

2095: देवात्तल् (5-4-27)

देव एव देवता ॥

2096: अवेः कः (5-4-28)

अविरेवाविकः ॥

2097: यावादिभ्यः कन् (5-4-29)

याव एव यावकः । मणिकः ॥

2098: लोहितान्मणौ (5-4-30)

लोहित एव मणिर्लोहितकः ॥

2099: वर्णे चानित्ये (5-4-31)

लोहितकः कोपेन ॥ । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥

2100: रक्ते (5-4-32)

लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥लिङ्गबाधनं वा इत्येव (वा) ॥ लोहितिका लोहिनिका शाटी ॥

2101: कालाच्च (5-4-33)

वर्णे चानित्ये 2099 रक्ते 2100 इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥

2102: विनयादिभ्यष्ठक् (5-4-34)

विनय एव वैनयिकः । सामयिकः ॥ (ग) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥

2103: वाचो व्याहृतार्थायाम् (5-4-35)

संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥

2104: तद्युक्तात्कर्मणोऽण् (5-4-36)

कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥

2105: औषधेरजातौ (5-4-37)

स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥

2106: प्रज्ञादिभ्यश्च (5-4-38)

प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥

2107: मृदस्तिकन् (5-4-39)

मृदेव मृत्तिका ॥

2108: सस्नौ प्रशंसायाम् (5-4-40)

रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥

2109: बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् (5-4-42)

बहूनि ददाति बहुशः । अल्पानि अल्पशः ॥ बह्वल्पार्थन्मङ्गलामङ्गलवचनम् (वा) ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥

2110: संख्यैकवचनाच्च वीप्सायाम् (5-4-43)

द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥

2111: प्रतियोगे पञ्चम्यास्तसिः (5-4-44)

प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ॥ आद्यादिभ्य उपसंख्यानम् (वा) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥

2112: अपादाने चाहीयरुहोः (5-4-45)

अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥

2113: अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः (5-4-46)

अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥

2114: हीयमानपापयोगाच्च (5-4-47)

हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥

2115: षष्ठ्या व्याश्रये (5-4-48)

षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥

2116: रोगाच्चापनयने (5-4-49)

रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥

2117: कृभ्वस्तियोगे संपद्यकर्तरि च्विः (5-4-50)

अभूततद्भाव इति वक्तव्यम् (वा) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥

2118: अस्य च्वौ (7-4-32)

अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ॥ अव्ययस्य च्वावीत्वं नेति वाच्यम् (वा) ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च अव्ययीभावश्च 451 इति सूत्रे भाष्ये उक्तम् ॥

2119: क्यच्व्योश्च (6-4-152)

हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥

2120: च्वौ च (7-4-26)

च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः 1234 । मात्रीकरोति ॥

2121: अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च (5-4-51)

एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥

2122: विभाषा सातिः कार्त्स्न्ये (5-4-52)

च्विविषये सातिर्वा स्यात्साकल्ये ॥

2123: सात्पदाद्योः (8-3-111)

सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥

2124: अभिविधौ संपदा च (5-4-53)

संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥

2125: तदधीनवचने (5-4-54)

सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ।

2126: देये त्रा च (5-4-55)

तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥

2127: देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् (5-4-56)

एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥

2128: अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (5-4-57)

द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे बहुलम् (वा) ॥ नित्यमाम्रेडिते डाचीति वक्तव्यम् (वा) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥

2129: कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (5-4-58)

द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥

2130: संख्यायाश्च गुणान्तायाः (5-4-59)

कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥

2131: समयाच्च यापनायाम् (5-4-60)

कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥

2132: सपत्रनिष्पत्रादतिव्यथने (5-4-61)

सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करेति भूतलम् ॥

2133: निष्कुलान्निष्कोषणे (5-4-62)

निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥

2134: सुखप्रियादानुलोम्ये (5-4-63)

सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥

2135: दुःखात्प्रातिलोम्ये (5-4-64)

दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥

2136: शूलात्पाके (5-4-65)

शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥

2137: सत्यादशपथे (5-4-66)

सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥

2138: मद्रात्परिवापणे (5-4-67)

मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥भद्राच्चेति वक्तव्यम् (वा) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥

। इति तद्धिताधिकारे स्वार्थिकप्रकरणम्‌ ।

॥ अथ द्विरुक्तप्रकरणम्‌ ॥

2139: सर्वस्य द्वे (8-1-1)

इत्यधिकृत्य ।

2140: नित्यवीप्सयोः (8-1-4)

आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात्‌ । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम्‌ । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।

2141: परेर्वर्जने (8-1-5)

परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः ॥परेर्वर्जने वावचनम्‌ (वा) ॥ परि वङ्गेभ्यः ।

2142: उपर्यध्यधसः सामीप्ये (8-1-7)

उपर्युपरि ग्रामम्‌ । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम्‌ । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम्‌ । लोकस्याधस्तात्समीपे देशे इत्यर्थः ।

2143: वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु (8-1-8)

असूयायाम्‌ । सुन्दर सुन्दर वृथा ते सौन्दर्यम्‌ । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम्‌ ।

2144: एकं बहुव्रीहिवत्‌ (8-1-9)

द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात्‌ । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम्‌ । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप्‌ । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' 222 इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम्‌ । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत्‌ । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।

2145: आबाधे च (8-1-10)

पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक्‌ । गतगता । इह पुंवद्भावः ।

2146: कर्मधारयवदुत्तरेषु (8-1-11)

इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम्‌ ॥प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि (वा) ॥

2147: प्रकारे गुणवचनस्य (8-1-12)

सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत्‌ । कर्मधारयवदुत्तरेषु- 2146 इत्यधिकारात्‌ । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' 3734 इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत्‌ । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम्‌ । शुक्लशुक्लः पटः ॥आनुपूर्व्ये द्वे अाच्ये' (वा) ॥ मूले मूले स्थूलः ॥सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः (वा) ॥ सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' 2140 इति सिद्धे भृशार्थे द्वित्वार्थमिदम्‌ । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा ॥कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम्‌ (वा) ॥ बहुलग्रहणादन्यपरयोर्न समासवत्‌ । इतरशब्दस्य तु नित्यम्‌ ॥असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः (वा) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान्‌ । अन्योऽन्येन कृतम्‌ । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम्‌ । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम्‌ । इतरेतरेणेत्यादि ॥स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः (वा) ॥ अन्योन्याम्‌-अन्योन्यम्‌ । परस्पराम्‌-परस्परम्‌ । इतरेतराम्‌-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित्‌ । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात्‌ । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्‌॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च सर्वनाम्नो वृत्तिमात्रे (वा) ॥ इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात्‌ । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात्‌ । 'अन्योऽन्यमितरेतरम्‌' इत्यत्र च 'अद्ड्डतरादिभ्यः-' 315 इत्यद्ड्‌ प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्‌' 'अन्योऽन्याश्रयः', 'परस्पराक्षिसादृश्यम्‌' 'अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम्‌ । प्रकृतवार्तिकभाष्योदाहरणम्‌ 'स्त्रियाम्‌' 453 इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्‌' इति भाष्यं चात्र प्रमाणमिति ।

2148: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌ (8-1-13)

प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम्‌ । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥

2149: यथास्वे यथायथम्‌ (8-1-14)

यथास्वम्‌ इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम्‌ । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।

2150: द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु (8-1-15)

द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम्‌ । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम्‌ । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते॥

। इति द्विरुक्तप्रकरणम्‌ ।

॥ अथ तिङन्तभ्वादिप्रकरणम्‌ ॥

2151: वर्तमाने लट् (3-2-123)

वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥

2152: लः कर्मणि च भावे चाकर्मकेभ्यः (3-4-69)

लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥

2153: लस्य (3-4-77)

अधिकारोऽयम् ॥

2154: तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3-4-78)

एतेऽष्टादशलादेशाः स्युः ॥

2155: लः परस्मैपदम् (1-4-99)

लादेशाः परस्मैपदसंज्ञाः स्युः ॥

2156: तङानावात्मनेपदम् (1-4-100)

तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥

2157: अनुदात्तङित आत्मनेपदम् (1-3-12)

अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥

2158: स्वरितञितः कर्त्रभिप्राये क्रियाफले (1-3-72)

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥

2159: शेषात्कर्तरि परस्मैपदम् (1-3-78)

आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥

2160: तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1-4-101)

तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥

2161: तान्येकवचनद्विवचनबहुवचनान्येकशः (1-4-102)

लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥

2162: युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1-4-105)

तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥

2163: प्रहासे च मन्योपपदे मन्यतेरुत्तमे एकवच्च (1-4-106)

मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥

2164: अस्मद्युत्तमः (1-4-107)

तथाभूतेऽस्मद्युत्तमः स्यात् ॥

2165: शेषे प्रथमः (1-4-108)

मध्यमोत्तमयोरविषये प्रथमः स्यात् । 1 भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥

2166: तिङ्शित्सार्वधातुकम् (3-4-113)

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥

2167: कर्तरि शप् (3-1-68)

कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥

2168: सार्वधातुकार्धधातुकयोः (7-3-84)

अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥

2169: झोऽन्तः (7-1-3)

प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे 191 । भवन्ति । भवसि । भवथः । भवथ ॥

2170: अतो दीर्घो यञि (7-3-101)

अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । युयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे 2162 इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥

2171: परोक्षे लिट् (3-2-115)

भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥

2172: लिट् च (3-4-115)

लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥

2173: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3-4-82)

लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥

2174: भुवो वुग्लुङ्लिटोः (6-4-88)

भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥

2175: एकाचो द्वे प्रथमस्य (6-1-1)

2176: अजादेर्द्वितीयस्य (6-1-2)

इत्यधिकृत्य ॥

2177: लिटि धातोरनभ्यासस्य (6-1-8)

लिटि परेऽभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥

2178: पूर्वोऽभ्यासः (6-1-4)

अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥

2179: हलादिः शेषः (7-4-60)

अभ्यासस्यादिर्हल शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥

2180: ह्रस्वः (7-4-59)

अभ्यासस्याचो ह्रस्वः स्यात् ॥

2181: भवतेरः (7-4-73)

भवतेरभ्यसोकारस्य अः स्यात् लिटि ॥

2182: अभ्यासे चर्च (8-4-54)

अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥

2183: असिद्धवदत्राभात् (6-4-22)

इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ॥ वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ (वा) ॥ बभूव । बभूवतु । बभूवुः ॥

2184: आर्धधातुकस्येड् वलादेः (7-2-35)

वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥

2185: अनद्यतने लुट् (3-3-15)

भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥

2186: स्यतासी लृलुटोः (3-1-33)

लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥

2187: आर्धधातुकं शेषः (3-4-114)

तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

2188: लुटः प्रथमस्य डारौरसः (2-4-85)

डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥

2189: पुगन्तलघूपधस्य च (7-3-86)

पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्ययहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥

2190: दीधीवेवीटाम् (1-2-6)

दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।

2191: तासस्त्योर्लोपः (7-4-50)

दासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥

2192: रि च (7-4-51)

रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥

2193: लृट् शेषे च (3-3-13)

भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥

2194: लोट् च (3-3-162)

विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥

2195: आशिषि लिङ्लोटौ (3-3-173)

2196: एरुः (3-4-86)

लोट इकारस्य उः स्यात् । भवतु ॥

2197: तुह्योस्तातङाशिष्यन्यतरस्याम् (7-1-35)

आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-431 इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥

2198: लोटो लङ्वत् (3-4-85)

लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥

2199: तस्थस्थमिपां तांतंतामः (3-4-101)

ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥

2200: नित्यं ङितः (3-4-99)

सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्य -42इति सस्य लोपः । भवताम् । भवन्तु ॥

2201: सेर्ह्यपिच्च (3-4-87)

लोटः सेर्हिः स्यात्सोऽपिच्च ॥

2202: अतो हेः (6-4-105)

अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥

2203: मेर्निः (3-4-89)

लोटो मेर्निः स्यात् ॥

2204: आडुत्तमस्य पिच्च (3-4-92)

लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥

2205: अनद्यतने लङ् (3-2-111)

अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥

2206: लुङ्लङ्लृङ्क्ष्वडुदात्तः (6-4-71)

एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥

2207: इतश्च (3-4-100)

ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥

2208: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिट् (3-3-161)

एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥

2209: यासुट् परस्मैपदेषूदात्तो ङिच्च (3-4-103)

लिङः परस्मैपदानां यासुडागमः स्यात्स योदात्तो ङिच् । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥

2210: सुट् तिथोः (3-4-107)

लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥

2211: लिङः सलोपोऽनन्त्यस्य (7-2-79)

सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥

2212: अतो येयः (7-2-80)

अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥

2213: झेर्जुस् (3-4-108)

लिङो झेर्जुस् स्यात् ॥ ज इत् ॥

2214: उस्यपदान्तात् (6-1-96)

अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः 2212 इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥

2215: लिङाशिषि (3-4-116)

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥

2216: किदाशिषि (3-4-104)

आशिषि लिङो यासुट् कित्स्यात् । स्कोः--380 इति सलोपः ॥

2217: क्ङिति च (1-1-5)

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥

2218: लुङ् (3-2-110)

भूतार्थावृत्तेर्धातोर्लुङ्स्यात् ॥

2219: माङि लुङ् (3-3-175)

सर्वलकारापवादः ॥

2220: स्मोत्तरे लङ् च (3-3-176)

स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥

2221: च्लि लुङि (3-1-43)

शबाद्यपवादः ॥

2222: च्लेः सिच् (3-1-44)

इचावितौ ॥

2223: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2-4-77)

एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥

2224: भूसुवोस्तिङि (7-3-88)

भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥

2225: अस्तिसिचोऽपृक्ते (7-3-96)

सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥

2226: सिजभ्यस्तविदिभ्यश्च (3-4-109)

सिचोऽभ्यास्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥

2227: आतः (3-4-110)

सिज्लुक्यादन्तादेव झोर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ।

2228: न माङ्योगे (6-4-74)

अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥

2229: लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3-3-139)

हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥

2230: ते प्राग्धातोः (1-4-80)

ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥

2231: आनि लोट् (8-4-16)

उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि ॥ दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः (वा) ॥ दुःस्थितिः । दुर्भवानि ॥ अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् (वा) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥

2232: शेषे विभाषाऽकखादावषान्त उपदेशे (8-4-18)

उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ 1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ 1 ॥ इति । 2 एध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥

2233: टित आत्मनेपदानां टेरे (3-4-79)

टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥

2234: सार्वधातुकमपित् (1-2-4)

अपित्सार्वधातुकं ङिद्वत्स्यात् ॥

2235: आतो ङितः (7-2-81)

अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥

2236: थासः से (3-4-80)

टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे 191 । एधे । एधावहे । एधामहे ॥

2237: इजादेश्च गुरुमतोऽनृच्छः (3-1-36)

इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥

2238: आमः (2-4-81)

आमः परस्य लुक् स्यात् ॥

2239: कृञ्चानुप्रयुज्यते लिटि (3-1-40)

आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240 इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोगे 2117 इत्यतः कृञो द्वितीय--2129 इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥

2240: आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (1-3-63)

आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥

2241: लिटस्तझयोरेशिरेच् (3-4-81)

लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं, तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥

2242: असंयोगाल्लिट्कित् (1-2-5)

असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च 2217 इति निषेधात् सार्वधातुकार्धातुकयोः 2168 इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥

2243: द्विर्वचनेऽचि (1-1-59)

द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥

2244: उरत् (7-4-66)

अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः 2179 प्रत्यये किम् । वव्रश्च ॥

2245: कुहोश्चुः (7-4-62)

अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥

2246: एकाच उपदेशेऽनुदात्तात् (7-2-10)

उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि-- श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ 1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥

2247: इणः षीध्वंलुङ्लिटां धोऽङ्गात् (8-3-78)

इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥

2248: अत आदेः (7-4-70)

अभ्यासस्यादेरतो दीर्घः स्यात् । परूपापवादः । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥

2249: धि च (8-2-25)

धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥

2250: ह एति (7-4-52)

तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥

2251: आमेतः (3-4-90)

लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥

2252: सवाभ्यां वामौ (3-4-91)

सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥

2253: एत ऐ (3-4-93)

लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥

2254: आडजादीनाम् (6-4-72)

अजादीनामाट् स्याल्लुङाडिषु । अटोऽपवादः । आटश्च 269 । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥

2255: लिङः सीयुट् (3-4-102)

सलोपः । एधेत । एधेयाताम् ॥

2256: झस्य रन् (3-4-105)

लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥

2257: इटोऽत् (3-4-106)

लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥

2258: आत्मनेपदेष्वनतः (7-1-5)

अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् 2247 ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः संगृह्यन्ते - ऊद्दृदन्तैर्यौति, रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्, वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ 1 ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥ 2 ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥ 3 ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥ 4 ॥ लिप्, लुप्, वप्, शप्, स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥ 5 ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥ 6 ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥ 7 ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ ।8 ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥ 9 ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥10 ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥11 3 स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥

2259: शर्पूर्वाः खयः (7-4-61)

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः 2179 इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । 4 गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते । जगाधे । 5 बाधृ लोडने । लोडनं प्रतिघातः । बाधते । 6 नाथृ 7 नाधृ याच्ञोपतापैस्वर्याशीःषुआशिषि नाथ इति वाच्यम् (वा) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । 8 दध धारणे । दधते ॥

2260: अत एकहल्मध्येऽनादेशादेर्लिटि (6-4-120)

लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥

2261: थलि च सेटि (6-4-121)

प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाज्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । 9 स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥

2262: इदितो नुम्धातोः (7-1-58)

स्कुन्दते । चुस्कुन्दे । 10 श्विदि श्वैत्ये । अकर्मकः । श्विन्दते । शिश्विन्दे । 11 वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे । 12 भदि कल्याणे सुखे च । भन्दते । बभन्दे । 13 मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दे । 14 स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे । 15 क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे । 16 मुद हर्षे । मोदते । 17 दद दाने । ददते ॥

2263: न शसददवादिगुणानाम् (6-4-126)

शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । 18 ष्वद 19 स्वर्द आस्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥

2264: धात्वादेः षः सः (6-1-64)

धातोरादेः षस्य सः स्यात् । सात्पदाद्योः 2123 इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । 20 उर्द माने क्रीडायां च

2265: उपधायां च (8-2-78)

धातोरुपदाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे । 21 कुर्द 22 खुर्द 23 गुर्द 24 गुद क्रीडायामेव । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे । 25 षूद क्षरणे । सूदते । सुषूदे ॥ -- सेक्, सृप, सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥ 1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । 26 ह्राद अव्यक्ते शब्दे । ह्रादते । जह्रादे । 27 ह्लादी सुखे च । चादव्यक्ते शब्दे । ह्लादते । 28 स्वाद आस्वादने । स्वादते । 29 पर्द कुत्सिते शब्दे । गुदरवे इत्यर्थः । पर्दते । 30 यती प्रयत्ने । यतते । येते । 31 युतृ 32 जुतृ भासने । योतते । युयुते । जोतते । जुजुते । 33 विथृ 34 वेथृ याचने । विविथे । विवेथे । 35 श्रथि शैथिल्ये । श्रन्थते । 36 ग्रथि कौटिल्ये । ग्रन्थते । 37 कत्थ श्लाघायाम् । कत्थते । एधादयोऽनुदात्तेतो गताः ॥ अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥ 38 अत सातत्यगमने । अतति । अत आदेः 2248 आत । आततुः । आतुः । लुङि आतिस् ई त् इति स्थिते ॥

2266: इट ईटि (8-2-28)

इटः परस्य सस्य लोपः स्यादीटि परे ॥ सिज्जलोप एकादेशे सिद्धो वाच्यः (वा) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥

2267: वदव्रजहलन्तस्याचः (7-2-3)

वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥

2268: नेटि (7-2-4)

इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः । 39 चिती संज्ञाने । चोतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । 40 च्युतिर् आसेचने । सेचनभार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ॥ इर इत्संज्ञावाच्या (वा) ॥ च्योतति । चुच्योत ॥

2269: इरितो वा (3-1-57)

इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् । 41 श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । 42 मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिखि 2216 इति कित्त्वात्अनिदिताम्-415 इति नलोपः । मथ्यात् । 43 कुथि 44 पुथि 45 लुथि 46 मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् । 47 षिध गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः 2123 इति निषेधे प्राप्ते ॥

2270: उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् (8-3-65)

उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥

2271: सदिरप्रतेः (8-3-66)

प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥

2272: स्तन्भेः (8-3-67)

स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥

2273: अवाच्चालम्बनाविदूर्ययोः (8-3-68)

अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥

2274: वेश्च स्वनो भोजने (8-3-69)

व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥

2275: परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (8-3-70)

परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥

2276: प्राक्सितादड्व्यवायेऽपि (8-3-63)

सेवसित 2275 इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥

2277: स्थादिष्वभ्यासेन चाभ्यासस्य (8-3-64)

प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥

2278: सेधतेर्गतौ (8-3-113)

गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । 48 षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् ॥

2279: स्वरतिसूतिसूयतिधूञूदितो वा (7-2-44)

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥

2280: झषस्तथोर्धोऽधः (8-2-40)

झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥

2281: झलो झलि (8-2-26)

झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि । 49 खादृ भक्षणे । ऋकार इत् । खादति । चखाद । 50 खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥

2282: अत उपधायाः (7-2-116)

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।

2283: णलुत्तमो वा (7-1-91)

उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥

2284: अतो हलादेर्लघोः (7-2-7)

हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् । 51 बद स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् । 52 गद व्यक्तायां वाचि । गदति ॥

2285: नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च (8-4-17)

उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु । प्रणिगदति । जगाद । 53 रद विलेखने । विलेखनं भेदनम् । रराद । रेदतुः । 54 णद अव्यक्ते शब्दे

2286: णो नः (6-1-65)

धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्‌-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥

2287: उपसर्गादसमासेऽपि णोपदेशस्य (8-4-14)

उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति । 55 अर्द गतौ याचने च । अत आदेः 2248

2288: तस्मान्नुड्द्विहलः (7-4-71)

द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् । 56 नर्द 57 गर्द शब्दे । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द । 58 तर्द हिंसायाम् । तर्दति । 59 कर्द कुत्सिते शब्दे । कुत्सिते कौक्षे । कर्दति । 60 खर्द दन्दशूके । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द । 61 अति 62 अदि बन्धने । अन्तति । आनन्त । अन्दति । आनन्द । 63 इदि परमैश्वर्ये । इन्दति । इन्दांचकार । 64 बिदि अवयवे । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् । 65 गडि वदनैकदेशे । गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । 66 णिदि कुत्सायाम् । निन्दति । प्रणिन्दति । 67 टुनदि समृद्धौ

2289: आदिर्ञिटुडवः (1-3-5)

उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् । 68 चदि आह्लादे । चचन्द । 69 त्रदि चेष्टायाम् । तत्रन्द । 70 कदि 71 क्रदि 72 क्लदि आह्वाने रोदने च । चकन्द । चक्रन्द । चक्लन्द । 73 क्लिदि परिदेवने । चिक्लिन्द । 74 शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥ अथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥ 75 शीकृ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके । 76 लोकृ दर्शने । लोकते । लुलोके । 77 श्लोकृ संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते । 78 द्रेकृ 79 ध्रेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके । 80 रेकृ शङ्कायाम् । रेकते । 81 सेकृ 82 स्रेकृ 83 स्रकि 84 श्रकि 85 श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके । 86 शकि शङ्कायाम् । शङ्कते । शशङ्के । 87 अकि लक्षणे । अङ्कते । आनङ्के । 88 वकि कौटिल्ये । वङ्कते । 89 मकि मण्डने । मङ्कते । 90 कक लौल्ये लौल्यं गर्वश्चापल्यं च । ककते । चकके । 91 कुक 92 वृक आदाने । कोकते । चुकुके । वर्कते । ववृके ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन (वा) ॥ 93 चक तृप्तौ प्रतीघाते च । चकते । चेके । 94 ककि 95 वकि 96 श्वकि 97 त्रकि 98 ढौकृ 99 त्रौकृ 100 ष्वष्क 101 वष्क 102 मष्क 103 टिकृ 104 टीकृ 105 तिकृ 106 तीकृ 107 रघि 108 लघि गत्यर्थाः । कङ्कते । डुढौके । तुत्रौके ॥ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः (वा) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । 109 अघि 110 वघि 111 मघि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्वारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च । 112 राघृ 113 लाघृ 114 द्राघृ सामर्थ्ये । राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते । 115 श्लाघृ कत्थने । श्लाघते ॥ अथ परस्मैपदिनः पञ्चाशत् ॥ 116 फक्क नीचैर्गतौ । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । 117 तक हसने । तकति । 118 तकि कृच्छ्रजीवने । तङ्कति । 119 बुक्क भषणे । भषणं श्वरवः । बुक्कति । 120 कख हसने । प्रनिकखति । 121 ओखृ 122 राखृ 123 लाखृ 124 द्राखृ 125 ध्राखृ शोषणालमर्थयोः । ओखति । ओखांचकार । 126 शाखृ 127 श्लाखृ व्याप्तौ । शाखति । 128 उख 129 उखि 130 वख 131 वखि 132 मख 133 मखि 134 णख 135 णखि 136 रख 137 रखि 138 लख 139 लखि 140 इख 141 इखि 142 ईखि 143 वल्ग 144 रगि 145 लगि 146 अगि 147 वगि 148 मगि 149 तगि 150 त्वगि 151 श्रगि 152 श्लगि 153 इगि 154 रिगि 155 लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥

2290: अभ्यासस्यासवर्णे (6-4-78)

अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः--2237 इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । वार्णादाङ्गं बलीयः इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च । 156 युगि 157 जुगि 158 बुगि वर्जने । युङ्गति । 159 घघ हसने । घघति । जघाघ । 160 मघि मण्डने । मङ्घति । 161 शिघि आघ्राणे । शिङ्घति ॥ अथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥ 162 वर्च दीप्तौ । वर्चते । 163 षच सेचने सेवने च । सचते । सेचे । सचिता । 164 लोचृ दर्शने । लोचते । लुलोचे । 165 शच व्यक्तायां वाचि । शेचे । 166 श्वच 167 श्वचि गतौ । श्वचते । श्वञ्चते । 168 कच बन्धने । कचते । 169 कचि 170 काचि दीप्तिबन्धनयोः । चकञ्चे । चकाञ्चे । 171 मच 172 मुचि कल्कने । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे । 173 मचि धारणोच्छ्रायपूजनेषु । ममञ्चे । 174 पचि व्यक्तीकरणे ॥ पञ्चते । 175 ष्टुच प्रसादे । स्तोचते । तुष्टुचे । 176 ऋज गतिस्थानार्जनोपार्जनेषु । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । 177 ऋजि 178 भृजी भर्जने । ऋञ्जते । उपसर्गादृति--74 इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट । 179 एजृ 180 भ्रेजृ 181 भ्राजृ दीप्तौ । एजांचक्रे । 182 ईज गतिकुत्सनयोः । ईजांचक्रे ॥ अथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥ 183 शुच शोके । शोचति । 184 कुच शब्दे तारे । कोचति । 185 कुञ्च 186 क्रुञ्च कौटिल्याल्पीभावयोः । अनिदिताम्--415 इति नलोपः । कुच्यात् । क्रुच्यात् । 187 लुञ्च अपनयने । लुच्यात् । 188 अञ्चु गतिपूजनयोः । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् । 189 वञ्चु 190 चञ्चु 191 तञ्चु 192 त्वञ्चु 193 म्रुञ्चु 194 म्लुञ्चु 195 म्रुचु 196 म्लुचु गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥

2291: जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च (3-1-58)

एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । 197 ग्रुचु 198 ग्लुचु 199 कुजु 200 खुजु स्तेयकरणे । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् । 201 ग्लुञ्चु 202 षस्ज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन शः, जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि) 203 गुजि अव्यक्ते शब्दे । गुञ्चति । गुञ्ज्यात् । 204 अर्च पूजायाम् । आनर्च । 205 म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ । 206 लच्छ 207 लाच्छि लक्षणे । ललच्छ । ललाञ्छ । 208 वाच्छि इच्छायाम् । वाञ्छति । 209 आच्छि आयामे । आञ्छति । अत आदेः - 1248 इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ । 210 ह्रीच्छ लज्जायाम् । जिह्रीच्छ । 211 हुर्च्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां च 2265 इति दार्घः । हूर्छति । 212 मुर्च्छा मोहसमुच्छ्राययोः । मूर्छति । 213 स्फुर्च्छा विस्तृतौ । स्फूर्च्छति । 214 युच्छ प्रमादे । युच्छति । 215 उच्छि उञ्छे । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार । 216 उच्छी विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । 217 ध्रज 218 ध्रजि 219 धृज 220 धृजि 221 ध्वज 222 ध्वजि गतौ । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति । 223 कूज अव्यक्ते शब्दे । चुकूज । 224 अर्ज 225 षर्ज अर्जने । अर्जति आनर्ज । सर्जति । ससर्ज । 226 गर्ज शब्दे । गर्जति । 227 तर्ज भर्त्सने । तर्जति । 228 कर्ज व्यथने । चकर्ज । 229 खर्ज पूजने च । चखर्ज । 230 अज गतिक्षेपणयोः । अजति ॥

2292: अजेर्व्यघञपोः (2-4-56)

अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ॥ वलादावार्धधातुके वेष्यते (वा) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च 2265 इति दीर्घ प्राप्ते अचः परस्मिन्-50 इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-51 इति निषेधः ॥ स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः (वा) ॥ थलि एकाचः 2246 इतीण्निषेधे प्राप्ते ॥

2293: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (7-2-13)

एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ।

2294: अचस्तास्वत्थल्यनिटो नित्यम् (7-2-61)

उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥

2295: उपदेशेऽत्वतः (7-2-62)

उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥

2296: ऋतो भारद्वाजस्य (7-2-63)

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽडकारवान्वायस्तास्यनिट् थसि वेडयम् । ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥ 1 ॥ न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्कयः । अचस्तास्वत्--2294 इति उपदेशेऽत्वतः 2295 इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । अनन्तरस्य इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥

2297: सिचि वृद्धिः परस्मैपदेषु (7-2-1)

इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् । 231 तेज पालने । तेजति । 232 खज मन्थे । खजति । 233 खजि गतिवैकल्ये । खञ्जति । 234 एजृ कम्पने । एजांचकार । 235 टुओस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । 236 क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥

2298: अकृत्सार्वधातुकयोर्दीर्घः (7-4-25)

अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् । 237 क्षीज अव्यक्तेशब्दे । कूजिना सहायं पठितुं युक्तः । चिक्षीज । 238 लज 239 लजि भर्जने 240 लाज 241 लाजि भर्त्सने च 242 जज 243 जजि युद्धे 244 तुज हिंसायाम् । तोजति । तुतोज । 245 तुजि पालने 246 गज 247 गजि 248 गृज 249 गृजि 250 मुज 251 मुजि शब्दार्थाः । गज मदने च । 252 वज 253 व्रज गतौ । वदव्रज - 2267 इति वृद्धिः । अव्राजीत् । अथ टवर्गीयान्ताः शाङ्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥ 254 अट्ट अतिक्रमणहिंसयोः । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे । 255 वेष्ट वेष्टने । विवेष्ट । 256 चेष्ट चेष्टायाम् । अचेष्टिष्ट । 257 गोष्ट 258 लोष्ट संघाते । जुगोष्टे । लुलोष्टे । 259 घट्ट चलने । जघट्टे । 260 स्फुट 261 अठि गतौ । अण्ठते । आनण्ठे । 262 वठि एकचर्यायाम् । ववण्ठे । 263 मठि 264 कठि शोके । शोक इह आध्यानम् । मण्ठते । कण्ठते । 265 मुठि पालने । मुण्ठते । 266 हेठ विबाधायाम् । जिहेठे । 267 एठ । एठांचक्रे । 268 हिडि गत्यनादरयोः । हिण्डते । जिहिण्डे । 269 हुडि संघाते । जुहुण्डे । 270 कुडि दाहे । चुकुण्डे । 271 वडि विभजने 272 मडि । ववण्डे । 273 भडि परिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । 274 पिडि संघाते । पिपिण्डे । 275 मुडि मार्जने । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । 276 तुडि तोडने । तोडनं दारणं हिंसनं च । तुण्डते । 277 हुडि वरणे । वरणं स्वीकारः । हरण इत्येके । हुण्डते । 278 चडि कोपे । चण्डते । 279 शडि रुजायां संघाते च । शण्डते । 280 तडि ताडने । तण्डते । 281 पडि गतौ । पण्डते । 282 कडि मदे । कण्डते । 283 खडि मन्थे 284 हेडृ 285 होडृ अनादरे । जिहेडे । जुहोडे । 286 बाडृ आप्लाव्ये । बशादिः । आप्लाव्यमाप्लवः । बाडते । 287 द्राडृ 288 ध्राडृ विशरणे । द्राडते । ध्राडते । 289 शाडृ श्लाघायाम् । शाडते ॥ अथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥ 290 शौटृ गर्वे । शौटति । शुशौट । 291 यौटृ बन्धे । यौटति । 292 म्लेटृ 293 म्रेडृ उन्मादे । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति । 294 कटे वर्षावरणयोः । चटे इत्येके । चकाट । सिचि अतो हलादेर्लघोः 2284 इति वृद्धौ प्राप्तायाम् ।

2299: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (7-2-5)

हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् । 295 अट 296 पट गतौ । आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । 297 रट परिभाषणे । रराट । 298 लट बाल्ये । ललाट । 299 शट रुजाविशरणगत्यवसादनेषु । शशाट । 300 वट वेष्टने । ववाट । ववटतुः । ववटुः । ववटिथ । 301 किट 302 खिट त्रासे । केटति । खेटति । 303 शिट 304 षिट अनादरे । शेटति । शिशेट । सेटति सिषेट । 305 जट 306 झट संघाते 307 भट भृतौ 308 तट उच्छ्राये 309 खट काङ्क्षायां 310 षट नृतौ 311 पिट शब्दसंघातयोः 312 हट दीप्तौ 313 शट अवयवे 314 लुट विलोडने । डान्तोऽयमित्येके । 315 चिट परप्रेष्ये 316 विट शब्दे 317 बिट आक्रोशे । बशादिः । हिटेत्येके 318 इट 319 किट 320 कटी गतौ । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् 3039 इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-2237 इत्यामि अयांचकारेत्याद्युदाहरन्ति । 321 मडि भूषायाम् 322 कुडि वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् । 323 मुड 324 प्रुड मर्दने 325 चुडि अल्पीभावे 326 मुडि खण्डने । मुण्डति । पुडि चेत्येके । पुण्डति 327 रुटि 328 लुटि स्तेये । रुण्टति । लुण्टति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे 329 स्फुटिर् विशरणे । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति । 330 पठ व्यक्तायां वाचि । पेठतुः । पेठिथ । अपठीत् । अपाठीत् । 331 वठ स्थौल्ये । ववठतुः । ववठिथ । 332 मठ मदनिवासयोः 333 कठ कृच्छ्रजीवे 334 रट परिभाषणे । रठेत्येके । 335 हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ । 336 रुठ 337 लुठ 338 उठ उपघाते । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार । 339 पिठ हिंसासंक्लेशनयोः 340 शठ कैतवे च 341 शुठ प्रतिघाते । शोठति । शुठीति स्वामी । शुण्ठति । 342 कुठि । कुण्ठति । 343 लुठि आलस्ये प्रतिघाते च 344 शुठि शोषणे 345 रुठि 346 लुठि गतौ 347 चुड्ड भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड । 348 अड्ड अभियोगे । अड्डति । आनड्ड । 349 कड्ड कार्कश्ये । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि । 350 क्रीडृ विहारे । चिक्रीड । 351 तुडृ तोडने । तोडति । तुतोड । तूड इत्येके । 352 हुडृ 353 हूडृ 354 होडृ गतौ । हुड्यात् । हूड्यात् । होड्यात् । 355 रौडृ अनादरे 356 रोडृ 357 लोडृ उन्मादे 358 अड उद्यमे । अडति । आड । आडतुः । आडुः । 359 लड विलासे । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः । 360 कड मदे । कडति । कडि इत्येके । कण्डति । 361 गडि वदनैकदेशे । गण्डति । इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । 362 तिपृ 363 तेपृ 364 ष्टिपृ 365 ष्टेपृ क्षरणार्थाः । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ।

2300: लिङ्सिचावात्मनेपदेषु (1-2-11)

इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-2281 इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च । 366 ग्लेपृ दैन्ये । ग्लेपते । 367 टुवेपृ कम्पने । वेपते । 368 केपृ 369 गेपृ 370 ग्लेपृ । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । 371 मेपृ 372 रेपृ 373 लेपृ गतौ 374 त्रपूष् लज्जायाम् । त्रपते ॥

2301: तॄफलभजत्रपश्च (6-4-122)

एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट । 375 कपि चलने । कम्पते । चकम्पे । 376 रबि 377 लबि 378 अबि शब्दे । ररम्बे । ललम्बे । आनम्बे । 379 लबि अवस्रंसने च 380 कबृ वर्णे । चकबे । 381 क्लीबृ अधाष्टर्थे । चिक्लीबे । 382 क्षीबृ मदे । क्षीबते । 383 शीभृ कत्थने । शीभते । 384 चीभृ 385 रेभृ शब्दे । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते । 386 ष्टभि 387 स्कभि प्रतिबन्धे । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-118 इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-2272 इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-118 इति पवर्गीयोपधपाठः, स्तन्भेः 2272 इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे । 388 जभि 389 जृभि गात्रविनामे

2302: रधिजभोरचि (7-1-61)

एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे । 390 शल्भ कत्थने । शशल्भे । 391 वल्भ भोजने । दन्त्योष्ठ्यादिः । ववल्भे । 392 गल्भ धाष्टर्थे । गल्भते । 393 श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते । 394 ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ परस्मौपदिनः ॥ 395 गुपू रक्षणे

2303: गुपूधूपविच्छिपणिपनिभ्य आयः (3-1-28)

एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-2189 इति गुणः ॥

2304: सनाद्यन्ता धातवः (3-1-32)

सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥

2305: आयादय आर्धधातुके वा (3-1-31)

आर्धधातुकविवक्षायामायादयो वा स्युः ॥

2306: कास्प्रत्ययादाममन्त्रे लिटि (3-1-35)

कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ॥ कास्यनेकाज् ग्रहणं कर्तव्यम् (वा) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाच इति वाच्यमित्यर्थः ॥

2307: आर्धधातुके (6-4-46)

इत्यधिकृत्य ॥

2308: अतो लोपः (6-4-48)

आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् । गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् । 396 धूप संतापे । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि । 397 जप 398 जल्प व्यक्तायां वाचि । जप मानसे च । 399 चप सान्त्वने 400 षप समवाये । समवायः संबन्धः सम्यगवबोधो वा । सपति । 401 रप 402 लप व्यक्तायां वाचि 403 चुप मन्दायां गतौ । चोपति । चुचोप । चोपिता । 404 तुप 405 तुम्प 406 त्रुप 407 त्रुम्प 408 तुफ 409 तुम्फ 410 त्रुफ 411 त्रुम्फ हिंसार्थाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि 2216 इति कित्वान्नलोपः । तुप्यात् । (ग) प्रात्तुम्पतौ गवि कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितायान्ताः । अष्टावप्युकारवन्तः । 412 पर्प 413 रफ 414 रफि 415 अर्ब 416 पर्ब 417 लर्ब 418 बर्ब 419 मर्ब 420 कर्ब 421 खर्ब 422 गर्ब 423 शर्ब 424 षर्ब 425 चर्ब गतौ । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । 426 कुबि आच्छादने । कुम्बति । 427 लुबि 428 तुबि अर्दने । लुम्बति । तुम्बति । 429 चुबि वक्रसंयोगे । चुम्बति । 430 षृभु 431 षृम्भु हिंसार्थौ । सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति । 432 शुभ 433 शुम्भ भाषणे । भासने इत्येके । हिंसायामित्यन्ये ॥ अथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥ 434 घिणि 435 घुणि 436 घृणि ग्रहणे । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । 437 घुण 438 घूर्ण भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । 439 पण व्यवहारे स्तुतौ च 440 पन । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने । 441 भाम क्रोधे । भामते । बभामे । 442 क्षमूष् सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥

2309: म्वोश्च (8-2-65)

मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त । 443 कमु कान्तौ । कान्तिरिच्छा ॥

2310: कमेर्णिङ् (3-1-30)

स्वार्थे । ङित्त्वात्तङ् । कामयते ॥

2311: अयामन्ताल्वाय्येत्न्विष्णुषु (6-4-55)

आम् अन्त आलु आय्य इत्रु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय आर्धाधातुके वा 2305 । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥

2312: णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (3-1-48)

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । काम् इ अ त इति स्थिते ॥

2313: णेरनिटि (6-4-51)

अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः--272 इति यणि प्राप्ते ॥ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् (वा) ॥ णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥

2314: णौ चङ्युपधायाह्रस्वः (7-4-1)

चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥

2315: चङि (6-1-11)

चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥

2316: सन्वल्लघुनि चङ्परेऽनग्लोपे (7-4-93)

चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥

2317: सन्यतः (7-4-79)

अभ्यासस्यात इकारः स्यात्सनि ॥

2318: दीर्घो लघोः (7-4-94)

लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे कमेश्च्लेश्चङ्वक्तव्यः (वा) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥ अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥ 444 अण 445 रण 446 वण 447 भण 448 मण 449 कण 450 क्वण 451 व्रण 452 भ्रण 453 ध्वण शब्दार्थाः । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति । 454 ओणृ अपनयने । ओणति । ओणांचकार । 455 शोणृ वर्णगत्योः । शोणति । शुशोण । 456 श्रोणृ संघाते । श्रोणति । 457 श्लोणृ । शोणादयस्त्रयोऽमी तालव्योष्मादयः । 458 पैणृ गतिप्रेरणश्लेषणेषु । प्रैणृ इति क्वचित्पठ्यते । पिपैण । 459 ध्रण शब्दे । उपदेशे नान्तोऽयम् । रषाभ्याम्--235 इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ । 460 कनी दीप्तिकान्तिगतिषु चकान 461 ष्टन 462 वन शब्दे । स्तनति । वनति । 463 वन 464 षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥

2319: ये विभाषा (6-4-43)

जनसनखनामात्वं वा स्याद्यदौ क्ङिति । सायात् । सन्यात् । 465 अम गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः । अमति । आम । 466 द्रम 467 हम्म 468 मीमृ गतौ । द्रमति । दद्राम । ह्म्यन्त--2288 इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च । 469 चमु 470 छमु 471 जमु 472 झमु अदने

2320: ष्ठिवुक्लमुचमां शिति (7-3-75)

एषामचो दीर्घः स्याच्छिति ॥ आङि चम इति वक्तव्यम् (वा) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् । जिमिं केचित्पठन्ति । जेमति । 473 क्रमु पादविक्षेपे

2321: वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (3-1-70)

एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥

2322: क्रमः परस्मैपदेषु (7-3-76)

क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥

2323: स्नुक्रमोरनात्मनेपदनिमित्ते (7-2-36)

अत्रैवेट् । अक्रमीत् । अथ रेवत्यन्ता अनुदात्तेतः ॥ 474 अय 475 वय 476 पय 477 मय 478 चय 479 तय 480 णय गतौ । अयते ॥

2324: दयायासश्च (3-1-37)

दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥

2325: विभाषेटः (8-3-79)

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥

2326: उपसर्गस्यायतौ (8-2-19)

अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथम् उदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये । 481 दय दानगतिरक्षणहिंसादानेषु । आदानं ग्रहणम् । दयांचक्रे । 482 रय गतौ 483 ऊयी तन्तुसन्ताने । ऊयांचक्रे । 484 पूयी विशरणे दुर्गन्धे च । पूयते । पुपूये । 485 क्नूयी शब्दे उन्दे च । चुक्नूये । 486 क्ष्मायी विधूनने । चक्ष्माये । 487 स्फायी 488 ओप्यायी वृद्धौ । स्फायते । पस्फाये । प्यायते ॥

2327: लिड्यङोश्च (6-1-29)

लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः--272 इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥

2328: दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् (3-1-61)

एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥

2329: चिणो लुक् (6-4-104)

चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट । 489 तायृ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट । 490 शल चलनसंवरणयोः 491 वल 492 वल्ल संवरणे संचरणे च । ववले । ववल्ले । 493 मल 494 मल्ल धारणे । मेले । ममल्ले । 495 भल 496 भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले । 497 कल शब्दसंख्यानयोः । कलते । चकले । 498 कल्ल अव्यक्ते शब्दे । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च । 499 तेवृ 500 देवृ 501 षेवृ 502 गेवृ 503 म्लेवृ 504 पेवृ 505 मेवृ 506 ग्लेवृ सेवने । परिनिविभ्यः --2275 इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके । 507 रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥ 508 मव्य बन्धने । ममव्य । 509 सूर्क्ष्य 510 ईर्क्ष्य 511 ईर्ष्य ईर्ष्यार्थाः 512 हय गतौ । अहयीत् । यान्तात्वान्नवृद्धिः । 513 शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके । 514 हर्य गतिकान्त्योः । जहर्य 515 अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥

2330: अतो ल्रान्तस्य (7-2-2)

ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि 2268 इति निषेधस्याअतो हलादेः---2284 इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि । 516 ञिफला विशरणे । तॄफल --2301 इत्येत्वम् । फेलतुः । फेलुः । अफालीत् । 517 मील 518 श्मील 519 स्मील 520 क्ष्मील निमेषणे । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । 521 पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । 522 णील वर्णे 523 शील समाधौ । शीलति । 524 काल बन्धने 525 कूल आवरणे 526 शूल रुजायां संघोषे च 527 तूल निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल । 528 पूल संघाते 529 मूल प्रतिष्ठायाम् 530 फल निष्पत्तौ । फेलतुः । फेलुः । 531 चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः । 532 फुल्ल विकसने 533 चिल्ल शैथिल्ये भावकरणे च 534 तिल गतौ । तेलति । तिल्ल इत्येके । तिल्लति । 535 वेलृ 536 चेलृ 537 केलृ 538 खेलृ 539 क्ष्वेलृ 540 वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः । 541 पेलृ 542 फेलृ 543 शेलृ गतौ । षेलृ इत्येके । 544 स्खल संचलने । चस्काल । अस्खालीत् । 545 खल संचये 546 गल अदने । गलति । अगालीत् । 547 षल गतौ । सलति । 548 दल विशरणे 549 श्वल 550 श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । अश्वल्लीत् । 551 खोलृ 552 खोर्ऋ गतिप्रतिघाते । खोलति । खोरति । 553 धोर्ऋ गतिचातुर्ये । धोरति । 554 त्सर छद्मगतौ । तत्सार । अत्सारीत् । 555 क्मर हूर्च्छने । चक्मार । 556 अभ्र 557 वभ्र 558 मभ्र 559 चर गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः । 560 ष्ठिवु निरसने । ष्ठिवुक्लमु--2320इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च 354 इति दीर्घः । ष्ठीव्यात् । 561 जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥

2331: सन्लिटोर्जेः (7-3-57)

जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् । 562 जीव प्राणधारणे । जिजीव । 563 पीव 564 मीव 565 तीव 566 णीव स्थौल्ये । पिपीव । मिमीव । तितीव । निनीव । 567 क्षिवु 568 क्षेवु निरसने 569 उर्वी 570 तुर्वी 571 थुर्वी 572 दुर्वी 573 धुर्वी हिंसार्थाः । ऊर्वांचकार । उपधायां च 2265 इति दीर्घः । तुतूर्व । 574 गुर्वी उद्यमने । गूर्वति । जुगूर्व । 575 मुर्वी बन्धने 576 पुर्व 577 पर्व 578 मर्व पूरणे 579 चर्व अदने 580 भर्व हिंसायाम् 581 कर्व 582 खर्व 583 गर्व दर्पे 584 अर्व 585 शर्व 586 षर्व हिंसायाम् । आनर्व । शर्वति । सर्वति । 587 इवि व्याप्तौ । इन्वति । इन्वांचकार । 588 पिवि 589 मिवि 590 णिवि सेचने । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । 591 हिवि 592 दिवि 593 धिवि 594 जिवि प्राणनार्थाः । हिन्वति । दिन्वति ॥

2332: धिन्विकृण्व्योर च (3-1-80)

अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः 2308 । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥

2333: लोपश्चास्यान्यतरस्यां म्वोः (6-4-107)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु पत्वाद्गुणः । धिनोमि ॥

2334: उतश्च प्रत्ययादसंयोगपूर्वात् (6-4-106)

असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि । 595 रिवि 596 रवि 597 धवि गत्यर्थाः । रिण्वति । रण्वति । धन्वति । 598 कृवि हिंसाकरणयोश्च । चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयं स्वादौ च । 599 मव बन्धने । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् । 600 अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु । अवति । आव । मा भवानवीत् । 601 धावु गतिशुद्ध्योः । स्वरितेत् । धावति । धावते । दधाव । दधावे ॥ अथोष्मान्ता आत्मनेपदिनः । 602 धुक्ष 603 धिक्ष संदीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे । 604 वृक्ष वरणे । वृक्षते ववृक्षे । 605 शिक्ष विद्योपादाने । शिक्षते । 606 भिक्ष भिक्षायामलाभे लाभे च । भिक्षते । 607 क्लेश अव्यक्तायां वाचि । बाधन इति दुर्गः । क्लेशते चिक्लेशे । 608 दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे । 609 दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे । 610 ईक्ष दर्शने । ईक्षांचक्रे । 611 ईष गतिहिंसादर्शनेषु । ईषांचक्रे । 612 भाष व्यक्तायां वाचि । भाषते । 613 वर्ष स्नेहने । दन्त्योष्ठ्यादिः । ववर्षे । 614 गेषृ अन्विच्छायाम् । ग्लेषृ इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे । 615 पेषृ प्रयत्ने पेषते 616 जेषृ 617 णेषृ 618 एषृ 619 प्रेषृ गतौ । जेषते । नेषते । एषांचक्रे । पिप्रेषे । 620 रेषृ 621 हेषृ 622 ह्रेषृ अव्यक्ते शब्दे । आद्यो वृकशब्दे । ततो द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते । 623 कासृ शब्दकुत्सायाम् । कासांचक्रे । 624 भासृ दीप्तौ । बभासे । 625 णासृ 626 रासृ शब्दे । नासते । प्रणासते । 627 णस कौटिल्ये । नसते । 628 भ्यस भये । भ्यसते । बभ्यसे । 629 आङः शसि इच्छायाम् । आशंसते । आशशंसे । 630 ग्रसु 631 ग्लसु अदने । जग्रसे । जग्लसे । 632 ईह चेष्टायाम् । ईहांचक्रे । 633 बहि 634 महि वृद्धौ । बंहते । बबंहे । मंहते । 635 अहि गतौ । अंहते । आनंहे । 636 गर्ह 637 गल्ह कुत्सायाम् । जगर्हे । जगल्हे । 638 बर्ह 639 बल्ह प्राधान्ये । ओष्ठ्यादी । 640 वर्ह 641 वल्ह परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । 642 प्लिह गतौ । पिप्लिहे । 643 वेहृ 644 जेहृ 645 बाहृ प्रयत्ने । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे । 646 द्राहृ निद्राक्षये । निक्षेपे इत्येके । 647 काशृ दीप्तौ । चकाशे । 648 ऊह वितर्के । ऊहांचक्रे । 649 गाहू विलोडने । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥

2335: ढो ढे लोपः (8-3-13)

ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि । 650 गृहू गर्हणे । गर्हते । जगृहे ॥ ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन (वा) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥

2336: शल इगुपधादनिटः क्सः (3-1-45)

इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ।

2337: क्सस्याचि (7-3-72)

अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-42 । अघृक्षाताम् । अघृक्षन्त । 651 ग्लह । ग्लहते । 652 घुषि कान्तिकरणे । घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥ अथार्हत्यन्ताः परस्मैपदिनः । 653 घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् । 654 अक्षू व्याप्तौ

2338: अक्षोऽन्यतरस्याम् (3-1-75)

अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः-- 380 इति कलोपः । षढोः कः सि 295 । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्ष्णोत् । आक्ष्णुवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि 2268 । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । 655 तक्षू 656 त्वक्षू तनुकरणे

2339: तनूकरणे तक्षः (3-1-76)

श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । 657 उक्ष सेचने । उक्षांचकार । 658 रक्ष पालने 659 णिक्ष चुम्बने । प्रणिक्षति । 660 तृक्ष 661 ष्ट्रक्ष 662 णक्ष गतौ । तृक्षति । स्तृक्षति । नक्षति । 663 वक्ष रोषे । संघात इत्येके । 664 मृक्ष संघाते म्रक्ष इत्येके 665 तक्ष त्वचने । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके । 666 सूर्क्ष आदरे । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः । 667 काक्षि 668 वाक्षि 669 माक्षि काङ्क्षायाम् 670 द्राक्षि 671 ध्राक्षि 672 ध्वाक्षि घोरवासिते च 673 चूष पाने । चुचूष । 674 तूष तुष्टौ 675 पूष वृद्धौ 676 मूष स्तेये 677 लूष 678 रूष भूषायाम् 679 शूष प्रसवे । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥ 680 यूष हिंसायाम् 681 जूष 682 भूष अलंकारे । भूषति । 683 ऊष रुजायाम् । ऊषांचकार । 684 ईष उञ्छे 685 कष 686 खष 687 शिष 688 जष 689 झष 690 शष 691 वष 692 मष 693 रुष 694 रिष हिंसार्थाः । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥

2340: तीषसहलुभरुषरिषः (7-2-48)

इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति । 695 भष भर्त्सने । इक्ष भर्त्सनं श्वरवः । भषति । बभाष । 696 उष दाहे । ओषति ॥

2341: उषविदजागृभ्योऽन्यतरस्याम् (3-1-38)

एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ । 697 जिषु 698 विषु 699 मिषु सेचने । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् । 700 पुष पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । 701 श्रिषु 702 श्लिषु 703 प्रुषु 704 प्लुषु दाहे । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । 705 पृषु 706 वृषु 707 मृषु सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । 708 घृषु संघर्षे 709 हृषु अलीके 710 तुस 711 ह्रस 712 ह्लस 713 रस शब्दे । तुतोस । जह्नास । जह्लास । ररास । 714 लस श्लेषणक्रीडनयोः 715 घसॢ अदने । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् 2424 इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥

2342: सः स्यार्धधातुके (7-4-49)

सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥

2343: पुषादिद्युताद्यॢदितः परस्मैपदेषु (3-1-55)

श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् । 716 जर्ज 717 चर्च 718 झर्झ परिभाषणहिंसातर्जनेषु 719 पिसृ 720 पेसृ गतौ । पिपिसतुः । पपेसतुः । 721 हसे हसने । एदित्त्वान्न वृद्धिः । अहसीत् । 722 णिश समाधौ । तालव्योष्मान्तः । प्रणेशति । 723 मिश 724 मश शब्दे रोषकृते च । तालव्योष्मान्तौ । 725 शव गतौ । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् । 726 शश प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 727 शसु हिंसायाम् । दन्त्योष्मान्तः । न शसदद--2263 इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 728 शंसु स्तुतौ । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् । 729 चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् । 730 मह पूजायाम् । अमहीत् । 731 रह त्यागे 732 रहि गतौ । रंहति । रंह्यात् । 733 दृह 734 दृहि 735 बृह 736 बृहि वृद्धौ । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् । 737 तुहिर् 738 दुहिर् 739 उहिर् अर्दने । तोहति । तुतोह । अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् । 740 अर्ह पूजायाम् । आनर्ह ॥ अथ कृपूपर्यान्ता अनुदात्तेतः ॥ 741 द्युत दीप्तौ । द्योतते ॥

2344: द्युतिस्वाप्योः संप्रसारणम् (7-4-67)

अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥

2345: द्युद्भ्यो लुङि (1-3-91)

द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट । 742 श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट । 743 ञिमिदा स्नेहने । मेदते ॥

2346: मिदेर्गुणः (7-3-82)

मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट । 744 ञिष्विदा स्नेहनमोचनयोः । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट । 745 रुच दीप्तावभिप्रीतौ च । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट । 746 घुट परिवर्तने । घोटते । जुघुटे । अघुटत् । अघोटिष्ट । 747 रुट 748 लुट 749 लुठ प्रतिघाते अरुटत् । अरोटिष्ट । 750 शुभ दीप्तौ 751 क्षुभ संचलने 752 णभ 753 तुभ हिंसायाम् । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च । 754 स्रंसु 755 ध्वंसु 756 भ्रंसु अवस्रंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ । 757 स्रम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । 758 वृतु वर्तने । वर्तते ॥

2347: वृद्भ्यः स्यसनोः (1-3-92)

वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥

2348: न वृद्भ्यश्चतुर्भ्यः (7-2-59)

एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । 759 वृधु वृद्धौ 760 शृधु शब्दकुत्सायाम् । इमौ वृतिवत् । 761 स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः 2347 इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः 2348 इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-2347 इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥

2349: अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु (8-3-72)

एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् । 762 कृपू सामर्थ्ये

2350: कृपो रो लः (8-2-18)

कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकिपे । चकिपिषे । चकिप्से इत्यादि स्यन्दिवत् ॥

2351: लुटि च कॢपः (1-3-93)

लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ॥

2352: तासि च क्लृपः (7-2-60)

क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट । अक्लृप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । 763 घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-2568 इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् 2762 इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । 764 व्यथ भयसंचलनयोः । व्यथते ॥

2353: व्यथो लिटि (7-4-68)

व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः । थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे । 765 प्रथ प्रख्याने । पप्रथे । 766 प्रस विस्तारे । पप्रसे । 767 म्रद मर्दने 768 स्खद स्खदने । स्खदनं विद्रावणम् । 769 क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोः 2762 इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् । 770 दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । 771 क्रप कृपायां गतौ 772 कदि 773 क्रदि 774 क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः । कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ आत्मनेपदार्थश्च । 775 ञित्वरा संभ्रमे । (ग) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते ॥ अथ फणन्ताः परस्मैपदिनः । 776 ज्वर रोगे । ज्वरति । जज्वार । 777 गड सेचने । गडति । जगाड । 778 हेड वेष्टने । हेडृ अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति । 779 वट 780 भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । 781 णट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव । 782 ष्टक प्रतीघाते । स्तकति । 783 चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । 784 कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् । 785 रगे शङ्कायाम् 786 लगे सङ्गे 787 ह्रगे 788 ह्लगे 789 षगे 790 ष्ठगे संवरणे 791 कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये । 792 अक 793 अग कुटिलायां गतौ 794 कण 795 रण गतौ । चकाण । रराण । 796 चण 797 शण 798 श्रण दाने च । शण गतावित्यन्ये । 799 श्रथ 800 श्लथ 801 क्रथ 802 क्लथ हिंसार्थाः । जासिनिप्रहण--617 इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः--2762 इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् । क्राथंक्राथम् । 803 वन हिंसायाम् । वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । 804 ज्वल दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति । 805 ह्वल 806 ह्मल चलने । प्रह्वलयति । प्रह्मलयति । 807 स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् । 808 दॄ भये । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर--2566 इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः । 809 नॄ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । 810 श्रा पाके । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । लुग्विकरणयोरलुग्विकरणस्य लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥ 811 ज्ञा मारणतोषणनिशामनेषु । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । 812 चलिः कम्पने । चल कम्पने इत ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । 813 छदिर्‌ ऊर्जने । छद अपवारण इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः । 814 लडिः जिह्वोन्मथने । लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् । 815 मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयीत्यर्थः । 816 ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति । 817 स्वन अवतेसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । (ग) घटादयो मितः । मित्संज्ञा इत्यर्थः । (ग) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च । मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति । (ग) ज्वलह्वलह्मलममामनुपसर्गाद्वा । एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्राज्वालयति । उन्नामयतीति । घयन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः 2568 इति सूत्रे वा चित्तविरागे 2605 इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम्, धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (ग) ग्लास्नावनुवमां च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । (ग) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते । आमयति । चामयति । 818 शमो दर्शने (ग) । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धानूनामनेकार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् । 819 यमो ऽपरिवेषणे (ग) । यच्छतिर्तभोजनातोऽन्यत्र भिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ बोध्यम् । (ग) 820 स्खदिरवपरिभ्यां। मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । 821 फण गतौ । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न पठितः । फणादिकार्यानुरोधात् ॥

2354: फणां च सप्तानाम् (6-4-125)

एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव । 822 राजृ दीप्तौ । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् । 823 टुभ्राजृ 824 टुभ्राशृ 825 टुभ्लाशृ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश--2321 इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ । 826 स्यमु 827 स्वन 828 ध्वन शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः-- 2274 इति षत्वम् । फणादयो गताः । दध्वनतुः । 829 षम 830 ष्टम अवैकल्ये । ससाम । तस्ताम । 831 ज्वल दीप्तौ । अतो ल्रान्तस्य 2330 अज्वालीत् । 832 चल कम्पने 833 जल घातने । घातनं तैक्ष्ण्यम् । 834 टल 835 ट्वल वैक्लव्ये 836 ष्ठल स्थाने 837 हल विलेखने 838 णल गन्धे । बन्धन इत्येके । 839 पल गतौ । पलति । 840 बल प्राणने धान्यवारोधने च । बलति । बेलतुः । बेलुः । 841 पुल महत्त्वे । पोलति । 842 कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । 843 शल 844 हुल 845 पत्लृ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥

2355: पतः पुम् (7-4-19)

अङि परे । अपप्तत् ।नेर्गद--2285 इति णत्वम् । प्रण्यपप्तत् । 846 क्वथे निष्पाके । क्वथिति । चक्वाथ । अक्वथीत् । 847 पथे गतौ । अपथीत् । 848 मथे विलोडने । मेथतुः । अमथीत् । 849 टुवम उद्गिरणे । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् । 850 भ्रमु चलने । वा भ्राश--2321 इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥

2356: वा जॄभ्रमुत्रसाम् (6-4-124)

एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् । 851 क्षर संचलने । अक्षारीत् ॥ अथ द्वावनुदात्तेतौ । 852 षह मर्षणे । परिनिविभ्यः---2275 इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह---2340 इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥

2357: सहिवहोरोदवर्णस्य (6-3-112)

अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥

2358: सोढः (8-3-115)

सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥

2359: सिवादीनां वाड्व्यवायेऽपि (8-3-71)

परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत । 853 रमु क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥ अथ कसन्ताः परस्मैपदिनः । 854 षद्लृ विशसणगत्यवसादनेषु

2360: पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः (7-3-78)

पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः 2271 । निषीदति । न्यषीदत् ॥

2361: सदेः परस्य लिटि (8-3-118)

सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः । 855 शद्लृ शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥

2362: शदेः शितः (1-3-60)

शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् । 856 क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् । 857 कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच । 858 बुध अवगमने । बोधति । बोधिता । बोधिष्यति । 859 रुह बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् । 860 कस गतौ । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥ अथ गूहत्यन्ताः स्वरितेतः । 861 हिक्क अव्यक्ते शब्दे । हिक्कति । हिक्कते । 862 अञ्चु गतौ याचने च । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे । 863 टुयाचृ याचनायाम् । याचति । याचते । 864 रेटृ परिभाषणे । रेटति । रेटते । 865 चते 866 चदे याचने । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् । 867 प्रोथृ पर्याप्तौ । पुप्रोथ । पुप्रोथे । 868 मिदृ 869 मेदृ मेधाहिंसनयोः । मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः । 870 मेधृ सङ्गमे च । मेधति । मिमेध । 871 णिदृ 872 णेदृ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनिद । निनेदे । 873 शृधु 874 मृधु उन्दने । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते । 875 बुधिर् बोधने । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-2328 इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । 876 उबुन्दिर् निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् । 877 वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति । वेणते । नान्तोप्ययम् । 878 खनु अवदारणे । खनति । खनते ॥

2363: गमहनजनखनघसां लोपः क्ङित्यनङि (6-4-98)

एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । ये विभाषा - 2319 । खायात् । खन्यात् । 879 चीवृ आदानसंवरणयोः । चिचीव । चिचीवे । 880 चायृ पूजानिशामनयोः 881 व्यय गतौ । अव्ययीत् । 882 दाशृ दाने । ददाश । ददाशे । 883 भेषृ भये । गतावित्येके । भेषति । भेषते । 884 भ्रेषृ 885 भ्लेषृ गतौ 886 अस गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं षान्तोऽपि । 887 स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते । 888 लष कान्तौ । वा भ्राश--2321 इति श्यन्वा । लष्यति । लषति । लेषे । 889 चष भक्षणे 890 छष हिंसायाम् । चच्छषतुः । चच्छषे । 891 झष आदानसंवरणयोः 892 भ्रक्ष 893 भ्लक्ष अदने । भक्ष इति मैत्रेयः । 894 दासृ दाने 895 माहृ माने 896 गुहू संवरणे

2364: ऊदुपधाया गोहः (6-4-89)

गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥

2365: लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (7-3-73)

एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि 2337 इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि । अथाजन्ता उभयपदिनः । 897 श्रिञ् सेवायाम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-2312 इतिचङ् । अशिश्रियत् । 898 भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥

2366: ऋद्धनोः स्ये (7-2-70)

ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥

2367: रिङ् शयग्लिङ्क्षु (7-4-28)

शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥

2368: उश्च (1-2-12)

ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥

2369: ह्रस्वादङ्गात् (8-2-27)

सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । 899 हृञ् हरणे । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति । 900 धृञ् धारणे । धरति । अधार्षीत् । अधृत । 901 णीञ् प्रापणे । निनयिथ । निनेथ । निन्यिषे ॥ अथाजन्ताः परस्मैपदिनः ॥ 902 धेट् पाने । धयति ॥

2370: आदेच उपदेशेऽशिति (6-1-45)

उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥

2371: आत औ णलः (7-1-34)

आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥

2372: आतो लोप इटि च (6-4-64)

अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि 2243 इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥

2373: दाधा घ्वदाप् (1-1-20)

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥

2374: एर्लिङि (6-4-67)

घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥

2375: विभाषा धेट्श्व्योः (3-1-49)

आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि 2315 इति द्वित्वम् । अदधत् । अदधताम् ॥

2376: विभाषा घ्राधेट्शाच्छासः (2-4-78)

एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥

2377: यमरमनमातां सक्च (7-2-73)

एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः । 903 ग्लै 904 म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥

2378: वान्यस्य संयोगादेः (6-4-68)

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति । 905 द्यै न्यक्करणे । न्यक्करणं तिरस्कारः । 906 द्रै स्वप्ने 907 ध्रै तृप्तौ 908 ध्यै चिन्तायाम् 909 रै शब्दे 910 स्त्यै 911 ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् । 912 खै खदने 913 क्षै 914 जै 915 षै क्षये । क्षायति । जजौ । ससौ । साता । घुमास्था 2462 इत्यत्र विभाषा घ्राधेट्---2376 इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् । 916 कै 917 गै शब्दे । गैयात् । अगासीत् । 918 शै 919 श्रै पाके 920 पै 921 ओवै शोषणे । पायात् । अपासीत् । घुमास्था--2462 इतीत्वं तदपवाद एर्लिङि 2374 इत्येत्वं गातिस्था 2223 इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् । 922 ष्टै वेष्टने । स्तायति । 923 ष्णै वेष्टने । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति । 924 दैप् शोधने । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् । 925 पा पाने । पाघ्राध्मा---2360 इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् । 926 घ्रा गन्धोपादाने । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रासीत् । अघ्रात् । 927 ध्मा शब्दाग्निसंयोगयोः । धमति । 928 ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिष्वभ्यासेन--2277 इति षत्वम् । अधितष्ठौ । उपसर्गात्--2270 इति षत्वम् । अधिष्ठाता । स्थेयात् । 929 म्ना अभ्यासे । मनति । 930 दाण् दाने । प्रणियच्छति । देयात् । अदात् । 931 ह्वृ कौटिल्ये । ह्वरति ॥

2379: ऋतश्च संयोगादेर्गुणः (7-4-10)

ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये 2366 ह्वरिष्यति ॥

2380: गुणोऽर्तिसंयोगाद्योः (7-4-29)

अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् । 932 स्वृ शब्दौपतापयोः । स्वरतिसूति--2279 इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥

2381: श्र्युकः किति (7-2-11)

श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम् । परत्वात् ऋद्धनो---2366 इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् । अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् । 933 स्मृ चिन्तायाम् 934 ह्वृ संवरणे 935 सृ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्नियात् । असार्षीत् । असार्ष्टाम् ॥

2382: सर्तिशास्त्यर्तिभ्यश्च (3-1-56)

एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेवगृह्यते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु पाघ्राध्मा--2360 इति धौरादेशः । धावति । 936 ऋ गतिप्रापणयोः । ऋच्छति ॥

2383: ऋच्छत्यॄताम् (7-4-11)

तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।

2384: इडत्त्यर्तिव्ययतीनाम् (7-2-66)

अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । 937 गृ 938 घृ सेचने । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् । 939 ध्वृ हूर्छने 940 स्रु गतौ । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि---2312 इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् । 941 षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥

2385: स्तुसुधूञ्भ्यः परस्मैपदेषु (7-2-72)

एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् । 942 श्रु श्रवणे

2386: श्रुवः शृ च (3-1-74)

श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । शृणोति । शृणुतः ॥

2387: हुश्नुवोः सार्वधातुके (6-4-87)

जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् । 943 ध्रु स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । 944 दु 945 द्रु गतौ । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव । णिश्रि--2312 इति चङ् । अदुद्रुवत् । 946 जि 947 ज्रि अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जे-2685 इति तङ् । पराजेरसोढः 589 इत्यपादानत्वम् ॥ अथ डीङन्ता ङितः ॥ 948 ष्मिङ् ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे । 949 गुङ् अव्यक्ते शब्दे । गवते । जुगुवे । 950 गाङ् गतौ । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः---2461 इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वात् घुमास्था--2462 इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदाः । 951 कुङ् 952 घुङ् 953 उङ् 954 ङुङ् शब्दे । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । उवे । वार्णादाङ्गं बलीयम्‌ इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता । 955 च्युङ् 956 ज्युङ् 957 प्रुङ् 958 प्लुङ् गतौ ज्युङ् इत्येके 959 रुङ् गतिरेषणयोः । रेषणं हिंसा । रुरुवे । रवितासे । 960 धृङ् अवबन्धने । धरते । दध्रे । 961 मेङ् प्रणिदाने । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गद---2285 इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्कृतैरपि ग्रहणस्येष्टत्वात् । 962 देङ् रक्षणे । दयते ॥

2388: दयतेर्दिगि लिटि (7-4-9)

दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥

2389: स्थाघ्वोरिच्च (1-2-17)

अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि । 963 श्यैङ् गतौ । श्यायते । शश्ये । 964 प्यैङ् वृद्धौ । प्यायते । पप्ये । प्याता । 965 त्रैङ्‌ पालने । त्रायते । तत्रे । 966 पूङ् पवने । पवते । पुपुवे । पविता । 967 मूङ् बन्धने । मवते । 968 डीङ् विहायसा गतौ । डयते । डयिता । 969 तॄ प्लवनतरणयोः

2390: ॠत इद्धातोः (7-1-100)

ऋदन्तस्य धातोरङ्गस्य इत्स्यात् ॥इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन (वा) ॥ तरति । ऋच्छत्यॄताम् 2383इतिगुणः । तॄफल--2301इत्येत्वम् । तेरतुः । तेरुः ॥

2391: वॄतो वा (7-2-38)

वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च 354 इति दीर्घः । तीर्यात् ॥

2392: सिचि च परस्मैपदेषु (7-2-40)

अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः ॥ 970 गुप गोपने 971 तिज निशाने 972 मान पूजायाम् 973 बध बन्धने

2393: गुप्तिज्किद्भ्यः सन् (3-1-5)

2394: मान्बधदान्शान्भ्यो दीर्घश्चाऽऽभ्यासस्य (3-1-6)

सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ॥ गुपोर्निन्दायाम् (वा) ॥ तिजेः क्षमायाम् (वा) ॥ कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च (वा) ॥ मानेर्जिज्ञासायाम् (वा) ॥ बधेश्चित्तविकारे (वा) ॥ दानेरार्जवे (वा) ॥ शानेर्निशाने (वा) ॥ नाद्यन्ता--2304 इति धातुत्वम् ॥

2395: सन्यङोः (6-1-9)

सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते । 974 रभ राभस्ये । आरभते । आरेभे । रब्धा । रप्स्यते । 975 डुलभष् प्राप्तौ । लभते । 976 स्वञ्ज परिष्वङ्गे

2396: दंशसञ्जस्वञ्जां शपि (6-4-25)

2397: रञ्जेश्च (6-4-26)

एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि 2361 इति सूत्रे स्वञ्जेरुपसंख्यानम् (वा) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात्---2276 इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा 2359 इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति--2270 इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त । 977 हद पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥ 978 ञिष्विदा अव्यक्तेशब्दे 979 स्कन्दिर् गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥

2398: वेः स्कन्देरनिष्ठायाम् (8-3-73)

षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥

2399: परेश्च (8-3-74)

अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् । 980 यभ मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । 981 णम प्रह्वत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । 982 गम्लृ 983 सृप्लृ गतौ

2400: इषुगमियमां छः (7-3-77)

एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥

2401: गमेरिट् परस्मैपदेषु (7-2-58)

गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥

2402: अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (6-1-59)

उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् । 984 यम उपरमे । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् । 985 तप संतापे । तप्ता । अताप्सीत् ।

2403: निसस्तपतावनासेवने (8-3-102)

षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति । 986 त्यज हानौ । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् । 987 षञ्ज सङ्गे । दंशसञ्जस्वञ्जां शपि 2396 इति नलोपः । सजति । सङ्क्ता । 988 दृशिर् प्रेक्षणे । पश्यति ॥

2404: विभाषा सृजिदृशोः (7-2-65)

आभ्यां थल इड्वा ॥

2405: सृजिदृशोर्झल्यमकिति (6-1-58)

अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥

2406: ऋदृशोऽङि गुणः (7-4-16)

ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥

2407: न दृशः (3-1-47)

दृशश्च्लेः क्सो न । अद्राक्षीत् । 989 दंश दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज--2396 इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । 990 कृष विलेखने । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा । क्रक्ष्यति । कर्क्ष्यति ॥ स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः (वा) ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् । 991 दह भस्मीकरणे । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः । 992 मिह सेचने । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् । 993 कित निवासेरोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति । 994 दान खण्डने 995 शान तेजने । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । 996 डुपचष् पाके । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट । 997 षच समवाये । सचिति । सचते । 998 भज सेवायाम् । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त । 999 रञ्ज रागे । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः । 1000 शप आक्रोशे । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त । 1001 त्विष दीप्तौ । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् । 1002 यज देवपूजासङ्गतिकरणदानेषु । यजति । यजते ॥

2408: लिट्यभ्यासस्योभयेषाम् (6-1-17)

वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥

2409: वचिस्वपियजादीनां किति (6-1-15)

वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । 1003 डुवप् बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त । 1004 वह प्राणणे । उवाह उवहिथ । सहिवहोरोदवर्णस्य 2357 उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् । 1005 वस निवासे । परस्मैपदी । वसति । उवास ॥

2410: शासिवसिघसीनां च (8-3-60)

इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके 2342 सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् । 1006 वेञ् तन्तुसन्ताने । वयति । वयते ॥

2411: वेञो वयिः (2-4-41)

वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥

2412: ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च (6-1-16)

एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥

2413: लिटि वयो यः (6-1-38)

वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥

2414: वश्चास्यान्यतरस्यां किति (6-1-39)

वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥

2415: वेञः (6-1-40)

वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । 1007 व्येञ् संवरणे । व्ययति ॥

2416: न व्यो लिटि (6-1-46)

व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति--2384 इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । 1008 ह्वेञ् स्पर्धायां शब्दे च

2417: अभ्यस्तस्य च (6-1-33)

अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥

2418: लिपिसिचिह्वश्च (3-1-53)

एभ्यश्च्लेरङ् स्यात् ॥

2419: आत्मनेपदेष्वन्यतरस्याम् (3-1-54)

अतो लोपः 2372 । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥ अथ द्वौ परस्मैपदिनौ ॥ 1009 वद व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज--2267 इति वृद्धिः । अवादीत् । 1010 टुओश्वि गतिवृद्ध्योः । श्वयति ॥

2420: विभाषा श्वेः (6-1-30)

श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ॥ श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः (वा) ॥ तेन लिट्याभ्यासस्य--2408 इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु--2291 इत्यङ् वा ॥

2421: श्वयतेरः (7-4-18)

श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः 2375 इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त--2299 इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥

2422: ऋतेरीयङ् (3-1-29)

ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां च इत्येके । सनाद्यन्ता---2304 इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा 2305 इतीयङभावे शेषात्कर्तरि-- 2259 इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ।

। इति तिङन्तभ्वादिप्रकरणम्‌ ।

॥ अथ तिङन्तादादिप्रकरणम्‌ ॥

2423: अदिप्रभृतिभ्यः शपः (2-4-72)

लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥

2424: लिट्यन्यतरस्याम् (2-4-40)

अदो घसॢ वा स्याल्लिटि । जघास । गमहन--1263 इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि--2410 इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति--2384 इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥

2425: हुझल्भ्यो हेर्धिः (6-4-101)

होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥

2426: अदः सर्वेषाम् (7-3-100)

अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥

2427: लुङ्सनोर्घसॢ (2-4-37)

अदो घसॢ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् । 1012 हन हिंसागत्योः । प्रणिहन्ति ॥

2428: अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (6-4-37)

अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥

2429: वमोर्वा (8-4-23)

उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः--358 इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥

2430: अभ्यासाच्च (7-3-55)

अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः-- 2366 इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥

2431: हन्तेर्जः (6-4-36)

हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥

2432: आर्धधातुके (2-4-35)

इत्यधिकृत्य ॥

2433: हनो वध लिङि (2-4-42)

2434: लुङि च (2-4-43)

वधादेशोऽदन्तः । आर्धधातुके 2300 इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः 2308 । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः 359 इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः 2284 इति न वृद्धिः । अवधीत् ॥ अथ चत्वारः स्वरितेतः ॥ 1013 द्विष अप्रीतौ । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥

2435: द्विषश्च (3-4-112)

लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् । 1014 दुह प्रपूरणे । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह 2365 इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि । 1015 दिह उपचये । उपचयो वृद्धिः । प्रणिदेग्धि । 1016 लिह आस्वादने । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि । 1017 चक्षिङ् व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम् इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके 2377 इत्यधिकृत्य ॥

2436: चक्षिङः ख्याञ् (2-4-54)

2437: वा लिटि (2-4-55)

अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे शस्य यो वा इति स्थितम् (वा) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया--5023 इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥

2438: अस्यतिवक्तिख्यातिभ्योऽङ् (3-1-52)

एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ॥ वर्जने ख्शाञ् नेष्टः (वा) ॥ समचक्षिष्टेत्यादि ॥ अथ पृच्यन्ता अनुदात्तेतः- ॥ 1018 ईर गतौ कम्पने च ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट । 1019 ईड स्तुतौ । ईट्टे ॥

2439: ईशः से (7-2-77)

2440: ईडजनोर्ध्वे च (7-2-78)

ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ एकदेशविकृतस्यानन्यत्वात् । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् । 1020 ईश ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । 1021 आस उपवेशने । आस्ते । दयायासश्च 2325 । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट । 1022 आङः शासु इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्मवं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् । 1023 वस आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । 1024 कसि गतिशासनयोः । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । 1025 णिसि चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । 1026 णिजि शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । 1027 शिजि अव्यक्ते शब्दे । शिङ्क्ते । 1028 पिजि वर्णे । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त । 1029 वृजी वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् । इत्यन्ये । वृङ्क्ते । 1030 पृची संपर्चने । पृक्ते । 1031 षूङ् प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-2224 इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट । 1032 शीङ् स्वप्ने

2441: शीङः सार्वधातुके गुणः (7-4-21)

क्ङिति च- 2217 इत्यस्यापवादः । शेते । शयाते ॥

2442: शीङो रुट् (7-1-6)

शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥ अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । 1033 यु मिश्रणेऽमिश्रणे च

2443: उतो वृद्धिर्लुकि हलि (7-3-89)

लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्न इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । 1034 रु शब्दे

2444: तुरुस्तुशम्यमः सार्वधातुके (7-3-95)

एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -2403 इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति । 1035 णु स्तुतौ । नौति । नविता । 1036 टुक्षु शब्दे । क्षौति क्षविता । 1037 क्ष्णु तेजने । क्ष्णौति । क्ष्णविता । 1038 ष्णु प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् । 1039 ऊर्णुञ् आच्छादने

2445: ऊर्णोतेर्विभाषा (7-3-90)

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । उर्णुवाते । ऊर्णुवते ॥ ऊर्णोतेराम्नेति वाच्यम् (वा) ॥

2446: न न्द्राः संयोगादयः (6-1-3)

अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । पूर्वत्रासिद्धीयमद्विर्वचने इति त्वनित्यम् । उभौ साभ्यासस्य 2606 इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥

2447: विभाषोर्णोः (1-2-3)

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥

2448: गुणोऽपृक्ते (7-3-91)

ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्न इति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥

2449: ऊर्णोतेर्विभाषा (7-2-6)

इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् । 1040 द्यु अभिगमने । द्यौति । द्योता । 1041 षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । 1042 कु शब्दे । कोता । 1043 ष्टुञ् स्तुतौ । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः--2385 इतीट् । अस्तावीत् । प्राक्सितात्--2276 इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा 2359 । पर्यष्टौत् । प्रयस्तौत् । 1044 ब्रूञ् व्याक्तायां वाचि

2450: ब्रुवः पञ्चानामादित आहो ब्रुवः (3-4-84)

ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥

2451: आहस्थः (8-2-35)

झलि परे । चर्त्वम् । आत्थ । आहथुः ॥

2452: ब्रुव ईट् (7-3-93)

ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥

2453: ब्रुवो वचिः (2-4-53)

उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्न इत्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति 2438इत्यङ् ॥

2454: वच उम् (7-4-20)

अङि परे । अवोचत् । अवोचत ॥ अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी । 1045 इण् गतौ । एति । इतः ॥

2455: इणो यण् (6-4-81)

अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥

2456: दीर्घ इणः किति (7-4-69)

इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥

2457: एतेर्लिङि (7-4-24)

उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥

2458: इणो गा लुङि (2-4-45)

गातिस्था 2223 इति सिचो लुक् । अगात् । अगाताम् । अगुः । 1046 इङ् अध्ययने । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥

2459: गाङ् लिटि (2-4-49)

इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् 3036 इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥

2460: विभाषा लुङ्लृङोः (2-4-50)

इङो गाङ् वा स्यात् ॥

2461: गाङ्कुटादिभ्योऽञ्णिन्ङित् (1-2-1)

गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥

2462: घुमास्थागापाजहातिसां हलि (6-4-66)

एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत । 1047 इक् स्मरणे । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-613 इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥इण्वदिक इति वक्तव्यम् (वा) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति । 1048 वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् । 1049 या प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥

2463: लङः शाकटायनस्यैव (3-4-111)

आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् । 1050 वा गतिगन्धनयोः । गन्धनं सूचनम् । 1051 भा दीप्तौ 1052 ष्णा शौचे 1053 श्रा पाके 1054 द्रा कुत्सायां गतौ 1055 प्सा भक्षणे 1056 पा रक्षणे । पायास्ताम् । अपासीत् । 1057 रा दाने 1058 ला आदाने । द्वावपि दाने इति चन्द्रः । 1059 दाप् लवने । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् । 1060 ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः ॥सस्थानत्वं नमः ख्यात्रे इति वार्तिकम् (वा) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः । 1061 प्रा पूरणे 1062 मा माने । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-2285 इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति । 1063 वच परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् । 1064 विद ज्ञाने

2464: विदो लटो वा (3-4-83)

वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-2341 इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥

2465: विदांकुर्वन्त्वित्यन्यतरस्याम् (3-1-41)

वेत्तेर्लोट्याम्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥

2466: तनादिकृञ्भ्य उः (3-1-79)

तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥

2467: अत उत्सार्वधातुके (6-4-110)

उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-2334इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-2226 इति झेर्जुस् । अविदुः ॥

2468: दश्च (8-2-75)

धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् । 1065 अस भुवि । अस्ति ॥

2469: श्नसोरल्लोपः (6-4-111)

श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-2191 इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके 2432 इत्यधिकृत्य ॥

2470: अस्तेर्भूः (2-4-52)

बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥

2471: घ्वसोरेद्धावभ्यासलोपश्च (6-4-119)

घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-2469इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । सकृद्गताविति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-2225इतीट् । आसीत् । श्नसो-2469 इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥

2472: उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (8-3-87)

उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः । 1066 मृजू शुद्धौ

2473: मृजेर्वृद्धिः (7-2-114)

मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ॥ क्ङित्यजादौ वेष्यते (वा) ॥ व्रश्च 294 इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर्‌ । अमार्जम् । अमार्जीत्-अमार्क्षीत् । 1067 रुदिर् अश्रुविमोचने

2474: रुदादिभ्यः सार्वधातुके (7-2-76)

रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥

2475: रुदश्च पञ्चभ्यः (7-3-98)

हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥

2476: अड्गार्ग्यगालवयोः (7-3-99)

अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् । 1068 ञिष्वप् शये । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥

2477: सुविनिर्दुर्भ्यः सुपिसूतिसमाः (8-3-88)

एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । पूर्वत्रासिद्धीयमद्विर्वचने । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः 2179 । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । 1069 श्वस प्राणने । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ह्म्यन्तक्षण--2299 इति न वृद्धिः । अश्वसीत् । 1070 अन । अनिति । आन । अनिता । आनीत् । आनत् ॥

2478: अनितेः (8-4-19)

उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । 1071 जक्ष भक्षहसनयोः । जक्षिति । जक्षितः ॥

2479: अदभ्यस्तात् (7-1-4)

झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-2226 इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥ । 1072 जागृ निद्राक्षते । जागर्ति । जागृतः । जाग्रति । उषविद-2341 इत्याम्वा । जागरांचकार । जजागार ॥

2480: जाग्रोऽविचिण्णल्ङित्सु (7-3-85)

जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥

2481: जुसि च (7-3-83)

अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तां जागर्तिगुणः, तत्र कृते हलन्तालक्षणा प्राप्ता, नेटि 2268 इति निषिद्धा, ततः अतो हलादेः- 2284 इति बाधित्वा अतो ल्रान्तस्य 2330 इति प्राप्ता, ह्म्यन्त-2299 इति निषिध्यते ॥ तदाहुः-- गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । । 1073 दरिद्रा दुर्गतौ । दरिद्राति ॥

2482: इद्दरिद्रस्य (6-4-114)

दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥

2483: श्नाभ्यस्तयोरातः (6-4-112)

अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः 2371 इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः (वा) ॥ लुङि वा (वा) ॥ सनि ण्वलि ल्युटि च न (वा) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम्‌ । अदरिद्रुः । दरिद्रियात्‌ । दरिद्र्यात्‌ । अदिरिद्रीत्‌ । इट्सकौ । अदरिद्रासीत् । 1074 चकासृ दीप्तौ । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच 2249 इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥

2484: तिप्यनस्तेः (8-2-73)

पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥

2485: सिपि धातो रुर्वा (8-2-74)

पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् । 1075 शासु अनुशिष्टौ । शास्ति ॥

2486: शास इदङ्हलोः (6-4-34)

शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-2410 इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥

2487: शा हौ (6-4-35)

शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-2382 इत्यङ् । अशिषत् । अशासिष्यत् ॥ । 1076 दीधीङ् दीप्तिदेवनयोः । एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-272 इति यण् । दीध्याते ॥

2488: यीवर्णयोर्दीधीवेव्योः (7-4-53)

एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे । इति लोपं बाधित्वा नित्यात्वाट्टेरेत्वम् । दीध्ये । दीधीवैवीटाम् 2190 इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते । 1077 वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥ अथ त्रयः परस्मैपदिनः ॥ 1078 षस 1079 षस्ति स्वप्ने । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । पूर्वत्रासिद्धम् 12 इति सलेपस्यासिद्धत्वात् अतो हेः 2202 इति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् । सन्ति । इदित्वान्नुमि कृते संस्तः इति स्थिते स्कोः-380 इति सलोपे झरो झरि सवर्णे 71 इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोः-380 इति लोपाभावात् । संस्ति । संस्तः इत्येके । 1080 वश कान्तौ । कान्तिरिच्छा । वष्टि । उष्टः । उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्ढि । अवट् । अवड् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् । 1081 चर्करीतं च (ग) ॥ यङ्लुगन्तमदादौ बोध्यम् ॥ 1082 ह्नुङ् अपनयने । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट । इत्यदादयः ॥

। इति तिङन्तादादिप्रकरणम्‌ ।

॥ अथ तिङन्तजुहोत्यादिप्रकरणम्‌ ॥

2489: जुहोत्यादिभ्यः श्लुः (2-4-75)

शपः श्लुः स्यात् ॥

2490: श्लौ (6-1-10)

धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् 2479 इत्यत् । हुश्नुवोः - 2387 इति यण् । जुह्वति ॥

2491: भीह्रीभृहुवां श्लुवच्च (3-1-39)

एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च 2481 इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । 1084 ञिभी भये । बिभेति ॥

2492: भियोऽन्यतरस्याम् (6-4-115)

इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता । 1085 ह्री लज्जायाम् । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय । 1086 पॄ पालनपूरणयोः

2493: अर्तिपिपर्त्योश्च (7-4-77)

अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥

2494: उदोष्ठ्यपूर्वस्य (7-1-102)

अङ्गावयवौष्ठ्यपूर्वो य ऋत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च 354 इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् 2383ल इति गुणे प्राप्ते ॥

2495: शॄदॄप्रां ह्रस्वो वा (7-4-12)

एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् । 1087 डुभृञ् धारणपोषणयोः

2496: भृञामित् (7-4-76)

भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । 1088 माङ् माने शब्दे च

2497: ई हल्यघोः (6-4-113)

श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः---2483 इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त । 1089 ओहाङ् गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । 1090 ओहाक् त्यागे । परस्मैपदी । जहाति ॥

2498: जहातेश्च (6-4-116)

इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥

2499: आ च हौ (6-4-117)

जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥

2500: लोपो यि (6-4-118)

जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एर्लिङि 2374 । हेयात् । अहासीत् । 1091 डुदाञ् दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । घ्वसोः--2471 इत्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् । अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित । 1092 डुधाञ् धारणपोषणयोः । दानेऽप्येके । प्रणिदधाति ॥

2501: दधस्तथोश्च (8-2-38)

द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । दध्वः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ॥ अथ त्रयः स्वरितेतः ॥ 1093 णिजिर् शौचपोषणयोः

2502: निजां त्रयाणां गुणः श्लौ (7-4-75)

णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥

2503: नाभ्यस्तस्याचि पिति सार्वधातुके (7-3-87)

लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त । 1094 विजिर् पृथग्भावे । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् 2536 इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि । 1095 विष्लृ व्याप्तौ । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि 2337 इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥ अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥ 1096 घृ क्षरणदीप्त्योः । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् 2496, बहुलं छन्दसि 3598 इति इत्वम् । 1097 हृ प्रसह्यकरणे । अयं स्रुवो अभिजिहर्ति होमान् । 1098 ऋ 1099 सृ गतौ । बहुलं छन्दसि 3598 इत्येव सिद्धे अर्तिपिपर्त्योश्च 2493 इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे 2290 इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति--2384 इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति । 1100 भस भर्त्सनदीप्त्योः । बभस्ति । घसिभसोर्हलिच 3550 इत्युपधालोपः । झलो झलि 2281 इति सलोपः । बब्धः । बप्सति । 1101 कि ज्ञाने । चिकेति । 1102 तुर त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति । 1103 धिष शब्दे । दिधेष्टि । दिधिष्टः । 1104 धन धान्ये । दधन्ति । दधन्तः । दधनति । 1105 जन जनने । जजन्ति ॥

2504: जनसनखनां सन्झलोः (6-4-42)

एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् । 1106 गा स्तुतौ । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥

। इति तिङन्तजुहोत्यादिप्रकरणम्‌ ।

॥ अथ तिङन्तदिवादिप्रकरणम्‌ ॥

2505: दिवादिभ्यः श्यन् (3-1-69)

शपोऽपवादः । हलि च 354 इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । 1108 षिवु तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् । 1109 स्रिवु गतिशोषणयोः 1110 ष्ठिवु निरसने । केचिदिहेमं न पठन्ति । 1111 ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस । 1112 ष्णसु निरसने । स्नस्यति । सस्नाम । 1113 क्नसु ह्वरणदीप्त्योः । ह्वरणं कौटिल्यम् । चक्नास । 1114 व्युष दाहे । वुव्योष । 1115 प्लुष दाहे 1116 नृती गात्रविक्षेपे । नृत्यति । ननर्त ॥

2506: सेऽसिचि कृतचृतछृदतृदनृतः (7-2-57)

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् । 1117 त्रसी उद्वेगे । वा भ्राश--2321 इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः । 1118 कुथ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । 1119 पुथ हिंसायाम् 1120 गुध परिवेष्टने 1121 क्षिप प्रेरणे । क्षिप्यति । क्षेप्ता । 1122 पुष्प विकसने । पुष्प्यति । पुपुष्प । 1123 तिम 1124 ष्टिम 1125 ष्टीम आर्द्रीभावे । तिम्यति । स्तिम्यति । स्तीम्यति । 1126 व्रीड चोदने लज्जायां च । व्रीड्यति । 1127 इष गतौ । इष्यति । 1128 षह 1129 षुह चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति । 1130 जॄष् 1131 झॄष् वयोहानौ । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु---2291 इत्यङ्वा । ऋदृशोङि गुणः 2406 । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् । 1132 षूङ् प्राणिप्रसवे । सूयते । सुषुवे । स्वरितिसूति---2279 इति विकल्पं बाधित्वा श्र्युकः किति 2381 इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता । 1133 दूङ् परितापे । दूयते । 1134 दीङ् क्षये । दीयते ॥

2507: दीङो युडचि क्ङिति (6-4-63)

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ॥ वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ (वा) ॥ दिदीये ॥

2508: मीनातिमिनोतिदीङां ल्यपि च (6-1-50)

एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः । 1135 डीङ् विहायसा गतौ । डीयते । डिड्ये । 1136 धीङ् आधारे । धीयते । दिध्ये । धेता । 1137 मीङ् हिंसायाम् । हिंसात्र प्राणवियोगः । मीयते । 1138 रीङ् श्रवणे । रीयते । 1139 लीङ् श्लेषणे

2509: विभाषा लीयतेः (6-1-51)

लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये । 1140 व्रीङ् वृणोत्यर्थे । व्रीयते । विव्रिये । (ग) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् । 1141 पीङ् पाने । पीयते । 1142 माङ् माने । मायते । ममे । 1143 ईङ् गतौ । ईयते । अयांचक्रे । 1144 प्रीङ् प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ॥ अथ परस्मैपदिनश्चत्वारः । 1145 शो तनूकरणे

2510: ओतः श्यनि (7-3-71)

लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट्--2376 इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् । 1146 छो छदने । छयति । 1147 षो ऽन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ । 1148 दो अवखण्डने । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ अथात्मनेपदिनः पञ्चदश ॥ 1149 जनी प्रदुर्भावे

2511: ज्ञाजनोर्जा (7-3-79)

अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजन--2328 इति वा चिण् ।

2512: जनिवध्योश्च (7-3-35)

अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ । 1150 दीपी दीप्तौ । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट । 1151 पूरी आप्यायने । पूर्यते । अपूरि । अपूरिष्ट । 1152 तूरी गतित्वरणहिंसनयोः । तूर्यते । 1153 धूरी 1154 गूरी हिंसागत्योः । धूर्यते । दुधूरे । गूर्यते । जुगूरे । 1155 घूरी 1156 जूरी हिंसावयोहान्योः 1157 शूरी हिंसास्तम्भनयोः 1158 चूरी दाहे 1159 तप ऐश्वर्ये वा । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः । 1160 वृतु वरणे । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः । 1161 क्लिश उपतापे । क्लिश्यते । क्लिशिता । 1162 काशृ दीप्तौ । काश्यते । 1163 वाशृ शब्दे । वाश्यते । ववाशे ॥ अथ पञ्च स्वरितेतः । 1164 मृष तितिक्षायाम् । मृष्यति । मृष्यते । ममर्ष । ममृषे । 1165 ईशुचिर् पूतीभावे । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट । 1166 णह बन्धने । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् । 1167 रञ्ज रागे । रज्यति । रज्यते । 1168 शप आक्रोशे । शप्यति । श्प्यते ॥ अथैकादशानुदात्तेताः ॥ 1169 पद गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥

2513: चिण्ते पदः (3-1-60)

पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् । 1170 खिद दैन्ये । खिद्यते । चिखिदे । खेत्ता । अखित्त । 1171 विद सत्तायाम् । विद्यते । वेत्ता । 1172 बुध अवगमने । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् । 1173 युध संप्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्‌ इति वा । 1174 अनो रुध कामे । अनुरुध्यते । 1175 अण प्राणने । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके । 1176 मन ज्ञाने । मन्यते । मेने । मन्ता । 1177 युज समाधौ । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता । 1178 सृज विसर्गे । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ--2300 इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् । 1179 लिश अल्पीभावे । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥ अथागणान्ताः परस्मैपदिनः ॥ 1180 राधो ऽकर्मकाद्वृद्धावेव । एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रिह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् 2532 इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च । 1181 व्यध ताडने । ग्रहिज्या 2412 इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् । 1182 पुष पुष्टौ । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि 2343 इत्यङ् । अपुषत् । 1183 शुष शोषणे । अशुषत् । 1184 तुष प्रीतौ 1185 दुष वैकृत्ये 1186 श्लिष आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥

2514: श्लिषः आलिङ्गने (3-1-46)

(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥ (आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् । 1187 शक विभाषितो मर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति । 1188 ष्विदा गात्रप्रक्षरणे । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् । 1189 क्रुध क्रोधे । क्रोद्धा । क्रोत्स्यति । 1190 क्षुध बुभुक्षायाम् । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः--- 3046 इतीट् वक्ष्यते । 1191 शुध शौचे । शुध्यति । शुशोध । शोद्धा । 1192 षिधु संराद्धौ । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । 1193 रध हिंसासंराद्ध्योः । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि 2302 इति नुम् । ररन्धतुः ॥

2515: रधादिभ्यश्च (7-2-45)

रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ॥

2516: नेट्यलिटि रधेः (7-1-62)

निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम्--415 इति नलोपः । अरधत् । 1194 णश अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ॥

2517: मस्जिनशोर्झलि (7-1-60)

नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥

2518: नशेः षान्तस्य (8-4-36)

णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति । 1195 तृप प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् । 1196 दृप हर्षमोहनयोः । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता । 1197 द्रुह जिघांसायाम् । वा द्रुहमुह---327 इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् । 1198 मुह वैचित्ये । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् । 1199 ष्णुह उद्गिरणे । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् । 1200 ष्णिह प्रीतौ । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः । 1201 शमु उपशमे

2519: शमामष्टानां दीर्घः श्यनि (7-3-74)

शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । 1202 तमु काङ्क्षायाम् । ताम्यति । तमिता । अतमत् । 1203 दमु उपशमे । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम्‌ । न तु शमिवदकर्मकः । अदमत्‌ । 1204 श्रमु तपसि खेदे च । श्राम्यति । अश्रमत् । 1205 भ्रमु अनवस्थाने । वा भ्राश--2321 इति श्यन्वा । तत्र कृते शमामष्टानाम्--2519 इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । 1206 क्षमू सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमवित् । भ्वादिस्तु षित् । अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा । 1207 क्लमु ग्लानौ । क्लाम्यति । क्लामति । शपीव श्यन्यपि ष्ठिवुक्लमु---2320 इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । 1208 मदी हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥ । 1210 असु क्षेपणे । अस्यति । आस । असिता ॥

2520: अस्यतेस्थुक् (7-4-17)

अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति--2438 इति वचनं तङर्थम् । तङ् तु उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत । 1211 यसु प्रयत्ने

2521: यसोऽनुपसर्गात् (3-1-71)

2522: संयसश्च (3-1-72)

श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति । 1212 जसु मोक्षणे । जस्यति । 1213 तसु उपक्षये 1214 दसु । तस्यति । अतसत् । दस्यति । अदसत् । 1215 वसु स्तम्भे । वस्यति । ववास । ववसतुः । न शसदद--2263 इति निषेधः । बशादिरयमिति मते तु । बेसतुः । बेसुः । 1216 व्युष विभागे । अयं दाहे पठितः । अर्थभैदेन त्वर्ङ्गथं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे । 1217 प्लुष दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् । 1218 बिस प्रेरणे । बिस्यति । अबिसत् । 1219 कुस संश्लेषणे । अकुसत् । 1220 बुस उत्सर्गे 1221 मुस खण्डने 1222 मसी परिणामे । परिणामे विकारः । समी इत्येके । 1223 लुठ विलोडने 1224 उच समवाये । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् । 1225 भृशु 1226 भ्रंशु अधः पतने । बभर्श । अभृशत् । अनिदिताम्--415 इति नलोपः । भ्रश्यति । अभ्रशत् । 1227 वृश वरणे । वृश्यति । अवृशत् । 1228 कृश तनूकरणे । कृश्यति । 1229 ञितृषा पिपासायाम् 1230 हृष तृष्टौ । श्यन्नङौ भौवादिकाद्विसेषः । 1231 रुष 1232 रिष हिंसायाम् । तीषसह--2340 इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा । 1233 डिप क्षेपे 1234 कुप ग्रोदे 1235 गुप व्याकुलत्वे 1236 युप 1237 रुप 1238 लुप विमोहने । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् । 1239 लुभ गार्ध्ये । गार्ध्यमाकाङ्क्षा । तीषसह--2340 इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः । 1240 क्षुभ संचलने । क्षुभ्यति । 1241 णभ 1242 तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः । 1243 क्लिदू आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता । 1244 ञिमिदा स्नेहने । मिदेर्गुणः 2346 । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । 1245 ञिक्ष्विदा स्नेहनमोचनयोः 1246 ऋधु वृद्धौ । आनर्ध । आर्धत् । 1247 गृधु अभिकाङ्क्षायाम् । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः ॥

। इति तिङन्तदिवादिप्रकरणम्‌ ।

॥ अथ तिङन्तस्वादिप्रकरणम्‌ ॥

2523: स्वादिभ्यः श्नुः (3-1-73)

सुनोति । सुनुतः । हुश्नुवोः - 2387 इति यण् । सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । स्तुसुधूञ्भ्यः---2385 इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥

2524: सुनोतेः स्यसनोः (8-3-117)

स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति । 1249 षिञ् बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । 1250 शिञ् निशाने । तालव्यादिः । शेता । 1251 डुमिञ् प्रक्षेपणे । मीनातिमिनोति-- 2508 इत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । 1252 चिञ् चयने । प्रणिचिनोति ॥

2525: विभाषा चेः (7-3-58)

अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट । 1253 स्तृञ् आच्छादने । स्तृणोति । स्तृणुते । गुणोर्ति---2380 इति गुणः । स्तर्यात् ॥

2526: ऋतश्च संयोगादेः (7-2-43)

ऋदन्तात्संयोगादेः परयोर्लुङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत । 1254 कृञ् हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत । 1255 वृञ् वरणे

2527: बभूथाततन्थजगृभ्मववर्थेति निगमे (7-2-64)

एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥

2528: लिङ्सिचोरात्मनेपदेषु (7-2-42)

वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥

2529: न लिङि (7-2-39)

वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारीत् । अवरिष्ट । अवरीष्ट । अवृत । 1256 धुञ् कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । स्वरतिसूति--2279 इति वेट् । दुधविथ । दुधोथ । किति लिटि तु श्र्युकः --2389 इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । स्तुसुधूञ्भ्यः---2385 इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥ अथ परस्मैपदिनः ॥ 1257 टुदु उपतापे । दुनोति । 1258 हि गतौ वृद्धौ च

2530: हिनुमीना (8-4-15)

उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥

2531: हेरचङि (7-3-56)

अभ्यासात्परस्य हिनोर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । 1259 पृ प्रीतौ । पृणोति । पर्ता । 1260 स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः । 1261 आप्लृ व्याप्तौ । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप । आप्ता । आप्नुहि । लृदित्त्वादङ् । आपत् । 1262 शकॢ शक्तौ । अशकत् । 1263 राध 1264 साध संसिद्धौ । राध्नोति ॥

2532: राधो हिंसायाम् (6-4-123)

एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥ अथ द्वावनुदात्तेतौ ॥ 1265 अशू व्याप्तौ संघाते च । अश्नुते ॥

2533: अश्नोतेश्च (7-4-72)

दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् । 1266 ष्टिघ आस्कन्दने । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥ अथ आगणन्तात्परस्मैपदिनः ॥ 1267 तिक 1268 तिग गतौ च । चादास्कन्दने । तिक्नोति । तिग्नोति । 1269 षघ हिंसायाम् । सघ्नोति । 1270 ञिधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता । 1271 दम्भु दम्भने । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम्--415 इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ ॥ दम्भेश्च एत्वाभ्यासलोपौ वक्तव्यौ (वा) ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् । 1272 ऋधु वृद्धौ । तृप प्रीणन इत्येके ॥ क्षुभ्रादित्वाण्णत्वं न । तृप्नोति । (ग) छन्दसि । आगणन्तादधिकारोऽयम् । 1273 अह व्याप्तौ । अह्नोति । 1274 दघ घातने पालने च । दघ्नोति । 1275 चमु भक्षणे । चम्नोति । 1276 रि 1277 क्षि 1278 चिरि 1279 जिरि 1280 दाश 1281 दृ हिंसायाम् । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् ॥

। इति तिङन्तस्वादिप्रकरणम्‌ ।

॥ अथ तिङन्ततुदादिप्रकरणम्‌ ॥

2534: तुदादिभ्यः शः (3-1-77)

तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । 1283 णुद प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता । 1284 दिश अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत । 1285 भ्रस्ज पाके । ग्रहिज्या--2412 इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥

2535: भ्रस्जो रोपधयो रमन्यतरस्याम् (6-4-47)

भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्तवादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभर्ष्ठ । बभर्जे । रमभावे । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोः-- 380 इति सलोपः । व्रश्च-- 294 इति षः । बभ्रष्ठ । बभ्रज्जे । भ्रष्टा । भर्ष्टा । भ्रक्ष्यति । भर्क्ष्यति ॥ क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन (वा) ॥ भृज्ज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभार्क्षीत् । अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट । 1286 क्षिप प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त । 1287 कृष विलेखने । कृषति । कृषते । क्रष्टा । कर्ष्टा । कृष्यात् । कृक्षीष्ट ॥ स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्सिचौ---2300 इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षाताम् । अकृक्षन्त । 1288 ऋषी गतौ । परस्मैपदी । ऋषति । आनर्ष । 1289 जुषी प्रीतिसेवनयोः ॥ आत्मनेपदिनश्चत्वारः । जुषते । 1290 ओविजी भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते ॥

2536: विज इट् (1-2-2)

विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । 1291 ओलजी 1292 ओलस्जी व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे ॥ अथ परस्मैपदिनः । 1293 ओव्रश्चू छेदने । ग्रहिज्या---2412 । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य--2408 इति संप्रसारणम् । रेफस्य ऋकारः । उरत् 2244 तस्य अचः परस्मिन्--50 इति स्थानिवद्भावात् । न संप्रसारणे---363 इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् । 1294 व्यच व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते (वा) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । 1295 उछि उञ्छे । उञ्छति । 1296 उच्छी विवासे । उच्छति । 1297 ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यॄताम् 2383 इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता । 1298 मिच्छ उत्क्लेशे । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् । 1299 जर्ज 1300 चर्च 1301 झर्झ परिभाषणभर्त्सनयोः 1302 त्वच संवरणे । तत्वाच । 1303 ऋच स्तुतौ । आनर्च । 1304 उब्ज आर्जवे 1305 उज्झ उत्सर्गे 1306 लुभ विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति । 1307 रिफ कत्थनयुद्धमनिन्दायहिंसादानेषु । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति । 1308 तृप 1309 तृम्फ तृप्तौ । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम्---415 इति नलोपे ॥ शे तृम्फादीनां नुम्वाच्यः (वा) ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् । 1310 तुप 1311 तुम्प 1312 तुफ 1313 तुम्फ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । 1314 दृप 1315 दृम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति । 1316 ऋफ 1317 ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार । 1318 गुफ 1319 गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । 1320 उभ 1321 उम्भ पूरणे । उभति । उवोभ । उम्भति । उम्भांचकार । 1322 शुभ 1323 शुम्भ शोभार्थे । शुभति । शुम्भति । 1324 दृभी ग्रन्थे । दृभति । 1325 चृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचि-- 2506 इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् । 1326 विध विधाने । विधति । वेधिता । 1327 जुड गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति । 1328 मृड सुखने । मडति । मर्डिता । 1329 पृड । पृडति । 1330 पृण प्रीणने । पृणति । पपर्ण । 1331 वृण। वृणति । 1332 मृण हिंसायाम् 1333 तुण कौटिल्ये । तुतोण । 1334 पुण कर्मणि शुभे । पुणति । 1335 मुण प्रतिज्ञाने 1336 कुण श्ब्दोपकरणयोः 1337 शुन गतौ 1338 द्रुण हिंसागतिकौटिल्येषु 1339 घुण 1340 घूर्ण भ्रमणे 1341 षुर ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि सूर्यात् । 1342 कुर शब्दे । कुरति । कूर्यात् । अत्र न भकुर्छुरम् 1629 इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः । 1343 खुर छेदने 1344 मुर संवेष्टने 1345 क्षुर विलेखने 1346 घुर भीमार्थशब्दयोः 1347 पुर अग्रगमने 1348 वृहू उद्यमने । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये । 1349 तृहू 1350 स्तृहू 1351 तृंहू हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अतार्ङ्गक्षीत् । अतार्ण्ढाम् । 1352 इष इच्छायाम् । इषुगमि--2400 इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् । 1353 मिष स्पर्धायाम् । मिषति । मेषिता । 1354 किल श्वैत्यक्रीडनयोः 1355 तिल स्नेहने 1356 चिल वसने 1357 चल विलसने 1358 इल स्वप्नक्षेपणयोः 1359 विल संवरणे । दन्त्योष्ठ्यादिः । 1360 बिल भेदने । ओष्ठ्यादिः । 1361 णिल गहने 1362 हिल भावकरणे 1363 शिल 1364 षिल उञ्छे 1365 मिल श्लेषणे 1366 लिख अक्षरविन्यासे । लिलेख । 1367 कुट कौटिल्ये । गाङ्कुटादिभ्यः---2461 इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता । 1368 पुट संश्लेषणे 1369 कुच सङ्कोचने 1370 गुज शब्दे 1371 गुड रक्षायाम् 1372 डिप क्षेपे 1373 छुर छेदने । न भकुर्छुराम् 1629 इति न दीर्घः । छुर्यात् । 1374 स्फुट विकसने । स्फुटति । पुस्फोट । 1375 मुट आक्षेपमर्दनयोः 1376 त्रुट छेदने । वाभ्रास--2321 इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता । 1377 तुट कलहकर्मणि । तुटति । तुतोट । तुटिता । 1378 चुट 1379 छुट छेदने 1380 जुड बन्धने 1381 कड मदे 1382 लुट संश्लेषणे 1383 कृड घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । 1384 कुड बाल्ये 1385 पुड उत्सर्गे 1386 घुट प्रतिघाते 1387 तुड तोडने । तोडनं भेदः । 1388 थुड 1389 स्थुड संवरणे । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके । 1390 स्फुर 1391 स्फुल संचलने । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥

2537: स्फुरतिस्फुलत्योर्निर्निविभ्यः (8-3-76)

षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार । 1392 स्फुड 1393 चुड 1394 व्रुड संवरणे 1395 क्रुड 1396 भृड निमज्जन इत्येके 1397 गुरी उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता । 1398 णू स्तवने । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् । 1399 धू विधूनने । धुवति । 1400 गु पुरीषोत्सर्गे । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् 2369 । अगूताम् । अगुषुः । 1401 ध्रु गतिस्थैर्ययोः । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् । 1402 कुङ् शब्दे । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः । 1403 पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । 1404 मृङ् प्राणत्यागे

2538: म्रियतेर्लुङ्लिङोश्च (1-3-61)

लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥ अथ परस्मैपदिनः सप्त ॥ 1405 रि 1406 पि गतौ । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता । 1407 धि धारणे 1408 क्षि निवासगत्योः 1409 षू प्रेरणे । सुवति । सविता । 1410 कॄ विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता । करीता । कीर्यात । अकारीत् ॥

2539: किरतौ लवने (6-1-140)

उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् (वा) ॥ उपास्किरत् । उपचस्कार ॥

2540: हिंसायां प्रतेश्च (6-1-141)

उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । 1411 गॄ निगरणे

2541: अचि विभाषा (8-2-21)

गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता । 1412 दृङ् आदरे । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् । 1413 धृङ् अवस्थाने । ध्रियते ॥ अथ परस्मैपदिनः षोडश ॥ 1414 प्रच्छ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । 1415 सृज विसर्गे । विभाषा सृजिदृशोः 2404 ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति 2405 इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् । 1416 टुमस्जो शुद्धौ । मज्जति । ममज्ज । मस्जिनशोर्झलि 2517 इति नुम् ॥ मस्जेरन्त्यात्पूर्वो नुम्वाच्यः (वा) ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः । 1417 रुजो भङ्गे । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् । 1418 भुजो कौटिल्ये । रुजिवत् । 1419 छुप स्पर्शे । छोप्तां । अच्छौप्सीत् । 1420 रुश 1421 रिश हिंसायाम् । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति । 1422 लिश गतौ । अलिक्षत् । 1423 स्पृश संस्पर्शने । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् । 1424 विच्छ गतौ । गुपूधूप -- 2303 इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ । 1425 विश प्रवेशने । विशति । वेष्टा । 1426 मृश आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् । 1427 णुद प्रेरणे । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः । 1428 षद्लृ विशरणगत्यवपसादनेषु । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः । 1429 शदॢ शातने । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः-- 2362 इत्यात्मनेपदोक्तेः ॥ अथ षट् स्वरितेतः ॥ 1430 मिल सङ्गमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले । 1431 मुच्लृ मोक्षणे

2542: शे मुचादीनाम् (7-1-59)

नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् । 1432 लुपॢ छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त । 1433 विद्लृ लाभे । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ । 1434 लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । लिपिसिचि---2418 इत्यङ् । तङि तु वा । अलिपत् । अलिपत । अलिप्त । 1435 षिच क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ॥ अथ त्रयः परस्मैपदिनः ॥ 1436 कृती छेदने । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्स्यति । अकर्तीत् । 1437 खिद परिघाते । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । 1438 पिश अवयवे । पिंशति । पेशति । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु । वृत् । मुचादयो वृत्ताः तुदादयश्च ॥

। इति तिङन्ततुदादिप्रकरणम्‌ ।

॥ अथ तिङन्तरुधादिप्रकरणम्‌ ॥

2543: रुधादिभ्यः श्नम् (3-1-78)

शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि ।श्नसोरल्लोपः 2469 । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न न पदान्त---51 इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रुणद्धु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध । 1440 भिदिर् विदारणे । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त । 1441 छिदिर् द्वैधिकरणे । अच्छिदत् । अच्छैत्सीत् । अच्छित्त । 1442 रिचिर् विरेचने । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त । 1443 विचिर् पृथग्भावे । विनक्ति । विङ्क्ते । 1444 क्षुदिर् संपेषणे । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त । 1445 युजिर् योगे । योक्ता । 1446 उच्छृदिर् दीप्तिदेवनयोः । छृणत्ति । छृन्ते । चच्छर्द । सेसिचि---2506 इति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट । 1447 उतृदिर् हिंसानादरयोः । तृणत्तीत्यादि छृणत्तिवत् । 1448 कृती वेष्टने । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् । 1449 ञिइन्धी दीप्तौ ॥ त्रय आत्मनेपदिनः ॥

2544: श्नान्नलोपः (6-4-23)

श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः । 1450 खिद दैन्ये खिन्ते । खेत्ता । 1451 विद विचारणे । विन्ते । वेत्ता । अथ परस्मैपदिनः । 1452 शिष्लृ विशेषणे । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि--71इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् । 1453 पिषॢ संचूर्णने । शिषिवत् । पिनष्टि । 1454 भञ्जो आमर्दने । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता । 1455 भुज पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् । 1456 तृह 1457 हिसि हिंसायाम्

2545: तृणह इम् (7-3-92)

तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता । 1458 उन्दी क्लेदने । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् । 1459 अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥

2546: अञ्जेः सिचि (6-7-71)

अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । 1460 तञ्चू सङ्कोचने । तनक्ति । तङ्क्ता । तञ्चिता । 1461 ओविजी भयचलनयोः । विनक्ति । विङ्क्तः । विज इट् 2536 इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । 1462 वृजी वर्जने । वृणक्ति । वर्जिता । 1463 पृची संपर्के । पृणक्ति । पपर्च ॥

। इति तिङन्तरुधादिप्रकरणम्‌ ।

॥ अथ तिङन्ततनादिप्रकरणम्‌ ॥

2547: तनादिभ्यस्तथासोः (2-4-79)

तनादेः सिचो वा लुक् स्यात्तथासोः परतः । थासा साहचर्यादेकवचनं तशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट । अनुदात्तोपदेश---2428 इत्यनुनासिकलोपः । तङि । अतत । अतनिष्ट । अतथाः । अतनिष्ठाः । 1465 षणु दाने । सनोति । सनुते । ये विभाषा 2319 । सायात् । सन्यात् । जनसन--2504इत्यात्वम् । असात । असनिष्ट । असाथाः । असनिष्ठाः । 1466 क्षणु हिंसायाम् । क्षणोति । क्षणुते । ह्मयन्त--2299 इति न वृद्धिः । अक्षणीत् । अक्षत । अक्षणिष्ट । अक्षथाः । अक्षणिष्ठाः । 1467 क्षिणु । उप्रत्ययनिमित्तो लघूपधगुणः । संज्ञापूर्वको विधिरनित्यः इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । क्षिणोति । क्षेणोति । क्षेणितासि । क्षेणितासे । अक्षेणीत् । अक्षित । अक्षेणिष्ट । 1468 ऋणु गतौ ऋणोति । अर्णोति । अर्णुतः । अर्ण्वन्ति । आनर्ण । आनृणे । अर्णितासे । आर्णीत् । आर्त । आर्णिष्ट । आर्थाः । आर्णिष्ठाः । 1469 तृणु अदने । तृणोति । तर्णोति । तृणुते । 1470 घृणु दीप्तौ । जघर्ण । जघृणे ॥ अथ द्वावनुदात्तेतौ ॥ 1471 वनु याचने । वनुते । ववने । चान्द्रमते परस्मैपदी । वनोति । ववान । 1472 मनु अवबोधने । मनुते । मेने । 1473 डुकृञ् करणे । करोति । अत उत्सार्वधातुके 2467 कुरुतः । यण् । न भकुर्छुराम् 1629 इति न दीर्घः । कुर्वन्ति ॥

2548: नित्यं करोतेः (6-4-108)

करोतेः प्रत्ययोकारस्य नित्यं लोपः स्यान्म्वोः परयोः । कुर्वः । कुर्मः । चकर्थ । चकृव । चकृषे । कर्ता । करिष्यति ॥

2549: ये च (6-4-109)

कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः--2547 इति लुकोऽभावे ह्रस्वादङ्गात् 2369 इति सिचो लोपः । अकृत । अकृथाः ॥

2550: संपरिभ्यां करोतौ भूषणे (6-1-137)

2551: समवाये च (6-1-138)

संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः 1217 इति ज्ञापकात् । परिनिविभ्यः 2275 इति षः । परिष्करोति ॥ सिवादीनां वा-- ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥

2552: उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च (6-1-139)

उपात्कृञः सुट् स्यादेष्वर्थेषु चात्प्रागुक्तयोरर्थयोः । प्रतियत्नो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहार आकाङ्क्षितैकदेशपूरणम् । उपस्कृता कन्या । अलंकृतेत्यर्थः । उपस्कृता ब्राह्मणाः । समुदिता इत्यर्थः । एधो दकस्योपस्कुरुते । गुणाधानं करोतीत्यर्थः । उपस्कृतं भुङ्क्ते । विकृतमित्यर्थः । उपस्कृतं ब्रूते । वाक्याध्याहारेण ब्रूत इत्यर्थः ॥

2553: सुट्कात्पूर्वः (6-1-135)

अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः 2389 संचस्करतुः । कृसृभृ--2293 इति सूत्रे ऋतो भारद्वाजस्य 2296 इति सूत्रे च कृञोऽसुट इति वक्तव्यम् (वा) ॥ तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति---2380 इति सूत्रे नित्यं छन्दसि 3587 इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः-- 2526 इति लिङ्सिचोर्नेट् । एकाच उपदेशे 2276 इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥

। इति तिङन्ततनादिप्रकरणम्‌ ।

॥ अथ तिङन्तक्र्यादिप्रकरणम्‌ ॥

2554: क्र्यादिभ्यः श्ना (3-1-81)

क्रीणाति । ई हल्यघः 2497 क्रीणीतः । ईत्वात्पूर्वं झेरन्तादेशः । परत्वान्नित्यत्वादन्तरङ्गत्वाच्च । एवं झस्याद्भावः । ततः श्नाभ्यस्तयोः - 2483 इत्याल्लोपः । क्रीणन्ति । क्रीणीते । क्रीणाते । क्रीणाते । चिक्राय । चिक्रियतुः । चिक्रियिथ । चिक्रेथ । चिक्रियिव । चिक्रियिषे । क्रेता । क्रेष्यति । क्रीतात् । क्रेषीष्ट । अक्रैषीत् । अक्रेष्ट । 1475 प्रीञ् तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते । 1476 श्रीञ् पाके 1477 मीञ् हिंसायाम् । हिनुमीना 2530 प्रमीणाति । प्रमीणीतः । मीनातिमिनोति 2508 इत्येज्विषये आत्वम् । ममौ । मिम्यतुः । ममिथ । ममाथ । मिम्ये । माता । मास्यति । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । 1478 षिञ् बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता । 1479 स्कुञ् आप्रवणे

2555: स्तन्भुस्तुन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च (3-1-82)

चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-2291 इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥

2556: वेः स्कभ्नातेर्नित्यम् (8-3-77)

वेः परस्य स्कभ्नातेः सस्य षः स्यात् । विष्कभ्नोति । विष्कभ्नाति । स्कुभ्नोति । स्कुभ्नाति ॥

2557: हलः श्नः शानज्झौ (3-1-83)

हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तभ्नुहीत्यादि । 1480 युञ् बन्धने । युनाति । युनीते । योता । 1481 क्नूञ् शब्दे । क्नूनाति । क्नूनीते । क्नविता । 1482 द्रूञ् हिंसायाम् । द्रूणाति । द्रूणीते । 1483 पूञ् पवने

2558: प्वादीनां ह्रस्वः (7-3-80)

शिति परे । पुनाति । पुनीते । पविता । 1484 लूञ् छेदने । लुनाति । लुनीते । 1485 स्तॄञ् आच्छादने स्तृणाति । स्तृणीते । तस्तार । तस्तरतुः । स्तरिता । स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि । स्तीर्यात् । लिङ्सिचोः 2528 इति वेट् न लिङि 2529 वॄत इटो लिङि दीर्घो न स्यात् । स्तरिषीष्ट । उश्च 2368 इति कित्त्वम् । स्तीर्षीष्ट । सिचि च परस्मैपदेषु 2392 इति न दीर्घः । अस्तारीत् । अस्तारिष्टाम् । अस्तरिष्ट । अस्तरीष्ट । अस्तीर्ष्ट । 1486 कॄञ् हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । 1487 वृञ् वरणे । वृणाति । वृणीते । ववार । ववरे । वरिता । वरीता । आशिषि उदेष्ठ्यपूर्वस्य 2494 वूर्यात् । वरिषीष्ट । वूर्षीष्ट अवारीत् । अवारिष्टाम् । अवरिष्ट । अवरीष्ट । अवूर्ष्ट । 1488 धूञ् कम्पने । धुनाति । धुनीते । दुधविथ । दुधोथ । दुधुविव । धोता । धविता । स्तुसुधूञ्भ्यः--2385 इतीट् । अधावीत् । अधविष्ट । अधोष्ट ॥ अथ बध्नात्यन्ताः परस्मैपदिनः । 1489 शॄ हिंसायाम् । शॄदॄप्रां ह्रस्वो वा 2495 इति ह्रस्वपक्षे यण् । अन्यदा ऋच्छत्यॄताम् 2383 इति गुणः । शश्रतुः । शशरतुः श्र्युकः किति 2381 इति निषेधस्य क्रादिनियमेन बाधः । शशरिव । शश्रिव । शरिता । शरीता । शृणीहि । शीर्यात् । अशारिष्टाम् । 1490 पॄ पालनपूरणयोः । पप्रतुः । पपरतुः । आशिषि । पूर्यात् । 1491 वॄ वरणे । भरण इत्येके । 1492 भॄ भर्त्सने । भरणेप्येके । 1493 मॄ हिंसायाम् । मृणाति । ममार । 1494 दॄ विदारणे । ददरतुः । दद्रतुः । 1495 जॄ वयोहानौ । झॄ इत्येके । धॄ इत्यन्ये । 1496 नॄ नये 1497 कॄ हिंसायाम् 1498 ॠ गतौ । ऋणाति । अरांचकार । अरिता । अरीता । अर्णात् । अर्णीताम् । ईर्यात् । आरीत् । आरिष्टाम् । 1499 गॄ शब्दे 1500 ज्या वयोहानौ । ग्रहिज्या 2412

2559: हलः (6-4-2)

अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः 2258 । जिनाति । जिज्यौ । जिज्यतुः । 1501 री गतिरेषणयोः । रेषणं वृकशब्दः । 1502 ली श्लेषणे । विभाषा लीयतेः 1509 इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता । 1503 व्ली वरणे । व्लिनाति । 1504 प्ली गतौ । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके । 1505 व्री वरणे 1506 भ्री भये । भरण इत्येते । 1507 क्षीष् हिंसायाम् । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न । 1508 ज्ञा अवबोधने । ज्ञाजनोर्जा 2511 जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । 1509 बन्ध बन्धने । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् 12 इति भष्भावात्पूर्वं झलो झलि 2281 इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सु । 1510 वृङ् संभक्तौ । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत । 1511 श्रन्थ विमोचनप्रतिहर्षयोः ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः (वा) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । 1509 मन्थ विलोडने 1513 श्रन्थ 1514 ग्रन्थ सन्दर्भे । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् । 1515 कुन्थ संश्लेषणे । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ । 1516 मृद क्षोदे । मृद्नाति । मृदान । 1517 मृड । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति । 1518 गुध रोषे । गुध्नाति । 1519 कुष निष्कर्षे । कुष्णाति । कोषिता ॥

2560: निरः कुषः (7-2-46)

निरः परात्कुषोवलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् । 1520 क्षुभ संचलने । क्षुभ्नादिषु च 792 क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभान । 1521 णभ 1522 तुभ हिंसायाम् । नभ्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि । 1523 क्लिशू विबाधने । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् । 1524 अश भोजने । अश्नाति । आश । 1525 उध्रस उञ्छे । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार । 1526 इष आभीक्ष्ण्ये । पौनः पुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसह-- 2340 इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम् ॥इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति (वा) ॥ 1527 विष विप्रयोगे । विष्णाति । वेष्टा । 1528 प्रुष 1529 प्लुष स्नेहनसेवनपूरणेषु । प्रुष्णाति । प्लुष्णाति । 1530 पुष पुष्टौ । पोषिता । 1531 मुष स्तेये । मोषिता । 1532 खच भूतप्रादुर्भावे । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्ञाति । वान्तोऽयमित्येके ॥

2561: च्छ्वोः शूडनुनासिके च (6-4-19)

सतुक्कस्य छस्य वस्य च क्रमाच्छ ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । खौनाति । चखाव खविता । शानचः परत्वादूठि कृते हलन्तात्वाभावान्न शानच् । खौनीहि 1533 हेठ । ष्टुत्वम् । हिठ्णाति । 1534 ग्रह उपादाने । स्वरितेत् । ग्रहिज्या--- 2412 । गृह्णाति । गृह्णीते ॥

2562: ग्रहोऽलिटि दीर्घः (7-2-37)

एकाचो ग्रहेर्विहितस्येटो दीर्घः स्यान्नतु लिटि । ग्रहीता । लिटि तु जग्रहिथ । गृह्यात् । ग्रहीषीष्ट । ह्म्यन्त----2299 इति न वृद्धिः । अग्रहीत् । अग्रहीष्टाम् । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत ॥

। इति तिङन्तक्र्यादिप्रकरणम्‌ ।

॥ अथ तिङन्तचुरादिप्रकरणम्‌ ॥

2563: सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3-1-25)

एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । (ग) प्रातिपदिकाद्धात्वर्थे इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । पुगन्त-2189 इति गुणः । सनाद्यन्ताः--2304 इति धातुत्वम् । तिप्शबादि । गुणायादेशौ । चोरयति ॥

2564: णिचश्च (1-3-74)

णिजन्तादात्मनेपदं स्यार्तृगामिनि क्रियाफले । चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । णिश्रि--2312 इति चङ् । णौ चङि--2314 इति ह्रस्वः । द्वित्वम् । हलादिः शेषः 2179 । दीर्घो लघोः 2318 इत्यभ्यासदीर्घः । अचूचुरत् । अचूचुरत । 1536 चिति स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चिन्तेति । पठितव्ये इदित्करणं णिचः पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यात् । चिन्त्यते इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच्च ज्ञापकं सामान्यापेक्षमित्येके । अत एकहल्--2260 इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतत्वात् विशेषापेक्षमित्यपरे । अत एव (ग) आधृषाद्वा इत्यस्य न वैयर्थ्यम् । 1537 यत्रि संकोचे । यन्त्रयति । यन्त्रेति पठितुं शक्यम् । यत्तु इदित्करणाद्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । एवं कुद्रितत्रिमत्रिषु । 1538 स्फुडि परिहासे । स्फुण्डयति । इदित्करणात् । स्फुण्डति । स्फुटीति पाठान्तरम् । स्फुण्टयति । 1539 लक्ष दर्शनाङ्कनयोः 1540 कुद्रि अनृतभाषणे । कुन्द्रयति । 1541 लड उपसेवायाम् । लाडयति । 1542 मिदि स्नेहने । मिन्दयति । मिन्दति । 1543 ओलडि उत्क्षेपणे । ओलण्डयति । ओलण्डति । ओकार इदित्येके । लण्डयति । लण्डति । उकारादिरयमित्यन्ये । उलण्डयति । 1544 जल अपवारणे । लज इत्येके । 1545 पीड अवगाहने । पीडयति ॥

2565: भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् (7-4-3)

एषामुपाधाया ह्रस्वो वा स्याच्चङ्परे णौ । अपीपिडत् । अपिपीडत् । 1546 नट अवस्कन्दने । अवस्कन्दनं नाट्यम् । 1547 श्रथ प्रयत्ने । प्रस्थान इत्येके । 1548 बध संयमने । बाधयति । बन्धेति चान्द्रः । 1549 पॄ पूरणे । पारयति । दीर्घोच्चारणं णिचः पाक्षिकत्वे लिङ्गम् । तद्धि सेट्कत्वाय । एवं च पृणातिपिपर्तिभ्यां परितेत्यादिसिद्धावपि परति परत इत्यादिसिद्धिः फलम् । 1550 ऊर्ज बलप्राणनयोः 1551 पक्ष परिग्रहे 1552 वर्ण 1553 चूर्ण प्रेरणे । (ग) वर्ण वर्णन इत्येके । 1554 प्रथ प्रख्याने । प्राथयति । नान्ये मितोऽहेताविति वक्ष्यमाणत्वान्नास्य मित्त्वम् ॥

2566: अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् (7-4-95)

एषामभ्यासस्य अकारोऽन्तादेशः स्याच्चङ्परे णौ । इत्वापवादः । अपप्रथत् । 1555 पृथ प्रक्षेपे । पर्थयति ॥

2567: उर्ऋत् (7-4-7)

उपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङ्परे णौ । इररारामपवादाः । अपीपृथत् । अपपर्थत् । पथ इत्येके । पाथयति । 1556 षम्ब सम्बन्धने । सम्बयति- अससम्बत् । 1557 शम्ब । अशशम्बत् । साम्ब इत्येके । 1558 भक्ष अदने 1559 कुट्ट छेदनभर्त्सनयोः । पूरण इत्येके । कुट्टयति । 1560 पुट्ट 1561 चुट्ट अल्पीभावे 1562 अट्ट 1563 षुट्ट अनादरे । अट्टयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वात् नन्द्राः---2246 इति निषेधः । आट्टिटत् । 1564 लुण्ठ स्तेये । लुण्ठति । लुण्ठतीति । लुठि स्तेये इति भौवादिकस्य । 1565 शठ 1566 श्वठ असंस्कारगत्योः । श्वठि इत्येके । 1567 तुजि 1568 पिजि हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिञ्जयति । इदित्करणात्तुञ्जति । पिञ्जति । तुज पिजेति केचित् । लजि लुजि इत्येके । 1569 पिस गतौ । पेसयति । पेसतीति तु शपि गतम् । 1570 षान्त्व सामप्रयोगे 1571 श्वल्क 1572 वल्क परिभाषणे 1573 ष्णिह स्नहने । स्फिट इत्येके । 1574 स्मिट अनादरे । अषोपदेशत्वान्न षः । असिस्मिटत् । ष्मिङ् अनादर इत्येके । ङित्त्वस्यावयवेऽचरितार्थत्वाण्णिजन्तात्तङ् । स्माययते । 1575 श्लिष श्लेषणे 1576 पथि गतौ । पन्थयति । पन्थति । 1577 पिच्छ कुट्टने 1578 छदि संवरणे । छन्दयति । छन्दति । 1579 श्रण दाने । प्रायेणायं विपूर्वः । विश्राणयति । 1580 तड आघाते । ताडयति । 1581 खड 1582 खडि 1583 कडि भेदने । खाडयति । खण्डयति । खण्डति । कण्डयति । कण्डति । 1584 कुडि रक्षणे 1585 गुडि वेष्टने । रक्षण इत्येके । कुठि इत्यन्ये । अवकुण्ठयति अकुण्ठति । गुठि इत्यपरे । 1586 खुडि खण्डने 1587 वठि विभाजने । वडि इत्येके । 1588 मडि भूषायां हर्षे च 1589 भडि कल्याणे 1590 छर्द वमने 1591 पुस्त 1592 बुस्त आदरानादरयोः 1593 चुद संचोदने 1594 नक्क 1595 धक्क नाशने । णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति । 1596 चक्क 1597 चुक्क व्यथने 1598 क्षल शौचकर्मणि 1599 तल प्रतिष्ठायाम् 1600 तुल उन्माने । तोलयति । लोलयामास । अतूतुलत् । कथं तुलयति तुलना इत्यादि । तुलोपमाभ्याम् --630 इति निपातनादङन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् । 1601 दुल उत्क्षेपणे । दोलयति । दोलयामास । अदूदुलत् । 1602 पुल महत्त्वे 1603 चुल समुच्छ्राये 1604 मूल रोहणे 1605 कल 1606 बिल क्षेपे । कालयति । 1607 बिल भेदने 1608 तिल स्नेहने 1609 चल भृतौ 1610 पाल रक्षणे 1611 लूष हिंसायाम् 1612 शुल्ब माने 1613 शूर्प 1614 चुट छेदने 1615 मुट संचूर्णने 1616 पडि 1617 पसि नाशने । पण्डयति । पण्डति । पंसयति । पंसति । 1618 व्रज मार्गसंस्कारगत्योः 1619 शुल्क अतिस्पर्शने 1620 चपि गत्याम् । चम्पयति । चम्पति । 1621 क्षपि क्षान्त्याम् । क्षम्पयति । क्षम्पति । 1622 छजि कृच्छ्रजीवने 1623 श्वर्त गत्याम् 1624 श्वभ्र 1625 ज्ञप मिच्च । अयं ज्ञाने ज्ञापने च वर्तते ॥

2568: मितां ह्रस्वः (6-4-92)

मितामुपधायाह्रस्वः स्याण्णौ परे । ज्ञपयति । 1626 यम परिवेषणे । चान्मित् । पिरवेषणमिह वेष्टनम् । न तु भोजनानापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः । 1627 चह परिकल्कने । चहयति । अचीचहत् । कथादौ वक्ष्यमाणस्य तु अदन्तात्वेनाग्लोपित्वाद्दीर्घसन्वद्भावौ न । अचचहत् । चप इत्येके । चपयति । 1628 रह त्यागे इत्येके । अरीरहत् । कथादेस्तु अररहत् । 1629 बल प्राणने । बलयति । 1630 चिञ् चयने

2569: चिस्फुरोर्णौ (6-1-54)

आत्वं वा स्यात् ॥

2570: अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ (7-3-36)

चपयति । चययति । ञित्करणसामर्थ्यादस्य णिज्विकल्पः । चयति । चयते । प्रणिचयति । प्रनिचयति । (ग) नान्ये मितोऽहेतौ । अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः । तेन शमादीनाममन्तत्वप्रयुक्तं मित्त्वं न । 1631 घट्ट चलने 1632 मुस्त संघाते 1633 खट्ट संवरणे 1634 षट्ट 1635 स्फिट्ट 1636 चुबि हिंसायाम् 1637 पुल सङ्घाते । पूर्ण इत्येके । पुण इत्यन्ये । 1638 पुंस अभिवर्धने 1639 टकि बन्धने । टङ्कयति । टङ्कति । 1640 धूस कान्तिकरणे । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्त इत्यपरे । 1641 कीट वर्णे 1642 चूर्ण संकोचने 1643 पूज पूजायाम् 1644 अर्क स्तवने । तपन इत्येके । 1645 शुठ आलस्ये 1646 शुठि शोषणे । शुण्ठयति । शुण्ठति । 1647 जुड प्रेरणे 1648 गज 1649 मार्ज शब्दार्थौ । गाजयति । मार्जयति । 1650 मर्च । मर्चयति । 1651 घृ प्रस्रवणे । स्रावण इत्येके । 1652 पचि विस्तारवचने । पञ्चयति । पञ्चति । पञ्चते इति व्यक्तार्थस्य शपि गतम् । 1653 तिज निशाने । तेजयति । 1654 कॄत संशब्दने

2571: उपधायाश्च (7-1-101)

धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । उपधायां च 2265 इति दीर्घः । कीर्तयति । उर्ऋत् 2567 । अचीकृतत् । अचिकार्तत् । 1655 वर्ध छेदनपूरणयोः 1656 कुबि आच्छादने । कुम्बयति । कुम्बति । कुभि इत्येके । 1657 लुबि 1658 तुबि अदर्शने । अर्दन इत्येके । 1659 ह्लप व्यक्तायां वाचि । क्लप इत्येके । 1660 चुटि छेदने 1661 इल प्रेरणे । एलयति । ऐलिलत् । 1662 म्रक्ष म्लेच्छने 1663 म्लेच्छ अव्यक्तायां वाचि 1664 ब्रूस 1665 बर्ह हिंसायाम् । केचिदिह गर्ज गर्द शब्दे । गर्द अबिकाङ्क्षायामिति पठन्ति । 1666 गुर्द पूर्वनिकेतने 1667 जसि रक्षणे । मोक्षण इति केचित् । जंसयति । जंसति । 1668 ईड स्तुतौ 1669 जसु हिंसायाम् 1670 पिडि संघाते 1671 रुष रोषे । रुठ इत्येके । 1672 डिप क्षेपे 1673 ष्टुप समुच्छ्राये ॥ आ कुस्मादात्मनेपदिनः । कुस्मनाम्नो वेति वक्ष्यते तमभिव्याप्येत्यर्थः । अकर्तृगामिफलार्थमिदम् । 1674 चित संचेतने । चेतयते । अचीचितत । 1675 दशि दंशने । दंशयते । अददंशत । इदित्त्वाण्णिजभावे । दंशति । आकुस्मीयमात्मनेपदं णिच्सन्नियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् । 1676 दसि दर्शनदंशनयोः । दंसयते । दंसति । दसेत्यप्येके । 1677 डप 1678 डिप संघाते 1679 तत्रि कुटुम्बधारणे । तन्त्रयते । चान्द्रास्तु धातुद्वयमिति कृत्वा कुटुम्बयते इत्युदाहरन्ति । 1680 मत्रि गुप्तपरिभाषणे 1681 स्पश ग्रहणसंश्लेषणयोः 1682 तर्ज 1683 भर्त्स तर्जने 1684 बस्त 1685 गन्ध अर्दने । बस्तयते । गन्धयते । 1686 विष्क हिंसायाम् । हिष्केत्येके । 1687 निष्क परिमाणे 1688 लल ईप्सायाम् 1689 कूण सङ्कोचे 1690 तूण पूरणे 1691 भ्रूण आशाविशङ्कयोः 1692 शठ श्लाघायाम् 1693 यक्ष पूजायाम् 1694 स्यम वितर्के 1695 गूर उद्यमने 1696 शम 1697 लक्ष आलोचने । नान्ये मित इति मित्त्वनिषेधः । शामयते । 1698 कुत्स अवक्षेपणे 1699 त्रुट छेदने । कुट इत्येके । 1700 गल स्नवणे 1701 भल आभण्डने 1702 कूट आप्रदाने । अवसादने इत्येके । 1703 कुट्ट प्रतापे 1704 वञ्चु प्रलम्भने 1705 वृष शक्तिबन्धने । शक्तिबन्धनं प्रजननसामर्थ्यं शक्तिबन्धश्च । वर्षयते । 1706 मद तृप्तियोगे । मादयते । 1707 दिवु परिकूजने 1708 गृ विज्ञाने । गारयते । 1709 विद चेतनाख्याननिवासेषु । वेदयते । विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् । 1710 मान स्तम्भे । मानयते । 1711 यु जुगुप्सायाम् । यावयते । (ग) 1712 कुस्म नाम्नोवा । कुस्मेति धातुः कुत्सितस्मयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्मेति प्रातिपदिकं ततो धात्वर्थो णिच् । इत्याकुस्मीयाः ॥ 1713 चर्च अध्ययने 1714 बुक्क भषणे 1715 शब्द उपसर्गादाविष्कारे च । चाद्भषणे । प्रतिशब्दयति । प्रतिश्रुतमाविष्करोतीत्यर्थः । अनुपसर्गाच्च । आविष्कारे इत्येव । शब्दयति । 1716 कण निमीलने । काणयति । णौ चङ्युपाधाया ह्रस्वः 1324काण्यादीनां वेति विकल्प्यते (वा) ॥ अचीकणत् । अचकाणत् । 1717 जभि नाशने । जम्भयति । जम्भति । 1718 षूद क्षरणे । सूदयति । असूषुदत् । 1719 जसु ताडने । जासयति । जसति । 1720 पश बन्धने । पासयति । 1721 अम रोगे । आमयति । नान्ये मित इति निषेधः । अम गत्यादौ शपि गतः । तस्माद्धेतुमण्णौ न कम्यमिचमामिति निषेधः । आमयति । 1722 चट 1723 स्फुट भेदने । विकासे शशपोः स्फुटति स्फोटते इत्युक्तम् । 1724 घट सङ्घाते । घाटयति हन्त्यर्थाश्च (ग) नवगण्यामुक्ता अपि हन्त्यर्थाः स्वार्थे णिचं लभन्ते इत्यर्थः । 1725 दिवु मर्दने । उदित्त्वादेवतीत्यपि । 1726 अर्ज प्रतियत्ने । अयमर्थान्तरेऽपि । द्रव्यमर्जयति । 1727 घुषिर् विशब्दने । घोषयति । घुषिरवि शब्दने 3063 इति सूत्रेऽविशब्देन इति निषेधाल्लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अघुषत् । अघोषीत् । ण्यन्तस्य तु अजूघुषत् । 1728 आङः क्रन्द सातत्ये । भौवादिकः क्रन्दधातुराह्वानाद्यर्थे उक्तः स एवाङ्पूर्वो णिचं लभते । सातत्ये । आक्रन्दयति । अन्ये तु आङ्पूर्वो घुषिः क्रन्दसातत्ये इत्याहुः । आघोषयति । 1729 लस शिल्पयोगे 1730 तसि 1731 भूष अलंकरणे । अवतंसयति । अवतंसति । भूषयति । 1732 अर्ह पूजायाम् 1733 ज्ञा नियोगे । आज्ञापयति । 1734 भज विश्राणने 1735 शृधु प्रहसने । अशशर्धत् । अशीशृधत् । 1736 यत निकारोपस्कारयोः 1737 रक 1738 लग आस्वादने । रघ इत्येके । रग इत्यन्ये । 1739 अञ्चु निशेषणे । अञ्चयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । अञ्चति । एवं शृधुजसुप्रभृतीनामपि बोध्यम् । 1740 लिगि चित्रीकरणे । लिङ्गयति । लिङ्गति । 1741 मुद संसर्गे । मोदयति सक्तून् घृतेन । 1742 त्रस धारणे । ग्रहण इत्येके । वारण इत्यन्ये । 1743 उध्रस उञ्छे । उकारो धात्ववयव इत्येके । नेत्यन्ये । ध्रासयति । ध्रसति । उध्रासयति । 1744 मुच प्रमोचने मोदने च 1745 वस स्नेहच्छेदापहरणेषु 1746 चर संशये 1747 च्यु सहने । हसने चेत्येके । च्यावयति । च्युसेत्येके । च्योसयति । 1748 भुवो ऽवकल्कने । अवकल्कनं मिश्रीकरणमित्येके । चिन्तनमित्यन्ये । भावयति । 1749 कृपेश्च (अवकल्कने) । कल्पयति ॥ (ग) आ स्वदः स्वकर्मकात् ॥ स्वदिमभिव्याप्य संभवत्कर्मभ्य एव णिच् । 1750 ग्रस ग्रहणे । ग्रासयति फलम् । 1751 पुष धारणे । पोषयत्याभरणम् । 1752 दल विदारणे । दालयति । 1753 पट 1754 पुट 1755 लुट 1756 तुजि 1757 मिजि 1758 पिजि 1759 लुजि 1760 भजि 1761 लघि 1762 त्रसि 1763 पिसि 1764 कुसि 1765 दशि 1766 कुशि 1767 घट 1768 घटि 1769 बृहि 1770 बर्ह 1771 वल्ह 1772 गुप 1773 धूप 1774 विच्छ 1775 चीव 1776 पुथ 1777 लोकृ 1778 लोचृ 1779 णद 1780 कुप 1781 तर्क 1782 वृतु 1783 वृधु भाषार्थाः । पाटयति । पोटयति । लोटयति । तुञ्जयति । पिञ्जति । एवं परेषाम् । घटयति । घण्टयति ।

2572: नाग्लोपिशास्वृदिताम् (7-4-2)

णिच्यग्लोपिनः शास्तेर्ऋदितां च उपधाया ह्रस्वो न स्याच्चङ्परे णौ । अलुलोकत् । अलुलोचत् । वर्तयति । वर्धयति । उदित्त्वाद्वर्तति । वर्धति । 1784 रुट 1785 लजि 1786 अजि 1787 दसि 1788 भृशि 1789 रुशि 1790 शीक 1791 रुसि 1792 नट 1793 पुटि 1794 जि 1795 चि 1796 रघि 1797 लघि 1798 अहि 1799 रहि 1800 महि भाषार्थाः 1801 लडि 1802 तड 1803 नल भाषार्थाः 1804 पूरी आप्ययने । ईदित्त्वं निष्ठायामिण्निषेधाय । अत एव णिज्वा । पूरयति । पूरति । 1805 रुज हिंसायाम् 1806 ष्वद आस्वादने । स्वाद इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेसत्वात् । असिस्वदत् । इत्यास्वदीयाः ॥ (ग) आ धृषाद्वा । इत उर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य । 1807 युज 1808 पृच संयमने । योजयति । योजति । अयौक्षीत् । पर्चयति । पर्चति । पर्चिता । अपर्चीत् । 1809 अर्च पूजायाम् 1810 षह मर्षणे । साहयति । स एवातं नागः सहति कलभेभ्यः परिभवम् । 1811 ईर क्षेपे 1812 ली द्रवीकरणे । लापयति । लयति । लेता । 1813 वृजी वर्जने । वर्जयति । वर्जति । 1814 वृञ् आवरणे । वारयति । वरति । वरते । वरिता । वरीता । 1815 जॄ वयोहानौ । जारयति । जरति । जरिता । जरीता । 1816 ज्रि। ज्राययति । ज्रयति । ज्रेता । 1817 रिच वियोजनंपर्चनयोः । रेचयति । रेचति । रेक्ता । 1818 शिष असर्वोपयोगे । शेषयति । शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये । 1819 तप दाहे । तापयति । तपति । तप्ता । 1820 तृप तृप्तौ । संदीपन इत्येके । तर्पयति । तर्पति । तर्पिता । 1821 छृदी सन्दीपने ॥ छर्दयति । छर्दति । छर्दिता । छर्दिष्यति । सेसिचि--250 इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चृप छृप तृप दृप संदीपन इत्येके । चर्पयति । छर्पयति । 1822 दृभी भये । दर्भयति । दर्भति । दर्भिता । 1823 दृभ संदर्भे ॥ अयं तुदादावीदित् । 1824 श्रथ मोक्षणे । हिंसायां इत्येके । 1825 मी गतौ । माययति-मयति । मेता । 1826 ग्रन्थ बन्धने । ग्रन्थयति-ग्रन्थति । 1827 शीक आमर्षणे 1828 चीक 1829 अर्द हिंसायाम् । स्वरितेत् । अर्दयति । अर्दति । अर्दते । 1830 हिसि हिंसायाम् । हिंसयति । हिंसति । हिनस्तीति श्नमि गतम् । 1831 अर्ह पूजायाम् 1832 आङः षद पद्यर्थे । आसादयति । आसीदति । पाघ्रा---2360 इति सीदादेशः । आसत्ता । आसात्सीत् । 1833 शुन्ध शौचकर्मणि । शुन्धिता । अशुन्धीत् । अशुन्धिष्टाम् । 1834 छद अपवारणे । स्वरितेत् । 1835 जुष परितर्कणे । परितर्कणमूहो हिंसा वा । परितर्पण इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति । जोषति । प्रीतिसेवनयोर्जुषते इति तुदादौ । 1836 धूञ् कम्पने । णावित्यधिकृत्य ॥ धूञ्प्रीञोर्नुग्वक्तव्यः (वा) ॥ धूनयति । धवति । धवते । केचित्तु धूञ्प्रीणोरिति पठित्वा प्रीणातिसाहचर्याद्धुनातेरेव नुकमाहुः । धावयति । अयं स्वादौ क्र्यादौ तुदादौ च । स्वादौ क्र्यादौ तुदादौ च । स्वादौ ह्रस्वश्च । तथा च कविरहस्ये ॥ धूनोतिचम्पकवनानि धुनोत्यशोकं चूतं धुनाति धुवति स्फुटितातिमुक्तिम् ॥ वायुर्विधूनयति चम्पकपुष्परेणून्यत्कानने धवति चन्दनमञ्जरीश्च । 1837 प्रीञ् तर्पणे ॥ प्रीणयति । धूञ्प्रीणोरिति हरदत्तोक्तपाठे तु । प्राययति । प्रयति । प्रयते । 1838 श्रन्थ 1839 ग्रन्थ सन्दर्भे 1840 आप्लृ लम्भने । आपयति । आपिपत् । आपति । आप्ता । आपत् । स्वरितेदयमित्येके । आपते । 1841 तनु श्रद्धोपकरणयोः ॥ उपसर्गाच्च दैर्घ्ये ॥ तानयति । वितानयति । तनति । वितनति । चन श्रद्धोपहननयोरित्येके । चानयति । चनति । 1842 वद संदेशवचने ॥ वादयति । स्वरितेत् । वदति । वदते । अनुदात्तेदित्येके । ववदतुः । ववदिथ । ववदे । वद्यात् । 1843 वच परिभाषणे । वाचयति । वचति । वक्ता । अवाक्षीत् । 1844 मान पूजायाम् । मानयति । मानति । मानिता । विचारणे तु भौवादिको नित्यसन्नन्तः । स्तम्भे मानयते । इत्याकुस्मीयाः । मन्यते इति दिवादौ । मनुते इति तनादौ च । 1845 भू प्राप्तावात्मनेपदी । भावयते । भवते । णिच्सन्नियोगेनैवात्मनेपदमित्येके । भवति । 1846 गर्ह विनिन्दने 1847 मार्ग अन्वेषणे 1848 कठि शोके । उत्पर्वोऽयमुत्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः । 1849 मृजू शौचालंकारयोः । मार्जयति । मार्जति । मार्जिता । मार्ष्टा । 1850 मृष तितिक्षायाम् । स्वरितेत् । मर्षयति । मर्षति । मर्षते । मृष्यति मृष्यते इति दिवादौ । सेचने शपि मर्षति । 1851 धृष प्रहसने । धर्षयति । धर्षति । इत्याधृषीयाः ॥ अथादन्ताः ॥ 1852 कथ वाक्यप्रबन्धे । अल्लोपस्य स्थानिवद्भावान्नवृद्धिः । कथयति । अग्लोपित्वान्न दीर्घसन्वद्भावौ । अचकथत् । 1853 वर ईप्सायाम् । वरयति । वारयतीति गतम् । 1854 गण संख्याने । गणयति ॥

2573: ई च गणः (7-4-97)

गणेरभ्यासस्य ई स्याच्चाच्चङ्परे णौ । अजीगणत् । अजगणत् । 1855 शठ 1856 श्वठ सम्यगवभाषणे 1857 पठ 1858 वठ ग्रन्थे 1859 रह त्यागे । अररहत् । 1860 स्तन 1861 गदी देवशब्दे । स्तनयति । गदयति अजगदत् । 1862 पत गतौ वा । वा णिजन्तः । वाऽदन्त इत्येके । आद्ये । पतयति । पतति । पतांचकार । अपतीत् । द्वितीये । पातयति । अपीपतत् । 1863 पष अनुपसर्गात् । गतावित्येव । पषयति । 1864 स्वर आक्षेपे । स्वरयति । 1865 रच प्रतियत्ने । रचयति । 1866 कल गतौ संख्याने च 1867 चह परिकल्कने । परिकल्कनं दम्भः शाठ्यं च । 1868 मह पूजायाम् । महयति । महतीति शपि गतम् । 1869 सार 1870 कृप 1871 श्रथ दौर्बल्ये । सारयति । कृपयति । श्रथयति । 1872 स्पृह ईप्सायाम् 1873 भाम क्रोधे । अबभामत् । 1874 सूच पैशून्ये ॥ सूचयति । अषोपदेशत्वान्न षः । असूसुचत् । 1875 खेट भक्षणे ॥ तृतीयान्त इत्येके । खोट इत्यन्ये । 1876 क्षोट क्षये 1877 गोम उपलेपने । अजुगोमत् । 1878 कुमार क्रीडायाम् । अचुकुमारत् । 1879 शील उपधारणे । उपधारणमभ्यासः । 1880 साम सान्त्वप्रयोगे । अससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् । 1881 वेल कालोपदेशे । वेलयति । काल इति पृथग्धातुरित्येके । कालयति । 1882 पल्यूल लवनपवनयोः 1883 वात सुखसेवनयोः । वातयति । अववातत् । 1884 गवेष मार्गणे । अजगवेषत् । 1885 वास उपसेवायाम् 1886 निवास आच्छादने । अनिनिवासत् । 1887 भाज पृथक्कर्मणि 1888 सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति । 1889 ऊन परिहाणे । ऊनयति । ओः पुयण्जि 2577 इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजग्रहोलिङ्गं णिच्यच आदेशो न स्याद्द्वित्वे कार्ये इति । यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याद्योऽच् प्रक्रियायां परिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः । ज्ञापकस्य सजातीयापेक्षत्वात् । तेनाचिकीर्तदिति सिद्धम् । प्रकृते तु नशब्दस्य द्वित्वं तत उत्तरखण्डेऽल्लोपः । औननत् । माभवानूननत् । 1890 ध्वन शब्दे । अदध्वनत् । 1891 कूट परितापे । परिदाहे इत्यन्ये । 1892 सङ्केत 1893 ग्राम 1894 कुण 1895 गुण चामन्त्रणे । चात्कूटोऽपि । कूटयति । सङ्केतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम् । 1896 केत श्रावणे निमन्त्रणे च । केतयति । अभिकेतयति । कुण गुण चामन्त्रणे । चकारात्केत । 1897 कूण सङ्कोचने इति 1898 स्तेन चौर्ये ॥ अतिस्तेनत् ॥ आ गर्वादात्मनेपदिनः ॥ 1899 पद गतौ । पदयते । अपपदत । 1900 गृह ग्रहणे । गृहयते । 1901 मृग अन्वेषणे । मृगयते । मृग्यतीति कण्ड्वादिः । 1902 कुह विस्मापने 1903 शूर 1904 वीर विक्रान्तौ 1905 स्थूल परिबृंहणे । स्थूलयते । अतुस्थूलत । 1906 अर्थ उपायाच्ञायाम् । अर्थयते । आर्तथत । 1907 सत्र सन्तानक्रियायाम् । अससत्रत । अनेकाच्त्वान्न षोपदेशः । सिसत्रयिषते । 1908 गर्व माने ॥ गर्वयते । अदन्तत्वसामर्थ्याण्णिज्विकल्पः । धातेरन्त उदात्तो लिट्याम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ॥ 1909 सूत्र वेष्टने । सूत्रयति । असुसूत्रत् । 1910 मूत्र प्रस्रवणे । मूत्रयति । मूत्रति । 1911 रूक्ष पारुष्ये 1912 पार 1913 तीर कर्मसमाप्तौ । अपपारत् । अतितीरत् । 1914 पुट संसर्गे । पुटयति । 1915 धेक दर्शन इत्येके । अदिधेकत् । 1916 कत्र शैथिल्ये । कत्रयति । कत्रति । कर्तेत्यप्येके । कर्तयति । कर्तति ॥ (ग) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च ॥ प्रातिपदिकाद्धात्वर्थे णिच् स्यादिष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप-विन्मतुब्लोप-यणादिलोपप्रस्थ-स्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः । पटुमाचष्टे पटयति । परत्वाद्वृद्धौ सत्यां टिलोपः । अपीपटत् । णौ चङि--2314 इत्यत्र भाष्ये तु वृद्धेर्लोपो बलीयानिति स्थितम् । अपपटत् । (ग) तत्करोति तदाचष्टे ॥ पूर्वस्य प्रपञ्चः । करोत्याचष्ट इति धात्वर्थमात्रं णिजर्थः ॥ लडर्थस्त्वविक्षितः ॥ (ग) तेनातिक्रामति । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति ॥ (ग) धातुरूपं च ॥ णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते ॥ चशब्दोऽनुक्तसमुच्चयार्थः । तथा च वार्तिकम् ॥ आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति (वा) ॥ कंसवधामाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते ॥

2574: हनस्तोऽचिण्णलोः (7-3-32)

हन्तेस्तकारोऽन्तादेशः स्याच्चिण्णिल्वर्जे ञिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । ततश्चाट्द्वित्वयोर्दोषः । किंच कुत्वतत्वे न स्याताम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम् । प्रकृतिवच्चेति चकारो भिन्नक्रमः । कारकं च चात्कार्यम् । हेतुमण्णिचः प्रकृतेर्हन्यादेर्हेतुमण्णौ यादृशं कारकं धातावनन्तर्भूतं द्वितीयान्तं यादृशं च कार्यं कुत्वतत्वादि तदिहापीत्यर्थः । कंसमजीघतत् । (ग) कर्तृकरणाद्धात्वर्थे ॥ कर्तुव्यापारार्थंयत्करणं न तु चक्षुरादिमात्रमित्यर्थः । असिना हन्ति असयति । 1917 वल्क दर्शने 1918 चित्र चित्रीकरणे । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्रेत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । 1919 अंस समाघाते 1920 वट विभाजने 1921 लज प्रकाशने ॥ वटि लजि इत्येके । वाण्टयति । लञ्जयति । अदन्तेषु पाठबवलाददन्तत्वे वृद्धिरित्यन्ये । वण्टापयति । लञ्जापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति । गणापयतीत्यादि । 1922 मिश्र सम्पर्के 1923 संग्राम युद्धे । अयमनुदात्तेत अकारप्रश्लेषात् । अससंग्रामत । 1924 स्तोम श्लाघायाम् । अतुस्तोमत् । 1925 छिद्र कर्णभेदने । करणभेदन इत्यन्ये । कर्णेति धात्वन्तरमित्यन्ये । 1926 अन्ध दृष्ट्युपघाते । उपसंहार इत्यन्ये । आन्दधत् । 1927 दण्ड दण्डनिपातने 1928 अङ्क पदे लक्षणे च । आञ्चकत् । 1929 अङ्ग । आञ्जगत् । 1930 सुख 1931 दुःख तत्क्रियायाम् 1932 रस आस्वादनस्नेहनयोः 1933 व्यय वित्तसमुत्सर्गे । अवव्ययत् । 1934 रूप रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । 1935 छेद द्वैधीकरणे । अचिच्छेदत् । 1936 छद अपवारण इत्येके । छादयति । 1937 लाभ प्रेरणे 1938 व्रण गात्रविचूर्णने 1939 वर्ण वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्तौतीत्यर्थः । बहुलमेतन्निदर्शनम् । अदन्तधातुनिदर्शनमित्यर्थः । बाहुलकमन्येऽपि बोध्याः ॥ तद्यथा । 1940 पर्ण हरितभावे । अपपर्णत् । 1941 विष्क दर्शने 1942 क्षिप प्रेरणे 1943 वस निवासे 1944 तुत्थ आवरणे ॥ एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अधीरयतीत्यादि । अन्ये तु दशगणीपाठो बहुलमित्याहुः । तेनापठिता अपि सौत्रलौकिकवैदिका बोध्याः । अपरे तु नवगणीपाठो बहुलमित्याहुः । तेनापठितेभ्योऽपि क्वचित्स्वार्थेणिच् । रामो णिजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः ॥ (ग) णिङङ्गान्निरसने ॥ अङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते ॥ (ग) श्वेताश्वाश्वतरगालोडिताह्वरकाणामश्वतरेतकलोपश्च ॥ श्वेताश्वादीनां चतुर्णामश्वादयोलुप्यन्ते णिङ् च धात्वर्थे । श्वेताश्वतादीनां तेनातिक्रामति वा श्वेतयति । अश्वतरमाचष्टेऽश्वयते । गालोडितं वाचां विमर्शः, तत्करोति गालोडयते । आह्वरयते । केचित्तु णिचमेवानुवर्तयन्ति तन्मते परस्मैपदमपि ॥ (ग) पुच्छादिषु धात्वर्थ इत्येव सिद्धम् ॥ णिजन्तादेव बहुलवचनादात्मनेपदमस्तु ॥ मास्तु पृच्छभाण्ड-2676 इति णिङ्विधिः । सिद्धशब्दो ग्रन्थान्ते मङ्गलार्थः ॥

। इति तिङन्तचुरादिप्रकरणम्‌ ।

॥ अथ तिङन्तणिच्प्रकरणम्‌ ॥

2575: तत्प्रयोजको हेतुश्च (1-4-55)

कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् ॥

2576: हेतुमति च (3-1-26)

प्रयोजकव्यापारेप्रेषणादौ वाच्ये धातोर्णिच् स्यात् । भवन्तं प्रेरयति भावयति । णिचश्च--2564 इति कर्तृगे फले आत्मनेपदम् । भावयते । भावयांबभूव ॥

2577: ओः पुयण्ज्यपरे (7-4-80)

सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥

2578: स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (7-1-81)

एषामभायसोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि--2572 इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि---2314 इति ह्रस्वः । दीर्घो लघोः 2318 । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥

2579: णौ च संश्चङोः (6-1-31)

सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । संप्रसारणं तदाश्रयं च कार्यं बलवद्‌ इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥

2580: स्तम्भुसिवुसहां चङि (8-3-116)

उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः--- 2446 इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः 2877 इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः 2446 इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥

2581: रभेरशब्लिटोः (7-1-63)

रभेर्नुम् स्यादचि न तु शब्लिटोः ॥

2582: लभेश्च (7-1-64)

अररम्भत् । अललम्भत् । हेरचङि---2531 इति सूत्रे अचङीत्युक्तेः कुत्वं न । अजीहयत् । अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् 2566 । असस्मरत् । अददरत् । तपरत्वसामर्थ्यादत्र लघोर्न दीर्घः ॥

2583: विभाषा वेष्टिचेष्ट्योः (7-4-96)

अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् । भ्राजभास-2565 इत्यादिनावोपधाह्रस्वः । अबिभ्रजत् । अबभ्राजत् ॥ काण्यादीनां वेति वक्तव्यम् (वा) ॥ ण्यन्ताः कणरणभणश्रणलुपहेठाः काण्यादयः षड्भाष्ये उक्ताः । ह्वायिवाणिलोटिलोपयश्चत्वारोऽधिका न्यासे । वाणिलोठी अप्यन्यत्र । इत्थं द्वादश । अचीकणत् । अचकाणत् ॥

2584: स्वापेश्चङि (6-1-18)

ण्यन्तस्य स्वापेश्चङि संप्रसारणं स्यात् । असूषुपत् ॥

2585: शाच्छासाह्वाव्यावेपां युक् (7-3-37)

णौ परे । पुकोऽपवादः । शाययति । ह्वाययति ॥

2586: ह्वः संप्रसारणम् (6-1-32)

सन्परे चङ्परे च णौ ह्वः संप्रसारणं स्यात् । अजूहवत् । अजुहावत् ॥

2587: लोपः पिबतेरीच्चाभ्यासस्य (7-4-4)

पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री-- 2570 इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥

2588: तिष्ठतेरित् (7-4-5)

उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥

2589: जिघ्रतेर्वा (7-4-6)

अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् 2567 । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ॥ पातेर्णौ लुग्वक्तव्यः (वा) ॥ पुकोऽपवादः । पालयति ॥

2590: वो विधूनने जुक् (7-3-38)

वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः 2509

2591: लीलोर्नुग्लुकावन्यतरस्याम् स्नेहविपातने (7-3-39)

लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ॥ प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् (वा) ॥

2592: लियः संमाननशालिनीकरणयोश्च (1-3-70)

लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥

2593: बिभेतेर्हेतुभये (6-1-56)

बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥

2594: भीस्म्योर्हेतुभये (1-3-68)

ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥

2595: भियो हेतुभये षुक् (7-3-40)

भी ई इतीकारः प्रश्लिष्यते । ईकारान्तस्य भियः षुक् स्यात् णौ हेतुभये । भीषयते ॥

2596: नित्यं स्मयतेः (6-1-57)

स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥

2597: स्फायो वः (7-3-41)

णौ । स्फावयति ॥

2598: शदेरगतौ तः (7-3-42)

शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥

2599: रुहः पोऽन्यतरस्याम् (7-3-43)

णौ । रोपयति । रोहयति ॥

2600: क्रीङ्जीनां णौ (6-1-48)

एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥

2601: णौ च संश्चङोः (2-4-51)

सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अध्यजीगपत् । अध्यापिपत् ॥

2602: सिध्यतेरपारलौकिके (6-1-49)

ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥

2603: प्रजने वीयतेः (6-1-55)

अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः 2364 । गूहयति ॥

2604: दोषो णौ (6-4-90)

दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥

2605: वा चित्तविरागे (6-4-91)

विरागोऽप्रीतता । चित्तं दूषयति दोषयति वा कामः ॥ मितां ह्रस्वः ॥ भ्वादौ चुरादौ च मित उक्ताः । घटयति । जनीजॄष् । जनयति । जरयति । जृणातेस्तु । जारयति ॥ रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः (वा) ॥ मृगरमणमाखेटकम् । रजयति मृगान् । मृगेति किम् । रञ्जयति पक्षिणः । रमणादन्यत्र तु रञ्जयति मृगांस्तृणादानेन । चुरादिषु ज्ञपादिश्चिञ् । चिस्फुरोर्णौ 2569 चपयति । चययतीत्युक्तम् । चिनोतेस्तु । चापयति । चाययति । स्फारयति । स्फोरयति । अपुस्फुरत् । अपुस्फरत् ॥

2606: उभौ साभ्यासस्य (8-4-21)

साभ्यासस्यानितेरुभौ नकारौ णत्वं प्राप्नुतो निमित्ते सति । प्राणिणत् ॥

2607: णौ गमिरबोधने (2-4-46)

इणो गमिः स्याण्णौ । गमयति । बोधने तु प्रत्याययति ॥इण्वदिकः (वा) ॥ अधिगमयति ।हनस्तोऽचिण्णलोः 2574 । हो हन्तेः-- 358 इति कुत्वम् । घातयति । ईर्ष्ययति ॥ ईर्ष्यतेस्तृतीयस्येति वक्तव्यम् (वा) ॥ तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आद्ये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीयेतु अजादेर्द्वितीयस्य 2176 इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐर्ष्यियत् । ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादेः शेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन प्रार्थयन्ति शयनोत्थितं प्रिया इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ॥

। इति तिङन्तणिच्प्रकरणम्‌ ।

॥ अथ तिङन्तसन्प्रकरणम्‌ ॥

2608: धातोः कर्मणः समानकर्तृकादिच्छायां वा (3-1-7)

इषिकर्मणः इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहितत्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । सन्यतः 2317 । पठितुमिच्छति पिपठिषति । कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत् । समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः । वाग्रहणात्पक्षे वाक्यमपि । लुङ्सनोर्घसॢ 2427 एकाच उपदेशे--- 2246 इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघत्सति ॥ ईर्ष्यतेस्तृतीयस्येति यिसनोर्द्वित्वम् । ईर्ष्यियिषति । ईर्ष्यिषिषति ॥

2609: रुदविदमुषग्रहिस्वपिप्रच्छः संश्च (1-2-8)

एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥

2610: सनि ग्रहगुहोश्च (7-2-12)

ग्रहेर्गुहेरुगन्ताच्च सन इण्न स्यात् । ग्रहिज्या--- 2412 इति संप्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः । जिघृक्षति । सुषुप्सति ॥

2611: किरश्च पञ्चभ्यः (7-2-75)

कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् ॥ पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति ॥ । अत्रेटो दीर्घो नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुद्दिधीर्षुरिति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ॥

2612: इको झल् (1-2-9)

इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति-- 2508 इत्यात्वं न । अत एव सनि मीमा--2623 इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥

2613: हलन्ताच्च (1-2-10)

इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥

2614: अज्झनगमां सनि (6-4-16)

अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झलादौ सनि । सन्लिटोर्जेः 2331 जिगीषति । विभाषा चेः 2525 चिकीषति । चिचीषति । जिघांसति ॥

2615: सनि च (2-4-47)

इणो गमिः स्यात्सनि ने तु बोधने । जिगमिषति । बोधने प्रतीषिषति ॥इण्वदिकः (वा) ॥ अधिजिगमिषति । कर्मणि तङ् । परस्मैपदेषु इत्युक्तेर्नेट् । झलादौ सनि इति दीर्घः । जिगांस्यते । अधिजिगांस्यते अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । संजिगंसते ॥

2616: इङश्च (2-4-48)

इङो गमिः स्यात्सनि । अधिजिगांसते ॥

2617: रलो व्युपधाद्धलादेः संश्च (1-2-26)

उश्च इश्च वी ते उपधे यस्य तस्माद्धलादे रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । द्युतिस्वाप्योः संप्रसारणम् 2344 । दिद्युतिषते । दिद्योतिषते । रुरुचिषते । रुरोचिषते । लिलिखिषति । रलः किम् । दिदेविषति । व्युपधात्किम् । विवर्तिषते । हलादेः किम् । एषिषिषति । इह नित्यमपि द्वित्वं गुणेन बाध्यते । उपधाकार्यं हि द्वित्वात्प्रबलम् । ओणेर्ऋदित्करणस्य सामान्यापेक्षाज्ञापकत्वत् ॥

2618: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् (7-2-49)

इवान्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताच्च 2613 इति कित्वम् । छ्वोः--2561 इति वस्य ऊठ् । यण् द्वित्वम् । दुद्यूषति । दिदेविषति । स्तौतिण्योरेव---2627 इति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥

2619: आप्ज्ञप्यृधामीत् (7-4-55)

एषामच ईत्स्यात्सादौ सनि ॥

2620: अत्र लोपोऽभ्यासस्य (7-4-58)

सनिमीमा--- 2623 इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥

2621: दम्भ इच्च (7-4-56)

दम्भेरच इत्स्यादीच्च सादौ सनि । अभ्यासलोपः । हलन्ताच्च 2613 इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति । धीप्सति । दिदम्भिषति । शिश्रीषति । शिश्रयिषति । उदोष्ठ्यपूर्वस्य 2494 । सुस्वूर्षति । सिस्वरिषति । युयूषति । यियविषति । ऊर्णुनूषति । ऊर्णुनुविषति । ऊर्णुनविषति । न च परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । द्विर्वचनेचि 2343 इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशमनिषेधाद्वा । न च सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् ॥ कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि ॥ न चेह सन् द्वित्वमनुभवति । बुभूर्षति । बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे इको झल् 2612 इति कित्त्वान्न गुणः । अज्झन--2614 इति दीर्घः परत्वाण्णिलोपेन बाध्यते । आप्ज्ञप्--2619 इति ईत् । ज्ञीप्सति । जिज्ञपयिषति । अमितस्तु । जिज्ञापयिषति । जनसन--- 2504 इत्यात्वम् । सिषासति । सिसनिषति ॥ तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः (वा) ॥

2622: तनोतेर्विभाषा (6-4-17)

अस्योपधाया दीर्घो वा स्याज्झलादौ सनि । तितांसति । तितंसति । तितनिषति ॥ आशङ्कायां सन्वक्तव्यः (वा) ॥ श्वा मुमूर्षति । कूलं पिपतिषति ॥

2623: सनि मीमाघुरभलभशकपतपदामच इस् (7-4-54)

एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोः--380 इति सलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति । डुमिञ् मीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपत्वाविशेषादिस् । सः सि --2342 इति तः । मित्सति । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट् । धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शकि । शिक्षति । शक मर्षण इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सते ॥ राधो हिंसायां सनीस् वाच्यः (वा) ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥

2624: मुचोऽकर्मकस्य गुणो वा (7-4-57)

सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः 2348 । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि--- 2506 इति वेट् । निनर्तिषति । निनृत्सति ॥

2625: इट् सनि वा (7-2-41)

वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥

2626: स्मिपूङ्रञ्ज्वशां सनि (7-2-74)

स्मि पूङ् ऋ अञ्जू अश् एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह रिस्शब्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगात् द्विर्वचनेऽचि--2243 इति न प्रवर्तते । अञ्जिजिषति । अशिशिषते । उभौ साभ्यासस्य 2606 । प्राणिणिषति । उच्छेस्तुक् । चुत्वम् । पूर्वत्रासिद्धीयमद्विर्वचने इति चछाभ्यां सहितस्येटो द्वित्वम् । हलादिः शेषः 2179 । उचिच्छिषति । निमित्तापाये नैमित्तिकस्याप्यपायः इति त्वनित्यम् । च्छ्वोः-- 2561 इति सतुग्ग्रहणाज्ज्ञापकात् । प्रकृतिप्रत्यापत्तिवचनाद्वा । णौ च संश्चङोः--2579 इति सूत्राभ्यामिङो गाङ् श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति । अध्यापिपयिषति । शिश्वाययिषति । शुशावयिषति । ह्वः संप्रसारणम् 2586 जुहावयिषति । णौ द्वित्वात्प्रागच आदेशो नेत्युक्तत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुक्षाययिषति । ओः पुयण्ज्यपरे 2577 । पिपावयिषति । बिभावयिषति । जिजायिषति । पुयण्जि किम् । नुनावयिषति । अपरे किम् । बुभूषति । स्रवति---2578 इतीत्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । अपर इत्येव । शुश्रूषते ॥

2627: स्तौतिण्योरेव षण्यभ्यासात् (8-3-61)

अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य । तुष्टूषति । द्युतिस्वाप्योः---2344 इत्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन च --2277 इति षत्वम् । परिषिषिक्षचि । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥

2628: सः स्विदिस्वदिसहीनां च (8-3-62)

अभ्यासेणः परस्य ण्यन्तानामेषां सस्य स एव न षः षणि परे । सिस्वेदयिषति । सिस्वादयिषति । सिसाहयिषति । स्थादिष्वभ्यासेनेति नियमान्नेह । अभिसुसूषति । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न नसिष्यते ॥ (भाष्यं) । शैषिकाच्छैषिकः सरूपो न, तेन शालीये भव इति वाक्यमेव । न तु छान्ताच्छः । सरूपः किम् । अहिच्छत्रे भव आहिच्छत्रः । आहिच्छत्रे भव आहिच्छत्रीयः । अण्णन्ताच्छः । तथा मत्वर्थात्सपरूपः स न । धनवानस्यास्ति । इह मतुबन्तान्मतुप् न । विरूपस्तु स्यादेव । दण्डिमती शाला । सरूप इत्यनुषज्यते । अर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तात्सन्न । स्वार्थसन्नन्तात्तु स्यादेव । जुगुप्सिषते । मीमांसिषते ॥

। इति तिङन्तसन्प्रकरणम्‌ ।

॥ अथ तिङन्तयङ्प्रकरणम्‌ ॥

2629: धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3-1-22)

पौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥

2630: गुणो यङ्लुकोः (7-4-82)

अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः---2604 इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः--2453 इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः (वा) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥

2631: यस्य हलः (6-4-49)

यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोपः स्यादार्धधातुके । आदेः परस्य 44 । अतो लोपः 2308 । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता ॥

2632: दीर्घोऽकितः (7-4-83)

अकितोऽभ्यासस्य दीर्घः स्याद्यङि यङ्लुकि च । अटाट्यते ॥

2633: यङि च (7-4-30)

अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्तवान्नोपधागुणः । बेभिदिता ॥

2634: नित्यं कौटिल्ये गतौ (3-1-23)

गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते ॥

2635: लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् (3-1-24)

एभ्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते ॥

2636: चरफलोश्च (7-4-87)

अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥स च पदान्तवद्वाच्यः (वा) ॥ वा पदान्तस्य 125 इति यथा स्यात् ॥

2637: उत्परस्यातः (7-4-88)

चरफलोरभ्यासात्परस्यात उत्स्याद्यङ्यङ्लुकोः । हलि च 354 इति दीर्घः । चञ्चूर्यते । चंचूर्यते । पम्फुल्यते । पंफुल्यते ॥

2638: जपजभदहदशभञ्जपशां च (7-4-86)

एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥

2639: ग्रो यङि (8-2-20)

गिरते रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति । जेगिल्यते । घुमास्था---2462 इतीत्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । विभाषा श्वेः 2420 । शोशूयते । शेश्वीयते । यङि च 2623 । सास्मर्यते । रीङृतः 1234 । चेक्रीयते । सुट् । संचेस्क्रीयते ॥

2640: सिचो यङि (8-3-112)

सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥

2641: न कवतेर्यङि (7-4-63)

कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ॥

2642: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (7-4-84)

एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥

2643: नुगतोऽनुनासिकान्तस्य (7-4-85)

अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा 2319 । जाजायते । जञ्जन्यते ॥ हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः (वा) ॥ जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥

2644: रीगृदुपधस्य च (7-4-90)

ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीक्लृप्यते ॥ रीगृत्वत इति वक्तव्यम् (वा) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥

2645: स्वपिस्यमिव्येञां यङि (6-1-19)

संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥

2646: न वशः (6-1-20)

वावश्यते ॥

2647: चायः की (6-1-21)

चेकीयते ॥

2648: ई घ्राध्मोः (7-4-31)

जेघ्रीयते । देध्मीयते ॥

2649: अयङ् यि क्ङिति (7-4-22)

शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥

। इति तिङन्तयङ्प्रकरणम्‌ ।

॥ अथ तिङन्तयङ्लुक्प्रकरणम्‌ ॥

2650: यङोऽचि च (2-4-74)

यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि---2149 इति परस्मैपदम् । अनुदात्तङित---2157 इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य--425 इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित--2157 । इत्यनुबन्धनिर्देशात् । तत्र च श्तिपा शपा... इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥

2651: यङो वा (7-3-94)

यङन्तात्परस्य हलादेः पितः सार्वधातुकस्य ईड्वा स्यात् । भुसुवोः--2224 इति गुणनिषेधो यङ्लुकि भाषायां न । बोभूतु तेतिक्ते 3596 इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुकि अप्राप्त एव गुणाभावो निपात्यतामिति वाच्यम् । प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात् । द्विः प्रयोगो द्विर्वचनं षाष्ठम् इति सिद्धान्तात् । बोभवीति । बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । गातिस्था---2223 इति सिचो लुक् । यङो वा---2651 इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभोत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्रुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति । पास्पर्धि । पास्पर्धः । पास्पर्धति । पास्पर्त्सि । हुझल्भ्यो हेर्धिः 2425 । पास्पर्धि । लङ् । अपास्पतर्‌ । अपास्पदर्‌ । सिपि दश्च 2468 इति रुत्वपक्षे रो रि 173 । अपास्पाः । जागाद्धि । जाधात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघाः । नाथृ । नानात्ति । नानात्तः । दध । दादद्धिः । दाधत्सि । अदाधत् । अदादद्धाम् । अदादधुः । अदाधः । अदाधत् । लुङि । अदादाधीत् । अदादधीत् । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति । मोमोत्ति । मोमोदांचकार । मोमोदिता । अमोमुदीत् । अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदीः । अमोमोः । अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति । चोकूर्दीति । लङ् तिप् । अचोकूतर्‌ । अचोकूर्दीत् । सिप्पक्षे । अचोकूः । अचोखूः । अजोगूः । वनीवञ्चीति । वनीवङ्क्ति । वनीवक्तः । वनीवचति । अवनीवञ्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । अनुदात्तोपदेश---2428 इत्यनुनासिकलोपः । जङ्गन्तः । जङ्ग्मति । म्वोश्च 2309 । जङ्गन्मि । जङ्गन्वः । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि ॥मो नो धातोः 341 अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । ह्म्यन्त--2299 इति न वृद्धिः । अजङ्गमीत् । अजङ्गमिष्टाम् । हन्तेर्युङ्लुक् । अभ्यासाच्च 2430 इति कुत्वं यद्यपि हो हन्तेः 358 इत्यतो हन्तेरित्यनुवर्त्य विहितं, तथापि यङ्लुकि भवत्येवेति न्यासकारः । श्तिपा शपा... इति निषेधस्तवनित्यः गुणो यङ्लुकोः 2630 इति सामान्यापेक्षज्ञापकादिति भावः । जङ्घनीति । जङ्घन्ति । जङ्घतः । जङ्घ्नति । जङ्घनिता । श्तिपा निर्देशाज्जादेशो न । जङ्घहि । अजङ्घनीत् । अजङ्घन् । जङ्घन्यात् । आशिषि तु । वध्यात् । अवधीत् । अवधिष्टामित्यादि । वधादेशस्य द्वित्वं तु न भवति । स्थानिवत्त्वेनानभ्यासस्येति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् । बहुव्रीहिबलात् । आङ्पूर्वात्तु आङो यमहनः 2695 इत्यात्मनेपदम् । आजङ्घते इत्यादि । उत्परस्य---2637 इति तपरत्वान्न गुणः । हलि च 354 इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति । चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चूरीत् । अचञ्चूः । चङ्खनीति । चङ्खन्ति । जनसन---2504 इत्यात्वम् । चङ्खातः । गमहन---2363 इत्युपधालोपः । चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत् । अचङ्खन् । अचङ्खाताम् । अचङ्ख्नुः । ये विभाषा 2319 । चङ्खायात् । चङ्खन्यात् । अचङ्खनीत् । अचङ्खानीत् । उतो वृद्धिः 2443 इत्यत्र नाभ्यस्तस्येत्यनुवृत्तेरुतोवृद्धिर्न । योयोति । योयवीति । अयोयवीत् । अयोयोत् । योयुयात् । आशिषि दीर्घः । योयूयात् । अयोयावीत् । नोनवीति । नोनोति । जाहेति । जाहाति । ई हल्यघोः 2497 । जाहीतः । इह जहातेश्च 2498 आच हौ 2499 लोपो यि 2500 घुमास्था--2462 एर्लिङि---2374 इत्येते पञ्चापि न भवन्ति । श्तिपा निर्देशात् । जाहति । जाहासि । जाहेषि । जाहीथः । जाहीथ । जाहीति । अजाहेत् । अजाहात् । अजाहीताम् । अजाहासिष्टाम् । अजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् स्वपिस्यमि--2645 इत्युत्वं न । रुदादिभ्यः ---2464 इति गणनिर्दिष्टत्वादिण्न । सास्वपीति । सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत् । असास्वप् । सास्वप्यात् । आशिषि तु वचिस्वपि---2409 इत्युत्वम् । सासुप्यात् । असास्वापीत् । असास्वपीत् ॥

2652: रुग्रिकौ च लुकि (7-4-91)

ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥

2653: ऋतश्च (7-4-92)

ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः 2348 इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर्‌ 3 । सिपि दश्च 2468 इति रुत्वपक्षे रो रि 173 । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च 2653 इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः 2179 । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे 2290 इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि 1731 इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति--2380 इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर्‌ 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि 2562 इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर्‌ 3 । अजर्गृद्धाम् 3 । सिपि दश्च 2668 इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या---2412 इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड्---2561 इति शः । व्रश्च---294 इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः--2561 इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः--2561 इति यत्रोठ् तद्विषयकम् । ज्वरत्वर---2564 इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥

2654: ज्वरत्वरस्रिव्यविमवामुपधायाश्च (6-4-20)

ज्वरादीनामुपधावकारयोरूठ् स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङितीति नानुवर्तते । अवतेस्तुनि कृते ओतुरिति दर्शनात् । अनुनासिकग्रहणं चानुवर्तेते । अवतेर्मन्प्रत्यये तस्य टिलोपे ओमिति दर्शनात् । ईडभावे ऊठि पिति गुणः । मामोति । मामवीति । मामूतः । मामवति । मामोषि । मामोमि । मामावः । मामूमः । मामूहि । मामवानि । अमामोत् । अमामोः । णमामवम् । अमामाव । अमामूम । तुर्वी हिंसायाम् । तोतूर्वीति ॥

2655: राल्लोपः (6-4-21)

रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥

2656: न धातुलोप आर्धधातुके (1-1-4)

धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति ।हलि च 354 इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥

। इति तिङन्तयङ्लुक्प्रकरणम्‌ ।

॥ अथ तिङन्तनामधातुप्रकरणम्‌ ॥

2657: सुप आत्मनः क्यच् (3-1-8)

इषिकर्मण एषितृसंबन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । धात्ववयवत्वात्सुब्लुक् ॥

2658: क्यचि च (7-4-33)

अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये 63 । गव्यति । नाव्यति । लोपः शाकल्यस्य 67 इति तु न । अपदान्तत्वात् । तथा हि ॥

2659: नः क्ये (1-4-15)

क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्यांचकार । गव्यिता । नाव्यांचकार । नाव्यिता । नलोपः । राजीयति । प्रत्ययोत्तरपदयोश्च 1373 । त्वद्यति । मद्यति । एकार्थयोरित्येव । युष्मद्यति । अस्मद्यति । हलि च 354 । गीर्यति । पूर्यति । धातोरित्येव । नेह । दिवमिच्छति । दिव्यति । इह पुरमिच्छति पुर्यतीति माधवेनोक्तं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । रीङृतः 1234 । कर्त्रीयति । क्यच्व्योश्च 2119 । गर्गीयति । वाच्यति । अकृत्सार्व-- 2298 इति दीर्घः । कवीयति । समिध्यति ॥

2660: क्यस्य विभाषा (6-4-50)

हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । आदेः परस्य 44 । अतो लोपः 2308 । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता । समिध्यिता ॥मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न (वा) ॥ किमिच्छति । इदमिच्छति । स्वरिच्छति ॥

2661: अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु (7-4-34)

क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥

2662: अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि (7-1-51)

एषां क्यचि असुगागमः स्यात् ॥ अश्ववृषयोर्मैथुनेच्छायाम् (वा) ॥ अश्वस्यति वडवा । वृषस्यति गौः ॥क्षीरलवणयोर्लालसायाम् (वा) ॥ क्षीरस्यति बालः । लवणस्यति उष्ट्रः ॥ सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ (वा) ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्यवस्यति ॥

2663: काम्यच्च (3-1-9)

उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः 2631इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥

2664: उपमानादाचारे (3-1-10)

उपमानात्कर्मणः सुबन्तादाचारेऽर्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् ॥ अधिकरणाच्चेति वक्तव्यम् (वा) ॥ प्रासादीयति कुट्यां भिक्षुः । कुटीयति प्रसादे ॥

2665: कर्तुः क्यङ् सलोपश्च (3-1-11)

उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात् । सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तेः पक्षे वाक्यम् । सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः । स च व्यवस्थितः ॥ ओजसोऽप्सरसो नित्यमितरेषां विभाषया (वा) ॥ कृष्ण इवाचरति कृष्णायते । ओजः शब्दो वृत्तिविषये तद्वति । ओजायते । अप्सरायते । यशायते । यशस्यते । विद्वायते । विद्वस्यते । त्वद्यते । मद्यते । अनेकार्थत्वे तु युष्मद्यते । अस्मद्यते । क्यङ् मानिनोश्च 837 । कुमारीवाचरति । कुमारायते । हरिणीवाचरति । हरितायते । गुर्वीव गुरूयते । सपत्नीव सपत्नायते । सपतीयते । सपत्नीयते । युवतिरिव युवायते । पट्वीमृद्वाविव पट्वीमृदूयते ॥ न कोपधायाः 838 । पाचिकायते ॥ आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः (वा) ॥ वाग्रहणात्क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनानिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसंभवात् । धातूनामनेकार्थत्वात् । अवगल्भांचक्रे । क्लीबांचक्रे । होडांचक्रे । वार्तिकेऽवेत्युपसर्गविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः । तङ् नेति तूचितम् ॥ सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः (वा) ॥ पूर्ववार्तिकं तु अनुबन्धासञ्जानार्थं, तत्र क्विबनूद्यते । प्रादिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्यं न । कृष्ण इवाचरति कृष्णति । अतो गुणे 191 इति शपा सह पररूपम् । अ इवाचरति अति । अतः अन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम् । अतो गुणे 191 । अत आदेः 2248 इति दीर्घः । णल् औ वृद्धिः । अतुसादिषु तु आतो लोप इटि च 2372 इत्यालोपः । मालेवाचरति मालाति । लिङ्गविशिष्टपरिभाषया एकादेशस्य पूर्वान्तत्वाद्वा क्विप् । मालांचकार । लङि । अमालात् । अत्र हल्ङ्यादिलोपो न । ङीसाहचर्यादापोऽपि सोरेव लोपविधानात् । इट्सकौ । अमालासीत् । कविरिव कवयति । आशीर्लिङि कवीयात् । सिचिर्वृद्धिः-- 2297 इत्यत्र धातौरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटादयः । अकवयीत् । विरिव वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् । श्रीरिव । श्रयति । शिश्राय । शिश्रियतुः । पितेव पितरति । आशिषि रिङ् । पित्रियात् । भूरिव भवति । अत्र गातिस्था 2223 इति, भुवो वुक् 2174 इति, भवतेरः 2181 इति च न भवन्ति । अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । बुभाव । अभावीत् । द्रुरिव द्रवति । णिश्रि-- 2312 इति चङ् न । अद्रावीत् ॥

2666: अनुनासिकस्य क्विझलोः क्ङिति (6-4-15)

अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । इदमिवाचरति इदामति । राजेव राजानति । पन्था इव पथीनति । मथीनति । ऋभुक्षीणति । द्यौरिवदेवतीति माधवः । अत्र ऊठि द्यवतीत्युचितम् । क इव कति । चकाविति हरदत्तः । माधवस्तु ण्यल्लोपाविति वचनात् णलि वृद्धिं बाधित्वाऽतो लोपाच्चक इति रूपमाह । स्व इव स्वति । सस्वौ । सस्व । यत्तु स्वामी स्वांचकरेति तदनाकरमेव ॥

2667: भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः (3-1-12)

अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्यात् हलन्तानामेषां लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेरिति पर्युदासबलादभूततद्भाव इति लब्धम् । तेनेह न । क्व दिवा भृशा भवन्ति । ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः । सुमनस् । अस्य सलोपः । सुमनायते । चुरादौ संग्राम युद्धे इति पठ्यते तत्र संग्रामेति प्रातिपदिकम् । तस्मात्तत्करोतीति णिच् सिद्धः । तत्सन्नियोगेनानुबन्ध आसज्यते । युद्धे योऽयं ग्रामशब्द इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति । उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते इति । तेन मनश्शब्दात्प्रागट् । स्वमनायत । उन्मनायते । उदमनायत । एवं चावागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गरूपं सकलं श्रूयते न त्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं आ ऊढः ओढः स इवाचर्य ओढायित्वा । अत्र उन्मनाय्य अवगल्भ्येतिवन्न ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठं वार्तिकं तद्भाष्यं च प्रमाणम् । तथा हि ॥ । उस्योमाङ्क्ष्वाटः प्रतिषेधः ॥ उसि ओमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् । औस्रीयत् । औङ्कारीयत् । औढीयत् । आटश्च 269 इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति षाष्टे स्थितम् ॥

2668: लोहितादिडाज्भ्यः क्यष् (3-1-13)

लोहितादिभ्यो डाजन्ताच्च भवत्यर्थे क्यष् स्यात् ॥

2669: वा क्यषः (1-3-90)

क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् ॥ लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति (वा) ॥ न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तुलोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ 1 ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥

2670: कष्टाय क्रमणे (3-1-14)

चतुर्थ्यन्तात्कष्टशब्दादुत्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः ॥ सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् (वा) ॥ कण्वं पापम् । सत्रादयो वृत्तिविषये पापार्थाः । तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यङ् । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते । कक्षायते इत्यादि ॥

2671: कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (3-1-15)

रोमन्थतपोभ्यां कर्मभ्यां क्रमेण वर्तनीयां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते ॥ हनुचलन इति वक्तव्यम् (वा) ॥ चर्वितस्याकृष्यपुनश्चर्वण इत्यर्थः । नेह कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निःसृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थं इति कैयटः । वर्तुलं करोतीत्यर्थं इति न्यासकारहरदत्तौ ॥ तपसः परस्मैपदं च (वा) ॥ तपश्चरति तपस्यति ॥

2672: बाष्पोष्मभ्यामुद्वमने (3-1-16)

आभ्यां कर्मभ्यां क्यङ् स्यात् । बाष्पमुद्वमति बाष्पायते । ऊष्मायते ॥ फेनाच्चेति वाच्यम् (वा) ॥ फेनायते ॥

2673: शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे (3-1-17)

एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे तत्करोतीति णिजपीष्यत इति न्यासः । शब्दयति ॥सुदिनदुर्दिननीहारेभ्यश्च (वा) ॥ सुदिनायते ॥

2674: सुखादिभ्यः कर्तृवेदनायाम् (3-1-18)

सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥

2675: नमो वरिवश्चित्रङः क्यच् (3-1-19)

करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च । नमस्यति देवान् । पूजयतीत्यर्थः । वरिवस्यति गुरून् । शुश्रूषत इत्यर्थः । चित्रीयते । विस्मयत इत्यर्थः । विस्मापयत इत्यन्ये ॥

2676: पुच्छभाण्डचीवराण्णिङ् (3-1-20)

पुच्छादुदसने व्यसने पर्यसने च (वा) ॥ विविधं विरुद्धं वोत्क्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ॥ भाण्डात्समाचयने (वा) ॥ संभाण्डयते । भाण्डानि समाचिनोति । राशीकरोतीत्यर्थः । समवभाण्डत ॥ चीवरादर्जने परिधाने च (वा) ॥ संचीवरयते भिक्षुः । चीवराण्यर्जयति । परिधत्ते वेत्यर्थः ॥

2677: मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (3-1-21)

कॄञर्थे । मुण्डं करोति मुण्डयति ॥ व्रताद्भोजनतन्निवृत्त्योः (वा) ॥ पयः शूद्रान्नं वा व्रतयति ॥ वस्त्रात्समाच्छादने (वा) ॥ संवस्त्रयति ॥ हल्यादिभ्यो ग्रहणे (वा) ॥ हलिकल्योरदन्तत्वं च निपात्यते (वा) ॥ हलिं कलिं वा गृह्णाति । हलयति । कलयति । महद्धलं हलिः । परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेन अगेव लुप्यते । अतः सन्वद्भावदीर्घौ न । अजहलत् । अचकलत् । कृतं गृह्णाति । कृतयति । तूस्तानि विहन्ति वितूस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे । मुण्डादयः सत्यापपाश----2563 इत्यत्रैव पठितुं युक्ताः । प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धेः केषांचिद्ग्रहणं सापेक्षेभ्योऽपि णिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्नम् । श्लक्ष्णयति वस्त्रम् । लवणयति व्यञ्जनमिति । हलिकल्योरदन्तत्वार्थम् । सत्यस्य आपुगर्थम् । केषांचित्तु प्रपञ्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति ॥ अर्थवेदयोरप्यापुग्वक्तव्यः (वा) ॥ अर्थापयति । वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तूलेनानुकुष्णात्यनुतूलयति । तृणाग्रं तूलेनानुघट्टयतीत्यर्थः । श्लोकैरूपस्तौति उपश्लोकयति । सेनया अभियाति अभिषेणयति । उपसर्गात्सुनोति---2270 इति षः । अभ्यषेणयत् । प्राक्सितात्--2276 इति षः । अभिषिषेणयिषति । स्थादिष्वभ्यासेन च---2277 इति षः । लोमान्यनुमार्ष्टि अनुलोमयति । त्वच संवरणे घः । त्वचं गृह्णाति त्वचयति । वर्मणा संनह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैरवध्वंसते अवचूर्णयति । इष्ठवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एतयति । दरदमाचष्टे दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्वं वा टिलोपः । अपिप्रथत् । अपप्रथत् । मृदुम् म्रदयति । अम्म्रदत् । भृशं कृशं दृढम् । भ्रशयति । क्रशयति । द्रढयति । अबभ्रशत् । अचकशत् । अदद्रढत् । परिव्रढत् । ऊढिमाख्यत् द्वित्वम् । पूर्वत्रासिद्धीयमद्वित्वे इति त्वनित्यमित्युक्तम् । ढि इत्यस्य द्वित्वमित्यन्ये । औडिढत् । ऊढमाख्यत् । औजढत् । औडढत् । ओः पुयण्जि--2577 इति सूत्रे वर्गप्रत्याहारजग्रहो लिङ्गम् । द्वित्वे कार्ये णावच आदेशो नेति ऊनयतावुक्तम् । प्रकृत्यैकाच् 2010 । वृद्धिपुकौ । स्वापयति । त्वां मां वाऽऽचष्टे त्वापयति । मापयति । मपर्यन्तस्य त्वमौ । पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः पुक् । त्वादयति । मादयतीति तु न्याय्यम् । अन्तरङ्गत्वात्पररूपे कृते प्रकृत्यैकाच् 2010 इति प्रकृतिभावात् । न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यम् । भाष्यस्य प्रोष्ठाद्युदाहरणविशेषेऽऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति । अस्मयति । श्वानमाचष्टे शावयति । नस्तद्धिते 679 इति टिलोपः । प्रकृतिभावस्तु न येन नाप्राप्तिन्यायेन टेः 1786 इत्यस्यैव बाधको हि सः । भत्वाकत्संप्रसारणम् । अन्ये तु । नस्तद्धिते 679 इति नेहातिदिश्यते । इष्ठनि तस्यादृष्टत्वात् । ब्रह्मिष्ठ इत्यादौ परत्वात् । टेः 1786 इत्यस्यैव प्रवृत्तेः । तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे । विद्वयति । अङ्गवृत्तपरिभाषया संप्रसारणं नेत्येके । संप्रासारणे वृद्धावावादेशे च विदावयतीत्यन्ये । नित्यत्वाट्टिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम् । टिलोपः । विदयतीत्यपरे । उदञ्चामाचष्टे उदीचयति ॥ उदैचिचत् । प्रत्यञ्चम् । प्रतीचयति । प्रत्यचिचत् । इकोऽसवर्णे--91 इति प्रकृतिभावपक्षे । प्रतिअचिचत् । सम्यञ्चमाचष्टे समीचयति । समिअचिचत् । तिर्यञ्चामाष्टे तिराययति । अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेमनासिद्धत्वात्तिरसस्तिरिः । असिद्धवदत्र-- 2183 इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः । अतः पुनष्टिलोपो न । अङ्गवृत्तपरिभाषया वा । चङ्यग्लोपित्वादुपधाह्रस्वो न । अतितिरायत् । सध्र्यञ्चमाचष्टे साध्राययति । अससध्रायत् । विष्वद्यञ्चम् । अविविष्वद्रायत् । देवद्र्यञ्चम् देवद्राययति । अदिदेवद्रायत् । अदद्र्यञ्चम् । अददद्रायत् । अदमुयञ्चम् । अदमुआययति । आददमुआयत् । अमुमुयञ्चम् । अमुमुआययति । चङ् । आमुमुआययत् । भुवम् भावयति । अबीभवत् । भ्रुवम् अबुभ्रवत् । श्रियम् अशिश्रयत् । गाम् अजूगवत् । रायम् अरीरयत् । नावम् अनूनवत् । स्वश्वम् स्वाशश्वत् । स्वः ॥अव्ययानां भमात्रे टिलोपः (वा) ॥ स्वयति । असस्वत् । असिस्वत् । बहून् भावयति । बहयतीत्यन्ये विन्मतोरिति लुक् । स्रग्विणम् स्रजयति । संज्ञापूर्वकत्वान्न वृद्धिः । श्रीमतीं श्रीमन्तं वा श्रययति । अशिश्रयत् । पयस्विनीत् । पयसयति । इह टिलेपो न । तदपवादस्य लुकः प्रवृत्तत्वात् । स्थूलं स्थवयति । दूरं दवयति । कथं तर्हि दूरयत्यवनते विवस्वतीति । दूरमतति अयते वा दूरात् । दूरातं कूर्वतीत्यर्थः । युवानं यवयति कनयति । युवाल्पयोः--2019 इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति । इह श्रज्यौ न । उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । वर्षयति । प्रियं प्रापयति । स्फिरं स्फापयति । उरुं वरयति । वारयति । बहुलं बंहयति । गुरुं गरयति । तृप्रं त्रापयति । दीर्घं द्राघयति । वृन्दारकं वृन्दयति ॥

। इति तिङन्तनामधातुप्रकरणम्‌ ।

॥ अथ तिङन्तकण्ड्वादिप्रकरणम्‌ ॥

2678: कण्ड्वादिभ्यो यक् (3-1-27)

एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च । 1945 कण्डूञ् गात्रविघर्षणे । कण्डूयति । कण्डूयते । 1946 मन्तु अपराधे । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते । 1947 वल्गु पूजामाधुर्ययोः । वल्गूयति । 1948 असु उपतापे । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते । 1949 लेट् 1950 लोट् धौर्त्ये पूर्वभावे स्वप्ने च । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता । 1951 लेला दीप्तौ 1952 इरस् 1953 इरज् 1954 इरञ् ईर्ष्यायाम् ॥ इरस्यति । इरज्यति । हलि च 354 इति दीर्घः । ईर्यति । ईर्यते । 1955 उषस् प्रभातीभावे 1956 वेद धौर्त्ये स्वप्ने च 1957 मेधा आशुग्रहणे ॥ मेधायति । 1958 कुषुभ क्षेपे ॥ कुषुभ्यति । 1959 मगध परिवेष्टने । नीचदास्य इत्यन्ये ॥ 1960 तन्तस् 1961 पम्पस् दुःखे 1962 सुख 1963 दुःख तत्क्रियायाम् । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । 1964 सपर पूजायाम् 1965 अरर आराकर्मणि 1966 भिषजू चिकित्सायाम् 1967 भिष्णज् उपसेवायाम् 1968 इषुध शरधारणे 1969 चरण 1970 वरण गतौ 1971 चुरण चौर्ये 1972 तुरण त्वरायाम् 1973 भुरण धारणपोपणयोः 1974 गद्गद वाक्स्खलने 1975 एला 1976 केला 1977 खेला विलासे 1978 इला इत्यन्ये 1979 लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति । 1980 लिट अल्पकुत्सनयोः । लिट्यति । 1981 लाट जीवने 1982 हृणीङ् रोषणे लज्जायां च 1983 महीङ् पूजायाम् । महीयते । पूजां लभत इत्यर्थः । 1984 रेखा श्लाघासादनयोः 1985 द्रवस् परितापपरिचरणयोः 1986 तिरस् अन्तर्धौ 1987 अगद नीरोगत्वे 1988 उरस् बलार्थः । उरस्यति । बलवान् भवतीत्यर्थः । 1989 तरण गतौ 1990 पयस् प्रसृतौ 1991 संभूयस् प्रभूतभावे 1992 अंबर 1993 संवर संभरणे । आकृतिगणोऽयम् ॥

। इति तिङन्तकण्ड्वादिप्रकरणम्‌ ।

॥ अथ तिङन्तप्रत्ययमालाप्रकरणम्‌ ॥

। इति तिङन्तप्रत्ययमालाप्रकरणम्‌ ।

॥ अथ तिङन्तात्मनेपदप्रकरणम्‌ ॥

2679: भावकर्मणोः (1-3-13)

बभूवे । अनुबभूवे ।

2680: कर्तरि कर्मव्यतिहारे (1-3-14)

क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ श्नसोरल्लोपः-2469 । व्यतिस्ते । व्यतिषाते । व्यतिषते । तासस्त्योः -2191 इति सलोपः । व्यतिसे । धि च -2241 । व्यतिध्वे । ह एति -2250 । व्यतिहे । व्यत्यसै । व्यतिषीत् । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।

2681: न गतिहिंसार्थेभ्यः (1-3-15)

व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥ प्रतिषेधे हसादीनामुपसंख्यानम् (वा) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥हरतेरप्रतिषेधः (वा) ॥ संप्रहरन्ते राजानः ॥

2682: इतरेतरान्योन्योपपदाच्च (1-3-16)

परस्परोपपदाच्चेति वक्तव्यम् (वा) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥

2683: नेर्विशः (1-3-17)

निविशते ।

2684: परिव्यवेभ्यः क्रियः (1-3-18)

अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ।

2685: विपराभ्यां जेः (1-3-19)

विजयते । पराजयते ।

2686: आङो दोऽनास्यविहरणे (1-3-20)

आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ॥ पराङ्गकर्मकान्न निषेधः (वा) ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥

2687: क्रीडोनुसंपरिभ्यश्च (1-3-21)

चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -549 इत्यनोः कर्मप्रवचनीयत्वम् ॥ समोऽकूजने (वा) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥आगमे क्षमायाम् (वा) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ॥ शिक्षेर्जिज्ञासायाम् (वा) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ आशिषि नाथः (वा) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ॥ हरतेर्गतताच्छील्ये (वा) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति ॥ किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् (वा) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥

2688: अपाच्चतुष्पाच्छकुनिष्वालेखने (6-1-142)

अपात्किरतेः सुट् स्यात् ॥ सुडपि हर्षादिष्वेव वक्तव्यः (वा) ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयर्थी च । हर्षादिषु इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति ॥ आङि नुप्रच्छ्योः (वा) ॥ आनुते । आपृच्छते ॥ शप उपालम्भे (वा) ॥ आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥

2689: समवप्रविभ्यः स्थः (1-3-22)

सन्तिष्ठते । स्थाघ्वोरिच्च -2389 । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ॥ आङः प्रतिज्ञायामुपसंख्यानम् (वा) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥

2690: प्रकाशनस्थेयाख्ययोश्च (1-3-23)

गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ।

2691: उदोऽनूर्ध्वकर्मणि (1-3-24)

मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ॥ ईहायामेव (वा) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥

2692: उपान्मन्त्रकरणे (1-3-25)

आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ॥ उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् (वा) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ वा लिप्सायामिति वक्तव्यम् (वा) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ।

2693: अकर्मकाच्च (1-3-26)

उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥

2694: उद्विभ्यां तपः (1-3-27)

अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम् (वा) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥

2695: आङो यमहनः (1-3-28)

आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥

2696: आत्मनेपदेष्वन्यतरस्याम् (2-4-44)

हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥

2697: हनः सिच् (1-2-14)

कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥

2698: यमो गन्धने (1-2-15)

सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥

2699: समो गम्यृच्छिभ्याम् (1-3-29)

अकर्मकाभ्याम् इत्येव । संगच्छते ॥

2700: वा गमः (1-2-13)

गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति ॥ विदिप्रच्छिस्वरतीनामुपसंख्यानम् (वा) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥

2701: वेत्तेर्विभाषा (7-1-7)

वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संस्वरते ॥ अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् (वा) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा, इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥ धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ 1 ॥ वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ॥ उपसर्गादस्यत्यूह्योर्वेति वाच्यम् (वा) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥

2702: उपसर्गाद्ध्रस्वः ऊहतेः (7-4-23)

यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥

2703: निसमुपविभ्यो ह्वः (1-3-30)

निह्वयते ।

2704: स्पर्धायामाङः (1-3-31)

कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ।

2705: गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः (1-3-32)

गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥

2706: अधेः प्रसहने (1-3-33)

प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ।

2707: वेः शब्दकर्मणः (1-3-34)

स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ।

2708: अकर्मकाच्च (1-3-35)

वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ।

2709: समाननोत्सञ्जनार्चायकरणज्ञानभृतिविगणनव्ययेषु नियः (1-3-36)

अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयनते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥

2710: कर्तृस्थे चाशरीरे कर्मणि (1-3-37)

नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित 2158 इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ।

2711: वृत्तिसर्गतायनेषु क्रमः (1-3-38)

वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ।

2712: उपपराभ्याम् (1-3-39)

वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ।

2713: आङ उद्गमने (1-3-40)

आक्रमते सूर्यः । उदयत इत्यर्थः ॥ ज्योतिरुद्गमन इति वाच्यम् (वा) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ।

2714: वेः पादविहरणे (1-3-41)

साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥

2715: प्रोपाभ्यां समर्थाभ्याम् (1-3-42)

समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥

2716: अनुपसर्गाद्वा (1-3-43)

क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥

2717: अपह्नवे ज्ञः (1-3-44)

शतमपजीनीते । अपलपतीत्यर्थः ।

2718: अकर्मकाच्च (1-3-45)

सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ।

2719: संप्रतिभ्यामनाध्याने (1-3-46)

शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च 2718 इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ।

2720: भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (1-3-47)

उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे । वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥

2721: व्यक्तवाचां समुच्चारणे (1-3-48)

मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥

2722: अनोरकर्मकात् (1-3-49)

व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ।

2723: विभाषा विप्रलापे (1-3-50)

विरूद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ।

2724: अवाद्ग्रः (1-3-51)

अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ।

2725: समः प्रतिज्ञाने (1-3-52)

शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ।

2726: उदश्चरः सकर्मकात् (1-3-53)

धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।

2727: समस्तृतीयायुक्तात् (1-3-54)

रथेन संचरते ।

2728: दाणश्च सा चेच्चतुर्थ्यर्थे (1-3-55)

संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ।

2729: उपाद्यमः स्वकरणे (1-3-56)

स्वकरणं स्वीकारः । भार्यामुपयच्छते ।

2730: विभाषोपयमने (1-2-16)

यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ।

2731: ज्ञाश्रुस्मृदृशां सनः (1-3-57)

सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ।

2732: नानोर्ज्ञः (1-3-58)

पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । अनन्तरस्य इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सनः 2734 इति तङ् । अकर्मकाच्च 2718 इति केवलाद्विधानात् ।

2733: प्रत्याङ्भ्यां श्रुवः (1-3-59)

आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः 2362 म्रियतेर्लुङलिङोश्च 2538 व्याख्यातम् ।

2734: पूर्ववत्सनः (1-3-62)

सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः 2362 2528 इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240 एधांचक्रे ।

2735: प्रोपाभ्यां युजेरयज्ञपात्रेषु (1-3-64)

प्रयुङ्क्ते । उपयुङ्क्ते ॥ स्वराद्यन्तोपसर्गादिति वक्तव्यम् (वा) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ।

2736: समः क्ष्णुवः (1-3-65)

संक्ष्णुते शस्त्रम् ।

2737: भुजोऽनवने (1-3-66)

ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ।

2738: णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने (1-3-67)

ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौकर्ता स्यान्नत्वनाध्याने । णिचश्च 2564 इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेन 2744 इति विकल्पे अणावकर्मकात् 2754ति परस्मैपदेच परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञाविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्तयोर्द्वितीयचतुर्थ्योस्च तुल्योऽर्थः । तत्र तृतीयाकक्षायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तुत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एमारोहयते हस्तीत्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोरपि प्रेषणयोस्त्यागे । दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षेद्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये 2594 व्याख्यातम् ।

2739: गृधिवञ्च्योः प्रवम्भने (1-3-69)

प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च 2592 व्याख्यातम् ॥

2740: मिथ्योपपदात्कृञोऽभ्यासे (1-3-71)

णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले 2158 । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ।

2741: अपाद्वदः (1-3-73)

न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च 2564 कारयते ।

2742: समुदाङ्भ्यो यमोऽग्रन्थे (1-3-75)

अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ।

2743: अनुपसर्गाज्ज्ञः (1-3-76)

गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ।

2744: विभाषोपपदेन प्रतीयमाने (1-3-77)

स्वरितञित 2158 इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदति अपवदते वा । स्वं यज्ञं कारयति कारयते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वां गां जानाति जानीते वा ॥

। इति तिङन्तात्मनेपदप्रकरणम्‌ ।

॥ अथ तिङन्तपरस्मैपदप्रकरणम्‌ ॥

2745: अनुपराभ्यां कृञः (1-3-79)

कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा 2766 इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् 2167 इत्यतः शेषात् 2159 इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥

2746: अभिप्रत्यतिभ्यः क्षिपः (1-3-80)

क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥

2747: प्राद्वहः (1-3-81)

प्रवहति ॥

2748: परेर्मृषः (1-3-82)

परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥

2749: व्याङ्परिभ्यो रमः (1-3-83)

विरमति ॥

2750: उपाच्च (1-3-84)

यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥

2751: विभाषाऽकर्मकात् (1-3-85)

उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥

2752: बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः (1-3-86)

एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च 2564 इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥

2753: निगरणचलनार्थेभ्यश्च (1-3-87)

निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ अदेः प्रतिषेधः (वा) ॥ आदयते देवदत्तेन । गतिबुद्धि 540 इति कर्मत्वम् ॥आदिखाद्योर्नेति प्रतिषिद्धम् (वा) ॥ निगरणचलन 2753 इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् 2159 इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥

2754: अणावकर्मकाच्चित्तवत्कर्तृकात् (1-3-88)

ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥

2755: न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः (1-3-89)

एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ॥ धेट उपसंख्यानम् (वा) ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् 2159 इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः 2669 । लोहितायति । लोहितायते । द्युद्भ्यो लुङि 2345 अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः 2347 । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च क्लृपः 2341 कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिक्लृप्सति । चिकल्पिषते । चिक्लृप्सते ॥ समाप्ता पदव्यवस्था ॥

। इति तिङन्तपरस्मैपदप्रकरणम्‌ ।

॥ अथ भावकर्मतिङ्प्रकरणम्‌ ॥

2756: सार्वधातुके यक् (3-1-67)

धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ।

2757: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (6-4-62)

उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ।

2758: चिण्भावकर्मणोः (3-1-66)

च्लेश्चिण् स्वाद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोपः । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एति 2250 इति हत्वप्रवृत्तेरित्याहुः । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोपः । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूप्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु । बोभूयते । बोभवांचक्रे । बोभाविता । बोभविता । अकृत्सार्व-2298 इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । गुणोर्ति 2380 इति गुणः । अर्यते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोऽर्ति-2380 इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । अनिदिताम्-415 इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते । अयङ् यिक्ङिति 2649 । शय्यते ।

2759: तनोतेर्यकि (6-4-44)

आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा 2391 । जायते । जन्यते ।

2760: तपोऽनुतापे च (3-1-65)

तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थः । घुमास्था-2462 इतीत्वम् । दीयते । धीयते । आदेचः-2370 इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेधः । एष आदिशित्त्वाभावान्न तस्मिन् आत्वम् । जग्ले ।

2761: आतो युक् चिण्कृतोः (7-3-33)

आदन्तानां युगागमः स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च 2389 । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलोः 2574 इत्युक्तेर्हनस्तो न । हो हन्तेः-358 इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भावः । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेशः । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेशः स्यादिति वाच्यम् । अङ्गस्य 200 इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-2562 इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिचः कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा 2391 इति वा दीर्घः । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवतिः । लिङ्सिचोः 2528 इति विकल्पत्वादिडभावे उश्च 2368 इति कित्त्वम् । रपरत्वं हलि च 354 इति दीर्घः । इणः षीध्वं-2247 इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥

2762: चिण्णमुलोर्दीर्घोऽन्यतरस्याम् (6-4-93)

चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-2568 एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ।

2763: नोदात्तोपदेशस्य मानतस्यानाचमेः (7-3-34)

उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि ॥ अनाचमिकमिवमीनामिति वक्तव्यम् (वा) ॥ चिणि आयादयः -2305 इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः 2512 इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु 2480 इत्युक्तेर्न गुणः । अजागारि ।

2764: भञ्जेश्च चिणि (6-4-33)

नलोपो वा स्यात् । अभाजि । अभञ्जि ।

2765: विभाषा चिण्णमुलोः (7-1-69)

लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः । गौर्दुह्यते पयः । अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः । माणवके धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥

। इति भावकर्मतिङ्प्रकरणम्‌ ।

॥ अथ कर्मकर्तृतिङ्प्रकरणम्‌ ॥

2766: कर्मवत्कर्मणा तुल्यक्रियः (3-1-87)

कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं 3433 लिङ्याशिष्यङ् 3434 इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ॥ सकर्मकाणां प्रतिषेथो वक्तव्यः (वा) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति ॥ दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् (वा) ॥

2767: न दुहस्नुनमां यक्चिणौ (3-1-89)

एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥

2768: अचः कर्मकर्तरि (3-1-62)

अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥

2769: दुहश्च (3-1-63)

अदोहि । पक्षे क्सः । लुग्वा--365 इति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ॥ सृजियुज्योः श्यंस्तु (वा) ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्य श्यन्वाच्य इत्यर्थः ॥ सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् (वा) ॥ सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः ॥ असर्जि । युज्यते ब्रह्मचारी योगम् ॥ भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् (वा) ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते । आदृत । किरीदिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥

2770: न रुधः (3-1-64)

अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥

2771: तपस्तपः कर्मकस्यैव (3-1-88)

कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च 2760 इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ 2767 । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यक्चिणोः प्रतिषेधे-- हेतुमण्णिश्रिब्रूञामुपसंख्यानम् (वा) ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ॥ णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् (वा) ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः 2707 , अकर्मकाच्च 2708 इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥

2772: कुषिरजोः प्राचां श्यन्परस्मैपदं च (3-1-90)

अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥

। इति कर्मकर्तृतिङ्प्रकरणम्‌ ।

॥ अथ लकारार्थप्रकरणम्‌ ॥

2773: अभिज्ञावचने लृट् (3-2-112)

स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् । लङोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥

2774: न यदि (3-2-113)

यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥

2775: विभाषा साकाङ्क्षे (3-2-114)

उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि 2774 इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् 2171 चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥अत्यन्तापह्नवे लिड्वक्तव्यः (वा) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥

2776: हशश्वतोर्लङ् च (3-2-116)

अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥

2777: प्रश्ने चासन्नकाले (3-2-117)

प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥

2778: लट् स्मे (3-2-118)

लिटोऽपवादः । यजति स्म युधिष्ठरः ॥

2779: अपरोक्षे च (3-2-119)

भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥

2780: ननौ पृष्टप्रतिवचने (3-2-120)

अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥

2781: नन्वोर्विभाषा (3-2-121)

अकार्षीः किम् । न करोमि नाकार्षम् । अहं तु करोमि । अहं न्वकार्षम् ॥

2782: पुरि लुङ् चास्मे (3-2-122)

अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥

2783: यावत्पुरानिपातयोर्लट् (3-3-4)

यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥

2784: विभाषा कदाकर्ह्योः (3-3-5)

भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥

2785: किंवृत्ते लिप्सायाम् (3-3-6)

भविष्यति लड्वा स्यात् । कं कतरं कतमं वा भोजयसि भोजयिष्यसि भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥

2786: लिप्स्यमानसिद्धौ च (3-3-7)

लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥

2787: लोडर्थलक्षणे च (3-3-8)

लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥

2788: लिङ् चोर्ध्वमौहूर्तिके (3-3-9)

ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुरूर्तादुपरि उपाध्यायश्चेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥

2789: वर्तमानसामीप्ये वर्तमानवद्वा (3-3-131)

समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् 2151 इत्यारभ्य उणादयो बहुलं 3169 इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥

2790: आशंसायां भूतवच्च (3-3-132)

वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ॥

2791: क्षिप्रवचने लृट् (3-3-133)

क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥

2792: आशंसावचने लिङ् (3-3-134)

आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥

2793: नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः (3-3-135)

क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥

2794: भविष्यति मर्यादावचनेऽवरस्मिन् (3-3-136)

भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥

2795: कालविभागे चानहोरात्राणाम् (3-3-137)

पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥

2796: परस्मिन्विभाषा (3-3-138)

अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ 2229 भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥

2797: भूते च (3-3-140)

पूर्वसूत्रं संपूर्णमनुवर्तते ॥

2798: वोताप्योः (3-3-141)

वा आ उताप्योरिति छेदः । उताप्योः -- 2809 इत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते । पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥

2799: गर्हायां लडपिजात्वोः (3-3-142)

आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥

2800: विभाषा कथमि लिङ् च (3-3-143)

गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥

2801: किंवृत्ते लिङ्लृटौ (3-3-144)

गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥

2802: अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि (3-3-145)

गर्हायामिति निवृत्तम् । अनवक्लृप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥

2803: किंकिलास्त्यर्थेषु लृट् (3-3-146)

अनवक्लृप्त्यमर्षयोरित्येतत् गर्हायां च 2806 इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥

2804: जातुयदोर्लिङ् (3-3-147)

यदायद्योरुपसंख्यानम् (वा) ॥ लृटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लृङ् प्राग्वत् ॥

2805: यच्चयत्रयोः (3-3-148)

यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥

2806: गर्हायां च (3-3-149)

अनवक्लृप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥

2807: चित्रीकरणे च (3-3-150)

यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥

2808: शेषे लृडयदौ (3-3-151)

यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥

2809: उताप्योः समर्थयोर्लिङ् (3-3-152)

बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥

2810: कामप्रवेदनेऽकच्चिति (3-3-153)

स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥

2811: संभावनेऽलमिति चेत्सिद्धाप्रयोगे (3-3-154)

अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चेत्संभावनमलमिति अलमि सिद्धाऽप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥

2812: विभाषा धातौ संभावनवचनेऽयदि (3-3-155)

पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् । संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥

2813: हेतुहेतुमतोर्लिङ् (3-3-156)

वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ॥ भविष्यत्येवेष्यते (वा) ॥ नेह । हन्ताति पलायते ॥

2814: इच्छार्थेषु लिङ्लोटौ (3-3-157)

इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ॥ कामप्रवेदन इति वक्तव्यम् (वा) ॥ नेह । इच्छन् करोति ॥

2815: लिङ् च (3-3-159)

समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥

2816: इच्छार्थेभ्यो विभाषा वर्तमाने (3-3-160)

लिङ् स्यात्पक्षे लट् ॥ इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रण--2208इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने । भोजनं लभेय । एवं लोट् ॥

2817: प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (3-3-163)

प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥

2818: लिङ् चोर्ध्वमौहूर्तिके (3-3-164)

प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥

2819: स्मे लोट् (3-3-165)

पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥

2820: अधीष्टे च (3-3-166)

स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥

2821: लिङ् यदि (3-3-168)

यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥

2822: अर्हे कृत्यतृचश्च (3-3-169)

चाल्लिङ् । त्वं कन्यां वहेः ॥

2823: शकि लिङ् च (3-3-172)

शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् 2219 मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥

2824: धातुसंबन्धे प्रत्ययाः (3-4-1)

धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥

2825: क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः (3-4-2)

पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥

2826: समुच्चयेऽन्यतरस्याम् (3-4-3)

अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥

2827: यथाविध्यनुप्रयोगः पूर्वस्मिन् (3-4-4)

आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥

2828: समुच्चये सामान्यवचनस्य (3-4-5)

समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ क्रियासमभिहारे द्वे वाच्ये (वा) ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥

। इति लकारार्थप्रकरणम्‌ ।

॥ अथ कृदन्तकृत्यप्रकरणम्‌ ॥

2829: धातोः (3-1-91)

आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् 781 । कृदतिङ् 374

2830: वाऽसरूपोऽस्त्रियाम् (3-1-94)

परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्यबाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥

2831: कृत्याः (3-1-95)

अधिकारोऽयं ण्वुलः प्राक् ॥

2832: कर्तरि कृत् (3-4-67)

कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥

2833: तयोरेव कृत्यक्तखलर्थाः (3-4-70)

एतेन भावकर्मणोरेव स्युः ॥

2834: तव्यत्तव्यानीयरः (3-1-96)

धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ वसेस्तव्यत्कर्तरिणिच्च (वा) ॥ वसतीति वास्तव्यः ॥ केलिमर उपसंख्यानम् (वा) ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥

2835: कृत्यचः (8-4-29)

उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ॥ निर्विण्णस्योपसंख्यानम् (वा) ॥ अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥

2836: णेर्विभाषा (8-4-30)

उपसर्गास्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तस्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यकाव्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥

2837: हलश्चेजुपधात् (8-4-31)

हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥

2838: इजादेः सनुमः (8-4-32)

सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । अट्कुप्वाङ्- 197 इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । प्रोम्भणम् ॥

2839: वा निंसनिक्षनिन्दाम् (8-4-33)

एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥

2840: न भाभूपूकमिगमिप्यायीवेपाम् (8-4-34)

एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥पूञ एवेह ग्रहणमिष्यते (वा) ॥ पूङस्तु प्रपवणीयः सोमः ॥ ण्यन्ताभादीनामुपसंख्यानम् (वा) ॥ प्रभापनीयम् ॥ख्शाञः शस्य यो वेत्युक्तम् (वा) ॥ णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥

2841: कृत्यल्युटो बहुलम् (3-3-113)

स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥

2842: अचो यत् (3-1-97)

अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि सुपठत्वात् ॥

2843: ईद्यति (6-4-65)

यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥तकिशसिचतियतिजनिभ्यो यद्वाच्यः (वा) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च 2512 इति नेषेधात् ॥ हनो वा यद्वधश्च वक्तव्यः (वा) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥

2844: पोरदुपधात् (3-1-98)

पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥

2845: आङो यि (7-1-65)

आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥

2846: उपात्प्रशंसायाम् (7-1-66)

उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥

2847: शकिसहोश्च (3-1-99)

शक्यम् । सह्यम् ॥

2848: गदमदचरयमश्चानुपसर्गे (3-1-100)

गद्यम् । मद्यम् । चर्यम् ॥ चरेराङि चागुरौ (वा) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात् (वा) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥

2849: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु (3-1-101)

वदेर्नञि उपपदे वदः सुप् - 2854 इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥

2850: वह्यं करणम् (3-1-102)

वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥

2851: अर्यः स्वामिवैश्ययोः (3-1-103)

ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥

2852: उपसर्या काल्या प्रजने (3-1-104)

गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्ग गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥

2853: अजर्यं संगतम् (3-1-105)

नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥

2854: वदः सुपि क्यप्च (3-1-106)

उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥

2855: भुवो भावे (3-1-107)

क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥

2856: हनस्त च (3-1-108)

अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥

2857: एतिस्तुशास्वृदृजुषः क्यप् (3-1-109)

एभ्यः क्यप्स्यात् ॥

2858: ह्रस्वस्य पिति कृति तुक् (6-1-71)

इत्यः । स्तुत्यः । शास इदङ्हलोः 2486 । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ॥ शंसिदुहिगुहिभ्यो वेति काशिका (वा) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः 2009 ईडवन्दवृशंसदुहां ण्यतः 3702इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम्-- 415 इति नलोपः । आज्यम् ॥

2859: ऋदुपधाच्चाक्लृपिचृतेः (3-1-110)

वृत् । वृत्यम् । वृध् । वृध्यम् । क्लृपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥

2860: ई च खनः (3-1-111)

चात्क्यप् । आद्गुणः 69 । खेयम् । इ चेति ह्रस्वः सुपठः ॥

2861: भृञोऽसंज्ञायाम् (3-1-112)

भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ समश्च बहुलम् (वा) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-3276 इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥

2862: मृजेर्विभाषा (3-1-113)

मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥

2863: चजोः कु घिण्ण्यतोः (7-3-52)

चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥निष्ठायामनिट इति वक्तव्यम् (वा) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः 2473

2864: न्यङ्क्वादीनां च (7-3-53)

कुत्वं स्यात् । न्यङ्कुः । नावञ्चेः उ17 इत्युप्रत्ययः ॥

2865: राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः (3-1-114)

एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रत्यधिकरणे क्यप् । निपातनाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपोरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥

2866: भिद्योद्ध्यौ नदे (3-1-115)

भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥

2867: पुष्यसिद्ध्यौ नक्षत्रे (3-1-116)

अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥

2868: विपूयविनीयजित्या मुञ्जकल्कहलिषु (3-1-117)

पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्र तु विपव्यम् । विनेयम् । जेयम् ॥

2869: प्रत्यपिभ्यां ग्रहेः (3-1-118)

छन्दसीति वक्तव्यम् (वा) ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥

2870: पदास्वैरिबाह्यापक्ष्येषु च (3-1-119)

अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥

2871: विभाषा कृवृषोः (3-1-120)

क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥

2872: ऋहलोर्ण्यत् (3-1-124)

ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥

2873: युग्यं च पत्रे (3-1-121)

पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥

2874: अमावस्यदन्यतरस्याम् (3-1-122)

अमोपपदाद्वसेरधिकणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् 2872 । चजोः 2863 इति कुत्वम् । पाक्यम् ॥ पाणौ सृजेर्ण्यद्वाच्यः (वा) ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः ॥ समवपूर्वाच्च (वा) ॥ समवसर्ग्या ॥

2875: न क्वादेः (7-3-59)

क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु चजोः-2863 इति सूत्रे निष्ठायामनिट इति पूरयित्वा न क्वादेः 2875 इत्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥

2876: अजिव्रज्योश्च (7-3-60)

न कुत्वम् । समाजः । परिव्राजः ॥

2877: भुजन्युब्जौ पाण्युपतापयोः (7-3-61)

एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च 3300 इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्रः ॥

2878: प्रयाजानुयाजौ यज्ञाङ्गे (7-3-62)

एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥

2879: वञ्चेर्गतौ (7-3-63)

कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥

2880: ओक उचः के (7-3-64)

उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धेऽन्तोदात्तार्थमिदम् ॥

2881: ण्य आवश्यके (7-3-65)

कुत्वं न । अवश्यपाच्यम् ॥

2882: यजयाचरुचप्रवचर्चश्च (7-3-66)

ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ॥ त्यजेश्च (वा) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् (वा) ॥

2883: वचोऽशब्दसंज्ञायाम् (7-3-67)

वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥

2884: प्रयोज्यनियोज्यौ शक्यार्थे (7-3-68)

प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥

2885: भोज्यं भक्ष्ये (7-3-69)

भोग्यमन्यत् ॥ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् (वा) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥

2886: ओरावश्यके (3-1-125)

उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥

2887: आसुयुवपिरपित्रपिचमश्च (3-1-126)

षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥

2888: आनाय्योऽनित्ये (3-1-127)

आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥

2889: प्रणाय्योऽसम्मतौ (3-1-128)

संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥

2890: पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु (3-1-129)

मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः षत्वं च । आतो युक् 2761 इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥

2891: क्रतौ कुण्डपाय्यसंचाय्यौ (3-1-130)

कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥

2892: अग्नौ परिचाय्योपचाय्यसमूह्याः (3-1-131)

अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥

2893: चित्याग्निचित्ये च (3-1-132)

चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च 2817 । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च 2822 । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥

2894: भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा (3-4-68)

एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् । गेयं सामानेन वा इत्यादि । शकि लिङ् च 2823 । चात्कृत्याः । वोढुं वशक्यो वोढव्यः । वहनीयो वाह्यः । लिङा बाधा माभूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च ॥

। इति कृदन्तकृत्यप्रकरणम्‌ ।

॥ अथ पूर्वकृदन्तप्रकरणम्‌ ॥

2895: ण्वुल्तृचौ (3-1-133)

धातोरेतौ स्तः । कर्तरि कृत् 2832 इति कर्त्रर्थे । युवोरनाकौ 1247 । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा--2461 इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् 2536 । विजिता । हनस्तोऽचिण्णलोः 2574 । घातकः । आतो युक् 2761 । दायकः । नोदात्तोपदेशस्य 2763 इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च 2512 । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि 2302 । रन्धकः । जम्भकः । नेट्यलिटि रधेः 2516 । रधिता । रद्धा । मस्जिनशोः 2517 इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः 2581 । रम्भकः । रब्धा । लभेश्च 2582 । लम्भकः । लब्धा । तीषसह-2340 इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट 2841 इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ॥ क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः (वा) ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा 2716 इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-2401इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः 2348 । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥

2896: नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3-1-134)

नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे 3489 कर्मणि घटोऽठच् 1836 इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध--2897 इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च 2650 इति लुक् । न धातुलोप--2656 इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ॥ चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् (वा) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः 2179 च न । चराचरः । चलाचलः । पतापतः । वदावदः ॥ हन्तेर्घत्वं च (वा) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च 2430 इति कुत्वम् । घनाघनः ॥ पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य (वा) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति--1008 इति वा मुम् । रात्रिंचरः । रात्रचरः ।

2897: इगुपधज्ञाप्रीकिरः कः (3-1-135)

एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥

2898: आतश्चोपसर्गे (3-1-136)

कः स्यात् ।श्याद्व्यधा---2903 इति णस्यापवादः । सुग्लः । प्रज्ञः ॥

2899: पाघ्राध्माधेट्दृशः शः (3-1-137)

पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥घ्रः संज्ञायां न (वा) ॥ व्याघ्रादिभिः--735 इति निर्देशात् ॥

2900: अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च (3-1-138)

शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूपन्यायेन क्विपि । सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः ॥ नौ लिम्पेर्वाच्यः (वा) ॥ निलिम्पा देवाः ॥ गवादिषु विदेः संज्ञायाम् (वा) ॥ गोविन्दः । अरविन्दम् ॥

2901: ददातिदधात्योर्विभाषा (3-1-139)

शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥

2902: ज्वलितिकसन्तेभ्यो णः (3-1-140)

इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुसर्गादित्येव । उज्ज्वलः ॥ तनोतेरुपसंख्यानम् (वा) ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥

2903: श्याद्व्यधास्रुसंस्व्रतीणवसावह्रलिहश्लिषश्वसश्च (3-1-141)

श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥

2904: दुन्योरनुपसर्गे (3-1-142)

णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥

2905: विभाषा ग्रहः (3-1-143)

णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥

2906: गेहे कः (3-1-144)

गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥

2907: शिल्पिनि ष्वुन् (3-1-145)

क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् ॥ नृतिखनिरञ्जिभ्य एव (वा) ॥ नर्तकः । नर्तकी । खनकः । खनकी ॥ असि अकेऽने च रञ्जेर्नलोपो वाच्यः (वा) ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु क्वुन्शिल्पिसंज्ञयोः उ190 इति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥

2908: गस्थकन् (3-1-146)

गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥

2909: ण्युट् च (3-1-147)

गायनः । टित्त्वाद्गायनी ॥

2910: हश्च व्रीहिकालयोः (3-1-148)

हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥

2911: प्रुसृल्वः समभिहारे वुन् (3-1-149)

समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥

2912: आशिषि च (3-1-150)

आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात्--नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥

2913: कर्मण्यण् (3-2-1)

कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ॥ शीलिकामिभक्ष्याचरिभ्यो णः (वा) ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥ईक्षिक्षमिभ्यां च (वा) ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥

2914: ह्वावामश्च (3-2-2)

अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥

2915: आतोऽनुपसर्गे कः (3-2-3)

आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ॥ कविधौ सर्वत्र संप्रसारणिभ्यो डः (वा) ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे 2898 । आह्वः । प्रह्वः ॥

2916: सुपि स्थः (3-2-4)

सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थः । ततः--स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥

2917: प्रष्ठोऽग्रगामिनि (8-3-92)

प्रतिष्ठत इति प्रष्ठौ गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥

2918: अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः (8-3-97)

स्थ इति कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥

2919: तुन्दशोकयोः परिमृजापनुदोः (3-2-5)

तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ॥ आलस्यसुखाहरणयोरिति वक्तव्यम् (वा) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादस्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः ॥ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (वा) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥

2920: प्रे दाज्ञः (3-2-6)

दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥

2921: समि ख्यः (3-2-7)

गोसंख्यः ॥

2922: गापोष्टक् (3-2-8)

अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसंगायः ॥पिबतेः सुराशीध्वोरिति वाच्यम् (वा) ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥

2923: हरतेरनुद्यमनेऽच् (3-2-9)

अंशहरः । अनुद्यमने किम् । भारहारः ॥ शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् (वा) ॥ शक्तिग्रहः । लाङ्गलग्रहः ॥ । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव सूत्रग्राहः ॥

2924: वयसि च (3-2-10)

उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥

2925: आङि ताच्छील्ये (3-2-11)

पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥

2926: अर्हः (3-2-12)

अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥

2927: स्तम्बकर्णयो रमिजपोः (3-2-13)

हस्तिसूचकयोरिति वक्तव्यम् (वा) ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति--972 इति हलन्ता 966 इति वा ङेरलुक् । कर्णेजपः सूचकः ॥

2928: शमि धातोः संज्ञायाम् (3-2-14)

शंम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥

2929: अधिकरणे शेतेः (3-2-15)

खे शेते खशयः ॥ पार्श्वादिषूपसंख्यानम् (वा) ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्टशयः । उदरेण शेते उदरशयः ॥ । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ॥ गिरौ डश्छन्दसि (वा) ॥ गिरौ शेते गिरिशः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥

2930: चरेष्टः (3-2-16)

अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥

2931: भिक्षासेनादायेषु च (3-2-17)

भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥

2932: पुरोऽग्रतोऽग्रेषु सर्तेः (3-2-18)

पुरस्सरः । अग्रतसरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥

2933: पूर्वे कर्तरि (3-2-19)

कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥

2934: कृञो हेतुताच्छील्यानुलोम्येषु (3-2-20)

एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि 160 इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥

2935: दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु (3-2-21)

एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य 159 इति षत्वम् । धनुष्करः । अरुष्करः ॥ किंयत्तद्बहुषु कृञोऽज्विधानम् (वा) ॥ इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौटं बाधित्वा परत्वादच् । पुंयोगे ङीषु । किंकरी ॥

2936: कर्मणि भृतौ (3-2-22)

कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥

2937: न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु (3-2-23)

एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥

2938: स्तम्बशकृतोरिन् (3-2-24)

व्रीहिवत्सयोरिति वक्तव्यम् (वा) ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥

2939: हरतेर्दृतिनाथयोः पशौ (3-2-25)

दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥

2940: फलेग्रहिरात्मम्भरिश्च (3-2-26)

फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥

2941: एजेः खश् (3-2-28)

ण्यन्तादेजेः खश् स्यात् ॥

2942: अरुर्द्विषदजन्तस्य मुम् (6-3-67)

अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः ॥ वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् (वा) ॥ वातमजा मृगाः ॥

2943: खित्यनव्ययस्य (6-3-66)

खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहति इति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥

2944: मासिकास्तनयोर्ध्माधेटोः (3-2-29)

अत्र वार्तिकम् ॥ स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् (वा) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥

2945: नाडीमुष्ट्योश्च (3-2-30)

एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् ॥ यथासंख्यंनेष्यते ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ॥ घटीखारीखरीषूपसंख्यानम् (वा) ॥ घटिन्धमः । घटिन्धय इत्यादि ॥ खारी परिमाणविशेषः । खरी गर्दभी ॥

2946: उदि कूले रुजिवहोः (3-2-31)

उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥

2947: वहाभ्रे लिहः (3-2-32)

वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुणः । अभ्रंलिहो वायुः ॥

2948: परिमाणे पचः (3-2-33)

प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥

2949: मितनखे च (3-2-34)

मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥

2950: विध्वरुषोस्तुदः (3-2-35)

विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥

2951: असूर्यललाटयोर्दृशितपोः (3-2-36)

असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥

2952: उग्रंपश्येरंमदपाणिंधमाश्च (3-2-37)

एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥

2953: प्रियवशे वदः खच् (3-2-38)

प्रियंवदः । वशंवदः ॥गमेः सुपि वाच्यः (वा) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ विहायसो विह इति वाच्यम् (वा) ॥ खच्च डिद्वा वाच्यः (वा) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥

2954: द्विषत्परयोस्तापेः (3-2-39)

खच्स्यात् ॥

2955: खचि ह्रस्वः (6-4-94)

खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥

2956: वाचि यमो व्रते (3-2-40)

वाक् शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥

2957: वाचंयमपुरन्दरौ च (6-3-69)

वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥

2958: पूः सर्वयोर्दारिसहोः (3-2-41)

पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥भगे च दारेरिति काशिका (वा) ॥ बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥

2959: सर्वकूलाभ्रकरीषेषु कषः (3-2-42)

सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीङ्कषा वात्या ॥

2960: मेघर्तिभयेषु कृञः (3-2-43)

मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥

2961: क्षेमप्रियमद्रेऽण्च (3-2-44)

एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥

2962: आशिते भुवः करणभावयोः (3-2-45)

आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥

2963: संज्ञायां भृतॄवृजिधारिसहितपिदमः (3-2-46)

विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥

2964: गमश्च (3-2-47)

सुतंगमः ॥

2965: अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः (3-2-48)

संज्ञयामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्त्वासामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ॥ सर्वत्रपन्नयोरुपसंख्यानम् (वा) ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम् ॥ । उरसो लोपश्च ॥ उरसा गच्छतीत्युरगः ॥ सुदुरोरधिकरणे (वा) ॥ सुखेन गच्छत्यत्र सुगः । दुर्गः ॥ अन्यत्रापि दृश्यत इति वक्तव्यम् (वा) ॥ ग्रामगः ॥डे च विहायसो विहादेशो वक्तव्यः (वा) ॥ विहगः ॥

2966: आशिषि हनः (3-2-49)

शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ॥ दारावाहनोऽणन्तस्य च टः संज्ञायाम् (वा) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ॥ चारौ वा (वा) ॥ चार्वाघाटः ॥ कर्मणि समि च (वा) ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । परसङ्घातः ।

2967: अपे क्लेशतमसोः (3-2-50)

अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥

2968: कुमारशीर्षयोर्णिनिः (3-2-51)

कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥

2969: लक्षणे जायापत्योष्टक् (3-2-52)

हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥

2970: अमनुष्यकर्तृके च (3-2-53)

जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः । शत्रुघ्नः । कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् ॥ चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥

2971: शक्तौ हस्तिकपाटयोः (3-2-54)

हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥

2972: पाणिघताडघौ शिल्पिनि (3-2-55)

हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ॥ राजघ उपसंख्यानम् (वा) ॥ राजनं हन्ति राजघः ॥

2973: आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् (3-2-56)

एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । आढ्यामाढ्यं कुर्वन्त्यनेन आढ्यकरणम् । अच्वौ किम् । आढ्यीकुर्वन्त्यनेन । प्रतिषेधसामर्थ्यात् इह ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥

2974: कर्तरि भुवः खिष्णुच्खुकञौ (3-2-57)

आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आड्यंभावुकः । स्पृशोऽनुदके क्विन् 432 । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च 373 । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च 429समानान्ययोश्चेति वाच्यम् (वा) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः ॥ क्सोऽपि वाच्यः (वा) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥

2975: सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् (3-2-61)

एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ॥ अग्रग्रामाभ्यां नयतेर्णो वाच्यः (वा) ॥ अग्रणीः । ग्रामणीः ॥

2976: भजो ण्विः (3-2-62)

सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥

2977: अदोऽनन्ने (3-2-68)

विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥

2978: क्रव्ये च (3-2-69)

अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥

2979: दुहः कब्घश्च (3-2-70)

कामदुघा ॥

2980: अन्येभ्योऽपि दृश्यन्ते (3-2-75)

छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥

2981: नेड्वशि कृति (7-2-8)

वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥

2982: विड्वनोरनुनासिकस्यात् (6-4-41)

अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥

2983: क्विप् च (3-2-76)

अयमपि दृश्यते । सत्सूद्विष---2975 इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥

2984: अन्तः (8-4-20)

पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत्--- 2486 इतीत्वम् । मित्राणि शास्ति मित्रशीः ॥ आशासः क्वावुपाधाया इत्वं वाच्यम् (वा) ॥ आशीः इत्वोत्वे । गीः । पूः ॥

2985: इस्मन्त्रन्क्विषु च (6-4-97)

एषु छादेर्हस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि--2666 इति दीर्घः । मो नो धातोः 341 । प्रतान् । प्रशान् । च्छ्वोः --2561 इत्यूठ् । अक्षद्यूः । ज्वरत्वरः--2654 इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः 2655 । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥

2986: गमः क्वौ (6-4-40)

अनुनासिकलोपः स्यात् । अङ्गत् ॥ गमादीनामिति वक्तव्यम् (वा) ॥ परीतत् । संयत् । सुनुत् ॥ ऊङ् च गमादीनामिति वक्तव्यम् (वा) ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥

2987: स्थः क च (3-2-77)

चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः--2928 इत्यचं बाधितुं सूत्रम् ॥

2988: सुप्यजातौ णिनिस्ताच्छील्ये (3-2-78)

अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानामन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ॥ साधुकारिण्युपसंख्यानम् (वा) ॥ ब्रह्मणि वदः (वा) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥

2989: कर्तर्युपमाने (3-2-79)

णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥

2990: व्रते (3-2-80)

णिनिः स्यात् । स्थण्डिलशायी ॥

2991: बहुलमाभीक्ष्ण्ये (3-2-81)

पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥

2992: मनः (3-2-82)

सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥

2993: आत्ममाने खश्च (3-2-83)

स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य 2943 । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥

2994: इच एकाचोऽम्प्रत्ययवच्च (6-3-68)

इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः 285 । गांमन्यः । वाम्शसोः 302 । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥

2995: भूते (3-2-84)

अधिकारोऽयम् । वर्तमाने लट् 2151 । इति यावत् ॥

2996: करणे यजः (3-2-85)

करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥

2997: कर्मणि हनः (3-2-86)

पितृव्यघाती । कर्मणीत्येतत् सहे च 3006 इति यावदधिक्रियते ॥

2998: ब्रह्मभ्रूणवृत्रेषु क्विप् (3-2-87)

एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च 2983 इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥

2999: सुकर्मपापमन्त्रपुण्येषु कृञः (3-2-89)

सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥

3000: सोमे सुञः (3-2-90)

सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥

3001: अग्नौ चेः (3-2-91)

अग्निचित् ॥

3002: कर्मण्यग्न्याख्यायाम् (3-2-92)

कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥

3003: कर्मणीनि विक्रियः (3-2-93)

कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ॥ कुत्सितग्रहणं कर्तव्यम् (वा) ॥ सोमविक्रयी । घृतविक्रयी ॥

3004: दृशेः क्वनिप् (3-2-94)

कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥

3005: राजनि युधि कृञः (3-2-95)

क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥

3006: सहे च (3-2-96)

कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥

3007: सप्तम्यां जनेर्डः (3-2-97)

सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः--1001 इति ह्रस्वः ॥

3008: पञ्चम्यामजातौ (3-2-98)

जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥

3009: उपसर्गे च संज्ञायाम् (3-2-99)

प्रजा स्यात्सन्ततौ जने ॥

3010: अनौ कर्मणि (3-2-100)

अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥

3011: अन्येष्वपि दृश्यते (3-2-101)

अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥

3012: क्तक्तवतू निष्ठा (1-1-26)

एतौ निष्ठासंज्ञौ स्तः ॥

3013: निष्ठा (3-2-102)

भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव-- 2833 इति भावकर्मणोः क्तः कर्तरि कृत् 2832 इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥

3014: निष्ठायामण्यदर्थे (6-4-60)

ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥

3015: क्षियो दीर्घात् (8-2-46)

दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति 2381 । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ॥ ऊर्णोतेर्णुवद्भावो वाच्यः (वा) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥

3016: रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8-2-42)

रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् 2390 । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥

3017: संयोगादेरातो धातोर्यण्वतः (8-2-43)

निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥

3018: ल्वादिभ्यः (8-2-44)

एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या--2412 । जीनः ॥दुग्वोर्दीर्घश्च (वा) ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ॥ पूञो विनाशे (वा) ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ॥ सिनोतेर्ग्रासकर्मकर्तृकस्य (वा) ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥

3019: ओदितश्च (8-2-45)

भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (ग) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥

3020: द्रवमूर्तिस्पर्शयोः श्यः (6-1-24)

द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥

3021: श्योऽस्पर्शे (8-2-47)

श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः -- 2559 इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥

3022: प्रतेश्च (6-1-25)

प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥

3023: विभाषाऽभ्यवपूर्वस्य (6-1-26)

श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥

3024: अञ्चोऽनपादाने (8-2-48)

अञ्चो निष्ठातस्य नः स्यान् त्वपादाने ॥

3025: यस्य विभाषा (7-2-15)

यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा 3328 इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च--294 इति षत्वे प्राप्ते ॥ निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः (वा) ॥ वृक्णः । वृक्णवान् ॥

3026: परिस्कन्दः प्राच्यभरतेषु (8-3-75)

पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च 2399 इति विकल्पः । स्तम्भेः 2272 इति षत्वे प्राप्ते ॥

3027: प्रतिस्तब्धनिस्तब्धौ च (8-3-114)

अत्र षत्वं न स्यात् ॥

3028: दिवोऽविजिगीषायाम् (8-2-49)

दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ॥

3029: निर्वाणोऽवाते (8-2-50)

अवाते इति छेदः । निपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥

3030: शुषः कः (8-2-51)

निष्ठात इत्येव । शुष्कः ॥

3031: पचो वः (8-2-52)

पक्वः ॥

3032: क्षायो मः (8-2-53)

क्षामः ॥

3033: स्त्यः प्रपूर्वस्य (6-1-23)

प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥

3034: प्रस्त्योऽन्यतरस्याम् (8-2-54)

निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥

3035: अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः (8-2-55)

ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्यस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥

3036: आदितश्च (7-2-16)

आकारेतो निष्ठाया इण्न स्यात् ॥

3037: ति च (7-4-89)

चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् ॥ । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥

3038: नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् (8-2-56)

एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥

3039: श्वीदितो निष्ठायाम् (7-2-14)

श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः । उत्तः । त्राणः । त्रातः । घ्राणः । घ्रातः । ह्रीणः । ह्रीतः ॥

3040: न ध्याख्यापॄमूर्च्छिमदाम् (8-2-57)

एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः 2655 । मूर्तः । मत्तः ॥

3041: वित्तो भोगप्रत्यययोः (8-2-58)

विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन--3099 इति क्वसौ वेट्त्वादिह नेट् ॥

3042: भित्तं शकलम् (8-2-59)

भिन्नमन्यत् ॥

3043: ऋणमाधमर्ण्ये (8-2-60)

ऋधातोः क्ते तकारस्य नत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥

3044: स्फायः स्फी निष्ठायाम् (6-1-22)

स्फीतः ॥

3045: इण्निष्ठायाम् (7-2-47)

निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा 3025 इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥

3046: वसतिक्षुधोरिट् (7-2-52)

आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥

3047: अञ्चेः पूजायाम् (7-2-53)

पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥

3048: लुभो विमोहने (7-2-54)

लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥

3049: क्लिशः क्त्वानिष्ठयोः (7-2-50)

इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥

3050: पूङश्च (7-2-51)

पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥

3051: पूङः क्त्वा च (1-2-22)

पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात्--3324 इत्यत्र हि क्त्वैव संबध्यते ॥

3052: निष्ठा शीङ् स्विदिमिदिक्ष्विदिधृषः (1-2-19)

एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् ॥ आदिकर्मणि निष्ठा वक्तव्या (वा) ॥

3053: आदिकर्मणि क्तः कर्तरि च (3-4-71)

आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥

3054: विभाषा भावादिकर्मणोः (7-2-17)

भावे आदिकर्मणि चादितो निष्ठाया इड्वा स्यात् । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञीद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा । ञिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥

3055: मृषस्तितिक्षायाम् (1-2-20)

सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥

3056: उदुपधाद्भावादिकर्मणोरन्यतरस्याम् (1-2-21)

उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् ॥ शब्विकरणेभ्य एवेष्यते (वा) ॥ नेह । गुध्यतेर्गुधितम् ॥

3057: निष्ठायां सेटि (6-4-52)

णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः--3039 इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित--- 686 इति सूत्रे वेट्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा 3025 इत्यत्रैकाच इत्येव । दरिद्रतः ॥

3058: क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु (7-2-18)

क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । वाहितम् ॥

3059: धृषिशसी वैयात्ये (7-2-19)

एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥

3060: दृढः स्थूलबलयोः (7-2-20)

स्थूले बलवति न निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । दृंहितोऽन्यः ॥

3061: प्रभौ परिवृढः (7-2-21)

वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः । परिवृंहितोऽन्यः ॥

3062: कृच्छ्रगहनयोः कषः (7-2-22)

कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥

3063: घुषिरविशब्दने (7-2-23)

घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥

3064: अर्देः संनिविभ्यः (7-2-24)

एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥

3065: अभेश्चाविदूर्ये (7-2-25)

अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥

3066: णेरध्ययने वृत्तम् (7-2-26)

ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥

3067: शृतं पाके (6-1-27)

श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥

3068: वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः (7-2-27)

एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥

3069: रुष्यमत्वरसंघुषाऽऽस्वनाम् (7-2-28)

एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥

3070: हृषेर्लोमसु (7-2-29)

हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ॥ विस्मितप्रतिघातयोश्च (वा) ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥

3071: अपचितश्च (7-2-30)

चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥

3072: प्यायः पी (6-1-28)

वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः ॥सोपसर्गस्य न (वा) ॥ प्रप्यानः ॥आङ्पूर्वस्यान्धूधसोः स्यादेव (वा) ॥ आपीनोन्धुः । आपीनमूधः ॥

3073: ह्लादो निष्ठायाम् (6-4-95)

ह्रस्वः स्यात् । प्रह्लन्नः ॥

3074: द्यतिस्यतिमास्थामित्ति किति (7-4-40)

एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥

3075: शाच्छोरन्यतरस्याम् (7-4-41)

शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥

3076: दधातेर्हिः (7-4-42)

तादौ किति । अभिहितम् । निहितम् ॥

3077: दो दद्घोः (7-4-46)

घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किम् । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति 3079 इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः--2280 इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥

3078: अच उपसर्गात्तः (7-4-47)

अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥

3079: दस्ति (6-3-124)

इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच 121 इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था 2462 इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन -- 2504 इत्यात्वम् । जातम् । सातम् । खातम् ॥

3080: अदो जग्धिर्ल्यप्ति किति (2-4-36)

ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि 71 । जग्धः । आदिकर्मणि क्तः कर्तरि च 3053 । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे 3014 इति दीर्घः । क्षियो दीर्घात् 3015 इति णत्वम् । प्रक्षीणः सः ॥

3081: वाक्रोशदैन्ययोः (6-4-61)

क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥

3082: निनदीभ्यां स्नातेः कौशले (8-3-89)

आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि 2916 इति कः ॥

3083: सूत्रं प्रतिष्णातम् (8-3-90)

प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥

3084: कपिष्ठलो गोत्रे (8-3-91)

कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥

3085: विकुशमिपरिभ्यः स्थलम् (8-3-96)

एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥

3086: गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (3-4-72)

एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥

3087: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः (3-4-76)

एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥

3088: ञीतः क्तः (3-2-187)

ञिक्ष्विदा । क्ष्विण्णः । ञि इन्धी । इद्धः ॥

3089: मतिबुद्धिपूजार्थेभ्यश्च (3-2-188)

मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥

3090: नपुंसके भावे क्तः (3-3-114)

क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ।

3091: सुयजोर्ङ्ग्वनिप् (3-2-103)

सुनोतेर्यजेश्चङ्वनिप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥

3092: जीर्यतेरतृन् (3-2-104)

भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥

3093: छन्दसि लिट् (3-2-105)

3094: लिटः कानज्वा (3-2-106)

3095: क्वसुश्च (3-2-107)

इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥

3096: वस्वेकाजाद्घसाम् (7-2-67)

कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥

3097: भाषायां सदवसश्रुवः (3-2-108)

सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥

3098: उपेयिवाननाश्वाननूचानश्च (3-2-109)

एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥

3099: विभाषा गमहनविदविशाम् (7-2-68)

एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जगन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति 2981 इतीण्निषेधः ॥दृशेश्च (वा) ॥ ददृशिवान् । ददृश्वान् ॥

3100: लटः शतृशानचावप्रथमासमानाधिकरणे (2-2-124)

अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥

3101: आने मुक् (7-2-82)

अङ्गस्यातो मुमागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् ब्राह्मणः ॥ माड्याक्रोशे इति वाच्यम् (वा) ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङ् 2219 इति प्राप्ते एतद्वचनसामर्थ्यालुक् ॥

3102: संबोधने च (3-2-125)

हे पचन् । हे पचमान ॥

3103: लक्षणहेत्वोः क्रियायाः (3-2-126)

क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः 2835 । प्रपीयमाणः सोमः ॥

3104: ईदासः (7-2-83)

आसः परस्यानस्य ईत्स्यात् । आदेः परस्य 44 । आसीनः ॥

3105: विदेः शतुर्वसुः (7-1-36)

वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥

3106: तौ सत् (3-2-127)

तौ शतृशानचौ सत्संज्ञौ स्तः ॥

3107: लृटः सद्वा (3-3-14)

व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासमानाधिकरणेऽपि क्वचित् । करिष्यतीति करिष्यन् ॥

3108: पुङ्यजोः शानन् (3-2-128)

वर्तमाने । पवमानः । यजमानः ॥

3109: ताच्छील्यवयोवचनशक्तिषु चानश् (3-2-129)

एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥

3110: इङ्धार्योः शत्रकृच्छ्रिणि (3-2-130)

आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥

3111: द्विषोऽमित्रे (3-2-131)

द्विषन् शत्रुः ॥

3112: सुञो यज्ञसंयोगे (3-2-132)

सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥

3113: अर्हः प्रशंसायाम् (3-2-133)

अर्हन् ॥

3114: आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु (3-2-134)

क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥

3115: तृन् (3-2-135)

कर्ता कटान् ॥

3116: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् (3-2-136)

अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥

3117: णेश्छन्दसि (3-2-137)

वीरुधः पारयिष्णवः ॥

3118: भुवश्च (3-2-138)

छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥

3119: ग्लाजिस्थश्च ग्स्नुः (3-2-139)

छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति 2381 इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥दंशेश्छन्दस्युपसंख्यानम् (वा) ॥ दङ्क्ष्णवः पशवः ॥

3120: त्रसिगृधिधृषिक्षिपेः क्नुः (3-2-140)

त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥

3121: शमित्यष्टाभ्यो घिनुण् (3-2-141)

उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च 987 इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य --2763 इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥

3122: संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च (3-2-142)

घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥

3123: वौ कषलसकत्थस्रम्भः (3-2-143)

विकाषी । विलासी । विकत्थी । विस्रम्भी ॥

3124: अपे च लषः (3-2-144)

चाद्वौ । अपलाषी । विलाषी ॥

3125: प्रे लपसृद्रुमथवदवसः (3-2-145)

प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥

3126: निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् (3-2-146)

पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥

3127: देविक्रुशोश्चोपसर्गे (3-2-147)

आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥

3128: चलनशब्दार्थादकर्मकाद्युच् (3-2-148)

चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥

3129: अनुदात्तेतश्च हलादेः (3-2-149)

अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥

3130: जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः (3-2-150)

जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत 3134 इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥

3131: क्रुधमण्डार्थेभ्यश्च (3-2-151)

क्रोधनः । रोषणः । मण्डनः । भूषणः ॥

3132: न यः (3-2-152)

यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥

3133: सूददीपदीक्षश्च (3-2-153)

युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि--3147 इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥

3134: लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् (3-2-154)

लाषुकः । पातुक इत्यादि ॥

3135: जल्पभिक्षकुट्टलुण्टवृङः षाकन् (3-2-155)

जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥

3136: प्रजोरिनिः (3-2-156)

प्रजवी । प्रजविनौ । प्रजविनः ॥

3137: जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च (3-2-157)

जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥

3138: स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् (3-2-158)

आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः ॥ शीङो वाच्यः (वा) ॥ शयालुः ॥

3139: दाधेट्सिशदसदो रुः (3-2-159)

दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥

3140: सृघस्यदः क्मरच् (3-2-160)

सृमरः । घस्मरः । अद्मरः ॥

3141: भञ्जभासमिदो घुरच् (3-2-161)

भङ्गुरः । भासुरः । मेदुरः ॥

3142: विदिभिदिच्छिदेः कुरच् (3-2-162)

विदुरः । भिदुरम् । छिदुरम् ॥

3143: इण्नशिजिसर्तिभ्यः क्वरप् (3-2-163)

इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥

3144: गत्वरश्च (3-2-164)

गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥

3145: जागुरूकः (3-2-165)

जागर्तेरूकः स्यात् । जागरूकः ॥

3146: यजजपदशां यङः (3-2-166)

एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥

3147: नमिकम्पिस्म्यजसकमहिंसदीपो रः (3-2-167)

नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥

3148: सनाशंसभिक्ष उः (3-2-168)

चिकीर्षुः । आशंसुः । भिक्षुः ॥

3149: विन्दुरिच्छुः (3-2-169)

वेत्तेर्नुम् एषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दः । इच्छति इच्छुः ॥

3150: क्याच्छन्दसि (3-2-170)

देवाञ्जिगाति सुम्नयुः ॥

3151: आदृगमहनजनः किकिनौ लिट् च (3-2-171)

आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः ॥ भाषायां धाञ्कृसृगमिजनिनमिभ्यः (वा) ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः ॥ सासहिवावहिचाचलिपापतीनामुपसंख्यानम् (वा) ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥

3152: स्वपितृषोर्नजिङ् (3-2-172)

स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥

3153: शॄवन्द्योरारुः (3-2-173)

शरारूः । वन्दारुः ॥

3154: भियः क्रुक्लुकनौ (3-2-174)

भीरुः । भीलुकः ॥ क्रुकन्नपि वाच्यः (वा) ॥ भीरुकः ॥

3155: स्थेशभासपिसकसो वरच् (3-2-175)

स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥

3156: यश्च यङः (3-2-176)

यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः 2380 । तस्य अचः परस्मिन् 50 इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः--- 873 इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥

3157: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् (3-2-177)

विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊकर्‌ । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥

3158: अन्येभ्योऽपि दृश्यते (3-2-178)

क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् ॥ किब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणं दीर्घोऽसंप्रसारणं च (वा) ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः ॥ द्युतिगमिजुहोतीनां द्वे च (वा) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ॥ जुहोतेर्दीर्घश्च (वा) ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् ॥ ध्यायतेः संप्रसारणं च (वा) ॥ धीः ॥

3159: भुवः संज्ञान्तरयोः (3-2-179)

मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥

3160: विप्रसंभ्यो ड्वसंज्ञायाम् (3-2-180)

एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ॥ मितद्र्वादिभ्य उपसंख्यानम् (वा) ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥

3161: धः कर्मणि ष्ट्रन् (3-2-181)

धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥

3162: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे (3-2-182)

दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥

3163: तितुत्रतथसिसुसरकसेषु च (7-2-9)

एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥

3164: हलसूकरयोः पुवः (3-2-183)

पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥

3165: अर्तिलूधूसूखनसहचर इत्रः (3-2-184)

अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥

3166: पुवः संज्ञायाम् (3-2-185)

पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥

3167: कर्तरि चर्षिदेवतयोः (3-2-186)

पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु ॥

। इति पूर्वकृदन्तप्रकरणम्‌ ।

॥ अथ उणादिप्रकरणम्‌ ॥

उ1: कृवापाजिमिस्वदिसाध्यशूभ्य उण् (9-1-1)

करोतीति कारुः शिल्पी कारकश्च । आतो युक् 2761 वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।

उ2: छन्दसीणः (9-1-2)

मा न आयौ ।

उ3: दॄसनिजनिचरिचटिभ्यो ञुण् (9-1-3)

दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह जनिवध्योश्च 2512 इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।

उ4: किञ्जरयोः श्रिणः (9-1-4)

किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।

उ5: त्रो रश्च लः (9-1-5)

तरन्त्यनेन वर्णा इति तालुः ।

उ6: कृके वचः कश्च (9-1-6)

कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।

उ7: भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः (9-1-7)

भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।

उ8: अणश्च (9-1-8)

लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।

उ9: धान्ये नित् (9-1-9)

धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।

उ10: शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च (9-1-10)

शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्ह्रदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।

उ11: स्यन्देः संप्रसारणं धश्च (9-1-11)

देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।

उ12: उन्देरिच्चादेः (9-1-12)

उनत्ति इन्दुः ।

उ13: ईषेः किच्च (9-1-13)

ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।

उ14: स्कन्देः सलोपश्च (9-1-14)

कन्दुः ।

उ15: सृजेरसुम् च (9-1-15)

चात्सलोप उप्रत्ययश्च । रज्जुः ।

उ16: कृतेराद्यन्तविपर्ययश्च (9-1-16)

ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।

उ17: नावञ्चेः (9-1-17)

न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।

उ18: फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च (9-1-18)

फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।

उ19: वलेर्गुक्च (9-1-19)

वल संवरणे ।

उ20: शः कित्सन्वच्च (9-1-20)

श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।

उ21: यो द्वे च (9-1-21)

ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।

उ22: कुर्भ्रश्च (9-1-22)

बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।

उ23: पॄभिदिव्यधिगृधिधृषिभ्यः (9-1-23)

कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । ग्रहिज्या- 2412 इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।

उ24: कृग्रोरुच्च (9-1-24)

करोतीति कुरुः । गृणाति गुरुः ।

उ25: अपदुःसुषु स्थः (9-1-25)

सुषामादिषु च- 1022 इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।

उ26: रपेरिच्चोपधायाः (9-1-26)

अनिष्टं रपतीति रिपुः ।

उ27: अर्जिदृशिकम्यमिपशियाधामृजिपसितुक्धुक्दीर्घहकाराश्च (9-1-27)

अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।

उ28: प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च (9-1-28)

त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।

उ29: लङ्घिबंह्योर्नलोपश्च (9-1-29)

लघुः ॥बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते (वा) ॥ रघुर्नृपभेदः । बहुः ।

उ30: ऊर्णोतेर्नुलोपश्च (9-1-30)

ऊरुः सक्थि ।

उ31: महति ह्रस्वश्च (9-1-31)

उरु महत् ।

उ32: श्लिषेः कश्च (9-1-32)

श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।

उ33: आङ्परयोः खनिशॄभ्यां डिच्च (9-1-33)

आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।

उ34: हरिमितयोर्द्रुवः (9-1-34)

द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।

उ35: शते च (9-1-35)

शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।

उ36: खरु शङ्कु पीयु नीलङ्गु लिगु (9-1-36)

पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः ।

उ37: मृगय्वादयश्च (9-1-37)

एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।

उ38: मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् (9-1-38)

मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।

उ39: व्यथेः संप्रसारणं किच्च (9-1-39)

विथुरश्चोररक्षसोः ।

उ40: मुकुरदर्दुरौ (9-1-40)

मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।

उ41: मद्गुरादयश्च (9-1-41)

उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुगागमः । कर्बुरः श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः ॥ (ग) कोकतेर्वा कुक्‌ च ॥ कुक्कुरः - कुकुरः ।

उ42: असेरुरन् (9-1-42)

असुरः । प्रज्ञाद्यण् । आसुरः ।

उ43: मसेश्च (9-1-43)

पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।

उ44: शावशेराप्तौ (9-1-44)

शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।

उ45: अविमह्योष्टिषच् (9-1-45)

अविषः । महिषः ।

उ46: अमेर्दीर्घश्च (9-1-46)

आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।

उ47: रुहेर्वृद्धिश्च (9-1-47)

रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।

उ48: तवेर्णिद्वा (9-1-48)

तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।

उ49: नञि व्यथेः (9-1-49)

अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।

उ50: किलेर्बुक् च (9-1-50)

किल्बिषम् ।

उ51: इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (9-1-51)

इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

उ52: अशेर्णित् (9-1-52)

आशिरो वह्निरक्षसोः ।

उ53: अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः (9-1-53)

अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।

उ54: सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (9-1-54)

सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।

उ55: कमेः पश्च (9-1-55)

कपिलः ।

उ56: गुपादिभ्यः कित् (9-1-56)

गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।

उ57: मिथिलादयश्च (9-1-57)

मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।

उ58: पतिकठिकुठिगडिगुडिदंशिभ्य एरक् (9-1-58)

पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

उ59: कुम्बेर्नलोपश्च (9-1-59)

कुबेरः ।

उ60: शदेस्त च (9-1-60)

शतेरः शत्रुः ।

उ61: मूलेरादयः (9-1-61)

एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।

उ62: कबेरोतच् पश्च (9-1-62)

कपोतः पक्षी ।

उ63: भातेर्डवतुः (9-1-63)

भातीति भवान् ।

उ64: कठिचकिभ्यामोरन् (9-1-64)

कठोरः । चकोरः ।

उ65: किशोरादयश्च (9-1-65)

किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।

उ66: कपिगडिगण्डिकटिपटिभ्य ओलच् (9-1-66)

कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।

उ67: मीनातेरूरन् (9-1-67)

मयूरः ।

उ68: स्यन्देः संप्रसारणं च (9-1-68)

सिन्दूरम् ।

उ69: सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् (9-1-69)

सिनोतीति सेतुः । तितुत्र- 3163 इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । ज्वरत्वर- 2654 इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।

उ70: पः किच्च (9-1-70)

पिबतीति पितुर्वह्नौ दिवाकरे ।

उ71: अर्तेश्च तुः (9-1-71)

अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।

उ72: कमिमनिजनिगाभायाहिभ्यश्च (9-1-72)

एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।

उ73: चायः किः (9-1-73)

केतुर्ग्रहपताकयोः ।

उ74: आप्नोतेर्ह्रस्वश्च (9-1-74)

अप्तुः शरीरम् ।

उ75: वसेस्तुन् (9-1-75)

वस्तु ।

उ76: अगारे णिच्च (9-1-76)

वेश्मभूर्वास्तुरस्त्रियाम् ।

उ77: कृञः कतुः (9-1-77)

क्रतुर्यज्ञः ।

उ78: एधिवह्योश्च तुः (9-1-78)

एधतुः पुरुषः । वहतुरनड्वान् ।

उ79: जीवेरातुः (9-1-79)

जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।

उ80: आतृकन् वृद्धिश्च (9-1-80)

जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।

उ81: कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (9-1-81)

कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।

उ82: मृजेर्गुणश्च (9-1-82)

मर्जूः शुद्धिकृत् ।

उ83: वहो धश्च (9-1-83)

वधूर्जायास्नुषास्त्रीषु ।

उ84: कषेश्छश्च (9-1-84)

कच्छूः पामा ।

उ85: णित्कसिपद्यर्तेः (9-1-85)

कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।

उ86: अणो डश्च (9-1-86)

आडूर्जलप्लवद्रव्यम् ।

उ87: नञि लम्बेर्नलोपश्च (9-1-87)

तुम्ब्यलाबूरुभे समे इत्यमरः ।

उ88: के श्र एरङ् चास्य (9-1-88)

कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।

उ89: त्रो दुट् च (9-1-89)

तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।

उ90: दरिद्रातेर्यालोपश्च (9-1-90)

इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।

उ91: नृतिशृध्योः कूः (9-1-91)

नृतूर्नर्तकः । शृधूरपानम् ।

उ92: ऋतेरम् च (9-1-92)

ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।

उ93: अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (9-1-93)

एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जमेर्बुक्‌ । जम्बूः । जमु अदने इत्यस्येत्येके । बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम्‌ । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम्‌ । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु 'अन्दूदृम्भूजम्बूकम्बू' इति पठन्ति । दृम्फ उत्क्लेशे दृम्फूः सर्पजातिः । कमेर्बुक्‌ । कम्बूः परद्रव्यापहारी ।

उ94: मृग्रोरुतिः (9-1-94)

मरुत् । गरुत्पक्षः ।

उ95: ग्रो मुट् च (9-1-95)

गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।

उ96: हृषेरुलच् (9-1-96)

हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।

उ97: हृसृरुहियुषिभ्य इतिः (9-1-97)

हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।

उ98: ताडेर्णिलुक् च (9-1-98)

ताडयतीति तडित् ।

उ99: शमेर्डः (9-1-99)

बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।

उ100: कमेरठः (9-1-100)

कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।

उ101: रमेर्वृद्धिश्च (9-1-101)

रामठं हिङ्गु ।

उ102: शमेः खः (9-1-102)

शङ्खः ।

उ103: कणेष्ठः (9-1-103)

कण्ठः ।

उ104: कलस्तृपश्च (9-1-104)

तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।

उ105: शपेर्बश्च (9-1-105)

शबलः ।

उ106: वृषादिभ्यश्चित् (9-1-106)

वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । (ग) कमेर्बुक्‌ च ॥ कम्बलः । मुस खण्डने मुसलम्‌ । (ग) लङ्गेर्वृद्धिश्च ॥ लाङ्गलम्‌ । (ग) कुटिकशिकौतिभ्यः प्रत्ययस्य मुट्‌ च ॥ कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम्‌ । बाहुलकाद्गुणः । कोमलम्‌ ।

उ107: मृजेष्टिलोपश्च (9-1-107)

मलम् ।

उ108: चुपेरच्चोपधायाः (9-1-108)

चपलम् ।

उ109: शकिशम्योर्नित् (9-1-109)

शकलम् । शमलम् ।

उ110: छो गुक् ह्रस्वश्च (9-1-110)

छगलः । प्रज्ञादित्वाच्छागलः ।

उ111: ञमन्ताड्डः (9-1-111)

दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः । गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।

उ112: क्वादिभ्यः कित् (9-1-112)

कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।

उ113: स्थाचतिमृजेरालज्वालजालीयचः (9-1-113)

तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।

उ114: पतिचण्डिभ्यामालञ् (9-1-114)

पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।

उ115: तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् (9-1-115)

तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।

उ116: पतेरङ्गच् पक्षिणि (9-1-116)

पतङ्गः ।

उ117: तरत्यादिभ्यश्च (9-1-117)

तरङ्गः । लवङ्गम् ।

उ118: विडादिभ्यः कित् (9-1-118)

विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।

उ119: सृवृञोर्वृद्धिश्च (9-1-119)

सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।

उ120: गन् गम्यद्योः (9-1-120)

गङ्गा । अद्गः पुरोडाशः ।

उ121: छापूखडिभ्यः कित् (9-1-121)

छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।

उ122: भृञः किन्नुट् च (9-1-122)

भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।

उ123: शृणातेर्ह्रस्वश्च (9-1-123)

शृङ्गम् ।

उ124: गण् शकुनौ (9-1-124)

नुट् चेत्यनुवर्तते । शार्ङ्गः ।

उ125: मुदिग्रोर्गग्गौ (9-1-125)

मुद्गः । गर्गः ।

उ126: अण्डन्कृसृभृवृञः (9-1-126)

करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

उ127: शॄदॄभसोऽदिः (9-1-127)

शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।

उ128: दृणातेर्दृग् ह्रस्वश्च (9-1-128)

दृषत् ।

उ129: त्यजितनियजिभ्यो डित् (9-1-129)

त्यद् । तद् । यद् । सर्वादयः ।

उ130: एतेस्तुट् च (9-1-130)

एतद् ।

उ131: सर्तेरटिः (9-1-131)

सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।

उ132: लङ्घेर्नलोपश्च (9-1-132)

लघट् वायुः ।

उ133: पारयतेरजिः (9-1-133)

पारक् सुवर्णम् ।

उ134: प्रथः कित्संप्रसारणं च (9-1-134)

पृथक् । स्वरादिपाठादव्ययत्वम् ।

उ135: भियः षुक् ह्रस्वश्च (9-1-135)

भिषक् ।

उ136: युष्यसिभ्यां मदिक् (9-1-136)

युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

उ137: अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् (9-1-137)

एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।

उ138: जहातेः सन्वदालोपश्च (9-1-138)

जिह्मः कुटिलमन्दयोः ।

उ139: अवतेष्टिलोपश्च (9-1-139)

मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ज्वरत्वर- 2654 इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।

उ140: ग्रसेरा च (9-1-140)

ग्रामः ।

उ141: अविसिविसिशुषिभ्यः कित् (9-1-141)

ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।

उ142: इषियुधीन्धिदसिश्याधूसूभ्यो मक् (9-1-142)

इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।

उ143: युजिरुचितिजां कुश्च (9-1-143)

युग्मम् । रुक्मम् । तिग्मम् ।

उ144: हन्तेर्हि च (9-1-144)

हिमम् ।

उ145: भियः षुग्वा (9-1-145)

भीमः । भीष्मः ।

उ146: घर्मः (9-1-146)

घृधातोर्मग्गुणश्च निपात्यते ।

उ147: ग्रीष्मः (9-1-147)

ग्रसतेर्निपातोऽयम् ।

उ148: प्रथेः षिवन् संप्रसारणं च (9-1-148)

पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।

उ149: अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् (9-1-149)

अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।

उ150: इण्शीभ्यां वण् (9-1-150)

एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।

उ151: सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे (9-1-151)

अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।

उ152: शेवयह्वजिह्वाग्रीवाप्वामीवाः (9-1-152)

शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।

उ153: कॄगॄशॄदॄभ्यो वः (9-1-153)

कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।

उ154: कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः (9-1-154)

यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।

उ155: सप्यशूभ्यां तुट् च (9-1-155)

सप्त । अष्ट ।

उ156: नञि जहातेः (9-1-156)

अहः ।

उ157: श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति (9-1-157)

एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः ।

उ158: कृहृभ्यामेणुः (9-2-1)

करेणुः । हरेणुर्गन्धद्रव्यम् ।

उ159: हनिकुषिनरिकाशिभ्यः कथन् (9-2-2)

हथो विषण्णः । कुष्ठः । नीथो नेता । रथः काष्ठम् ।

उ160: अवे भृञः (9-2-3)

अवभृथः ।

उ161: उषिकुषिगार्तिभ्यः स्थन् (9-2-4)

ओष्ठः कोष्ठम् । गाथा अर्थः । बाहुलकात् शोथः ।

उ162: सर्तेर्णित् (9-2-5)

सार्थः समूहः ।

उ163: जॄवृञ्भ्यामूथन् (9-2-6)

जरूथं मांसम् । वरूथो रथगुप्तौ ना ।

उ164: पातॄतुदिवचिरिचिसिचिभ्यस्तक् (9-2-7)

पीथो रविर्घृतं पीथम् । तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतमिति विश्वः । तुत्थोऽग्निः । उक्थं सामभेदः । रिक्थम् । बाहुलकादृचेरपि । रिक्थमृक्थं धनं वसु । सिक्थम् ।

उ165: अर्तेर्निरि (9-2-8)

निर्ऋथं साम ।

उ166: निशीथगोपीथावगथाः (9-2-9)

निशीथोऽर्धरात्रः रात्रिमात्रं च । गोपीथं तीर्थम् । अवगथः प्रातःस्नातः ।

उ167: गश्चोदि (9-2-10)

उद्गीथः साम्नो भागविशेषः ।

उ168: समीणः (9-2-11)

समिथो वह्निः संग्रामश्च ।

उ169: तिथपृष्ठगूथयूथप्रोथाः (9-2-12)

तिजेर्जलोपः । तिथोऽनलः कामश्च । पृष्ठम् । गूथं विष्ठा । यूथं समूहः । प्रोथमस्त्री तुरङ्गास्ये प्रोथः प्रस्थित उच्यते ।

उ170: स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् (9-2-13)

द्वात्रिंशद्भ्यो रक् स्यात् । वलि यलोपः । स्फारम् । न्यङ्क्वादित्वात्कुत्वम् । तक्रम् । वक्रम् । शक्रः । क्षिप्रम् । क्षुद्रः । सृप्रश्चन्द्रः । तृप्रः पुरोडाशः । दृप्रो बलवान् । वन्द्रः पूजकः । उन्दी, उन्द्रो जलचरः । श्वित्रं कुष्ठम् । वृत्रो रिपौ ध्वनौ ध्वान्ते शैले चक्रे च दानवे । अजेर्वी, वीरः । नीरम् । पद्रो ग्रामः । मन्द्रो हर्षो देशभेदश्च । मुद्रा प्रत्ययकारिणी । खिद्रो रोगो दरिद्रश्च । छिद्रम् । भिद्रं वज्रम् । मन्द्रः । चन्द्रः । पचाद्यचि चन्दोऽपि । हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्दो हिमद्युतिः । दहोऽग्निः । दस्रः स्वर्वैद्यः । दम्भ्रः समुद्रः स्वल्पं च । वसेः संप्रसारणे ।

3168: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् (8-3-110)

रेफपरस्य सकारस्य सृप्यादीनां च मूर्धन्यो न स्यात्‌ । पूर्वपदात्‌ 3643 इति प्राप्तः प्रतिषिध्यत इति वृत्तिर्भूयोऽभिप्राया । तेन शासिवसि- 2410 इति प्राप्तमपि न । उस्रो रश्मिः । उस्रा गौः । वाश्रो दिवसः । अवश्रं मन्दिरम्‌ । शीरोऽजगरः । हस्रो मूर्खः । सिध्रः साधुः । शुभ्रम्‌ । बाहुलकात्‌ मुसे रक्‌ । मुस्रम्‌ उदश्रु ॥

उ171: चकिरम्योरुच्चोपधायाः (9-2-14)

चुक्रमम्लद्रव्यम् । रुम्रोऽरुणः ।

उ172: वौ कसेः (9-2-15)

विकुस्रश्चन्द्रः ।

उ173: अमितम्योर्दीघश्च (9-2-16)

आम्रम् । ताम्रम् ।

उ174: निन्देर्नलोपश्च (9-2-17)

निद्रा ।

उ175: अर्देर्दीर्घश्च (9-2-18)

आर्द्रम् ।

उ176: शुचेर्दश्च (9-2-19)

शूद्रः ।

उ177: दुरीणो लोपश्च (9-2-20)

दुःखेनेयते प्राप्यत इति दूरम् ।

उ178: कृतेश्छः क्रू च (9-2-21)

कृच्छ्र्म् । क्रूरः ।

उ179: रोदेर्णिलुक् च (9-2-22)

रोदयतीति रुद्रः ।

उ180: बहुलमन्यत्रापि संज्ञाछन्दसोः (9-2-23)

णिलुगित्येव । वान्ति पर्णशुषो वातास्ततः पर्णमुचोऽपरे ।

उ181: जोरी च (9-2-24)

जीरोऽणुः । ज्यश्चेत्येके ।

उ182: सुसूधागृधिभ्यः क्रन् (9-2-25)

सुरः । सूरः । धीरः । गृध्रः ।

उ183: शुसिचिमीनां दीर्घश्च (9-2-26)

शुः सौत्रः । शूरः । सीरम् । चीरम् । भीरः समुद्रः ।

उ184: वा विन्धेः (9-2-27)

वीध्रं विमलम् ।

उ185: वृधिवपिभ्यां रन् (9-2-28)

वर्ध्रं चर्म । वप्रः प्राकारः ।

उ186: ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (9-2-29)

रन्नन्ता ऊनविंशतिः । निपातनाद्गुणाभावः । ऋज्रो नायकः । इदि इन्द्रः । अङ्गेर्नलोपः । अग्रम् । वज्रोऽस्त्री हीरके पवौ । डुवप् उपधाया इत्वम् विप्रः । कुम्बिचुम्ब्योर्नलोपः । कुब्रमरण्यम् । चुब्रं मुखम् । क्षुर विलेखने रेफलोपः । अगुणः । क्षुरः । खुर छेदने रलोपो गुणाभावश्च । खुरः । भन्देर्नलोपः भद्रम् । उच समवाये । चस्य गः । उग्रः । ञिभी । भेरी । पक्षे लः । भेलो जलतरणद्रव्यम् । शुचेश्चस्य कः । शुक्रः । पक्षे लः । शुक्लः । गुङ् वृद्धिः । गौरोऽरुणे सिते पीते । वन संभक्तौ । वम्रो विभागी इणो गुणाभावः । इरा मद्ये च वारिणि । मा माने माला ।

उ187: समि कस उकन् (9-2-30)

कस गतौ । सम्यक्कसन्ति पलायन्ते जना अस्मादिति सङ्कसुको दुर्जनः अस्थिरश्च ।

उ188: पचिनशोर्णुकन् कनुमौ च (9-2-31)

पचेः कः । पाकुकः सूपकारः । नशेर्नुम् । नंशुकः ।

उ189: भियः क्रुकन् (9-2-32)

भीरुकः ।

उ190: क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (9-2-33)

रजकः । इक्षुकुट्टकः । चरकः । चष भक्षणे । चषकः । शुनकः । भषकः ।

उ191: रमे रश्च लो वा (9-2-34)

रमको विलासी । लमकः ।

उ192: जहातेर्द्वे च (9-2-35)

जहकस्त्यागी कालश्च ।

उ193: ध्मो धम च (9-2-36)

धमकः कर्मकारः ।

उ194: हनो वध च (9-2-37)

वधकः ।

उ195: बहुलमन्यत्रापि (9-2-38)

कुह विस्मापने । कुहकः । कृतकम् ।

उ196: कृषेर्वृद्धिश्चोदीचाम् (9-2-39)

कार्षकः । कृषकः ।

उ197: उदकं च (9-2-40)

प्रपञ्चार्थम् ।

उ198: वृश्चिकृष्योः किकन् (9-2-41)

वृश्चिकः । कृषिकः ।

उ199: प्राङिपणिकषः (9-2-42)

प्रापणिकः पण्यविक्रयी । प्राकषिकः परदारोपजीवी ।

उ200: मुषेर्दीर्घश्च (9-2-43)

मूषिक आखुः ।

उ201: स्यमेः संप्रसारणं च (9-2-44)

चाद्दीर्घः । सीमिको वृक्षभेदः ।

उ202: क्रिय इकन् (9-2-45)

क्रयिकः क्रेता ।

उ203: आङि पणिपनिपतिखनिभ्यः (9-2-46)

आपणिकः । आपनिकः इन्द्रनीलः किरातश्च । आपतिकः श्येनो दैवायत्तश्च । आखनिको मूषिको वराहश्च ।

उ204: श्यास्त्याहृञविभ्य इनच् (9-2-47)

श्येनः । स्त्येनः । हरिणः । अविनोऽध्वर्युः ।

उ205: वृजेः किच्च (9-2-48)

वृजिनम् ।

उ206: अजेरज च (9-2-49)

वीभावबाधनार्थम् । अजिनम् ।

उ207: बहुलमन्यत्रापि (9-2-50)

कठिनम् । नलिनम् । मलिनम् । कुण्डिनम् । द्यतेः यत्परुषि दिनम् । दिवसोऽपि दिनम् ।

उ208: द्रुदक्षिभ्यामिनन् (9-2-51)

द्रविणम् । दक्षिणः । दक्षिणा ।

उ209: अर्तेः किदिच्च (9-2-52)

इरिणं शून्यम् ।

उ210: वेपितुह्योर्ह्रस्वश्च (9-2-53)

विपिनम् । तुहिनम् ।

उ211: तलिपुलिभ्यां च (9-2-54)

तलिनं विरले स्तोके स्वच्छेऽपि तलिनं त्रिषु । पुलिनम् ।

उ212: गर्वेरत उच्च (9-2-55)

गौरादित्वात् ङीष् । गुर्विणी । गर्भिणी ।

उ213: रुहेश्च (9-2-56)

रोहिणः ।

उ214: महेरिनण् च (9-2-57)

चादिनन् । माहिनन् । महिनं राज्यम् ।

उ215: क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च (9-2-58)

वाक् । प्राट् । श्रीः । स्रवत्यतो घृतादिकमिति स्रूर्यज्ञोपकरणम् । द्रूर्हिरण्यम् । कटप्रूः कामरूपी कीटश्च । जूराकाशे सरस्वत्यां पिशाच्यां जवने स्त्रियाम् ।

उ216: आप्नोतेर्ह्रस्वश्च (9-2-59)

आपः । अपः । अद्भिः । अद्भ्यः ।

उ217: परौ व्रजेः षश्च पदान्ते (9-2-60)

व्रजेः क्विब्दीर्घौ स्तः पदान्ते तु षश्च । परिव्राट् । परिव्राजौ ।

उ218: हुवः श्लुवच्च (9-2-61)

जुहूः ।

उ219: स्रुवः कः (9-2-62)

स्रुवः ।

उ220: चिक् च (9-2-63)

इकार उच्चारणार्थः । क इत् कुत्वम् । स्रुवं च स्रुचश्च संमृड्ढि ।

उ221: तनोतेरनश्च वः (9-2-64)

तनोतेश्चिक् प्रत्ययः । अनो वशब्दादेशश्च । त्वक् ।

उ222: ग्लानुदिभ्यां डौः (9-2-65)

ग्लौः । नौः ।

उ223: च्विरव्ययम् (9-2-66)

डौरित्येव । ग्लौकरोति । कृन्मेजन्तः 449 इति सिद्धे नियमार्थमिदम् । उणादिप्रत्ययान्तश्च्व्यन्त एवेति ।

उ224: रातेर्डैः (9-2-67)

राः । रायौ । रायः ।

उ225: गमेर्डोः (9-2-68)

गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । बाहुलकाद् द्युतेरपि डोः । द्यौः स्त्री स्वर्गान्तरिक्षयोः ।

उ226: भ्रमेश्च डूः (9-2-69)

भ्रूः । चाद्गमेः । अग्रेगूः ।

उ227: दमेर्डोसिः (9-2-70)

दोः । दोषौ ।

उ228: पणेरिज्यादेश्च वः (9-2-71)

वणिक् । स्वार्थेऽण् । नैगमो वाणिजो वणिक् ।

उ229: वशेः कित् (9-2-72)

उशिगग्नौ घृतेपि च ।

उ230: भृञ ऊच्च (9-2-73)

भूरिक् भूमिः ।

उ231: जसिसहोरुरिन् (9-2-74)

जसुरिर्व्रज्रम् । सहुरिरादित्यः पृथिवी च ।

उ232: सुयुरुवृञो युच् (9-2-75)

सवश्चन्द्रमाः । यवनः । रवणः । कोकिलः । वरणः ।

उ233: अशेरश च (9-2-76)

अश्नोतेर्युच् स्यात् रशादेशश्च । रशना काञ्ची । जिह्वावाची तु दन्त्यसकारवान् ।

उ234: उन्देर्नलोपश्च (9-2-77)

ओदनः ।

उ235: गमेर्गश्च (9-2-78)

गमेर्युच् स्याद्गश्चादेशः । गगनम् ।

उ236: बहुलमन्यत्रापि (9-2-79)

युच् स्यात् । स्यन्दनः । रोचना ।

उ237: रञ्जेः क्युन् (9-2-80)

रजनम् ।

उ238: भूसूधूभ्रस्जिभ्यश्छन्दसि (9-2-81)

भुवनम् । सुवन आदित्यः । धवनो वह्निः । निधुवनं सुरतम् । भृज्जनमम्बरीषम् ।

उ239: कॄपॄवृजिमन्दिनिधाञः क्युः (9-2-82)

किरणः । पुरणः समुद्रः । वृजनमन्तरिक्षम् । मन्दनं स्तोत्रम् । निधनम् ।

उ240: धृषेर्धिष् च संज्ञायाम् (9-2-83)

धिषणो गुरुः । धिषणा धीः ।

उ241: वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (9-2-84)

अतिप्रत्ययान्ताः । पृषु सेचने गुणाभावः पृषन्ति । बृहत् महान् । गमेर्जगादेशः । जगत् ।

उ242: संश्चत्तृपद्वेहत् (9-2-85)

एते निपात्यन्ते । पृथक्करणं शतृवद्भावनिवृत्त्यर्थम् । संचिनोतेः सुट् इकारलोपः । संश्चत् कुहकः । तृपत् छत्रम् । विपूर्वाद्धन्तेष्टिलोपः । इत ए च । वेहद्गर्भोपघातिनी ।

उ243: छन्दस्यसानच् शुजॄभ्याम् (9-2-86)

शवसानः पन्थाः । जरसानः पुरुषः ।

उ244: ऋञ्जिवृद्धिमन्दिसहिभ्यः कित् (9-2-87)

ऋञ्जसानो मेघः । वृधसानः पुरुषः । मन्दसानोऽग्निर्जीवश्च । सहसानो यज्ञो मयूरश्च ।

उ245: अर्तेर्गुणः शुट् च (9-2-88)

अर्शसानोऽग्निः ।

उ246: सम्यानच्स्तुवः (9-2-89)

संस्तवानो वाग्मी ।

उ247: युधिबुधिदृशिभ्यः किच्च (9-2-90)

युधानः । बुधानः । दृशानो लोकपालकः ।

उ248: हुर्छेः सनो लुक् छलोपश्च (9-2-91)

जुहुराणश्चन्द्रमाः ।

उ249: श्वितेर्दश्च (9-2-92)

शिश्विदानः पुण्यकर्मा ।

उ250: तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (9-2-93)

शंसेः क्षदादिभ्यश्च क्रमात्तृन्तृचौ स्तः तौ चानिटौ । शंस्ता स्तोता । शंस्तरौ । शंस्तरः । क्षदिः सौत्रो धातुः शकलीकरणे भक्षणे च । अनुदात्तेत् । वृक्ये चक्षदानमिति मन्त्रात् । उक्षाणं वा वेहतं वा क्षदन्ते इति ब्राह्मणाच्च । क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।

उ251: बहुलमन्यत्रापि (9-2-94)

मन् । मन्ता । हन् । हन्ता । इत्यादि ।

उ252: नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ (9-2-95)

न पतन्त्यनेन नप्ता पौत्रो दौहित्रश्च । नयतेः पुग्गुणश्च । नेष्टा । त्विषेरितोऽत्वम् । त्वष्टा । होता । पोता ऋत्विग्भेदः । भ्राजतेर्जलोपः । भ्राता । जायां माति जामाता । मान पूजायां नलोपः । माता । पातेराकारस्य इत्वम् । पिता । दुहेस्तृच इट् गुणाभावश्च । दुहिता ।

उ253: सुञ्यसेर्ऋन् (9-2-96)

स्वसा ।

उ254: यतेर्वृद्धिश्च (9-2-97)

याता । भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।

उ255: नञि च नन्देः (9-2-98)

न नन्दति ननान्दा । इह वृद्धिर्नानुवर्तत इत्येके ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सेति शब्दार्णवः ।

उ256: दिवेर्ऋः (9-2-99)

देवा देवरः । स्वामिनो देवृ देवरौ ।

उ257: नयतेर्डिच्च (9-2-100)

ना । नरौ नरः ।

उ258: सव्ये स्थश्छन्दसि (9-2-101)

अम्बाम्ब- 2918 इत्यत्र ‘स्थास्थिन्स्थूणामुपसंख्यानम्’ । सव्येष्टा सारथिः । सव्येष्टरौ । सव्येष्टरः ।

उ259: अर्तिसृधृधम्यश्यवितॄभ्योऽनिः (9-2-102)

सरणिः । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकात् रजनिः ।

उ260: आङि शुषेः सनश्छन्दसि (9-2-103)

आशुशुक्षणिरग्निर्वातश्च ।

उ261: कृषेरादेश्च चः (9-2-104)

चर्षणिर्जनः ।

उ262: अदेर्मुट् च (9-2-105)

अद्मनिरग्निः ।

उ263: वृतेश्च (9-2-106)

वर्तनिः । गोवर्धनस्तु चकारान्मुट् वर्त्मनिरित्याह ।

उ264: क्षिपेः किच्च (9-2-107)

क्षिपणिरायुधम् ।

उ265: अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः (9-2-108)

अर्चिर्ज्वाला । इदन्तोऽप्ययम् । अग्नेर्भ्राजन्ते अर्चयः । शोचिर्दीप्तिः । हविः सर्पिः । इस्मन्- 2915 इति ह्रस्वः । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छर्द्यतीसारशूलवान् ।

उ266: बृंहेर्नलोपश्च (9-2-109)

बर्हिर्ना कुशशुष्मणोः ।

उ267: द्युतेरिसिन्नादेश्च जः (9-2-110)

ज्योतिः ।

उ268: वसौ रुचेः संज्ञायाम् (9-2-111)

वसुरोचिर्यज्ञः ।

उ269: भुवः कित् (9-2-112)

भुविः समुद्रः ।

उ270: सहो धश्च (9-2-113)

सिधिरनड्वान् ।

उ271: पिबतेस्थुक् (9-2-114)

पाथिश्चक्षुःसमुद्रयोः ।

उ272: जनेरुसिः (9-2-115)

जनुर्जननम् ।

उ273: मनेर्धश्छन्दसि (9-2-116)

मधुः ।

उ274: अर्तिपॄवपियजितनिधनितपिभ्यो नित् (9-2-117)

अरुः । परुर्ग्रन्थिः । वपुः । यजुः । तनुः । तनुषी । तनूंषि । धनुरस्त्रियाम् । धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति । सान्तस्य उदन्तस्य वा रूपम् । तपुः सूर्याग्निशत्रुषु ।

उ275: एतेर्णिच्च (9-2-118)

आयुः । आयुषी ।

उ276: चक्षेः शिच्च (9-2-119)

चक्षुः ।

उ277: मुहेः किच्च (9-2-120)

मुहुरव्ययम् ।

उ278: बहुलमन्यत्रापि (9-2-121)

आचक्षुः । परिचक्षुः ।

उ279: कॄगॄशॄवृञ्चतिभ्यः ष्वरच् (9-2-122)

कर्वरो व्याघ्ररक्षसोः । गर्वरोऽहंकारी । शर्वरी रात्रिः । वर्वरः प्राकृतो जनः । चत्वरम् ।

उ280: नौ सदेः (9-2-123)

निपद्वरस्तु जम्बालः । निपद्वरी रात्रिः ।

उ281: छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः (9-3-1)

एकादश प्वरच्प्रत्ययान्ता निपात्यन्ते । छिदिर् छद् अनयोस्तकारोऽन्तादेशः छिदेर्गुणाभावश्च । छित्वरो धूर्तः । छत्वरो गृहकुञ्जयोः । धीवरः कैवर्तः । पीवरः स्थूलः । मीवरो हिंसकाः । चिनोतेर्दीर्घश्च । चीवरं भिक्षुकप्रावरणं । तीवरो जातिविशेषः । नीवरः परिव्राट् । गाहतेर्ह्रस्वत्वम् । गह्वरम् । कटे वर्षादौ । कट्वरं व्यजनम् । यमेर्दकारः । संयद्वरो नृपः । पदेः संपद्वरः इत्येके ।

उ282: इण्सिञ्जिदीङुष्यविभ्यो नक् (9-3-2)

इनः सूर्ये नृपे पत्यौ । सिनः काणः । जिनोऽर्हन् । दीनः । उष्णः । ऊनः ।

उ283: फेनमीनौ (9-3-3)

एतौ निपात्येते । स्फायतेः फेनः । मीनः ।

उ284: कृषेर्वर्णे (9-3-4)

कृष्णः ।

उ285: बन्धेर्ब्रधिबुधी च (9-3-5)

ब्रध्नः । बुध्नः ।

उ286: धापॄवस्यज्यतिभ्यो नः (9-3-6)

धाना भ्रष्टयवे स्त्रियः । पर्णं पत्रम् । पर्णः किंशुकः । वस्नो मूल्ये वेतने च । अजेर्वी । वेनः । अत्न आदित्यः । बाहुलकात् । शृणोतेः श्रोणः पङ्गुः ।

उ287: लक्षेरट् च (9-3-7)

लक्षेश्चुरादिण्यन्तान्नः स्यात्तस्याडागमश्च । चान्मुडित्येके । लक्षणं लक्ष्मणं नाम्नि चिन्हे च । लक्षणो लक्ष्मणश्च रामभ्राता । लक्षणा हंसयोषायां सारसस्य च लक्ष्मणा ।

उ288: वनेरिच्चोपधायाः (9-3-8)

वेन्ना नदी ।

उ289: सिवेष्ठेर्यू च (9-3-9)

दीर्घोच्चारणसामर्थ्यान्न गुणः । स्यून आदित्यः । बाहुलकात् केवलो नः । ऊठ् । अन्तरङ्गत्वाद्यण् । गुणः । स्योनः ।

उ290: कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित् (9-3-10)

कर्णः । वर्णः । जर्णश्चन्द्रे च वृक्षे च । सेना । द्रोणः । पन्नो नीचैर्गतिः । अन्नमोदनः । स्वप्नो निद्रा ।

उ291: धेट इच्च (9-3-11)

धेनः सिन्धुर्नदी धेना ।

उ292: तृषिशुषिरसिभ्यः कित् (9-3-12)

तृष्णा । शुष्णः सूर्यो वह्निश्च । रस्नं द्रव्यम् ।

उ293: सुञो दीर्घश्च (9-3-13)

सूना वधस्थानम् ।

उ294: रमेस्त च (9-3-14)

रमयतीति रत्नम् ।

उ295: रास्नासास्नास्थूणावीणाः (9-3-15)

रास्ना गन्धद्रव्यम् । सास्ना गोगलकम्बलः । स्थूणा गृहस्तम्भः । वीणा वल्लकी ।

उ296: गादाभ्यामिष्णुच् (9-3-16)

गेष्णुर्गायनः । देष्णुर्दाता ।

उ297: कृत्यशूभ्यां क्स्नः (9-3-17)

कृत्स्नम् । अक्ष्णमखण्डम् ।

उ298: तिजेर्दीर्घश्च (9-3-18)

तीक्ष्णम् ।

उ299: श्लिषेरच्चोपधायाः (9-3-19)

श्लक्ष्णम् ।

उ300: यजिमनिशुन्धिदसिजनिभ्यो युच् (9-3-20)

यज्युरध्वर्युः । मन्युर्दैन्ये क्रतौ क्रुधि । शुन्ध्युरग्निः । दस्युस्तस्करः । जन्युः शरीरी ।

उ301: भुजिमृङ्भ्याम् युक्त्युकौ (9-3-21)

भुज्युर्भाजनम् । मृत्युः ।

उ302: सर्तेरयुः (9-3-22)

सरयुर्नदी । अयूरिति पाठान्तरम् । सरयूः ।

उ303: पानीविषिभ्यः पः (9-3-23)

पाति रक्षत्यस्मादात्मानमिति पापम् । तद्योगात्पापः । नेपः पुरोहितः । बाहुलकाद्गुणाभावे नीपो वृक्षविशेषः । वेष्पः पानीयम् ।

उ304: च्युवः किच्च (9-3-24)

च्युपो वक्त्रम् ।

उ305: स्तुवो दीर्घश्च (9-3-25)

स्तूपः समुच्छ्रायः ।

उ306: सुशॄभ्यां निच्च (9-3-26)

चात्कित् । सूपः । बाहुलकादूत्वम् । शूर्पम् ।

उ307: कुयुभ्यां च (9-3-27)

कुवन्ति मन्ण्डूका अस्मिन् कूपः । युवन्ति बध्नन्त्यस्मिन्पशुमिति यूपो यज्ञस्थम्भः ।

उ308: खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः (9-3-28)

सप्तैते पप्रत्ययान्ता निपात्यन्ते । खनतेर्नकारस्य पत्वम् । खष्पौ क्रोधबलात्कारौ शीलतेर्ह्रस्वः । शिल्पं कौशलम् । शसु हिंसायाम् निपातनात्पत्वम् । शष्पं बालतृणं प्रतिभाक्षयश्च । बधतेः पः । बाष्पो नेत्रजलोष्मणोः । बाष्पं च । रौतेर्दीर्घ । रूपं स्वभावे सौन्दैर्ये । पॄ । पर्पं गृहं बालतृणं पङ्गुपीठं च । तल प्रतिष्ठाकरणे चुरादिणिचो लुक् । तल्पं शय्याट्टदारेषु ।

उ309: स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् (9-3-29)

’अयामन्त-२३११’ इति णेरयादेशः । स्तनयित्नुः । हर्षयित्नुः । पोपयित्नुः गदयित्नुर्वावदूकः । मदयित्नुर्मदिरा ।

उ310: कृहनिभ्यां क्त्नुः (9-3-30)

कृत्नुः शिल्पीः । हत्नुर्व्याधिः शस्त्रं च ।

उ311: गमेः सन्वच्च (9-3-31)

जिगत्नुः ।

उ312: दाभाभ्यां नुः (9-3-32)

दानुर्द्ता । भानुः ।

उ313: वचेर्गश्च (9-3-33)

वग्नुः ।

उ314: धेट इच्च (9-3-34)

धयति सुतानिति धेनुः ।

उ315: सुवः कित् (9-3-35)

सूनुः पुत्रेऽनुजे रवौ ।

उ316: जहातेर्द्वेऽन्तलोपश्च (9-3-36)

जह्नुः ।

उ317: स्थो णुः (9-3-37)

स्थाणुः कीले स्थिरे हरे ।

उ318: अजिवृरीभ्यो निच्च (9-3-38)

अजेर्वी । वेणुः । वर्णुर्नददेशभेदयोः । रेणुर्द्वयोः स्त्रियां धूलिः ।

उ319: विषेः किच्च (9-3-39)

विष्णुः ।

उ320: कृदाधारार्चिकलिभ्यः कः (9-3-40)

बाहुलकान्न कस्येत्संज्ञा । कर्को धवलघोटकः । दाको दाता । धाकोऽनड्वानाधारश्च । राका पौर्णमासी अर्कः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ।

उ321: सृवृभूशुषिमुषिभ्यः कक् (9-3-41)

सृक उत्पलवातयोः । वृकः श्वापदकाकयोः । भूकं छिद्रम् । शुष्कः । मुष्कोऽण्डम् ।

उ322: शुकवल्कोल्काः (9-3-42)

शुभेरन्त्यलीपः । शुकः । वल्कं वल्कलमस्त्रियाम् । उष दाहे । षस्य लः । उल्का ।

उ323: इण्भीकापाशल्यतिमर्चिभ्यः कन् (9-3-43)

एके मुख्यान्यकेवलाः । भेको मण्डूकमेषयोरिति विश्वभेदिन्यौ । काकः । पाकः शिशुः । शल्कं शकलम् । अत्कः पथिकः शरीरावयवश्च । मर्कः शरीरवायुः ।

उ324: नौ हः (9-3-44)

जहातेः कन् स्यान्नो । निहाका गोधिका ।

उ325: नौ सदेर्डिच्च (9-3-45)

निष्कोऽस्त्री हेम्नि तत्पले ।

उ326: स्यमेरीट् च (9-3-46)

स्यमीको वल्मिकः वृक्षभेदश्च । इट्ह्रस्व इति केचित् । स्यमिकः ।

उ327: अजियुधुनीभ्यो दीर्घश्च (9-3-47)

वीकः स्याद्वातपक्षिणोः । यूका । धूको वायुः । नीको वृक्षविशेषः ।

उ328: ह्रियो रश्च लो वा (9-3-48)

ह्रीका ह्लीका त्रपा मता ।

उ329: शकेरुनोन्तोन्त्युनयः (9-3-49)

उन उन्त उन्ति उनि एते चत्वारः स्युः । शकुनः । शकुन्तः । शकुन्तिः । शकुनिः ।

उ330: भुवो झिच् (9-3-50)

भवन्तिर्वर्तमानकालः । बहुलकादवेश्च । अवन्तिः । वदेर्वदन्तिः । किंवदन्ती जनश्रुतिः ।

उ331: कन्युच्क्षिपेश्च (9-3-51)

चाद्भुवः । क्षिपण्युर्वसन्त इत्युज्ज्वलदत्तः । भवन्युः स्वामिसूर्ययोः ।

उ332: अनुङ्नदेश्च (9-3-52)

चात्क्षिपेः । नदनुर्मेघः । क्षिपणुर्वातः ।

उ333: कॄवृदारिभ्य उनन् (9-3-53)

करुणो वृक्षभेदः स्यात्करुणा च कृपा मता । वरुणः । दारुणम् ।

उ334: त्रो रश्च लो वा (9-3-54)

तरुणस्तलुनो युवा ।

उ335: क्षुधिपिशिमिथिभ्यः कित् (9-3-55)

क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

उ336: फलेर्गुक् च (9-3-56)

फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

उ337: अशेर्लशश्च (9-3-57)

लशुनम् ।

उ338: अर्जेर्णिलुक् च (9-3-58)

अर्जुनः ।

उ339: तृणाख्यायां चित् (9-3-59)

चित्त्वादन्तोदात्तः । अर्जुनं तृणम् ।

उ340: अर्तेश्च (9-3-60)

अरुणः ।

उ341: अजियमिशीङ्भ्यश्च (9-3-61)

वयुनं देवमन्दिरम् । यमुना । शयुनोऽजगरः ।

उ342: वॄतॄवदिहनिकमिकशिभ्यः सः (9-3-62)

वर्सः । तर्सः प्लवसमुद्रयोः । वत्सः । वत्सम् । वक्षः । हंसः । कंसोऽस्त्री पानभाजनम् । कक्षं नक्षत्रम् ।

उ343: प्लुषेरच्चोपधायाः (9-3-63)

प्लक्षः ।

उ344: मनेर्दीर्घश्च (9-3-64)

मांसम् ।

उ345: अशेर्देवने (9-3-65)

अक्षः ।

उ346: स्नुव्रश्चिकृत्यृषिभ्यः कित् (9-3-66)

स्नुषा । वृक्षः । कुत्समुदकम् । ऋक्षं नक्षत्रम् ।

उ347: ऋषेर्जातौ (9-3-67)

ऋक्षोऽद्रिभेदे भल्लूके इति च ।

उ348: उन्दिगुथिकुषिभ्यश्च (9-3-68)

उत्सः प्रस्रवणम् । गुत्सः स्तबकः । उक्षो जठरम् ।

उ349: गृधिपण्योर्दकौ च (9-3-69)

गुत्सः कामदेवः । पक्षः ।

उ350: अशेः सरः (9-3-70)

अक्षरम् ।

उ351: वसेश्च (9-3-71)

वत्सरः ।

उ352: सपूर्वाच्चित् (9-3-72)

संवत्सरः ।

उ353: कृधूमधिभ्यः कित् (9-3-73)

बाहुलकान्न षत्वम् । कृसरः स्यात्तिलौदनम् । धूसरः । मत्सरः । मत्सरा मक्षिका ज्ञेया भम्भराली च सा मता ।

उ354: पते रश्च लः (9-3-74)

पत्सलः पन्थाः ।

उ355: तन्यृषिभ्यां क्सरन् (9-3-75)

तसरः सूत्रवेष्टने । ऋक्षरः ऋत्विक् ।

उ356: पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च (9-3-76)

पीयुः सौत्रः । पियालो वृक्षभेदः । कुणालो देशभेदः ।

उ357: कटिकुषिभ्यां (9-3-77)

कटाकुः पक्षी । कुषाकुरग्निः सूर्यश्च ।

उ358: सर्तेर्दुक् च (9-3-78)

सृदाकुर्वातसरितोः ।

उ359: वृतेर्वृद्धिश्च (9-3-79)

वार्ताकुः । बाहुलकादुकारस्य अत्वम् । वार्ताकम् ।

उ360: पर्देर्नित्संप्रसारणमल्लोपश्च (9-3-80)

पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ।

उ361: सृयुवचिभ्योऽन्युजागूजक्नुचः (9-3-81)

अन्युच् आगूच् अक्नुच् एते क्रमात्स्युः सरण्युर्मेघवातयोः । यवागूः । वचक्नुर्विप्रवाग्मिनोः ।

उ362: आनकः शीङ्भियः (9-3-82)

शयानकोऽजगरः । भयानकः ।

उ363: आणको लुधुशिघिधाञ्भ्यः (9-3-83)

लवाणकं दात्रम् । धवानको वातः । शिङ्घाणकः श्लेष्मा । पृषोदरादित्वात्पक्षे कलोपः । शिङ्घाणं नासिकामले । धाणको दीनारभागः ।

उ364: उल्मुकदर्विहोमिनः (9-3-84)

उष दाहे । षस्य लः मुकप्रत्ययश्च । उल्मुकं ज्वलदङ्गारम् । दृणातेर्विः । दर्विः । जुहोतेर्मिनिः । होमी ।

उ365: ह्रियः कुक् रश्च लो वा (9-3-85)

ह्राकुः । ह्रीकुर्लज्जावान् ।

उ366: हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् (9-3-86)

दशभ्यस्तन् स्यात् । तितुत्र- 3163 इति नेट् । हस्तः । मर्तः । गर्तः । एतः कुर्बरः । वातः । दन्तः । अन्तः । लोतः स्यादश्रुचिह्नयोः । पोतो बालवहित्रयोः । धूर्तः । बाहुलकात्तु सेर्दीर्घश्च । तूस्तं पापं । धूलिर्जटा च ।

उ367: नञ्याप इट् च (9-3-87)

नापितः ।

उ368: तनिमृङ्भ्यां किच्च (9-3-88)

ततम् । मृतम् ।

उ369: अञ्जिघृसिभ्यः क्तः (9-3-89)

अक्तम् । घृतम् । सितम् ।

उ370: दुतनिभ्यां दीर्घश्च (9-3-90)

दूतः । तातः ।

उ371: जेर्मुट् चोदात्तः (9-3-91)

जीमूतः ।

उ372: लोष्टपलितौ (9-3-92)

लुनातेः क्तः तस्य सुट् धातोर्गुणः । लोष्टम् । पलितम् ।

उ373: हृश्याभ्यामितन् (9-3-93)

हरितश्येतौ वर्णभेदौ ।

उ374: रुहे रश्च लो वा (9-3-94)

रोहितो मृगमत्स्ययोः । लोहितं रक्तम् ।

उ375: पिशेः किच्च (9-3-95)

पिशितं मांसम् ।

उ376: श्रुदक्षिस्पृहिगृहिभ्य आय्यः (9-3-96)

श्रवाय्यो यज्ञपशुः । दक्षाय्यो गरुडो गृध्रश्च । स्पृहयाय्यः । गृहयाय्यो गृहस्वामी ।

उ377: दिधिषाय्यः (9-3-97)

दधातेर्द्वित्वमित्वं षुक् च । मित्र इव यो दिधिषाय्यः ।

उ378: वृञ एण्यः (9-3-98)

वरेण्यः ।

उ379: स्तुवः क्सेय्यश्छन्दसि (9-3-99)

स्तुषेय्यं पुरुवर्पसम् ।

उ380: राजेरन्यः (9-3-100)

राजन्यो वह्निः ।

उ381: शॄरम्योश्च (9-3-101)

शरण्यम् । रमण्यम् ।

उ382: अर्तेर्निच्च (9-3-102)

अरण्यम् ।

उ383: पर्जन्यः (9-3-103)

पृषु सेचने । षस्य जः । पर्जन्यः शक्रमेघयोः ।

उ384: वदेरान्यः (9-3-104)

वदान्यस्त्यागिवाग्मिनोः ।

उ385: अमिनक्षियजिवधिपतिभ्योऽत्रन् (9-3-105)

अमत्रं भाजनम् । नक्षत्रम् । यजत्रः । वधत्रमायुधम् । पतत्रं च तनूरुहम् ।

उ386: गडेरादेश्च कः (9-3-106)

कडत्रम् । डलयोरेकत्वस्मरणात् कलत्रम् ।

उ387: वृञश्चित् (9-3-107)

वरत्रा चर्ममयी रज्जुः ।

उ388: सुविदेः कत्रः (9-3-108)

सुविदत्रं कुटुम्बकम् ।

उ389: कृतेर्नुम् च (9-3-109)

कृन्तत्रं लाङ्लम् ।

उ390: भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् (9-3-110)

दशभ्योऽतच् स्यात् । भरतः । मरतो मृत्युः । दर्शतः सोमसूर्ययोः । यजतः ऋत्विक् । पर्वतः पचतोऽग्निः । अमतो रोगः । तमतस्तृष्णापरः । नमतः प्रह्वः । हर्यतोऽश्वः ।

उ391: पृषिरञ्जिभ्यां कित् (9-3-111)

पृषतो मृगो बिन्दुश्च । रजतम् ।

उ392: खलतिः (9-3-112)

खलतेः सलोपः अतच्प्रत्ययान्तस्य इत्वं च । खलतिर्निष्केशशिराः ।

उ393: शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः (9-3-113)

सप्तभ्योऽथः स्यात् । शयथोऽजगरः । शपथः । रवथः कोकिलः । गमथः पथिकः पन्थाश्च । वञ्चथो धूर्तः । वन्दीति पाठे वन्द्यते वा वन्दथः स्तोता स्तुत्यश्च । जीवथ आयुष्मान् । प्राणथो बलवान् । बाहुलकाच्छमिदमिभ्याम् । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ।

उ394: भृञश्चित् (9-3-114)

भरथो लोकपालः ।

उ395: रुदिविदिभ्यां ङित् (9-3-115)

रोदितीति रुदथः शिशुः । वेत्तीति विदथः ।

उ396: उपसर्गे वसेः (9-3-116)

आवसथो गृहम् । संवसथो ग्रामः ।

उ397: अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् (9-3-117)

त्रयोदशभ्योऽसच् स्यात् । अततीत्यतसो वायुरात्मा च । अवतीत्यवसो राजा भानुश्च । चमत्यस्मिन् चमसः सोमपानपात्रम् । ताम्यत्यस्मिन् तमसोऽन्धकारः । नमसः अनुकूलः । रभसो वेगहर्षयोः । लभसो धनं याचकश्च । नभति नभ्यति वा नभस आकाशः । तपसः पक्षी चन्द्रश्च । पतसः पक्षी । पनसः कन्टकिफलः । पणसः पण्यद्रव्यम् । महसं ज्ञानम् ।

उ398: वेञस्तुट् च (9-3-118)

बाहुलकादात्वाभावः । वेतसः ।

उ399: वहियुभ्यां णित् (9-3-119)

वाहसोऽजगरः । यावसस्तृणसङ्घातः ।

उ400: वयश्च (9-3-120)

वय गतौ । वायसः काकः ।

उ401: दिवः कित् (9-3-121)

दिवसम् । दिवसः ।

उ402: कॄशॄशलिकलिगर्दिभ्योऽभच् (9-3-122)

करभः । शरभः । शलभः । कलभः । गर्दभः ।

उ403: ऋषिवृषिभ्यां कित् (9-3-123)

ऋषभः । वृषभः ।

उ404: रुषेर्निलुष् च (9-3-124)

रुष हिंसायाम् । अस्मादभच् नित्कित्स्यात लुषादेशश्च । लुषभो मत्तदन्तिनि ।

उ405: रासिवल्लिभ्यां च (9-3-125)

रासभः । वल्लभः ।

उ406: जॄविशिभ्यां झच् (9-3-126)

जरन्तो महिषः । वेशन्तः पल्वलम् ।

उ407: रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि (9-3-127)

रोहन्तो वृक्षभेदः । नन्दन्तः पुत्रः । जीवन्त औषधम् । प्राणन्तो वायुः । षित्वान्ङीष् । रोहन्ती ।

उ408: तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च (9-3-128)

दशभ्यो झच् स्यात्स च षित् । तरन्तः समुद्रः । तरन्ती नौक । भवन्तः कालः । वहन्तो वायुः । वसन्तः ऋतुः । भासन्तः सूर्यः । साधन्तो भिक्षुः । गडेर्घटादित्वान्मित्त्वं ह्रस्वः । अयामन्ता- 2311 इति णेरयः । गण्डयन्तो जलदः । मण्डयन्तो भूषणम् । जयन्तः शक्रपुत्रः । नन्दयन्तो नन्दकः ।

उ409: हन्तेर्मुट् हि च (9-3-129)

हेमन्तः ।

उ410: भन्देर्नलोपश्च (9-3-130)

भदन्तः प्रव्रजितः ।

उ411: ऋच्छेररः (9-3-131)

ऋच्छरा वेश्या । बाहुलकाज्जर्जरझर्झरादयः ।

उ412: अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् (9-3-132)

षड्भ्योऽरश्चित् स्यात् । अररं कपाटम् । कमरः कामुकः । भ्रमरः । चमरः । देवरः । वासरः ।

उ413: कुवः क्ररन् (9-3-133)

कुररः पक्षिभेदः ।

उ414: अङ्गिमदिमन्दिभ्य आरन् (9-3-134)

अङ्गारः । मदारो वराहः । मन्दारः ।

उ415: गडेः कड च (9-3-135)

कडारः ।

उ416: शृङ्गारभृङ्गारौ (9-3-136)

शॄभृञ्भ्यामारन्नुम् गुक् ह्रस्वश्च । शृङ्गारो रसः । भृङ्गारः कनकालुका ।

उ417: कञ्जिमृजिभ्यां चित् (9-3-137)

कञ्जिः सौत्रो धातुः । कञ्जारो मयूरः । मार्जारः ।

उ418: कमेः किदुच्चोपधायाः (9-3-138)

चिदित्यनुवृत्तेरन्तोदात्तः । कुमारः ।

उ419: तुषारादयश्च (9-3-139)

तुषारः । कासारः । सहार आम्रभेदः ।

उ420: दीङो नुट् च (9-3-140)

दीनारः सुवर्णाभरणम् ।

उ421: सर्तेरपः षुक् च (9-3-141)

सर्षपः ।

उ422: उषिकुटिदलिकचिखजिभ्यः कपन् (9-3-142)

उषपो वह्निसूर्ययोः । कुटपो मानभाण्डम् । दलपः प्रहरणम् । कचपं शाकपत्रम् । खजपं घृतम् ।

उ423: क्वणेः संप्रसारणं च (9-3-143)

कुणपम् ।

उ424: कपश्चाक्रवर्मणस्य (9-3-144)

स्वरे भेदः ।

उ425: विटपपिष्टपविशिपोलपाः (9-3-145)

चत्वारोऽमी कपन् प्रत्ययान्ताः । विट शब्दे । विटपः । विशतेरादेः पः । प्रत्ययस्य तुट् । षत्वम् । पिष्टपं भुवनम् । विशतेः प्रत्ययादेरित्वम् । विशिपं मन्दिरम् । वलतेः संप्रसारणम् । उलपं कोमलं तृणम् ।

उ426: वृतेस्तिकन् (9-3-146)

वर्तिका ।

उ427: कृतिभिदिलतिभ्यः कित् (9-3-147)

कृत्तिका भित्तिका भित्तिः । लत्तिका गोधा ।

उ428: इष्यशिभ्यां तकन् (9-3-148)

इष्टका । अष्टका ।

उ429: इणस्तशन्तशसुनौ (9-3-149)

एतशो ब्राह्मणः । स एव एतशाः ।

उ430: वीपतिभ्यां तनन् (9-3-150)

वी गत्यादौ । वेतनम् । पत्तनम् ।

उ431: दॄदलिभ्यां भः (9-3-151)

दर्भः । ’दल्भः स्यादृषिचक्रयोः’ ।

उ432: अर्तिगॄभ्यां भन् (9-3-152)

अर्भः । गर्भः ।

उ433: इणः कित् (9-3-153)

इभः ।

उ434: असिसञ्जिभ्यां क्थिन् (9-3-154)

अस्थि । सक्थि ।

उ435: प्लुषिकुषिशुषिभ्यः । क्सिः (9-3-155)

प्लुक्षिर्वह्निः । कुक्षिः । शुक्षिर्वातः ।

उ436: अशेर्नित् (9-3-156)

अक्षि ।

उ437: इषेः क्सुः (9-3-157)

इक्षुः ।

उ438: अवितॄस्तॄतन्त्रिभ्यः ईः (9-3-158)

अवीर्नारी रजस्वला । तरीर्नौः । स्तरीर्धूमः । तन्त्रीर्वीणादेर्गुणः ।

उ439: यापोः किद्द्वे च (9-3-159)

ययीरश्वः । पपीः स्यात्सोमसूर्ययोः ।

उ440: लक्षेर्मुट् च (9-3-160)

लक्ष्मीः ।

उ441: वातप्रमीः (9-4-1)

वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः ॥ अयं स्त्रीपुंसयोः ।

उ442: ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (9-4-2)

द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च अञ्जेरलिच् । अञ्जलिः । वनेरिष्टुच् । वनिष्टु स्थविरान्त्रम् । अञ्जेरिष्टुच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।

उ443: श्रः करन् (9-4-3)

उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।

उ444: पुषः कित् (9-4-4)

पुष्करम् ।

उ445: कलश्च (9-4-5)

पुष्कलम् ।

उ446: गमेरिनिः (9-4-6)

गमिष्यतीति गमी ।

उ447: आङि णित् (9-4-7)

आगामी ।

उ448: भुवश्च (9-4-8)

भावी ।

उ449: प्रे स्थः (9-4-9)

प्रस्थायी ।

उ450: परमे कित् (9-4-10)

परमेष्ठी ।

उ451: मन्थः (9-4-11)

मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः मन्थाः । मन्थानौ । मन्थानः ।

उ452: पतः स्थ च (9-4-12)

पन्थाः । पन्थानौ ।

उ453: खजेराकः (9-4-13)

खजाकः पक्षी ।

उ454: बलाकादयश्च (9-4-14)

बलाका । शलाका । पताका ।

उ455: पिनाकादयश्च (9-4-15)

पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।

उ456: कषिदूषिभ्यामीकन् (9-4-16)

कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।

उ457: अनिहृषिभ्याम् किच्च (9-4-17)

अनीकम् । हृषीकम् ।

उ458: चङ्कणः कङ्कणश्च (9-4-18)

कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।

उ459: शॄपॄवृञां द्वेरुक् चाभ्यासश्च (9-4-19)

शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।

उ460: पर्फरीकादयश्च (9-4-20)

स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः (ग) चरेर्नु च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।

उ461: ईषः किद्ध्रस्वश्च (9-4-21)

इषीका शलाका ।

उ462: ऋजेश्च (9-4-22)

ऋजिकः उपहतः ।

उ463: सर्तेर्नुम् च (9-4-23)

सृणिका लाला ।

उ464: मृडः कीकच्कङ्कणौ (9-4-24)

मृडीको मृगः । मृडङ्कणः शिशुः ।

उ465: अलीकादयश्च (9-4-25)

कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।

उ466: कॄतॄभ्यामीषन् (9-4-26)

करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।

उ467: शॄपॄभ्यां किच्च (9-4-27)

शिरीषः । पुरीषम् ।

उ468: अर्जेर्ऋज च (9-4-28)

ऋजीषं पिष्टपचनम् ।

उ469: अम्बरीषः (9-4-29)

अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।

उ470: कॄशॄपॄकटिपटिशौटिभ्य ईरन् (9-4-30)

करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।

उ471: वशेः कित् (9-4-31)

वशीरम् ।

उ472: कशेर्मुट् च (9-4-32)

काश्मीरो देशः ।

उ473: कृञ उच्च (9-4-33)

कुरीरं मैथुनम् ।

उ474: घसेः किश्च (9-4-34)

क्षीरम् ।

उ475: गभीरगम्भीरौ (9-4-35)

गभेर्भः पक्षे नुम् च ।

उ476: विषा विहा (9-4-36)

स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्यः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।

उ477: पच एलिमच् (9-4-37)

पचेलिमो वह्निरव्योः ।

उ478: शीङो धुक्लक्वलञ्वालनः (9-4-38)

चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।

उ479: मॄकणिभ्यामूकोकणौ (9-4-39)

मरूंको मृगः । काणूकः काकः ।

उ480: वलेरूकः (9-4-40)

वलूकः पक्षी उत्पलमूलं च ।

उ481: उलूकादयश्च (9-4-41)

वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । (ग) शमेर्बुक्‌ च ॥ शम्बूको जलशुक्तिः ।

उ482: शलिमन्डिभ्यामूकण् (9-4-42)

शालूकं कन्दविशेषः । मण्डूकः ।

उ483: नियो मिः (9-4-43)

नेमिः ।

उ484: अर्तेरूच्च (9-4-44)

ऊर्मिः ।

उ485: भुवः कित् (9-4-45)

भूमिः ।

उ486: अश्नोते रश् च (9-4-46)

रश्मिः किरणो रज्जुश्च ।

उ487: दल्मिः (9-4-47)

दल विशरणे । दल्मिरिन्द्रायुधम् ।

उ488: वीज्याज्यरिभ्यो निः (9-4-48)

बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।

उ489: सृवृषिभ्यां कित् (9-4-49)

सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।

उ490: अङ्गेर्नलोपश्च (9-4-50)

अग्निः ।

उ491: वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् (9-4-51)

वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।

उ492: घृणिपृश्निपार्ष्णिचूर्णिभूर्णि (9-4-52)

एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।

उ493: वृदृभ्यां विन् (9-4-53)

वर्विर्घस्मरः । दर्विः ।

उ494: जॄशॄस्तॄजागृभ्यः क्विन् (9-4-54)

जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।

उ495: दिवो द्वे दीर्घश्चाभ्यासस्य (9-4-55)

दीदिविः स्वर्गमोक्षयोः ।

उ496: कृविघृष्विछविस्थविकिकीदिवि (9-4-56)

कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।

उ497: पातेर्डतिः (9-4-57)

पतिः ।

उ498: शकेर्ऋतिन् (9-4-58)

शकृत् ।

उ499: अमेरतिः (9-4-59)

अमतिः कालः ।

उ500: वहिवस्यर्तिभ्यश्चित् (9-4-60)

वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।

उ501: अञ्चेः को वा (9-4-61)

अङ्कतिः । अञ्चतिर्वातः ।

उ502: हन्तेरंह च (9-4-62)

हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।

उ503: रमेर्नित् (9-4-63)

रमतिः कालकामयोः ।

उ504: सूङः क्रिः (9-4-64)

सूरिः ।

उ505: अदिशदिभूशुभिभ्यः क्रिन् (9-4-65)

अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।

उ506: वङ्क्र्यादयश्च (9-4-66)

क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।

उ507: राशदिभ्यां त्रिप् (9-4-67)

रात्रिः शन्त्रिः । कुञ्जरः ।

उ508: अदेस्त्रिनिश्च (9-4-68)

चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।

उ509: पतेरत्रिन् (9-4-69)

पतत्रिः पक्षी ।

उ510: मृकणिभ्यामीचिः (9-4-70)

मरीचिः कणीचिः पल्लवो निनादश्च ।

उ511: श्वयतेश्चित् (9-4-71)

श्वयीचिर्व्याधिः ।

उ512: वेञो डिच्च (9-4-72)

वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।

उ513: ऋहनिभ्यामूषन् (9-4-73)

अरूषः सूर्यः । हनूषो राक्षसः ।

उ514: पुरः कुषन् (9-4-74)

पुर अग्रगमने । पुरुषः । अन्येषामपि– 3539 इति दीर्घः । पूरुषः ।

उ515: पॄनहिकलिभ्य उषच् (9-4-75)

परुषम् । नहुषः । कलुषम् ।

उ516: पीयेरूषन् (9-4-76)

पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।

उ517: मस्जेर्नुम् च (9-4-77)

मञ्जूषा ।

उ518: गडेश्च (9-4-78)

गण्डूषः । गण्डूषा ।

उ519: अर्तेररुः (9-4-79)

अररुः शत्रुः । अररू । अररवः ।

उ520: कुटः किच्च (9-4-80)

कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।

उ521: शकादिभ्योऽटन् (9-4-81)

शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।

उ522: कृकदिकडिकटिभ्योऽम्बच् (9-4-82)

करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।

उ523: कदेर्णित्पक्षिणि (9-4-83)

कादम्बः कलहंसः ।

उ524: कलिकर्द्योरमः (9-4-84)

कलमः । कर्दमः ।

उ525: कुणिपुल्योः किन्दच् (9-4-85)

कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।

उ526: कुपेर्वा वश्च (9-4-86)

कुपिन्दकुविन्दौ तन्तुवाये ।

उ527: नौ षञ्जेर्घथिन् (9-4-87)

निषङ्गथिरालिङ्गकः ।

उ528: उद्यर्तेश्चित् (9-4-88)

उदरथिः समुद्रः ।

उ529: सर्तेर्णिच्च (9-4-89)

सारथिः ।

उ530: खर्जिपिञ्जादिभ्य ऊरोलचौ (9-4-90)

खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । लङ्गेर्वृद्धिश्च ॥ लाङ्गूलम् । कुसूलः । तमेर्बुग्वृद्धिश्च । ताम्बूलम् । शृणातेर्दुग्वृद्धिश्च । शार्दूलः । दुक्वोः कुक्च । दुकूलम् । कुकूलम् ।

उ531: कुवश्चट् दीर्घश्च (9-4-91)

कूची चित्रलेखनिका ।

उ532: समीणः (9-4-92)

समीचः समुद्रः । समीची हरिणी ।

उ533: सिवेष्टेरू च (9-4-93)

सूचो दर्भाङ्कुरः । सूची ।

उ534: शमेर्बन् (9-4-94)

शम्बो मुसलम् ।

उ535: उल्बादयश्च (9-4-95)

बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।

उ536: स्थः स्तोऽम्बजबकौ (9-4-96)

तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।

उ537: शाशपिभ्यां ददनौ (9-4-97)

शादो जम्बालशष्पयोः ।

उ538: अब्दादयश्च (9-4-98)

शब्दः । अवतीत्यशब्दः ॥ (ग) कौतेर्नुम्‌ च ॥ कुन्दः ।

उ539: वलिमलितनिभ्यः कयन् (9-4-99)

वलयम् । मलयः । तनयः ।

उ540: वृह्रोः षुग्दुकौ च (9-4-100)

वृषयः आश्रयः । हृदयम् ।

उ541: मिपीभ्यां रुः (9-4-101)

मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।

उ542: जत्र्वादयश्च (9-4-102)

जत्रु जत्रुणी । अश्रु । अश्रुणी ।

उ543: रुशातिभ्यां क्रुन् (9-4-103)

रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।

उ544: जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः (9-4-104)

जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।

उ545: अन्येभ्योऽपि दृश्यन्ते (9-4-105)

पेत्वममृतम् भृशम् ।

उ546: कुसेरुम्भोमेदेताः (9-4-106)

कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।

उ547: सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः (9-4-107)

सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।

उ548: मूशक्यबिभ्यः क्लः (9-4-108)

मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।

उ549: माछाससिभ्यो यः (9-4-109)

माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।

उ550: जनेर्यक् (9-4-110)

ये विभाषा 2319 । जन्यं युद्धम् । जाया भार्या ।

उ551: अघ्न्यादयश्च (9-4-111)

यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।

उ552: स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् (9-4-112)

स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।

उ553: शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् (9-4-113)

शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।

उ554: ध्याप्योः संप्रसारणं च (9-4-114)

धीवा कर्मकरः । पीवा स्थूलः ।

उ555: अदेर्ध च (9-4-115)

अध्वा ।

उ556: प्र ईरशदोस्तुट् च (9-4-116)

प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।

उ557: सर्वधातुभ्य इन् (9-4-117)

पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।

उ558: हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च (9-4-118)

हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।

उ559: इगुपधात्कित् (9-4-119)

कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।

उ560: भ्रमेः संप्रसारणं च (9-4-120)

भृमिर्वातः । बाहुलकाद्भ्रमिः ।

उ561: क्रमितमिशतिस्तम्भामत इच्च (9-4-121)

क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।

उ562: मनेरुच्च (9-4-122)

मुनिः ।

उ563: वर्णेर्बलिश्चाहिरण्ये (9-4-123)

वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।

उ564: वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् (9-4-124)

वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।

उ565: नहो भश्च (9-4-125)

नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।

उ566: कृषेर्वृद्धिश्छन्दसि (9-4-126)

कार्षिः ।

उ567: श्रः शकुनौ (9-4-127)

शारिः । शारिका ।

उ568: कृञ उदीचां कारुषु (9-4-128)

कारिः शिल्पी ।

उ569: जनिघसिभ्यामिण् (9-4-129)

जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।

उ570: अज्यतिभ्यां च (9-4-130)

आजिः संग्रामः । आतिः पक्षी ।

उ571: पादे च (9-4-131)

पदाजिः । पदातिः ।

उ572: अशिपणाय्यो रुडायलुकौ च (9-4-132)

अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।

उ573: वातेर्डिच्च (9-4-133)

विः पक्षी । स्त्रियां वीत्यपि ।

उ574: प्रे हरतेः कूपे (9-4-134)

प्रहिः कूपः ।

उ575: नौ व्यो यलोपः पूर्वस्य च दीर्घः (9-4-135)

व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।

उ576: समाने ख्यः स चोदात्तः (9-4-136)

समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।

उ577: आङि श्रिहनिभ्यां ह्रस्वश्च (9-4-137)

इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।

उ578: अच इः (9-4-138)

रविः । पविः । तरिः । कविः । अरिः । अलिः ।

उ579: खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च (9-4-139)

खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।

उ580: वृतेश्छन्दसि (9-4-140)

वर्तिः ।

उ581: भुजेः किच्च (9-4-141)

भुजिः ।

उ582: कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च (9-4-142)

इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।

उ583: कुडिकम्प्योर्नलोपश्च (9-4-143)

कुडि दाहे । कुडिर्देहः । कपिः ।

उ584: सर्वधातुभ्यो मनिन् (9-4-144)

क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । इस्मन्- 2915 इति ह्रस्वः । छद्म । सुत्रामा ।

उ585: बृंहेर्नोच्च (9-4-145)

नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।

उ586: अशिशकिभ्यां छन्दसि (9-4-146)

अश्मा । शक्मा ।

उ587: हृभृधृसृस्तृशॄभ्य इमनिच् (9-4-147)

हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।

उ588: जनिमृङ्भ्यामिमनिन् (9-4-148)

जनिमा जन्म । मरिमा मृत्युः ।

उ589: वेञः सर्वत्र (9-4-149)

छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।

उ590: नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् (9-4-150)

सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।

उ591: मिथुने मनिः (9-4-151)

उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।

उ592: सातिभ्यां मनिन्मनिणौ (9-4-152)

स्यति । साम । सामनी । आत्मा ।

उ593: हनिमशिभ्यां सिकन् (9-4-153)

हंसिका हंसयोषिति । मक्षिका ।

उ594: कोररन् (9-4-154)

कवरः ।

उ595: गिर उडच् (9-4-155)

गरुडः ।

उ596: इन्देः कमिन्नलोपश्च (9-4-156)

इदम् ।

उ597: कायतेर्डिमिः (9-4-157)

किम् ।

उ598: सर्वधातुभ्यः ष्ट्रन् (9-4-158)

वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्- 2915 इति ह्रस्वत्वम् । छादनाच्छत्रम् ।

उ599: भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च (9-4-159)

भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।

उ600: दिवेर्द् युच्च (9-4-160)

द्यौत्रम् ।

उ601: उषिखनिभ्यां कित् (9-4-161)

उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।

उ602: सिविमुच्योष्टेरू च (9-4-162)

सूत्रम् । मूत्रम् ।

उ603: अमिचिमिदिशसिभ्यः क्त्रः (9-4-163)

आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।

उ604: पुवो ह्रस्वश्च (9-4-164)

पुत्रः ।

उ605: स्त्यायतेर्डट् (9-4-165)

स्त्री ।

उ606: गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः (9-4-166)

गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।

उ607: हुयामाश्रुभसिभ्यस्त्रन् (9-4-167)

होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।

उ608: गमेरा च (9-4-168)

गात्रम् ।

उ609: दादिभ्यच्छन्दसि (9-4-169)

दात्रम् । पात्रम् ।

उ610: भूवादिगॄभ्यो णित्रन् (9-4-170)

भावित्रम् । वादित्रम् । गादित्रमोदनम् ।

उ611: चरेर्वृत्ते (9-4-171)

चारित्रम् ।

उ612: अशित्रादिभ्य इत्रोत्रौ (9-4-172)

अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।

उ613: अमेर्द्विषति चित् (9-4-173)

अमित्रः शत्रुः ।

उ614: आः समिण्निकशिभ्याम् (9-4-174)

संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।

उ615: चित्तेः कणः कश्च (9-4-175)

बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।

उ616: सूचेः स्मन् (9-4-176)

सूक्ष्मम् ।

उ617: पातेर्डुम्सुन् (9-4-177)

पुमान् ।

उ618: रुचिभुजिभ्यां किष्यन् (9-4-178)

रुचिष्यमिष्टम् । भुजिष्यो दासः ।

उ619: वसेस्तिः (9-4-179)

वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।

उ620: सावसेः (9-4-180)

स्वस्ति । स्वरादिपाठादव्ययत्वम् ।

उ621: वौ तसेः (9-4-181)

वितस्तिः ।

उ622: पदिप्रथिभ्यां नित् (9-4-182)

पत्तिः । प्रथितिः ।

उ623: तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च (9-4-183)

दृतिः ।

उ624: कॄतॄकृपिभ्यः कीटन् (9-4-184)

किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।

उ625: रुचिवचिकुचिकुटिभ्यः कितच् (9-4-185)

रुचितमिष्टम् । उचितम् । कुचितं परिमितम् ॥ कुटितं कुटिलम् ।

उ626: कुटिकुषिभ्यां क्मलन् (9-4-186)

कुड्मलम् । कुष्मलम् ।

उ627: कुषेर्लश्च (9-4-187)

कुल्मलं पापम् ।

उ628: सर्वधातुभ्योऽसुन् (9-4-188)

चेतः । सरः । पयः । सदः ।

उ629: रपेरत एच्च (9-4-189)

रेपोऽवद्यम् ।

उ630: अशेर्देवने युट् च (9-4-190)

देवने स्तुतौ । यशः ।

उ631: उब्जेर्बले बलोपश्च (9-4-191)

ओजः ।

उ632: श्वेः सम्प्रसारणं च (9-4-192)

शवः । शवसी । बालपर्यायोऽयम् ।

उ633: श्रयतेः स्वाङ्गे शिरः किच्च (9-4-193)

श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।

उ634: अर्तेरुच्च (9-4-194)

उरः ।

उ635: व्याधौ शुट् (9-4-195)

अर्शो गुदव्याधिः ।

उ636: उदके नुट् च (9-4-196)

अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।

उ637: इण आगसि (9-4-197)

एनः ।

उ638: रिचेर्धने घिच्च (9-4-198)

चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।

उ639: चायतेरन्ने ह्रस्वश्च (9-4-199)

चनो भक्तम् ।

उ640: वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च (9-4-200)

वर्पो रूपम् । शेपो गुह्यम् ।

उ641: स्रुरीभ्यां तुट् च (9-4-201)

स्रोतः । रेतः ।

उ642: पातेर्बले जुट् च (9-4-202)

पाजः । पाजसी ।

उ643: उदके थुट् च (9-4-203)

पाथः ।

उ644: अन्ने च (9-4-204)

पाथो भक्तम् ।

उ645: अदेर्नुम् धौ च (9-4-205)

अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।

उ646: स्कन्देश्च स्वाङ्गे (9-4-206)

स्कन्दः । स्कन्दसी ।

उ647: आपः कर्माख्यायाम् (9-4-207)

कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।

उ648: रूपे जुट् च (9-4-208)

अब्जो रूपम् ।

उ649: उदके नुम्भौ च (9-4-209)

अम्भः ।

उ650: नहेर्दिवि भश्च (9-4-210)

नभः ।

उ651: इण आग अपराधे च (9-4-211)

आगः पापापराधयोः ।

उ652: अमेर्हुक्च (9-4-212)

अंहः ।

उ653: रमेश्च (9-4-213)

रंहः ।

उ654: देशे ह च (9-4-214)

रमन्तेऽस्मिन् रहः ।

उ655: अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च (9-4-215)

एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।

उ656: भूरञ्जिभ्यां कित् (9-4-216)

भुवः । रजः ।

उ657: वसेर्णित् (9-4-217)

वासो वस्त्रम् ।

उ658: चन्देरादेश्च छः (9-4-218)

छन्दः ।

उ659: पचिवचिभ्यां सुट् च (9-4-219)

पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।

उ660: वहिहाधाञ्भ्यश्छन्दसि (9-4-220)

वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः आतो युक्– 2761 इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।

उ661: इण आसिः (9-4-221)

अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।

उ662: मिथुनेऽसिः पूर्ववच्च सर्वम् (9-4-222)

उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।

उ663: नञि हन एह च (9-4-223)

अनेहाः । अनेहसौ ।

उ664: विधाञो वेध च (9-4-224)

विदधातीति वेधाः ।

उ665: नुवो धुट् च (9-4-225)

नोधाः ।

उ666: गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च (9-4-226)

असिः स्यात् । सुतपाः । जातवेदाः । गतिकारकोपदात् कृत् 3873 इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।

उ667: चन्द्रे मो डित् (9-4-227)

चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।

उ668: वयसि धाञः (9-4-228)

वयोधास्तरुणः ।

उ669: पयसि च (9-4-229)

पयोधाः समुद्रो मेघश्च ।

उ670: पुरसि च (9-4-230)

पुरोधाः ।

उ671: पुरूरवाः (9-4-231)

पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।

उ672: चक्षेर्बहुलं शिच्च (9-4-232)

नृचक्षाः ।

उ673: उषः कित् (9-4-233)

उषः ।

उ674: दमेरुनसिः (9-4-234)

सप्तार्चिर्दमुनाः ।

उ675: अङ्गतेरसिरि रुडागमश्च (9-4-235)

अङ्गिराः ।

उ676: सर्तेरप्पूर्वादसिः (9-4-236)

अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।

उ677: विदिभुजिभ्यां विश्वे (9-4-237)

विश्ववेदाः । विश्वभोजाः ।

उ678: वशेः कनसिः (9-4-238)

सम्प्रसारणम् । उशनाः ।

उ679: अदि भुवो डुतच् (9-5-1)

अद्भुतम् ।

उ680: गुधेरूमः (9-5-2)

गोधूमः ।

उ681: मसेरूरन् (9-5-3)

मसूरः । प्रथमे पादे असेरुरन्मसेश्चेत्यत्र व्याख्यातः ।

उ682: स्थः किच्च (9-5-4)

स्थूरो मनुष्यः ।

उ683: पातेरतिः (9-5-5)

पातिः स्वामी । संपातिः पक्षिराजः ।

उ684: वातेर्नित् (9-5-6)

वातिरादित्यसोमयोः ।

उ685: अर्तेश्च (9-5-7)

अरतिरुद्वेगः ।

उ686: तृहेः क्नो हलोपश्च (9-5-8)

तृणम् ।

उ687: वुञ्लुठितनिताडिभ्य उलच् तण्डश्च (9-5-9)

व्रियन्ते लुट्यन्ते तन्यन्ते ताड्यन्त इति वा तण्डुलाः ।

उ688: दंसेष्टटनौ न आ च (9-5-10)

दासः सेवकशूद्रयोः ।

उ689: दंशेश्च (9-5-11)

दाशो धीवरः ।

उ690: उदि चेर्डैसिः (9-5-12)

स्वरादिपाठादव्ययत्वम् । उच्चैः ।

उ691: नौ दीर्घश्च (9-5-13)

नीचैः ।

उ692: सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः (9-5-14)

रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यात् । कित्वादनुनासिकलोपः । सूरत उपशान्तो दयालुश्च ।

उ693: पूञो यण् णुक् ह्रस्वश्च (9-5-15)

यत्प्रत्ययः । पुण्यम् ।

उ694: स्रंसेः शिः कुट् किश्च (9-5-16)

स्रंसतेः शिरादेशः यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

उ695: अर्तेः क्युरुच्च (9-5-17)

उरणो मेषः ।

उ696: हिंसेरीरन्नीरचौ (9-5-18)

हिंसीरो व्याघ्रदुष्टयोः ।

उ697: उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च (9-5-19)

उदरम् ।

उ698: डित् खनेर्मुट् स चोदात्तः (9-5-20)

अच् अल् च डित्स्याद्धातोर्मुट् स चोदात्तः । मुखम् ।

उ699: अमेः सन् (9-5-21)

अंसः ।

उ700: मुहेः खो मूर्च (9-5-22)

मूर्खः ।

उ701: नहेर्हलोपश्च (9-5-23)

नखः ।

उ702: शीङो ह्रस्वश्च (9-5-24)

शिखा ।

उ703: माङ ऊखो मय् च (9-5-25)

मयूखः ।

उ704: कलिगलिभ्यां फगस्योच्च (9-5-26)

कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।

उ705: स्पृशेः श्वण्शुनौ पृ च (9-5-27)

श्वण्शुनौ प्रत्ययौ पृ इत्यादेशः । पार्श्वोऽस्त्री कक्षयोरधः । पर्शुरायुधम् ।

उ706: श्मनि श्रयतेर्डुन् (9-5-28)

श्मन्शब्दो मुखवाची । मुखमाश्रयत इति श्मश्रुः ।

उ707: अश्वादयश्च (9-5-29)

अश्रु नयनजलम् ।

उ708: जनेष्टन् लोपश्च (9-5-30)

जटा ।

उ709: अच् तस्य जङ्घ च (9-5-31)

तस्य जनेः जङ्घादेशः स्यादच्च । जङ्घा ।

उ710: हन्तेः शरीरावयवे द्वे च (9-5-32)

जघनम् । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ।

उ711: क्लिशेरन् लो लोपश्च (9-5-33)

लकारस्य लोपः । केशः ।

उ712: फलेरितजादेश्च पः (9-5-34)

पलितम् ।

उ713: कृञादिभ्यः संज्ञायाम् वुन् (9-5-35)

करकः । करका । कटकः । नरकम् । नरकः । नरको नारकोऽपि चेति द्विरूपकोशः । सरकं गगनम् । कोरकः कोरकं च ।

उ714: चीकयतेराद्यन्तविपर्ययश्च (9-5-36)

कीचको वंशभेदः ।

उ715: पचिमच्योरिच्चोपधायाः (9-5-37)

पेचकः । मेचकः ।

उ716: जनेररष्ठ च (9-5-38)

जठरम् ।

उ717: वचिमनिभ्यां चिच्च (9-5-39)

वठरो मूर्खः । मठरो मुनिशौण्डयोः । बिदादित्वान्माठरः । गर्गादित्वान्माठर्यः ।

उ718: ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च (9-5-40)

ऊर्दरः शूररक्षसोः ।

उ719: कृदरादयश्च (9-5-41)

कृदरः । कुसूलः । मृदरं विलसत् । सृदरः सर्पः ।

उ720: हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे (9-5-42)

घातनो मारकः ।

उ721: क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च (9-5-43)

क्रान्तुः पक्षी । गान्तुः पथिकः । क्षान्तुर्मशकः ।

उ722: हर्यतेः कन्यन् हिर च (9-5-44)

कन्यन् प्रत्ययः । हिरण्यम् ।

उ723: कृञः पासः (9-5-45)

कर्पासः । बिल्वादित्वात्कार्पासं वस्त्रम् ।

उ724: जनेस्तु रश्च (9-5-46)

जर्तुर्हस्ती योनिश्च ।

उ725: ऊर्णोतेर्डः (9-5-47)

ऊर्णा ।

उ726: दधातेर्यत् नुट् च (9-5-48)

धान्यम् ।

उ727: जीर्यतेः क्रिन् रश्च वः (9-5-49)

जिव्रिः स्यात्कलपक्षिणोः । बहुलकात् हलि च 354 इति दीर्घो न ।

उ728: मव्यतेर्यलोपो मश्चापतुट् चालः (9-5-50)

मव्यतेरालप्रत्ययः स्यात्तस्यापतुडागमो धातोर्यलोपो मकारश्चान्त्यस्य । ममापतालो विषये ।

उ729: ऋजेः कीकन् (9-5-51)

ऋजीक इन्द्रो धूमश्च ।

उ730: तनोतेर्डउः सन्वच्च (9-5-52)

तितउः । पुंसि क्लीबे ।

उ731: अर्भकपृथुकपाका वयसि (9-5-53)

ऋधु वृद्धो । अतो वुन् । भकारश्चान्तादेशः । प्रथेः कुकन्संप्रसारणं च । पिबतेः कन् ।

उ732: अवद्यावमाधमार्वरेफाः (9-5-54)

कुत्सिते वदेर्नञि यत् । अवद्यम् । अवतेरमः । वस्य पक्षे धः । अवमः । अधमः । अर्तेर्वन् । अर्वा । रिफतेस्तौदादिकादेः । रेफः ।

उ733: लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः (9-5-55)

तरौ प्रत्ययौ क्रमात् स्तो धातोर्ह्रस्वः प्रत्ययस्य पुट् । लिप्तं श्लिष्टम् । रिप्रं कुत्सितम् ।

उ734: क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च (9-5-56)

क्लिशेः कन् स्यात् उपाधाया ईत्वं लस्य लोपो नामागमश्च । कीनाशो यमः । कित्वफलं चिन्त्यम् ।

उ735: अश्नोतेराशुकर्मणि वरट् च (9-5-57)

चकारादुपधाया ईत्वम् । ईश्वरः ।

उ736: चतेरुरन् (9-5-58)

चत्वारः ।

उ737: प्रादतेररन् (9-5-59)

प्रातः ।

उ738: अमेस्तुट् च (9-5-60)

अन्तर्मध्यम् ।

उ739: दहेर्गो लोपो दश्च नः (9-5-61)

गप्रत्ययो धातोरन्तस्य लोपो दकारस्य नकारः । नगः ।

उ740: सिचेः संज्ञायां हनुमौ कश्च (9-5-62)

सिञ्चतेः कप्रत्ययो हकारादेशो नुम् च स्यात् । सिंहः ।

उ741: व्याङि घ्रातेश्च जातौ (9-5-63)

कप्रत्ययः स्यात् । व्याघ्रः ।

उ742: हन्तेरच् घुर च (9-5-64)

घोरम् ।

उ743: क्षमेरुपधालोपश्च (9-5-65)

चादच् । क्ष्मा ।

उ744: तरतेर्ड्रिः (9-5-66)

त्रयः । त्रीन् ।

उ745: ग्रहेरनिः (9-5-67)

ग्रहणिः ङीष् । ग्रहणी व्याधिभेदः ।

उ746: प्रथेरमच् (9-5-68)

प्रथमः ।

उ747: चरेश्च (9-5-69)

चरमः ।

उ748: मङ्गेरलच् (9-5-70)

मङ्गलम् ।

। इति उणादिप्रकरणम्‌ ।

॥ अथ उत्तरकृदन्तप्रकरणम्‌ ॥

3169: उणादयो बहुलम् (3-3-1)

एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥

3170: भूतेऽपि दृश्यन्ते (3-3-2)

3171: भविष्यति गम्यादयः (3-3-3)

3172: दाशगोघ्नौ संप्रदाने (3-4-73)

एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥

3173: भीमादयोऽपादाने (3-4-74)

भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥

3174: ताभ्यामन्यत्रोणादयः (3-4-75)

सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥

3175: तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (3-3-10)

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥

3176: समानकर्तृकेषु तुमुन् (3-3-158)

अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥

3177: शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (3-4-65)

एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥

3178: पर्याप्तिवचनेष्वलमर्थेषु (3-4-66)

पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥

3179: कालसमयवेलासु तुमुन् (3-3-167)

पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥

3180: भाववचनाश्च (3-3-11)

भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥

3181: अण् कर्मणि च (3-3-12)

कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥

3182: पदरुजविशस्पृशो घञ् (3-3-16)

भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥

3183: सृ स्थिरे (3-3-17)

सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः ॥ व्याधिमत्स्यबलेषु चेति वाच्यम् (वा) ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥

3184: भावे (3-3-18)

सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥

3185: स्फुरतिस्फुलत्योर्घञि (6-1-47)

अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-1044 इति दीर्घः । परीहारः । इकः काशे 1045 काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश 2763 इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥

3186: स्यदो जवे (6-4-28)

स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥

3187: घञि च भावकरणयोः (6-4-27)

रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-3188 इति कृत्यल्युटो बहुलं-2841 इति यावत् द्वयमप्यनुवर्तते ॥

3188: अकर्तरि च कारके संज्ञायाम् (3-3-19)

कर्तृभिन्ने कारके घञ् स्यात् ॥

3189: अवोदैधौद्मप्रश्रथहिमश्रथाः (6-4-29)

अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥

3190: परिमाणाख्यायां सर्वेभ्यः (3-3-20)

घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ ॥ दारजारौ कर्तरि णिलुक्च (वा) ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥

3191: इङश्च (3-3-21)

घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् (वा) ॥ उपाध्याया । उपाध्यायी ॥शॄ वायुवर्णनिवृतेषु (वा) ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥

3192: उपसर्गे रुवः (3-3-22)

घञ् । संरावः । उपसर्गे किम् । रवः ॥

3193: अभिनिसः स्तनः शब्दसंज्ञायाम् (8-3-86)

अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥

3194: समि युद्रुदुवः (3-3-23)

संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥

3195: श्रिणीभुवोऽनुपसर्गे (3-3-24)

श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥

3196: वौ क्षुश्रुवः (3-3-25)

विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥

3197: अवोदोर्नियः (3-3-26)

अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥

3198: प्रे द्रुस्तुस्रुवः (3-3-27)

प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः ॥

3199: निरभ्योः पूल्वोः (3-3-28)

निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलाषः । निरभ्योः किम् । पवः । लवः ॥

3200: उन्न्योर्ग्रः (3-3-29)

उद्गारः । निगारः । उन्योः किम् । गरः ॥

3201: कॄ धान्ये (3-3-30)

कॄ इत्यस्माद्धान्यविषयादुन्न्योर्घञ् स्यात् । उत्कारो निकारो धान्यस्य । विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥

3202: यज्ञे समि स्तुवः (3-3-31)

समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥

3203: प्रे स्त्रोऽयज्ञे (3-3-32)

अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥

3204: प्रथने वावशब्दे (3-3-33)

विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥

3205: छन्दोनाम्नि च (3-3-34)

स्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥

3206: छन्दोनाम्नि च (8-3-94)

विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥

3207: उदि ग्रहः (3-3-35)

उद्ग्राहः ॥

3208: समि मुष्टौ (3-3-36)

मल्लस्य सङ्ग्राहः । मुष्टौ किम् । द्रव्यस्य सङ्ग्रहः ॥

3209: परिन्योर्नीणोर्द्यूताभ्रेषयोः (3-3-37)

परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥

3210: परावनुपात्यय इणः (3-3-38)

क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥

3211: व्युपयोः शेतेः पर्याये (3-3-39)

तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥

3212: हस्तादाने चेरस्तेये (3-3-40)

हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥

3213: निवासचितिशरीरोपसमाधानेष्वादेश्च कः (3-3-41)

एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥

3214: संघे चानौत्तराधर्ये (3-3-42)

चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥

3215: कर्मव्यतिहारे णच् स्त्रियाम् (3-3-43)

स्त्रीलिङ्गे भावे णच् ॥

3216: णचः स्त्रियामञ् (5-4-14)

3217: न कर्मव्यतिहारे (7-3-6)

अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥

3218: अभिविधौ भाव इनुण् (3-3-44)

3219: अणिनुणः (5-4-15)

इनण्यनपत्ये 1245 । सांराविणं वर्तते ॥

3220: आक्रोशेऽवन्योर्ग्रहः (3-3-45)

अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥

3221: प्रे लिप्सायाम् (3-3-46)

पात्रप्रग्राहेण चरति भिक्षुः ॥

3222: परौ यज्ञे (3-3-47)

उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥

3223: नौ वृ धान्ये (3-3-48)

वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा सेतिवत् ॥

3224: उदि श्रयतियौतिपूद्रुवः (3-3-49)

उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्रया इति । बाहुलकात् ॥

3225: विभाषाऽऽङि रुप्लुवोः (3-3-50)

आरावः । आरवः । आप्लावः । आप्लवः ॥

3226: अवे ग्रहो वर्षप्रतिबन्धे (3-3-51)

विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥

3227: प्रे वणिजाम् (3-3-52)

प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥

3228: रश्मौ च (3-3-53)

प्रग्रहः । प्रग्राहः ॥

3229: वृणोतेराच्छादने (3-3-54)

विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥

3230: परौ भुवोऽवज्ञाने (3-3-55)

परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥

3231: एरच् (3-3-56)

चयः । जयः ॥भयादीनामुपसङ्ख्यानम्, नंपुसके क्तादिनिवृत्त्यर्थम् (वा) ॥ भयम् । वर्षम् ॥

3232: ऋदोरप् (3-3-57)

ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥

3233: वृक्षासनयोर्विष्टरः (8-3-93)

अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षे किम् । वाक्यस्य विस्तरः ॥

3234: ग्रहवृदृनिश्चिगमश्च (3-3-58)

अप् स्यात् । घञचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥वशिरण्योरुपसङ्ख्यानम् (वा) ॥ वशः । रणः ॥घञर्थे कविधानम् (वा) ॥ प्रस्थः । विघ्नः ॥द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् (वा) ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥

3235: उपसर्गेऽदः (3-3-59)

अप् स्यात् ॥

3236: घञपोश्च (2-4-38)

अदेर्घसॢ स्यात् घञि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥

3237: नौ ण च (3-3-60)

नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥

3238: व्यधजपोरनुपसर्गे (3-3-61)

अप् स्यात् । व्यधः । जपः । उपसर्गे तु । आव्याधः । उपजापः ॥

3239: स्वनहसोर्वा (3-3-62)

अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥

3240: यमः समुपनिविषु च (3-3-63)

एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥

3241: नौ गदनदपठस्वनः (3-3-64)

अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निस्वनः । निस्वानः ॥

3242: क्वणो वीणायां च (3-3-65)

नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥

3243: नित्यं पणः परिमाणे (3-3-66)

अप् स्यात् । मूलकपणः । शाखपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥

3244: मदोऽनुपसर्गे (3-3-67)

धनमदः । उपसर्गे तु । उन्मादः ॥

3245: प्रमदसंमदौ हर्षे (3-3-68)

हर्षे किम् । प्रमादः । संमादः ॥

3246: समुदोरजः पशुषु (3-3-69)

संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥

3247: अक्षेषु ग्लहः (3-3-70)

अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥

3248: प्रजने सर्तेः (3-3-71)

प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-3296 इति घः ॥

3249: ह्वः संप्रसारणं च न्यभ्युपविषु (3-3-72)

निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥

3250: आङि युद्धे (3-3-73)

आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ।

3251: निपानमाहावः (3-3-74)

आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥

3252: भावेऽनुपसर्गस्य (3-3-75)

अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥

3253: हनश्च वधः (3-3-76)

अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥

3254: मूर्तौ घनः (3-3-77)

मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥

3255: अन्तर्घनो देशे (3-3-78)

वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥

3256: अगारैकदेशे प्रघणः प्रघाणश्च (3-3-79)

द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥

3257: उद्घनोऽत्याधनम् (3-3-80)

अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ॥

3258: अपघनोऽङ्गम् (3-3-81)

अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥

3259: करणेऽयोविद्रुषु (3-3-82)

एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां 857 इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥

3260: स्तम्बे क च (3-3-83)

स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥

3261: परौ घः (3-3-84)

परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥

3262: परेश्च घाङ्कयोः (8-2-22)

परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः 2003 इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।

3263: उपघ्न आश्रये (3-3-85)

उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ।

3264: संघोद्घौ गणप्रशंसयोः (3-3-86)

संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ।

3265: निघो निमितम् (3-3-87)

समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ।

3266: ड्वितः क्त्रिः (3-3-88)

अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् 1570 नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥

3267: ट्वितोऽथुच् (3-3-89)

अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥

3268: यजयाचयतविच्छप्रच्छरक्षो नङ् (3-3-90)

यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले 2777 इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥

3269: स्वपो नन् (3-3-91)

स्वप्नः ॥

3270: उपसर्गे घोः किः (3-3-92)

प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥

3271: कर्मण्यधिकरणे च (3-3-93)

कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥

3272: स्त्रियां क्तिन् (3-3-94)

स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधेते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥श्रुयजीषिस्तुभ्यः करणे (वा) ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः ॥ ऋल्वादिभ्यः क्तिन्नष्ठावद्वाच्यः (वा) ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः 3073 इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च 3037 चूर्तिः । फुलति ॥चायतेः क्तिनि चिभावो वाच्यः (वा) ॥ अपचितिः ॥सम्पदादिभ्यः क्विप् (वा) ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥

3273: स्थागापापचो भावे (3-3-95)

क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥

3274: ऊतियूतिजूतिसातिहेतिकीर्तयश्च (3-3-97)

अवतेः ज्वरत्वर 2654 इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति 3074 इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन 2504 इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥

3275: व्रजयजोर्भावे क्यप् (3-3-98)

व्रज्या । इज्या ॥

3276: संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (3-3-99)

समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥अजेः क्यपि वीभावो नेति वाच्यम् (वा) ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥

3277: कृञः श च (3-3-100)

कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥

3278: इच्छा (3-3-101)

ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् (वा) ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥जागर्तेरकारो वा (वा) ॥ पक्षे शः । जागरा । जगर्या ॥

3279: अ प्रत्ययात् (3-3-102)

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥

3280: गुरोश्च हलः (3-3-103)

गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥निष्ठायां सेट इति वक्तव्यम् (वा) ॥ नेह । आप्तिः । तितुत्र-3163 इति नेट् । दीप्तिः ॥तितुत्रेष्वग्रहादीनामिति वाच्यम् (वा) ॥ निगृहीतिः । निपठितिः ॥

3281: षिद्भिदादिभ्योऽङ् (3-3-104)

षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः 2406 । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (ग) क्रपेः सम्प्रसारणं च । कृपा ॥

3282: चिन्तिपूजिकथिकुम्बिचर्चश्च (3-3-105)

अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥

3283: आतश्चोपसर्गे (3-3-106)

अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥श्रदन्तरोरुपसर्गवद्वृत्तिः (वा) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः 3270 इत्यनेन किः । अन्तर्धिः ॥

3284: ण्यासश्रन्थो युच् (3-3-107)

अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥घट्टिवन्दिविदिभ्यश्चेति वाच्यम् (वा) ॥ घट्टना । वन्दना । वेदना ॥इषेरनिच्छार्थस्य (वा) ॥ अन्वेषणा ॥परेर्वा (वा) ॥ पर्येषणा । परीष्टिः ॥

3285: रोगाख्यायां ण्वुल्बहुलम् (3-3-108)

प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥धात्वर्थनिर्देशे ण्वुल्वक्तव्यः (वा) ॥ आसिका । शायिका ॥इक्श्तिपौ धातुनिर्देशे (वा) ॥ पचिः । पचतिः ॥वर्णात्कारः (वा) ॥ निर्देशे इत्येव । अकारः । ककारः ॥रादिफः (वा) ॥ रेफः ॥ । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥इणजादिभ्यः (वा) ॥ आजिः । आतिः ॥इञ्वपादिभ्यः (वा) ॥ वापिः । वासिः । स्वरे भेदः ॥इक् कृष्यादिभ्यः (वा) ॥ कृषिः । गिरिः ॥

3286: संज्ञायाम् (3-3-109)

अत्र धातोर्ण्वुल् । उद्दालकपुष्पभञ्जिका ॥

3287: विभाषाख्यानपरिप्रश्नयोरिञ्च (3-3-110)

परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥

3288: पर्यायार्हर्णोत्पत्तिषु ण्वुच् (3-3-111)

पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥

3289: आक्रोशे नञ्यनिः (3-3-112)

विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् 2841 भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-3090

3290: ल्युट् च (3-3-115)

हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥

3291: कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् (3-3-116)

येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तरीति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥

3292: वा यौ (2-4-57)

अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥

3293: करणाधिकरणयोश्च (3-3-117)

ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥

3294: अन्तरदेशे (8-4-24)

अन्तः शब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरः किम् । अन्तरघानि ॥

3295: अयनं च (8-4-25)

अयनस्य णोन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥

3296: पुंसि संज्ञायां घः प्रायेण (3-3-118)

3297: छादेर्घेऽद्व्युपसर्गस्य (6-4-96)

द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥

3298: गोचरसंचरवहव्रजव्यजापणनिगमाश्च (3-3-119)

घान्ता निपात्यन्ते । हलश्च 3300 इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥

3299: अवे तॄस्त्रोर्घञ् (3-3-120)

अवतारः कूपादेः । अवस्तारो जवनिका ॥

3300: हलश्च (3-3-121)

हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥

3301: अध्यायन्यायोद्यावसंहाराश्च (3-3-122)

अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥अवहाराधारावायानामुपसङ्ख्यानम् (वा) ॥

3302: उदङ्कोऽनुदके (3-3-123)

उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥

3303: जालमानायः (3-3-124)

आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥

3304: खनो घ च (3-3-125)

चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥खनेर्डडरेकेकवका वाच्याः (वा) ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥

3305: ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् (3-3-126)

करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-2833 इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥निमिमीलियां खलचोरात्वं नेति वाच्यम् (वा) ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥

3306: उपसर्गात्खल्घञोः (7-1-67)

उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥

3307: न सुदुर्भ्यां केवलाभ्याम् (7-1-68)

उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥

3308: कर्तृकर्मणोश्च भूकृञोः (3-3-127)

कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ॥ कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् (वा) ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥

3309: आतो युच् (3-3-128)

खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः (वा) ॥ दुःशासनः । दुर्योधन इत्यादि ॥

3310: षात्पदान्तात् (8-4-35)

नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥

3311: आवश्यकाधमर्ण्ययोर्णिनिः (3-3-170)

अवश्यङ्कारि । शतंदायी ॥

3312: कृत्याश्च (3-3-171)

आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥

3313: क्तिच्क्तौ च संज्ञायाम् (3-3-174)

धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-3163 इति नेट् । भवतात् । भूतिः ॥

3314: न क्तिचि दीर्घश्च (6-4-39)

अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥

3315: सनः क्तिचि लोपश्चास्यान्यतरस्याम् (6-4-45)

सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥

3316: अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा (3-4-18)

प्रतिषोधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेन 783 इति नियमान्नोपपदसमासः । दो दद्धोः 3077 । अलं दत्त्वा । घुमास्था-2462 । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । अलंकारः ॥

3317: उदीचां माङो व्यतीहारे (3-4-19)

व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥

3318: मयतेरिदन्यतरस्याम् (6-4-70)

मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥

3319: परावरयोगे च (3-4-20)

परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥

3320: समानकर्तृकयोः पूर्वकाले (3-4-21)

समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-2428 इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति 2381 इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥

3321: क्त्वि स्कन्दिस्यन्दोः (6-4-31)

एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥

3322: न क्त्वा सेट् (1-2-18)

सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥

3323: मृडमृदगुधकुषक्लिशवदवसः क्त्वा (1-2-7)

एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा 3049 इति वेट् । क्लिशित्वा । क्लिष्टा । उदित्वा । उषित्वा । रुदविद-2609 इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥

3324: नोपधात्थफान्ताद्वा (1-2-23)

सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥

3325: वञ्चिलुञ्च्यृतश्च (1-2-24)

सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥

3326: तृषिमृषिकृशेः काश्यपस्य (1-2-25)

एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-2617 इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-3046 । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् 3047 इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-3048 इतीट् । विमोहने तु लुब्ध्वा ॥

3327: जॄव्रश्च्योः क्त्वि (7-2-55)

आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥

3328: उदितो वा (7-2-56)

उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि 2666 इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥

3329: क्रमश्च क्त्वि (6-4-18)

क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च 3050 इति वेट् । पवित्वा । पूत्वा ॥

3330: जान्तनशां विभाषा (6-4-32)

जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-2517 इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च 2514 इतीट् । पक्षे नशित्वा ॥झलादाविति वाच्यम् (वा) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-2504 इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-3074 इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः 3076 । हित्वा ॥

3331: जहातेश्च क्त्वि (7-4-43)

हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-3080 । जग्ध्वा ॥

3332: समासेऽनञ्पूर्वे क्त्वो ल्यप् (7-1-37)

अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥

3333: षत्वतुकोरसिद्धः (6-1-86)

षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । ह्रस्वस्य-2858 इति तुक् ॥

3334: वा ल्यपि (6-4-38)

अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-3080 अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥

3335: न ल्यपि (6-4-69)

ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-2508 इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः 2509 । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥

3336: ल्यपि लघुपूर्वात् (6-4-56)

लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥

3337: विभाषापः (6-4-57)

आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥

3338: क्षियः (6-4-59)

क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥

3339: ल्यपि च (6-1-41)

वेञो ल्यपि सम्प्रसारणं न स्यात् । प्रवाय ॥

3340: ज्यश्च (6-1-42)

प्रज्याय ॥

3341: व्यश्च (6-1-43)

उपव्याय ॥

3342: विभाषा परेः (6-1-44)

परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-2559 इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥

3343: आभीक्ष्ण्ये णमुल् च (3-4-22)

पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः 2762 इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः 2765 इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-2480 इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥

3344: न यद्यनाकाङ्क्षे (3-4-23)

यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥

3345: विभाषाग्रेप्रथमपूर्वेषु (3-4-24)

आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥

3346: कर्मण्याक्रोशे कृञः खमुञ् (3-4-25)

कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥

3347: स्वादुमि णमुल् (3-4-26)

स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादुं स्वादुं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥

3348: अन्यथैवंकथामित्थंसु सिद्धाऽप्रयोगश्चेत् (3-4-27)

एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥

3349: यथातथयोरसूयाप्रतिवचने (3-4-28)

कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकामहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥

3350: कर्मणि दृशिविदोः साकल्ये (3-4-29)

कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥

3351: यावति विन्दजीवोः (3-4-30)

यावद्वेदं भुङ्क्ते । यावल्लभ्यते तावदित्यर्थः । यावज्जीवमधीते ॥

3352: चर्मोदरयोः पूरेः (3-4-31)

कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥

3353: वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् (3-4-32)

कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥

3354: चेले क्नोपेः (3-4-33)

चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥

3355: निमूलसमूलयोः कषः (3-4-34)

कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥

3356: शुष्कचूर्णरूक्षेषु पिषः (3-4-35)

एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥

3357: समूलाकृतजीवेषु हन्कृञ्ग्रहः (3-4-36)

कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृण्हाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥

3358: करणे हनः (3-4-37)

पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च 3369 इति वक्ष्यते ॥

3359: स्नेहने पिषः (3-4-38)

स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥

3360: हस्ते वर्तिग्रहोः (3-4-39)

हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृण्हाति । करग्राहम् । पाणिग्राहम् ॥

3361: स्वे पुषः (3-4-40)

करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥

3362: अधिकरणे बन्धः (3-4-41)

चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥

3363: संज्ञायाम् (3-4-42)

बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥

3364: कर्त्रोर्जीवपुरुषयोर्नशिवहोः (3-4-43)

जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥

3365: ऊर्ध्वे शुषिपूरोः (3-4-44)

ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥

3366: उपमाने कर्मणि च (3-4-45)

चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥

3367: कषादिषु यथाविध्यनुप्रयोगः (3-4-46)

यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥

3368: उपदंशस्तृतीयायाम् (3-4-47)

इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् 784 इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥

3369: हिंसार्थानां च समानकर्मकाणाम् (3-4-48)

तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥

3370: सप्तम्यां चोपपीडरुधकर्षः (3-4-49)

उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥

3371: समासत्तौ (3-4-50)

तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥

3372: प्रमाणे च (3-4-51)

तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥

3373: अपादाने परीप्सायाम् (3-4-52)

परीप्सा त्वरा । शय्योत्थायं धावति ॥

3374: द्वितीयायां च (3-4-53)

परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥

3375: अपगुरो णमुलि (6-1-53)

गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥

3376: स्वाङ्गेऽध्रुवे (3-4-54)

द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥

3377: परिक्लिश्यमाने च (3-4-55)

सर्वतो विबाध्यमाने स्वङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥

3378: विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः (3-4-56)

द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-2140 इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥

3379: अस्यतितृषोः क्रियान्तरे कालेषु (3-4-57)

क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥

3380: नाम्न्यादिशिग्रहोः (3-4-58)

द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥

3381: अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (3-4-59)

अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य । उच्चैः कृत्वा । उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य । नीचैःकृत्वा । नीचैःकारं प्रियं ब्रूते ॥

3382: तिर्यच्यपवर्गे (3-4-60)

तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥

3383: स्वाङ्गे तस्प्रत्यये कृभ्वोः (3-4-61)

मुखतःकृत्य गतः । मुखतःकृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतो भावम् ॥

3384: नाधार्थप्रत्यये च्व्यर्थे (3-4-62)

नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥

3385: तूष्णीमि भुवः (3-4-63)

तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् ॥

3386: अन्वच्यानुलोम्ये (3-4-64)

अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥

। इति उत्तरकृदन्तप्रकरणम्‌ ।

॥ अथ वैदिकप्रकरणम्‌ ॥

3387: छन्दसि पुनर्वस्वोरेकवचनम् (1-2-61)

द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥

3388: विशाखयोश्च (1-2-62)

प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥

3389: षष्ठीयुक्तश्छन्दसि वा (1-4-9)

षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि--3401 इत्यादिरस्यैव प्रपज्ञः । यचि भम् 231नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् (वा) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । जनेरुसिः उ272 इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ॥ वृषण्वस्वश्वयोः (वा) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य 198 इति णत्वनिषेधोऽपि न । अल्लोपोनः 234 इत्यल्लोपो न । अनङ्गत्वात् ॥

3390: अयस्मयादीनि च्छन्दसि (1-4-20)

एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ उभयसंज्ञान्यपीति वक्तव्यमिति (वा) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः 2230

3391: छन्दसि परेऽपि (1-4-81)

3392: व्यवहिताश्च (1-4-82)

हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥

3393: इन्धिभवतिभ्यां च (1-2-6)

आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति (वा) ॥

3394: तृतीया च होश्छन्दसि (2-3-3)

जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥

3395: द्वितीया ब्राह्मणे (2-3-60)

ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥

3396: चतुर्थ्यर्थे बहुलं छन्दसि (2-3-62)

षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ॥ षष्ठ्यर्थे चतुर्थीति वाच्यम् (वा) ॥ या खर्वेण पिबति तस्यै खर्वः ॥

3397: यजेश्च करणे (2-3-63)

इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥

3398: बहुलं छन्दसि (2-4-39)

अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस--3402 इति च्लेर्लुक् । अडभावः । सग्धिश्च मे (सग्धि॑श्च मे) ॥

3399: हेमन्तशिशिरावहोरात्रे च छन्दसि (2-4-28)

द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः 2423

3400: बहुलं छन्दसि (2-4-73)

वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः 2489

3401: बहुलं छन्दसि (2-4-76)

दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥

3402: मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः (2-4-80)

एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन--2363 इत्युपधालोपे शासिवसि -- 2410 इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा--431 इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥

3403: अभ्युत्सादयांप्रजनयांचिकयांरमयामकःपावयांक्रियाद्विदामक्रन्निति च्छन्दसि (3-1-42)

आद्येषु चतुर्षु लुङि आम् अक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥

3404: गुपेश्छन्दसि (3-1-50)

च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥

3405: नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (3-1-51)

च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः (मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः । मा त्वाग्निर्ध्वनयीत् (मा त्वा॒ग्निर्ध्व॑नयीत्) ॥

3406: कृमृदृरुहिभ्यश्छन्दसि (3-1-59)

च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥

3407: छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यापृडानि (3-1-123)

कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-2854 इति क्यब्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ॥ हिरण्य इति वक्तव्यम् (वा) ॥ उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥

3408: छन्दसि वनसनरक्षिमथाम् (3-2-27)

एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥

3409: छन्दसि सहः (3-2-63)

सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥

3410: वहश्च (3-2-64)

प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥

3411: कव्यपुरीषपुरीष्येषु ञ्युट् (3-2-65)

एषु वहेर्ञ्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥

3412: हव्येऽनन्तः पादम् (3-2-66)

अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च 3410 इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥

3413: जनसनखनक्रमगमो विट् (3-2-67)

विड्वनोः--2982 इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः--3645 इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥

3414: मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (3-2-71)

स्वेतवहादीनां डस्पदस्येति वक्तव्यम् (वा) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥

3415: अवे यजः (3-2-72)

अवयाः । अवयाजौ । अवयाजः ॥

3416: अवयाः श्वेतवाः पुरोडाश्च (8-2-67)

एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥

3417: विजुपे छन्दसि (3-2-73)

उपे उपपदे यजेर्विच् । उपयट् ॥

3418: आतो मनिन्क्वनिब्वनिपश्च (3-2-74)

सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप्--2998

3419: बहुलं छन्दसि (3-2-88)

उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट्--3093 । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा--3094 । क्वसुश्च 3095 । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि--3117 । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च--3118 । अस्मात्केवलात्प्राग्वत् । भविष्णुः ॥ छन्दसि परेच्छायां क्यच उपसंख्यानम् (वा) ॥ क्याच्छन्दसि--3150 । उप्रत्ययः स्यात् । अघायुः ॥ एरजधिकारे जवसवौ छन्दसि वाच्यौ (वा) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥

3420: मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः (3-3-96)

वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥

3421: छन्दसि गत्यर्थेभ्यः (3-3-129)

ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽग्निः ॥

3422: अन्येभ्योऽपि दृश्यते (3-3-130)

गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥

3423: छन्दसि लुङ्लङ्लिटः (3-4-6)

धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥

3424: लिङर्थे लेट् (3-4-7)

विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥

3425: सिब्बहुलं लेटि (3-1-34)

3426: इतश्च लोपः परस्मैपदेषु (3-4-97)

लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥

3427: लेटोऽडाटौ (3-4-94)

लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥ ब्बिहुलं णिद्वक्तव्यः (वा) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥

3428: स उत्तमस्य (3-4-98)

लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥

3429: आत ऐ (3-4-95)

लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥

3430: वैतोऽन्यत्र (3-4-96)

लेट एकारस्य ऐस्याद्वा आत ऐ--3429 इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥

3431: उपसंवादाशङ्कयोश्च (3-4-8)

पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ--2557

3432: छन्दसि शायजपि (3-1-84)

अपिशब्दाच्छानच् ॥ हृग्रहोर्भश्छन्दसि इति हस्य भः (वा) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां--- 415 इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥

3433: व्यत्ययो बहुलम् (3-1-85)

विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ 1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ्--3434 इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥

3434: लिङ्याशिष्यङ् (3-1-86)

आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम्--2454 । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ॥ दृशेरग्वक्तव्यः (वा) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि--2406 इति गुणः स्यात् ॥

3435: छन्दस्युभयथा (3-4-117)

धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः---2387 इति यण् । आदृगमहनजनः किकिनौ लिट् च--3151 । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम्---2383 इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि--3578 इत्युत्वम् । ततुरिः । जगुरिः ॥

3436: तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (3-4-9)

से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥

3437: प्रयै रोहिष्यै अव्यथिष्यै (3-4-10)

एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ॥

3438: दृशे विख्ये च (3-4-11)

द्रष्टुं विख्यातुमित्यर्थः ॥

3439: शकि णमुल्कमुलौ (3-4-12)

शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥

3440: ईश्वरे तोसुन्कसुनौ (3-4-13)

ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥

3441: कृत्यार्थे तवैकेन्केन्यत्वनः (3-4-14)

नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥

3442: अवचक्षे च (3-4-15)

रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥

3443: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् (3-4-16)

आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥

3444: सृपितृदोः कसुन् (3-4-17)

भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥

3445: रात्रेश्चाजसौ (4-1-31)

रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥

3446: नित्यं छन्दसि (4-1-46)

बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥

3447: भुवश्च (4-1-47)

ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य 3160 इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ॥ मुद्गलाच्छन्दसि लिच्च (वा) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥

3448: दीर्घजिह्वी च छन्दसि (4-1-59)

संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥

3449: कद्रुकमण्डल्वोश्छन्दसि (4-1-71)

उङ् स्यात् । कद्रूश्च वै कमण्डलूः ॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् (वा) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् 1324आविष्ट्यस्योपसंख्यानं छन्दसि (वा) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥

3450: छन्दसि ठञ् (4-3-19)

वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥

3451: वसन्ताच्च (4-3-20)

ठञ् स्यात् छन्दसि । वासन्तिकम् ॥

3452: हेमन्ताच्च (4-3-21)

छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि 1486 णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥

3453: द्व्यचश्छन्दसि (4-3-150)

विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥

3454: नोत्वद्वर्ध्रबिल्वात् (4-3-151)

उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः-- 1657

3455: ढश्छन्दसि (4-4-196)

सभेयो युवा ॥

3456: भवे छन्दसि (4-4-110)

सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥

3457: पाथोनदीभ्यां ड्यण् (4-4-111)

तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥

3458: वेशन्तहिमवद्भ्यामण् (4-4-112)

भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥

3459: स्रोतसो विभाषा ड्यड्ड्यौ (4-4-113)

पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥

3460: सगर्भसयूथसनुताद्यन् (4-4-114)

अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः--3090 । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि 1012 इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥

3461: तुग्राद्घन् (4-4-115)

भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥

3462: अग्राद्यत् (4-4-116)

अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥

3463: घच्छौ च (4-4-117)

चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥

3464: समुद्राभ्राद्घः (4-4-118)

समुद्रिया अप्सुरसो मनीषिणम् (स॒मु॒द्रिया॑ अप्सु॒रसो॑ मनी॒षिण॑म्) । नानदतो अभ्रियस्येव (नान॑दतो अ॒भ्रिय॑स्येव॒) । घोषाः॑ ॥

3465: बर्हिषि दत्तम् (4-4-119)

प्राग्घिताद्यत् 1626 इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥

3466: दूतस्य भागकर्मणी (4-4-120)

भार्गोऽशः । दूत्यम् ॥

3467: रक्षोयातूनां हननी (4-4-121)

या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥

3468: रेवतीजगतीहविष्याभ्यः प्रशस्ये (4-4-122)

प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥

3469: असुरस्य स्वम् (4-4-123)

असुर्यं देवोभिर्धायि विश्वम् ॥

3470: मायायामण् (4-4-124)

आसुरी माया ॥

3471: तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः (4-4-125)

वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥

3472: अश्विमानण् (4-4-126)

आश्विनीरुप दधाति ॥

3473: वयस्यासु मूर्ध्नो मतुप् (4-4-127)

तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥

3474: मत्वर्थे मासतन्वोः (4-4-128)

नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥

3475: मधोर्ञ च (4-4-129)

माधवः । मधव्यः ॥

3476: ओजसोऽहनि यत्खौ (4-4-130)

ओजस्यमहः । ओजसीनं वा ॥

3477: वेशोयशआदेर्भगाद्यल् (4-4-131)

यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥

3478: ख च (4-4-132)

योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥

3479: पूर्वैः कृतमिनयौ च (4-4-133)

गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥

3480: अद्भिः संस्कृतम् (4-4-134)

यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥

3481: सहस्रेण संमितौ घः (4-4-135)

सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥

3482: मतौ च (4-4-136)

सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥

3483: सोममर्हति यः (4-4-137)

सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥

3484: मये च (4-4-138)

सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥

3485: मधोः (4-4-139)

मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥

3486: वसोः समूहे च (4-4-140)

चान्मयडर्थे यत् । वसव्यः । अक्षरसमूहे छन्दस उपसंख्यानम् (वा) ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥

3487: नक्षत्राद्घः (4-4-141)

स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥

3488: सर्वदेवात्तातिल् (4-4-142)

स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥

3489: शिवशमरिष्टस्य करे (4-4-143)

करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥

3490: भावे च (4-4-144)

शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥

3491: सप्तनोऽञ्छन्दसि (5-1-61)

तदस्य परिमाणम् - 1723 इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥ शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः (वा) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ॥ विंशतेश्चेति वाच्यम् (वा) ॥ विंशिनोऽङ्गिरसः ॥ युष्मदस्मदोः सादृश्ये वतुब्वाच्यः (वा) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥

3492: छन्दसि च (5-1-67)

प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥

3493: वत्सरान्ताच्छश्छन्दसि (5-1-91)

निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥

3494: संपरिपूर्वात्ख च (5-1-92)

चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥

3495: छन्दसि घस् (5-1-106)

ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥

3496: उपसर्गाच्छन्दसि धात्वर्थे (5-1-118)

धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः (यदु॒द्वतो॑ नि॒वतः॑) । उद्गतान्निर्गातादित्यर्थः ॥

3497: थट् च छन्दसि (5-2-50)

नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - 1889 । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥

3498: बहुलं छन्दसि (5-2-122)

मत्वर्थे विनिः स्यात् ॥छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाह्रदयानां दीर्घश्चेति वक्तव्यम् (वा) ॥ इति दीर्घः । मंहिष्टमुभयाविनम् (मंहि॑ष्ठसुभया॒विन॑म्) । शुनमष्ट्राव्यचरत् (शु॒नम॑ष्ट्रा॒व्य॑चरत्) ॥ छन्दसीवनीपौ च वक्तव्यौ (वा) ॥ ई ॥ रथीरभूत् (र॒थीर॑भूत्) ॥ सुमङ्गलीरियं वधूः (सु॒म॒ङ्ग॒लीरि॒यं व॒धूः) । मघवानमीमहे (म॒घवा॑नमीमहे) ॥

3499: तयोर्दार्हिलौ च छन्दसि (5-3-20)

इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥

3500: था हेतौ च छन्दसि (5-3-26)

किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥

3501: पश्च पश्चा च छन्दसि (5-3-33)

अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि 2007 तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥

3502: प्रत्नपूर्वविश्वेमात्थाल्छन्दसि (5-3-111)

इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥

3503: अमु च छन्दसि (5-4-12)

किमेत्तिङव्ययघादित्येव । प्रतं नयं प्रतरम् (प्रतं न॑यं प्रत॒रम्) ॥

3504: वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि (5-4-41)

स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥

3505: अनसन्तान्नपुंसकाच्छन्दसि (5-4-103)

तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥

3506: बहुप्रजाश्छन्दसि (5-4-123)

बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥

3507: छन्दसि च (5-4-142)

दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ । उभयतोदतः प्रतिगृह्णाति ॥

3508: ऋतश्छन्दसि (5-4-158)

ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥

3509: तुजादीनां दीर्घोऽभ्यासस्य (6-1-7)

तुदीदिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥

3510: बहुलं छन्दसि (6-1-34)

ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ॥ ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि (वा) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ॥ रयेर्मतौ बहुलम् (वा) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥

3511: चायः की (6-1-35)

न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥

3512: अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः (6-1-36)

एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥

3513: खिदेश्छन्दसि (6-1-52)

खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥

3514: शीर्षंश्छन्दसि (6-1-60)

शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥

3515: वा छन्दसि (6-1-106)

दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च 330 इति पूर्वरूपमपि वा । इज्यमानः । यज्यमानः ॥

3516: शेश्छन्दसि बहुलम् (6-1-70)

लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ॥ एमन्नादि तु छन्दसि वक्तव्यम् (वा) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥

3517: भय्यप्रवय्ये च छन्दसि (6-1-83)

बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ॥ ह्रदय्या उपसंख्यानम् (वा) ॥ ह्रदे भवा ह्रदय्या आपः । भवे छन्दसि यत् ॥

3518: प्रकृत्यान्तः पादमव्यपरे (6-1-115)

ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥

3519: अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च (6-1-116)

एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु, रथतूः, सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥

3520: यजुष्युरः (6-1-117)

उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥

3521: आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे (6-1-118)

यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - 267 इति ह्रस्वो न ॥

3522: अङ्ग इत्यादौ च (6-1-119)

अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥

3523: अनुदात्ते च कुधपरे (6-1-120)

कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥

3524: अवपथासि च (6-1-121)

अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - 3935 इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - 3937 इति निघातो न ॥

3525: आङोऽनुनासिकश्छन्दसि (6-1-126)

आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः (अ॒भ्र आँ अ॒पः) । गभीर आँ उग्रपुत्रे (गभी॒र आँ उ॒ग्रपु॑त्रे) ॥ ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः (वा) ॥ ईषाअक्षो हिरण्यः । ज्या इयम् (ज्या इ॒यम्) । पूषा अविष्टु (पू॒षा अ॒विष्टु) ॥

3526: स्यश्छन्दसि बहुलम् (6-1-133)

स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥

3527: ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे (6-1-151)

ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । हरिश्चन्द्रो मरुद्गणः (हरि॑श्चन्द्रो म॒रुद्ग॑णः) । सुश्चन्द्र दस्म (सुश्च॑न्द्र दस्म) ॥

3528: पितरामातरा च छन्दसि (6-3-33)

द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च (आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॑ च) । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ (न मा॒तारा॑ पि॒तरा॒ न चि॑दि॒ष्टौ) । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु 1012 समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्भ्यः ॥ छन्दसि स्त्रियां बहुलम् (वा) ॥ विष्वद्गेवयोरद्र्यदेशः । विश्वाची च घृताची च (वि॒श्वाची॑ च घृ॒ताची॑च) । देवद्रीची नयत देवयन्तः (देव॒द्रीची॑ नयत देव॒यन्तः॑) । कद्रीची (क॒द्रीची॑) ॥

3529: सध मादस्थयोश्छन्दसि (6-3-96)

सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ।

3530: पथि च छन्दसि (6-3-108)

पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ।

3531: साढ्यै साढ्वा साढेति निगमे (6-3-113)

सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ।

3532: छन्दसि च (6-3-126)

अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ।

3533: मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ (6-3-131)

दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ।

3534: ओषधेश्च विभक्तावप्रथमायाम् (6-3-132)

दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ।

3535: ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम् (6-3-133)

दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ।

3536: इकः सुञि (6-3-134)

ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः 3644 इति षः । नश्च धातुस्थोरुषभ्यः 3649 इति णः ।

3537: द्व्यचोऽतस्तिङः (6-3-135)

मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ।

3538: निपातस्य च (6-3-136)

एवा हि ते (ए॒वा हि ते॒) ।

3539: अन्येषामपि दृश्यते (6-3-137)

अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ।

3540: छन्दस्युभयथा (6-4-5)

नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ।

3541: वा षपूर्वस्य निगमे (6-4-9)

षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ।

3542: जनिता मन्त्रे (6-4-53)

इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ।

3543: शमिता यज्ञे (6-4-54)

शमयितेत्यर्थः ।

3544: युप्लुवोर्दीर्घश्छन्दसि (6-4-58)

ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् 2254

3545: छन्दस्यपि दृश्यते (6-4-73)

अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे 2228

3546: बहुलं छन्दस्यमाङ्योगेऽपि (6-4-75)

अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ।

3547: इरयो रे (6-4-76)

प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ।

3548: छन्दस्युभयथा (6-4-86)

भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ॥ तन्वादीनां छन्दसि बहुलम् (वा) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्रम्बकम् (त्र॑म्बकम्) । त्रियम्बकम् ।

3549: तनिपत्योश्छन्दसि (6-4-99)

एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ।

3550: घसिभसोर्हलि च (6-4-100)

सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः 2425

3551: श्रुशृणुपॄकृवृभ्यश्छन्दसि (6-4-102)

श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ।

3552: वा छन्दसि (3-4-88)

हिरपिद्वा ।

3553: अङितश्च (6-4-103)

हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि (अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ।

3554: मन्त्रेष्वाङ्यादेरात्मनः (6-4-141)

आत्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ।

3555: विभाषर्जोश्छन्दसि (6-4-162)

ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ।

3556: ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि (6-3-175)

ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥

3557: बहुलं छन्दसि (7-1-8)

शीङो रुट् 2442 । रुडागमः स्यात् । लोपस्त आत्मनेपदेषु 3563 इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् 203

3558: बहुलं छन्दसि (7-1-10)

अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ।

3559: नेतराच्छन्दसि (7-1-26)

स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् 3332

3560: क्त्वापि छन्दसि (7-1-38)

यजमानं परिधापयित्वा ।

3561: सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (7-1-39)

ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ॥ ईयाडियाजीकाराणामुपसंख्यानम् (वा) ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ आङ्याजयारामुपसंख्यानम् (वा) ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-245 इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ।

3562: अमो मश् (7-1-40)

मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-2225 इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ।

3563: लोपस्त आत्मनेपदेषु (7-1-41)

छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ।

3564: ध्वमो ध्वात् (7-1-42)

अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ।

3565: यजध्वैनमिति च (7-1-43)

एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ।

3566: तस्य तात् (7-1-44)

मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ।

3567: तप्तनप्तनथनाश्च (7-1-45)

तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ।

3568: इदन्तो मसि (7-1-46)

मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ।

3569: क्त्वो यक् (7-1-47)

दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ।

3570: इष्ट्वीनमिति च (7-1-48)

क्त्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ।

3571: स्नात्व्यादयश्च (7-1-49)

आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । स्विन्नः स्नात्वी मलादिव (स्वि॒न्नः स्ना॒त्वी मला॑दिव) । पीत्वी सोमस्य वावृधे (पी॒त्वी सोम॑स्य वावृधे) । स्नात्वा पीत्वेति प्राप्ते ।

3572: आज्जसेरसुक् (7-1-50)

अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ।

3573: श्रीग्रामण्योश्छन्दसि (7-1-56)

आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ।

3574: गोः पादान्ते (7-1-57)

विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ।

3575: छन्दस्यपि दृश्यते (7-1-76)

अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ।

3576: ई च द्विवचने (7-1-77)

अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ।

3577: दृक्स्ववस्स्वतवसां छन्दसि (7-1-83)

एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य--2494

3578: बहुलं छन्दसि (7-1-103)

ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ।

3579: ह्रु ह्वरेश्छन्दसि (7-2-31)

ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ।

3580: अपरिह्वृताश्च (7-2-32)

पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ।

3581: सोमे ह्वरितः (7-2-33)

इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ।

3582: ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च (7-2-34)

अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे 2527 विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ।

3583: सनिंससनिवांसम् (7-2-69)

सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) ॥ पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् (वा) ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः ) ।

3584: घोर्लोपो लेटि वा (7-3-70)

दधद्रत्नानि दाशुपे (दध॒द्रत्ना॑नि दा॒शुपे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ।

3585: मीनातेर्निगमे (7-3-81)

शिति ह्रस्वः । प्रमिणन्ति व्रतानि (प्रमि॑णन्ति व्र॒तानि॑) । लोके प्रमीणन्ति । अस्तिसिचोऽपृक्ते 2225

3586: बहुलं छन्दसि (7-3-97)

सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो 167 इति यत्वम् । लोपः शाकल्यस्य 67 इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् । ह्रस्वस्य गुणः 242 । जसि च 241जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः (वा) ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि 2503 इति निषेधे बहुलं छन्दसीति वक्तव्यम् (वा) ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ।

3587: नित्यं छन्दसि (7-4-8)

छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ।

3588: न छन्दस्यपुत्रस्य (7-4-35)

पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि 3150 इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ।

3589: दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति (7-4-36)

एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ।

3590: अश्वाघस्यात् (7-4-37)

अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-3588 इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ।

3591: देवसुम्नयोर्यजुषि काठके (7-4-38)

अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हावमहे (सु॒म्ना॒यन्तो॑ हवामहे) । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः (दे॒वाञ्जि॑गाति सुम्न॒युः) । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ।

3592: कव्यध्वरपृतनस्यर्चि लोपः (7-4-39)

एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि 3076 । जहातेश्च क्त्वि 3331

3593: विभाषा छन्दसि (7-4-44)

हित्वा शरीरम् । हीत्वा वा ।

3594: सुधित वसुधित नेमधित धिष्व धिषीय च (7-4-45)

सु वसु नेम एतत्पूर्वस्य दधाते क्तप्रत्यये इत्वं निपात्यते । गर्भं माता सुधितं वक्षणासु (गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॑सु) । वसुधितमग्नौ । नेमधिता न पौंस्या (ने॒मधि॑ता॒ न पौंस्या॑) । क्तिन्यपि दृश्यते । उत श्वेतं वसुधितिं निरेके (उ॒त श्वे॒तं वसु॑धितिं निरे॒के) । धिष्ववज्रं दक्षिण इन्द्र हस्ते (धि॒ष्ववज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॑) । धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय । आशीर्लिङि इट् । इटोऽत् 2257 । धीसीयेति प्राप्ते । अपोभि 442मासश्छन्दसीति वक्तव्यम् (वा) ॥ माद्भिः । शरद्भिः (श॒रद्भिः॑) ॥ स्ववःस्वतवसोरुषसश्चेष्यते (वा) ॥ स्ववद्भिः (स्वव॒द्भिः) । समुषद्भिरजायथाः (समु॒षद्भि॑रजायथाः) । मिथुनेऽसिः । वसेः उषः किदिति प्राग्व्याख्यातम् । व कवतेर्यङि 2641

3595: कृषेश्छन्दसि (7-4-64)

यङि अभ्यासस्य चुत्वं न । करीकृष्यते ।

3596: दाधर्तिदर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलर्ष्याऽऽपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतं वरीवृजन्मर्मृज्याऽऽगनीगन्तीति च (7-4-65)

एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ।

3597: ससूवेति निगमे (7-4-74)

सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ।

3598: बहुलं छन्दसि (7-4-78)

अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥

3599: प्रसमुपोदः पादपूरणे (8-1-6)

एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ।

3600: छन्दसीरः (8-2-15)

इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ।

3601: अनो नुट् (8-2-16)

अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ।

3602: नाद्घस्य (8-2-17)

नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ॥ भूरिदान्नस्तुड्वाच्यः (वा) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ॥ ईद्रथिनः (वा) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ।

3603: नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि (8-2-61)

सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ।

3604: अम्नरूधरवरित्युभयथा छन्दसि (8-2-70)

रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ।

3605: भुवश्च महाव्याहृतेः (8-2-71)

भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥

3606: ओमभ्यादाने (8-2-87)

ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3म् अग्निमीळे पुरोहितम् (ओ3म् अ॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ।

3607: ये यज्ञकर्मणि (8-2-88)

ये3यजामहे । यज्ञेति किम् । ये यजामहे ।

3608: प्रणवष्टेः (8-2-89)

यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ।

3609: याज्यान्तः (8-2-90)

ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ।

3610: ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः (8-2-91)

एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ।

3611: अग्नीत्प्रेषणे परस्य च (8-2-92)

अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ।

3612: विभाषा पृष्टप्रतिवचने हेः (8-2-93)

प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ।

3613: निगृह्यानुयोगे च (8-2-94)

अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ।

3614: आम्रेडितं भर्त्सने (8-2-95)

दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ।

3615: अङ्गयुक्तं तिङाकाङ्क्षम् (8-2-96)

अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ।

3616: विचार्यमाणानाम् (8-2-97)

वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ।

3617: पूर्वं तु भाषायाम् (8-2-98)

विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ।

3618: प्रतिश्रवणे च (8-2-99)

वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ।

3619: अनुदात्तं प्रश्नान्ताभिपूजितयोः (8-2-100)

अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ।

3620: चिदिति चोपमार्थे प्रयुज्यमाने (8-2-101)

वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ।

3621: उपरिस्विदासीदिति च (8-2-102)

टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् 3616 इत्युदात्तः प्लुतः ।

3622: स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु (8-2-103)

स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ।

3623: क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (8-2-104)

आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रंश्च लप्सीष्ट 3 धनं च तात । व्यापारणे । कटं कुरु 3 ग्रामं गच्छ । आकाङ्क्षं किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ।

3624: अनन्त्यस्यापि प्रश्नाख्यानयोः (8-2-105)

अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ।

3625: प्लुतावैच इदुतौ (8-2-106)

दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ।

3626: एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ (8-2-107)

अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव (वा) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः (वा) ॥ अग्न 3 इ पत्नी वः ।

3627: तयोर्य्वावचि संहितायाम् (8-2-108)

इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 3657 इत्यस्य बाधनार्थो वा ।

3628: मतुवसो रु संबुद्धौ छन्दसि (8-3-1)

रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य 42 इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः 3600 इति वत्वम् ।

3629: दाश्वान्साह्वान्मीढ्वांश्च (6-1-12)

एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ॥ वन उपसंख्यानम् (वा) ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ।

3630: उभयथर्क्षु (8-3-8)

अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ।

3631: दीर्घादटि समानपादे (8-3-9)

दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवां अच्छा सुमती (दे॒वां अच्छा॑ सुम॒ती) । महां इन्द्रो य ओजसा (म॒हां इन्द्रो॒ य ओज॑सा) । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे (आ॒दित्यान्या॑चिषामहे) ।

3632: आतोऽटि नित्यम् (8-3-3)

अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ।

3633: स्वतवान्पायौ (8-3-11)

रुर्वा । भवस्तस्य स्वतवाँ पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वाँ पा॒युर॑ग्ने) ।

3634: छन्दसि वाऽप्राम्रेडितयोः (8-3-49)

विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ।

3635: कःकरत्करतिकृधिकृतेष्वनदितेः (8-3-50)

विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ।

3636: पञ्चम्याः परावध्यर्थे (8-3-51)

पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ।

3637: पातौ च बहुलम् (8-3-52)

पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ।

3638: षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु (8-3-53)

वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ।

3639: इडाया वा (8-3-54)

पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने 2403 निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ।

3640: युष्मत्तत्ततक्षुष्वन्तःपादम् (8-3-103)

पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ।

3641: यजुष्येकेषाम् (8-3-104)

युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ।

3642: स्तुतस्तोमयोश्छन्दसि (8-3-105)

नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ।

3643: पूर्वपदात् (8-3-106)

पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ।

3644: सुञः (8-3-107)

पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ।

3645: सनोतेरनः (8-3-108)

गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ।

3646: सहेः पृतनर्ताभ्यां च (8-3-109)

पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ।

3647: निव्यभिभ्योऽड्ववाये वा छन्दसि (8-3-119)

सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ।

3648: छन्दस्यृदवग्रहात् (8-4-26)

ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ।

3649: नश्च धातुस्थोरुषुभ्यः (8-4-27)

धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥

। इति वैदिकप्रकरणम्‌ ।

॥ अथ स्वरप्रकरणम्‌ ॥

3650: अनुदात्तं पदमेकवर्जम् (6-1-158)

परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः--2304 इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् (वा) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ।

3651: अनुदात्तस्य च यत्रोदात्तलोपः (6-1-161)

यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ।

3652: चौ (6-1-222)

लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ॥ अतद्धित इति वाच्यम् (वा) ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ।

3653: आमन्त्रितस्य च (6-1-198)

आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ।

3654: आमन्त्रितस्य च (8-1-19)

पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् 412 । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् 413 समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ।

3655: सामान्यवचनं विभाषितं विशेषवचने (8-1-74)

अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ।

3656: सुबामन्त्रिते पराङ्गवत्स्वरे (2-1-2)

सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ॥ षष्ठ्यामन्त्रितकारकवचनम् (वा) ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् ॥ पूर्वाङ्गवच्चेति वक्तव्यम् (वा) ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) ॥ अव्ययानां न (वा) ॥ उच्चारधीयान ॥ अव्ययीभावस्य त्विष्यते (वा) ॥ उपाभ्यधीयान ।

3657: उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (8-2-4)

उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ।

3658: एकादेश उदात्तेनोदात्तः (8-2-5)

उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ।

3659: स्वरितो वानुदात्ते पदादौ (8-2-6)

अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्ह्रदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-86 इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ।

3660: उदात्तादनुदात्तस्य स्वरितः (8-4-66)

उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ।

3661: नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् (8-4-67)

उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ।

3662: एकश्रुति दूरात्संबुद्धौ (1-2-33)

दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ।

3663: यज्ञकर्मण्यजपन्यूङ्खसामसु (1-2-34)

यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ।

3664: उच्चैस्तरां वा वषट्कारः (1-2-35)

यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ।

3665: विभाषा छन्दसि (1-2-36)

छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ।

3666: न सुब्रह्मण्यायां स्वरितस्य तूदात्तः (1-2-37)

सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि 3663 इति विभाषा छन्दसि 3635 इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः 3658 इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ॥असावित्यन्तः (वा) ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ॥ अमुष्येत्यन्तः (वा) ॥ स्यान्तस्योपोत्तमं च (वा) ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ॥ वा नामधेयस्य (वा) ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ।

3667: देवब्रह्मणोरनुदात्तः (1-2-38)

अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ।

3668: स्वरितात्संहितायामनुदात्तानाम् (1-2-39)

स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ।

3669: उदात्तस्वरितपरस्य सन्नतरः (1-2-40)

उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् 83

3670: अनुदात्तं च (8-1-3)

द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ।

3671: धातोः (6-1-162)

अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ।

3672: स्वपादिहिंसामच्यनिटि (6-1-188)

स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ।

3673: अभ्यस्तानामादिः (6-1-189)

अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ।

3674: अनुदात्ते च (6-1-190)

अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ।

3675: भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति (6-1-192)

भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ।

3676: लिति (6-1-193)

प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ।

3677: आदिर्णमुल्यन्यतरस्याम् (6-1-194)

अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ।

3678: अचः कर्तृयकि (6-1-195)

उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ।

3679: चङ्यन्यतरस्याम् (6-1-218)

चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥

3680: कर्षात्वतो घञोन्त उदात्तः (6-1-159)

कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ।

3681: उञ्छादीनां च (6-1-160)

अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ।

3682: चतुरः शसि (6-1-167)

चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-299 इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ।

3683: झल्युपोत्तमम् (6-1-180)

षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः (अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑) । नवभिर्वाजैर्नवती (न॒वभि॑र्वाजै॑र्नव॒ती) । च (च॑) । सप्तम्भोजायमानः (स॒प्तम्भो॒जाय॑मानः) । आदशभिर्विवस्वतः (आद॒शभि॑र्वि॒वस्व॑तः) । उपोत्तमं किम् । आषड्भिर्हूयमानः (आष॒ड्भिर्हू॒यमानः) । विश्वैर्दवैस्त्रिभिः (विश्वैर्दे॒वैस्त्रि॒भिः॑) । झलि किम् । नवानां नवतीनाम् (न॒वा॒नां न॑वती॒नाम्) ।

3684: विभाषा भाषायाम् (6-1-189)

उक्तविषये ।

3685: सर्वस्य सुपि (6-1-191)

सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ।

3686: ञ्नित्यादिर्नित्यम् (6-1-197)

ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । चायेरन्ने ह्रस्वश्च उ639 इति चकारादसुनो नुडागमश्च ।

3687: पथिमथोः सर्वनामस्थाने (6-1-199)

आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ।

3688: अन्तश्च तवैयुगपत् (6-1-200)

तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ।

3689: क्षयो निवासे (6-1-201)

आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ।

3690: जयः करणम् (6-1-202)

करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ।

3691: वृषादीनां च (6-1-203)

आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती (वाजे॑भिर्वा॒जिनी॑वती) । इन्द्रं वाणीः (इन्द्रं(आ) वाणीः॑) ।

3692: संज्ञायामुपमानम् (6-1-204)

उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ।

3693: निष्ठा च द्व्यजनात् (6-1-205)

निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ।

3694: शुष्कधृष्टौ (6-1-206)

एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अत सं न शुष्कम् (अत॒ सं न शुष्क॑म् ) ।

3695: आशितः कर्ता (6-1-207)

कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ।

3696: रिक्ते विभाषा (6-1-208)

रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् 3693 इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ।

3697: जुष्टार्पिते च छन्दसि (6-1-209)

आद्युदात्ते वा स्तः ।

3698: नित्यं मन्त्रे (6-1-210)

एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ।

3699: युष्मदस्मदोर्ङसि (6-1-211)

आदिरुदात्तः स्यात् । नहिषस्तव नो मम ।

3700: ङयि च (6-1-212)

तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ।

3701: यतोऽनावः (6-1-213)

यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट

3702: ईडवन्दवृशंसदुहां ण्यतः (6-1-214)

एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । आजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ।

3703: विभाषा वेण्विन्धानयोः (6-1-215)

आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ।

3704: त्यागरागहासकुहश्वठक्रथानाम् (6-1-216)

आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ।

3705: मतोः पूर्वमात्संज्ञायां स्त्रियाम् (6-1-219)

मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ।

3706: अन्तोऽवत्याः (6-1-220)

अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ।

3707: ईवत्याः (6-1-221)

ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥

फि1: फिषोऽन्त उदात्तः (10-1-1)

प्रातिपदिकं फिट्‌ । तस्यान्त उदात्तः स्यात्‌ । उच्चैः ॥

फि2: पाटलापालङ्काम्बासागरार्थानाम्‌ (10-1-2)

एतदर्थानामन्त उदात्तः । 'पाटला' 'फलेरुहा' 'सुरूपा' 'पाकला' इति पर्यायाः । लघावन्ते-- फि42 इति प्राप्ते । 'अपालङ्क' 'व्याधिघात' 'आरेवत' 'आरग्वध' इति पर्यायाः । अम्बार्थः । माता । 'उनर्वन्नन्तानाम्‌' फि32 इत्याद्युदात्तत्वे प्राप्ते । सागरः । समुद्रः ॥

फि3: गेहार्थानामस्त्रियाम्‌ (10-1-3)

गेहम्‌ । 'नब्विषयस्य--' फि26 इति प्राप्ते । 'अस्त्रियाम्‌' किम्‌ । शाला । आद्युदात्तोऽयम्‌ । इहैव पर्युदासाज्ज्ञापकात्‌ ॥

फि4: गुदस्य च (10-1-4)

अन्त उदात्तः स्यान्न तु स्त्रियाम्‌ । गुदम्‌ । 'अस्त्रियाम्‌' किम्‌ 'आमन्त्रेभ्य॑स्ते॒ गुदा॑भ्यः' ॥

फि5: ध्यपूर्वस्य स्त्रीविषयस्य (10-1-5)

धकारयकारपूर्वो योऽन्त्योच्स उदात्तः । अन्तर्धा । 'स्त्रीविषयवर्ण--' फि43 इति प्राप्ते । छा॒या । मा॒या । जा॒या । 'यान्तस्यान्त्यात्पूर्वम्‌' फि62 इत्याद्युदात्तत्वे प्राप्ते । 'स्त्री' इति किम्‌ । बाह्यम्‌ । यञन्तत्वादाद्युदात्तत्वम्‌ । 'विषयग्रहणम्‌' किम्‌ । इभ्या । क्षत्रिया । 'यतोऽनावः' 3701 इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु 'यान्तस्यान्त्यात्पूर्वम्‌' फि62 इति मध्योदात्तः ।

फि6: खान्तस्याश्मादेः (10-1-6)

नखम्‌ । उखा । सुखम्‌ । दुःखम्‌ । नखस्य 'स्वाङ्गशिटाम्‌--' फि29 इत्याद्युदात्तत्वे प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात्‌ 'खय्युवर्णं कृत्रिमाख्या चेत्‌' फि31 इत्युवर्णस्योदत्तत्वे प्राप्ते । सुखदुःखयोः 'नब्विषयस्य--' फि26 इति प्राप्ते । 'अश्मादेः किम्‌ । शिखा । मुखम्‌ । मुखस्य 'स्वाङ्गशिटाम्‌--' फि29 इति वा आद्युदात्तत्वम्‌ । शिखायास्तु 'शीङः खो निद्ध्रस्वश्च' इत्युणादिषु नित्त्वोक्तेरन्तरङ्गत्वाट्टापः प्रागेव 'स्वाङ्गशिटाम्‌--' फि29 इति वा बोध्यम्‌ ॥

फि7: बंहिष्ठवत्सर्तिशत्थानाम्‌ (10-1-7)

एषामन्त उदात्तः स्यात्‌ । अतिशयेन बहुलो बंहिष्ठः । नित्त्वादाद्युदात्तत्वे प्राप्ते । 'बंहिष्ठै॑रश्वै॑ः सु॒वृता॒ रथे॒न । 'यद्बंहिष्ठं नाति॒विधे॑ इत्यादौ व्यत्ययादाद्युदात्तः । संवत्सरः । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीतिः । 'लघावन्ते--' फि42 इति प्राप्ते । चत्वारिंशत्‌ । इहापि प्राग्वत्‌ । 'अभ्यू॑र्ण्वाना प्र॑भृ॒थस्या॒योः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत्‌ ॥

फि8: दक्षिणस्य साधौ (10-1-8)

अन्त उदात्तः स्यात्‌ । साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया 'स्वाङ्गशिटाम्‌--' फि29 इत्याद्युदातः । अर्थान्तरे तु 'लघावन्ते--' फि42 इति गुरुरुदात्तः ।

फि9: स्वाङ्गाख्यायामादिर्वा (10-1-9)

इह दक्षिणस्याद्यन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः । 'आख्याग्रहणम्‌' किम्‌ । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ।

फि10: छन्दसि च (10-1-10)

अस्वाङ्गार्थमिदम्‌ । दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ ।

फि11: कृष्णस्यामृगाख्या चेत् (10-1-11)

अन्त उदात्तः । 'वर्णानां तण--' फि33 इत्याद्युदात्तत्वे प्राप्ते अन्तोदत्तो विधीयते । कृष्णानां व्रीहीणां । 'कृ॒ष्णो॑ नोनाव वृष॒भः' । मृगाख्यायां तु । कृष्णो रात्र्यै ॥

फि12: वा नामधेयस्य (10-1-12)

कृष्णस्येत्येव । 'अ॒यं वा॑ कृ॒ष्णो अ॑श्विना' । कृष्णर्षिः ॥

फि13: शुक्लगौरयोरादिः (10-1-13)

नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम्‌ । 'सरो॑ गौ॒रो य॒था॒ वा' इत्यत्रान्तोदात्तत्वदर्शनात्‌ ॥

फि14: अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः (10-1-14)

अङ्गुष्ठस्य 'स्वाङ्गानामकुर्वादीनाम्‌' फि52 इति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तर्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोक आद्युदात्ततेत्याहुः ।

फि15: पृष्ठस्य च (10-1-15)

छन्दस्यन्त उदात्तः स्याद्वा भाषायाम्‌ । पृष्ठम्‌ ॥

फि16: अर्जुनस्य तृणाख्या चेत्‌ (10-1-16)

'उनर्वन्नन्तानाम्‌' फि32 इत्याद्युदात्तस्यापवादः ॥

फि17: आर्यस्य स्वाम्याख्या चेत्‌ (10-1-17)

'यान्तस्यान्त्यात्पूर्वम्‌' फि62 इति 'यतोऽनावः' 3701 इति वाद्युदात्ते प्राप्ते वचनम्‌ ॥

फि18: आशाया अदिगाख्या चेत्‌ (10-1-18)

दिगाख्याव्यावृत्त्यर्थमिदम्‌ । अत एव ज्ञापकाद्दिकपर्यायस्याद्युदात्तता । 'इन्द्र॒ आशा॑भ्य॒स्परि॒' ॥

फि19: नक्षात्राणामब्विषयाणाम्‌ (10-1-19)

अन्त उदात्तः स्यात्‌ । आश्लेषानुराधादीनां 'लघावन्ते--' फि42 इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम्‌ ॥

फि20: न कुपूर्वस्य कृत्तिकाख्या चेत्‌ (10-1-20)

अन्त उदात्तो न । कृत्तिका नक्षत्रम्‌ । केचित्तु कुपूर्वो य आप्तद्विषयाणामिति व्याख्याय 'आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः ॥

फि21: घृतादीनां च (10-1-21)

अन्त उदात्तः । 'घृ॒तं मि॑मिक्षे' । आकृतिगणोऽयम्‌ ॥

फि22: ज्येष्ठकनिष्ठयोर्वयसि (10-1-22)

अन्त उदात्तः स्यात्‌ । 'ज्ये॒ष्ठ आ॑ह चमसा' । 'कनिष्ठ आह चतुरः' । 'वयसि' किम्‌ । ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥

फि23: बिल्वतिष्ययोः स्वरितो वा (10-1-23)

अनयोरन्तः स्वरितो वा स्यात्‌ । पक्ष उदात्तः ॥

फि24: अथादिः प्राक्‌ शकटेः (10-2-24)

अधिकारोऽयम्‌ । 'शकटिशकट्योः--' फि69 इति यावत्‌ ॥

फि25: ह्रस्वान्तस्य स्त्रीविषयस्य (10-2-25)

आदिरुदात्तः स्यात्‌ । बलिः । तनुः ॥

फि26: नब्विषयस्यानिसन्तस्य (10-2-26)

'व॒ने न वा॒ यः' । इसन्तस्य तु सर्पिः । नब्नपुंसकम्‌ ॥

फि27: तृणधान्यानां च द्व्यषाम्‌ (10-2-27)

द्व्यचामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्वचां तु गोधूमाः ॥

फि28: न्रः सङ्ख्यायाः (10-2-28)

पञ्च । चत्वारः ॥

फि29: स्वाङ्गशिटामदन्तानाम्‌ (10-2-29)

शिट्‌ सर्वनाम । 'कर्णा॑भ्या॒ं चुबु॑का॒दधि॑' । 'विश्वो॒ विहा॑य ॥

फि30: प्राणिनां कुपूर्वम्‌ (10-2-30)

कवर्गात्पूर्व आदिरुदात्तः । काकः । वृकः । 'शुके॑षु मे' । 'प्राणिनाम्‌' किम्‌ । 'क्षीरं सर्पिर्मधूदकम्‌' । कुपूर्वङ्किम् धनुः ॥

फि31: खय्युवर्णं कृत्रिमाख्या चेत्‌ (10-2-31)

खयि पर उवर्णमुदात्तं स्यात्‌ । कन्दुकः ॥

फि32: उनर्वन्नन्तानाम्‌ (10-2-31)

उन । 'वरु॑णं वो रि॒शाद॑सम्‌' । ऋ । 'स्वसा॑रं त्वा कृणवै॒ । वन्‌ । 'पीवा॑नं मेषम्‌' ॥

फि33: वर्णानां तणतिनितान्तानाम्‌ (10-2-33)

आदिरुदात्तः । एतः । हरिणः । शितिः । पृश्निः । हरित्‌ ॥

फि34: ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये (10-2-34)

ऋद्वर्जं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात्‌ । मुनिः ॥

फि35: अक्षस्यादेवनस्य (10-2-35)

आदिरुदात्तः । 'तस्य॒ नाक्ष॑ः' । देवने तु 'अ॒क्षैर्मा दी॑व्यः' ॥

फि36: अर्धस्यासमद्योतने (10-2-36)

अर्धो ग्रामस्य । समेंऽशके तु अर्धं पिप्पल्याः ॥

फि37: पीतद्र्वर्थानाम्‌ (10-2-37)

आदिरुदात्तः । पीतद्रुः सरलः ॥

फि38: ग्रामादीनां च (10-2-38)

ग्रामः । सोमः । यामः ॥

फि39: लुबन्तस्योपमेयनामधेयस्य (10-2-39)

चञ्चेव चञ्चा । 'स्फिगन्तस्य' इति पाठान्तरम्‌ । स्फिगिति लुपः प्राचां संज्ञा ॥

फि40: न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्‌ (10-2-40)

एषामुपमेयनाम्नामादिरुदात्तोअ न । ताल इव तालः । मेरुरिव मेरुः । व्याघ्रः । सिंहः । महिषः ॥

फि41: राजविशेषस्य यमन्वा चेत्‌ (10-2-41)

यमन्वा वृद्धः । आङ्गमुदाहरणम्‌ । आङ्गाः प्रत्युदाहरणम्‌ ॥

फि42: लघावन्ते द्वयोश्च बह्वषो गुरुः (10-2-42)

अन्ते लघौ द्वयोश्च लघ्वोः सतोर्बह्वच्कस्य गुरुरुदात्तः । कल्याणः । कोलाहलः ॥

फि43: स्त्रीविषयवर्णाक्षुपूर्वाणाम्‌ (10-2-43)

एषां त्रयाणामाद्युदात्तः । स्त्रीविषयम्‌ । मल्लिका । वर्णः । श्येनी । हरिणी । अक्षुशब्दात्पूरोऽस्त्येषां त अक्षुपूर्वाः । तरक्षुः ॥

फि44: शकुनीनां च लघु पूर्वम्‌ (10-2-44)

पूर्वं लघु उदात्तं स्यात्‌ । कुक्कुटः । तित्तिरिः ॥

फि45: नर्तुप्राणाख्यायाम्‌ (10-2-45)

यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः ॥

फि46: धान्यायां च वृद्धक्षान्तानाम्‌ (10-2-46)

आदिरुदात्तः । कान्तानाम्‌ । श्यामाकाः । षान्तानाम्‌ । राजमाषाः ॥

फि47: जनपदशब्दानामषान्तानाम्‌ (10-2-47)

आदिरुदात्तः । केकयः । यान्तस्यान्त्यात्‌ पूर्वमिति प्राप्ते ॥

फि48: हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा (10-2-48)

हयिति हल्संज्ञा । पललम्‌ । शललम्‌ । 'हयादीनाम्‌' किम्‌ । एकलः । 'असंयुक्त--' इति किम्‌ । मल्लः ॥

फि49: इगन्तानां च द्व्यषाम्‌ (10-2-49)

आदिरुदात्तः । कृषिः ॥

फि50: अथ द्वितीयं प्रागीषात्‌ (10-3-50)

'ईषान्तस्य हलादेः--' फि66 इत्यतः प्राग्द्वितीयाधिकारः ॥

फि51: त्र्यचां प्राङ्मकरात्‌ (10-3-51)

'मकरवरूढ--' फि57 इत्यतः प्राक्त्र्यचामित्यधिकारः ॥

फि52: स्वाङ्गानामकुर्वादीनाम्‌ (10-3-52)

कवर्गरेफवकारादीनि वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम्‌ । ललाटम्‌ । कुर्वादीनां तु । कपोलः । रसना । वदनम्‌ ॥

फि53: मादीनां च (10-3-53)

मलयः । मकरः ॥

फि54: शादीनां शाकानाम्‌ (10-3-54)

शीतन्या । शतपुष्पा ॥

फि55: पान्तानां गुर्वादीनाम्‌ (10-3-55)

पादपः । आतपः । लघ्वादीनां तु । अनूपम्‌ । द्व्यचां तु । नीपम्‌ ॥

फि56: युतान्यण्यन्तानाम्‌ (10-3-56)

युत । अयुतम्‌ । अनि । धमनिः । अणि । विपणिः ॥

फि57: मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा (10-3-57)

एषामादिर्द्वितीयो वोदात्तः । मकरः । वरूढ इत्यादि ॥

फि58: छन्दसि च (10-3-58)

अमकराद्यर्थ आरम्भः । लक्ष्यानुसारादादिर्द्वितीयं चोदात्तं ज्ञेयम्‌ ॥

फि59: कर्दमादीनां च (10-4-59)

आदिर्द्वितीयो वोदात्तः ॥

फि60: सुगन्धितेजनस्य ते वा (10-3-60)

आदिर्द्वितीयः तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः । सुगन्धितेजनाः ॥

फि61: नपः फलान्तानाम्‌ (10-3-61)

आदिर्द्वितीयं वोदात्तम्‌ । राजादनफलम्‌ ॥

फि62: यान्तस्यान्त्यात्पूर्वम्‌ (10-3-62)

कुलायः । तलयः । वलयः ॥

फि63: थान्तस्य च नालघुनी (10-3-63)

नाशब्दो लघु च उदात्ते स्तः । सनाथा सभा ॥

फि64: शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च (10-3-64)

अन्त्यात्पूर्वमुदात्तं द्वितीयं वा ॥

फि65: साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्‌ (10-3-65)

द्वितीयमुदात्तं वा ॥

फि66: ईषान्तस्य हयादेरादिर्वा (10-3-66)

हलीषा । लाङ्गलीषा ॥

फि67: उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्‌ (10-3-67)

एषामादिरुदात्तः स्यात्‌ ॥

फि68: महिष्याषाढयोर्जायेष्टकाख्या चेत्‌ (10-3-68)

आदिरुदात्तः । महिषी जाया । आषाढा उपदधाति ॥

फि69: शकटिशकट्योरक्षरक्षरं पर्यायेण (10-4-69)

उदात्तम्‌ । शकटिः । शकटी ।

फि70: गोष्ठजस्य ब्राह्मणनामधेयस्य (10-4-70)

अक्षरमक्षरं पर्यायेणोदात्तम्‌ । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः ॥

फि71: पारावतस्योपोत्तमवर्जम्‌ (10-4-71)

शेषं क्रमेणोदात्तम्‌ । पारावतः ॥

फि72: धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्‌ (10-4-72)

एषां चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुञ्जकेशः । कालवालः । स्थालीपाकः ॥

फि73: कपिकेशहरिकेशयोश्छन्दसि (10-4-73)

कपिकेशः । हरिकेशः ॥

फि74: न्यङ्स्वरौ स्वरितौ (10-4-74)

स्पष्टम्‌ । न्यङुत्तानः । 'व्य॑चक्षय॒स्व॑ः ॥

फि75: न्यर्बुदव्यल्कशयोरादिः (10-4-75)

स्वरितः स्यात्‌ । न्यर्बुदाय स्वाहा । पाकदूर्वा व्यल्कशा ॥

फि76: तिल्यशिक्यमत्यकर्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः (10-4-76)

स्वरितः स्यात्‌ । तिलानां भवनं क्षेत्रं तिल्यम्‌ । वैश्वानर्या शिक्यमादत्ते । प्रभिन्नायमत्यमन्व्यास्यति । वज्रः कार्ष्मर्योर्वज्रेण । 'यतोऽनावः' 3701 इति प्राप्ते । कार्ष्मर्यमुपयाति । धान्यमसिधिनुहि । मावीरवीकन्या । राजन्यो वज्रस्य रूपम्‌ । प्रतीचीं मनुष्याः ॥

फि77: बिल्वभक्ष्यवीर्याणि छन्दसि (10-4-77)

अन्तस्वरितानि । ततो बिल्व उदतिष्ठत्‌ । बलं विरुजवीर्यम्‌ ॥

फि78: त्वत्त्वसमसिमेत्यनुच्चानि (10-4-78)

'स्त॒रीरु॑ त्व॒त्‌' । 'उत त्वं प॒श्यन्‌' । 'नभ॑न्तामन्य॒के स॑मे' । 'सिम॑स्मै' ॥

फि79: सिमस्याथर्वणेऽन्त उदात्तः (10-4-79)

अथर्वण इति प्रायिकम्‌ । तत्र दृष्टस्येत्येवंपरं वा । तेन 'वासस्तनुते सिमस्मै' इत्यृग्वेदेऽपि भवत्येव ॥

फि80: निपाता आद्युदात्ताः (10-4-80)

स्वाहा ॥

फि81: उपसर्गाश्चाभिवर्जम्‌ (10-4-81)

फि82: एवादीनामन्तः (10-4-82)

एवमादीनामिति पाठान्तरम्‌ । एव । एवम्‌ । नूनम्‌ । सह । 'सह ते पूत्र सूरिभिः' । षष्ठस्य तृतीये 'सहस्य सः-- 1009 इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः । तच्चिन्त्यम्‌ ॥

फि83: वाचादीनामुभावुदात्तौ (10-4-83)

उभौग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय ॥

फि84: चादयोऽनुदात्ताः (10-4-84)

स्पष्टम्‌ ॥

फि85: यथेति पादान्ते (10-4-85)

'तं ने॑मिमृ॒भवो॑ य॒था । 'पादान्ते' किम्‌ । 'यथा॑नो॒ अदि॑ति॒ः कर॑त्‌' ॥

फि86: प्रकारादिद्विरुक्तौ (10-4-86)

परस्यान्त उदात्तः । पटुपटुः ॥

फि87: शेषं सर्वमनुदात्तम्‌ (10-4-87)

शेषमित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रा॒यम्‌ । दि॒वेदि॑वे ॥

3708: आद्युदात्तश्च (3-1-3)

प्रत्यय आद्युदात्त एव स्यात् । अग्निः । कर्तव्यम् ।

3709: अनुदात्तौ सुप्पितौ (3-1-4)

पूर्वस्यापवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ।

3710: चितः (6-1-163)

अन्त उदात्तः स्यात् ॥ चितः सप्रकृतेर्बह्वकजर्थम् (वा) ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ।

3711: तद्धितस्य (6-1-164)

चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ।

3712: कितः (6-1-165)

कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ।

3713: तिसृभ्यो जसः (6-1-166)

अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ।

3714: सावेकाचस्तृतीयादिर्विभक्तिः (6-1-168)

साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ।

3715: अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे (6-1-169)

नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ।

3716: अञ्चेश्छन्दस्यसर्वनामस्थानम् (6-1-170)

अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ।

3717: ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः (6-1-171)

एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ॥ ऊठ्युपधाग्रहणं कर्तव्यम् (वा) ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ 350 इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् 228 इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ।

3718: अष्टनो दीर्घात् (6-1-172)

शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ।

3719: शतुरनुमो नद्यजादी (6-1-173)

अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः 3673 इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक 3730 इति निघातः ।

3720: उदात्तयणो हल्पूर्वात् (6-1-174)

उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ।

3721: नोङ्धात्वोः (6-1-175)

अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ।

3722: ह्रस्वनुड्भ्यां मतुप् (6-1-176)

ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ।

3723: नामन्यतरस्याम् (6-1-177)

मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ।

3724: ङ्याश्छन्दसि बहुलम् (6-1-178)

ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ।

3725: षट्त्रिचतुर्भ्यो हलादिः (6-1-179)

एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ।

3726: न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः (6-1-182)

एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ।

3727: दिवो झल् (6-1-183)

दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः (द्युभि॑र॒क्तुभिः॑) । झलिति किम् । उपत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दि॒वेदि॑वे) ।

3728: नृ चान्यतरस्याम् (6-1-184)

नुः परा झलादिर्विभक्तिर्वोदात्ता । नभिर्येमानः (नृभि॑र्येमा॒नः) ।

3729: तित्स्वरितम् (6-1-185)

निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ।

3730: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः (6-1-186)

अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते ॥ विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् (वा) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-3651 इति सूत्रे भाष्ये स्थितम् ।

3731: आदिः सिचोऽन्यतरस्याम् (6-1-187)

सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ।

3732: थलि च सेटीडन्तो वा (6-1-196)

सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लिति 3676 इति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ।

3733: उपोत्तमं रिति (6-1-297)

रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥

3734: समासस्य (6-1-223)

अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ।

3735: बहुव्रीहौ प्रकृत्या पूर्वपदम् (6-2-1)

उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ।

3736: तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः (6-2-2)

सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या 749 इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ॥ अव्यये नञ्कुनिपातानाम् (वा) ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ।

3737: वर्णो वर्णेष्वनेते (6-2-3)

वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ।

3738: गाधलवणयोः प्रमाणे (6-2-4)

एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ।

3739: दायाद्यं दायादे (6-2-5)

तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ।

3740: प्रतिबन्धि चिरकृच्छ्रयोः (6-2-6)

प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ।

3741: पदेऽपदेशे (6-2-7)

व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-3878 आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ।

3742: निवाते वातत्राणे (6-2-8)

निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ।

3743: शारदेऽनार्तवे (6-2-9)

ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च उ15 इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ।

3744: अध्वर्युकषाययोर्जातौ (6-2-10)

एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च 1484 इति णिनेः कठचरकाल्लुक् 1487 इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ।

3745: सदृशप्रतिरूपयोः सादृश्ये (6-2-11)

अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ।

3746: द्विगौ प्रमाणे (6-2-12)

द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ॥ प्रमाणे लोद्विगोर्नित्यम् (वा) ॥ इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ।

3747: गन्तव्यपण्यं वाणिजे (6-2-13)

वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ।

3748: मात्रोपज्ञोपक्रमच्छाये नपुंसके (6-2-14)

मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः 3280 इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ।

3749: सुखप्रिययोर्हिते (6-2-15)

एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ।

3750: प्रीतौ च (6-2-16)

प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ।

3751: स्वं स्वामिनि (6-2-17)

स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ।

3752: पत्यावैश्वर्ये (6-2-18)

दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ।

3753: न भूवाक्चिद्दिधिषु (6-2-19)

पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ।

3754: वा भुवनम् (6-2-20)

उक्तविषये । भुवनपतिः भूसूधूभ्रस्जिभ्यः उ238 इति क्युन्नन्तो भुवनशब्दः ।

3755: आशङ्काऽबाधनेदीयस्सु संभावने (6-2-21)

अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ।

3756: पूर्वे भूतपूर्वे (6-2-22)

आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ।

3757: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये (6-2-23)

एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ।

3758: विस्पष्टादीनि गुणवचनेषु (6-2-24)

विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तरः 3783 इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ।

3759: श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये (6-2-25)

श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ।

3760: कुमारश्च (6-2-26)

कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ।

3761: आदिः प्रत्येनसि (6-2-27)

कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ।

3762: पूगेष्वन्यतरस्याम् (6-2-28)

पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च 3760 इत्येव भवति ।

3763: इगन्तकालकपालभगालशरावेषु द्विगौ (6-2-29)

एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥तमधीष्टो- (वा) ॥ इत्यधिकारे द्विगोर्यप् (वा) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्‌)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ।

3764: बह्वन्यतरस्याम् (6-2-30)

बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः 3657 इति भवति ।

3765: दिष्टिवितस्त्योश्च (6-2-31)

एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ।

3766: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् (6-2-32)

अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ।

3767: परिप्रत्युपापा वर्ज्यमानाऽहोरात्रावयवेषु (6-2-33)

एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ।

3768: राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु (6-2-34)

राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ।

3769: संख्या (6-2-35)

संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ।

3770: आचार्योपसर्जनश्चान्तेवासी (6-2-36)

आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ।

3771: कार्तकौजपादयश्च (6-2-37)

एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ।

3772: महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु (6-2-38)

महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-740इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ।

3773: क्षुल्लकश्च वैश्वदेवे (6-2-39)

चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ।

3774: उष्ट्रः सादिवाम्योः (6-2-40)

उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ।

3775: गौः सादसादिसारथिषु (6-2-41)

गोसादः । गोसादिः । गोसारथिः ।

3776: कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च (6-2-42)

एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः । कुरुः ॥ वृजेरिति वाच्यम् (वा) ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।रिक्ते विभाषा 3696 इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः ॥ पण्यकम्बलः संज्ञायामिति वक्तव्यम् (वा) ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव प्रतिपदोक्ते समासे कृत्याः 2831 इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् (स रा॒ये स पुरं॑ध्याम्) । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च 3271 इति किप्रत्ययः । अलुक् छान्दसः । (फिट्‌)नब्विषयस्य इत्याद्युदात्तः पुरशब्दः ।

3777: चतुर्थी तदर्थे (6-2-43)

चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ।

3778: अर्थे (6-2-44)

अर्थे परे चतुर्थ्यन्तं प्रकृत्या देवार्थम् ।

3779: क्ते च (6-2-45)

क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ।

3780: कर्मधारयेऽनिष्ठा (6-2-46)

क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ।

3781: अहीने द्वितीया (6-2-47)

समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-3878 इत्यस्यापवादोऽयम् ।

3782: तृतीया कर्मणि (6-2-48)

कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ।

3783: गतिरनन्तरः (6-2-49)

कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-3878 इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ।

3784: तादौ च निति कृत्यतौ (6-2-50)

तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ।

3785: तवै चान्तश्च युगपत् (6-2-51)

तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ।

3786: अनिगन्तोऽञ्चतौ वप्रत्यये (6-2-52)

अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ।

3787: न्यधी च (6-2-53)

वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । नयङ्ङुत्तानः (न्य॑ङ्ङुत्ता॒नः) । उदात्तस्वरितयोर्यण् इति अञ्चतेरकारः स्वरितः । अध्यङ् ।

3788: ईषदन्यतरस्याम् (6-2-54)

ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ।

3789: हिरण्यपरिमाणं धने (6-2-55)

सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् । बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ।

3790: प्रथमोऽचिरोपसंपत्तौ (6-2-56)

प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ।

3791: कतरकतमौ कर्मधारये (6-2-57)

वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ।

3792: आर्यो ब्राह्मणकुमारयोः (6-2-58)

आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ।

3793: राजा च (6-2-59)

ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ।

3794: षष्ठी प्रत्येनसि (6-2-60)

षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ।

3795: क्ते नित्यार्थे (6-2-61)

क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः 690 इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ।

3796: ग्रामः शिल्पिनि (6-2-62)

वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ।

3797: राजा च प्रशंसायाम् (6-2-63)

शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ।

3798: आदिरुदात्तः (6-2-64)

अधिकारोऽयम् ।

3799: सप्तमीहारिणौ धर्म्येऽहरणे (6-2-65)

सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् 721 इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ।

3800: युक्ते च (6-2-66)

युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ।

3801: विभाषाऽध्यक्षे (6-2-67)

गवाध्यक्षः ।

3802: पापं च शिल्पिनि (6-2-68)

पापनापितः । पापाणके-733 इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ।

3803: गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे (6-2-69)

भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ।

3804: अङ्गानि मैरेये (6-2-70)

मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ।

3805: भक्ताख्यास्तदर्थेषु (6-2-71)

भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ।

3806: गोबिडालसिंहसैन्धवेषूपमाने (6-2-72)

धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ।

3807: अके जीविकार्थे (6-2-73)

दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-711 इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ।

3808: प्राचां क्रीडायाम् (6-2-74)

प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् 3286 इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ।

3809: अणि नियुक्ते (6-2-75)

अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ।

3810: शिल्पिनि चाऽकृञः (6-2-76)

शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ।

3811: संज्ञायां च (6-2-77)

अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ।

3812: गोतन्तियवं पाले (6-2-78)

गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ।

3813: णिनि (6-2-79)

पुष्पहारी ।

3814: उपमानं शब्दार्थप्रकृतावेव (6-2-80)

उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ।

3815: युक्तारोह्यादयश्च (6-2-81)

आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ।

3816: दीर्घकाशतुषभ्राष्ट्रवटं जे (6-2-82)

कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ।

3817: अन्त्यात्पूर्वं बह्वचः (6-2-83)

बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ।

3818: ग्रामेऽनिवसन्तः (6-2-84)

ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ।

3819: घोषादिषु च (6-2-85)

दाक्षिघोषः । दाक्षिकटः । दाक्षिह्रदः ।

3820: छात्र्यादयः शालायाम् (6-2-86)

छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके 3857 इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ।

3821: प्रस्थेऽवृद्धमकर्क्यादीनाम् (6-2-87)

प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ।

3822: मालादीनां च (6-2-88)

वृद्धार्थमिदम् । मालाप्रस्थः ।

3823: अमहन्नवन्नगरेऽनुदीचाम् (6-2-89)

नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ।

3824: अर्मे चाऽवर्णं द्व्यच् त्र्यच् (6-2-90)

अर्मे परे द्व्यच् त्र्यच् पूर्वमवर्णान्तमाद्युदात्तम् । गुप्तार्मम् । कुक्कुटार्मम् । अवर्णं किम् । बृहदर्मम् । द्व्यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ।

3825: न भूताधिकसञ्जीवमद्राश्मकज्जलम् (6-2-91)

अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् ॥ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् (वा) ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ।

3826: अन्तः (6-2-92)

अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ।

3827: सर्वं गुणकार्त्स्न्ये (6-2-93)

सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ।

3828: संज्ञायां गिरिनिकाययोः (6-2-94)

एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ।

3829: कुमार्यां वयसि (6-2-95)

पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ।

3830: उदकेऽकेवले (6-2-96)

अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ 3659 इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ।

3831: द्विगौ क्रतौ (6-2-97)

द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अत्रिरात्रः । क्रतौकिम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ।

3832: सभायां नपुंसके (6-2-98)

सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ।

3833: पुरे प्राचाम् (6-2-99)

देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ।

3834: अरिष्टगौडपूर्वे च (6-2-100)

पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ।

3835: न हास्तिनफलकमार्देयाः (6-2-101)

पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ।

3836: कुसूलकूपकुम्भशालं बिले (6-2-102)

एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ।

3837: दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु (6-2-103)

दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ।

3838: आचार्योपसर्जनश्चाऽन्तेवासिनि (6-2-104)

आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ।

3839: उत्तरपदवृद्धौ सर्वं च (6-2-105)

उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ।

3840: बहुव्रीहौ विश्वं संज्ञायाम् (6-2-106)

बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ।

3841: उदराश्वेषुषु (6-2-107)

संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ।

3842: क्षेपे (6-2-108)

उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् 3906 इति भवति विप्रतिषेधेन ।

3843: नदी बन्धुनि (6-2-109)

बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ।

3844: निष्ठोपसर्गपूर्वमन्यतरस्याम् (6-2-110)

निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ।

3845: उत्तरपदादिः (6-2-111)

उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालम् 3871 इत्यवधिकः ।

3846: कर्णो वर्णलक्षणात् (6-2-112)

वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ।

3847: संज्ञौपम्ययोश्च (6-2-113)

कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ।

3848: कण्ठपृष्ठग्रीवाजङ्घं च (6-2-114)

संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ।

3849: शृङ्गमवस्थायां च (6-2-115)

शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ।

3850: नञो जरमरमित्रमृताः (6-2-116)

नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ।

3851: सोर्मनसी अलोमोषसी (6-2-117)

सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् 3906 त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् 3907 इति भवति । सुकर्मकः सुस्रोतस्यः ।

3852: क्रत्वादयश्च (6-2-118)

सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः (साम्रा॒ज्याय सु॒क्रतुः॑) । सुप्रतीकः (सु॒प्रती॑कः) । सुहव्यः (सु॒हव्यः॑) । सुप्रतुर्तिनेहसम् (सु॒प्रतू॑र्तिने॒हस॑म्) ।

3853: आद्युदात्तं द्व्यच् छन्दसि (6-2-119)

यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरँथा आतिथिग्वे (सु॒रँथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ।

3854: वीरवीर्यौ च (6-2-120)

सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः 3701 इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ।

3855: कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे (6-2-121)

उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ।

3856: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ (6-2-122)

द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ।

3857: तत्पुरुषे शालायां नपुंसके (6-2-123)

शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ।

3858: कन्था च (6-2-124)

तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ।

3859: आदिश्चिहणादीनाम् (6-2-125)

कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ।

3860: चेलखेटकटुककाण्डं गर्हायाम् (6-2-126)

चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ।

3861: चीरमुपमानम् (6-2-127)

वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ।

3862: पललसूपशाकं मिश्रे (6-2-128)

घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् 697 इति समासः । मिश्रे किम् । परमपललम् ।

3863: कूलसूदस्थलकर्षाः संज्ञायाम् (6-2-129)

आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ।

3864: अकर्मधारये राज्यम् (6-2-130)

कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् ॥ चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम् (वा) ॥ कुराज्यम् ।

3865: वर्ग्यादयश्च (6-2-131)

अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ।

3866: पुत्रः पुम्भ्यः (6-2-132)

पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ।

3867: नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः (6-2-133)

एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ।

3868: चूर्णादीन्यप्राणिषष्ठ्याः (6-2-134)

एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ।

3869: षट् च काण्डादीनि (6-2-135)

अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ।

3870: कुण्डं वनम् (6-2-136)

कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ।

3871: प्रकृत्या भगालम् (6-2-137)

भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतम् अन्तः 3877 इति यावत् ।

3872: शितेर्नित्याऽबह्वज्बहुव्रीहावभसत् (6-2-138)

शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ।

3873: गतिकारकोपपदात्कृत् (6-2-139)

एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ।

3874: उभे वनस्पत्यादिषु युगपत् (6-2-140)

एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वनआ (वन॒स्पतिं॒ वन॒आ) । बृहस्पतिं यः (बृह॒स्पतिं॒ यः) । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् (ह॒र्ष॒या॒ शची॒पति॑म्) । शार्ङ्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते (तनू॒नपा॑दुच्यते) । नराशंसं वाजिनम् (नरा॒शंसं॑ वा॒जिन॑म्) । निपातनाद्दीर्घः । शुनःशेपम् (शुनः॒शेप॑म्) ।

3875: देवताद्वन्द्वे च (6-2-141)

उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ।

3876: नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु (6-2-142)

पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्च इति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ।

3877: अन्तः (6-2-143)

अधिकारोऽयम् ।

3878: थाथघञ्क्ताजवित्रकाणाम् (6-2-144)

थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ।

3879: सूपमानात्क्तः (6-2-145)

सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ।

3880: संज्ञायामनाचितादीनाम् (6-2-146)

गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ।

3881: प्रवृद्धादीनां च (6-2-147)

एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ।

3882: कारकाद्दत्तश्रुतयोरेवाशिषि (6-2-148)

संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मान्नियमादत्र संज्ञायामन-3880 इति न तृतीया कर्मणि-3782 इति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्तः उदात्तो भवति । संश्रुतः । आशिषि किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न शङ्खविशेषस्य संज्ञेयम् । तृतीया कर्मणि-3782 इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ।

3883: इत्थम्भूतेन कृतमिति च (6-2-149)

इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-3782 इत्यस्यापवादः ।

3884: अनो भावकर्मवचनः (6-2-150)

कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ।

3885: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः (6-2-151)

कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-3784 इति स्वरः ।

3886: सप्तम्याः पुण्यम् (6-2-152)

अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ।

3887: ऊनार्थकलहं तृतीयायाः (6-2-153)

माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ।

3888: मिश्रं चानुपसर्गमसन्धौ (6-2-154)

पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ।

3889: नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः (6-2-155)

संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ।

3890: ययतोश्चातदर्थे (6-2-156)

ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ।

3891: अच्कावशक्तौ (6-2-157)

अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ।

3892: आक्रोशे च (6-2-158)

नञः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ।

3893: संज्ञायाम् (6-2-159)

नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ।

3894: कृत्योकेष्णुच्चार्वादयश्च (6-2-160)

नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (ग) राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ।

3895: विभाषा तृन्नन्नतीक्ष्णशुचिषु (6-2-161)

तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ।

3896: बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने (6-2-162)

एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-692 इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-3912 इत्यतः प्राग्बोध्यः ।

3897: संख्यायाः स्तनः (6-2-163)

बहुव्रीहावन्तोदात्तः । द्विस्तनी । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ।

3898: विभाषा छन्दसि (6-2-164)

द्विस्तनां करोति ।

3899: संज्ञायां मित्राजिनयोः (6-2-165)

देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ॥ ऋषिप्रतिषेधो मित्रे (वा) ॥ विश्वामित्र ऋषिः ।

3900: व्यवायिनोऽन्तरम् (6-2-166)

व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ।

3901: मुखं स्वाङ्गम् (6-2-167)

गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ।

3902: नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः (6-2-168)

उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ।

3903: निष्ठोपमानादन्यतरस्याम् (6-2-169)

निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-3844 इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ।

3904: जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः (6-2-170)

सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ।

3905: वा जाते (6-2-171)

जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ।

3906: नञ्सुभ्याम् (6-2-172)

बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ।

3907: कपि पूर्वम् (6-2-173)

नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ।

3908: ह्रस्वान्तेऽन्त्यात्पूर्वम् (6-2-174)

ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ।

3909: बहोर्नञ्वदुत्तरपदभूम्नि (6-2-175)

उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ।

3910: न गुणादयोऽवयवाः (6-2-176)

अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ।

3911: उपसर्गात्स्वाङ्गं ध्रुवमपर्शु (6-2-177)

प्रपृष्टः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । स्वाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उद्बाहुः । अपर्शु किम् । विपर्शुः ।

3912: वनं समासे (6-2-178)

समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ।

3913: अन्तः (6-2-179)

अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ।

3914: अन्तश्च (6-2-180)

। उपसर्गादन्तः शब्दोऽन्तोदात्तः । पर्यन्तः समन्तः ।

3915: न निविभ्याम् (6-2-181)

न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यणः-3657 इति स्वरितः ।

3916: परेरभितोभावि मण्डलम् (6-2-182)

परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ।

3917: प्रादस्वाङ्गं संज्ञायाम् (6-2-183)

प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ।

3918: निरुदकादीनि च (6-2-184)

अन्तोदात्तानि । निरुदकम् । निरुपलम् ।

3919: अभेर्मुखम् (6-2-185)

अभिमुखम् । उपसर्गात्स्वाङ्गम्-3911 इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ।

3920: अपाच्च (6-2-186)

अपमुखम् । योगविभाग उत्तरार्थः ।

3921: स्फिगपूतवीणाऽञ्जेध्वकुक्षिसीरनामनाम च (6-2-187)

अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-953 इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ।

3922: अधेरुपरिस्थम् (6-2-188)

अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ।

3923: अनोरप्रधानकनीयसी (6-2-189)

अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ।

3924: पुरुषश्चाऽन्वादिष्टः (6-2-190)

अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ।

3925: अतेरकृत्पदे (6-2-191)

अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ॥ अतेर्धातुलोप इति वाच्यम् (वा) ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ।

3926: नेरनिधाने (6-2-192)

निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ।

3927: प्रतेरंश्वादयस्तत्पुरुषे (6-2-193)

प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ।

3928: उपाद्द्व्यजजिनमगौरादयः (6-2-194)

उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ।

3929: सोरवक्षेपणे (6-2-195)

सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ।

3930: विभाषोत्पुच्छे (6-2-196)

तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-3231 उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ।

3931: द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (6-2-197)

आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ।

3932: सक्थं चाऽक्रान्तात् (6-2-198)

गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ।

3933: परादिश्छन्दसि बहुलम् (6-2-199)

छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ॥ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते (वा) ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥

3934: तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः (8-1-27)

तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ।

3935: तिङ्ङतिङः (8-1-28)

अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ।

3936: न लुट् (8-1-29)

लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ।

3937: निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् (8-1-30)

एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् (यद॑ग्ने॒ स्याम॒हं त्वम्) । युवा यदीकृथः (युवा॒ यदी॑कृ॒थः) । कुविदङ्ग आसन् (कु॒विद॒ङ्ग आस॑न्) । अचित्तिभिश्चकृमा कच्चित् (अचि॑त्तिभिश्चकृ॒मा कच्चि॑त्) । पुत्रासो यत्र पितरो भवन्ति (पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति) ।

3938: नह प्रत्यारम्भे (8-1-31)

नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्मिंल्लोके दक्षिणमिच्छन्ति ।

3939: सत्यं प्रश्ने (8-1-32)

सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ।

3940: अङ्गाऽप्रातिलोम्ये (8-1-33)

अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ।

3941: हि च (8-1-34)

हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ।

3942: छन्दस्यनेकमपि साकाङ्क्षम् (8-1-35)

हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ।

3943: यावद्यथाभ्याम् (8-1-36)

आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ।

3944: पूजायां नानन्तरम् (8-1-37)

यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ।

3945: उपसर्गव्यपेतं च (8-1-38)

पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ।

3946: तुपश्यपश्यताऽहैः पूजायाम् (8-1-39)

एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ।

3947: अहो च (8-1-40)

एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ।

3948: शेषे विभाषा (8-1-41)

अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ।

3949: पुरा च परीप्सायाम् (8-1-42)

पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुराविद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः परीप्सायां किम् । न तेनस्म पुराधीयते । चिरातीतेऽत्र पुरा ।

3950: नन्वित्यनुज्ञैषणायाम् (8-1-43)

नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ।

3951: किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् (8-1-44)

क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ।

3952: लोपे विभाषा (8-1-45)

किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ।

3953: एहि मन्ये प्रहासे लृट् (8-1-46)

एहि मन्ये इत्यनेन युक्तं लृडन्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्-3958 इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ।

3954: जात्वपूर्वम् (8-1-47)

अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ।

3955: किंवृत्तं च चिदुत्तरम् (8-1-48)

अविद्यमानपूर्वं चिदुत्तं यत्किंवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ।

3956: आहो उताहो चाऽनन्तरम् (8-1-49)

आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ।

3957: शेषे विभाषा (8-1-50)

आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ।

3958: गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् (8-1-51)

गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ।

3959: लोट् च (8-1-52)

लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ।

3960: विभाषितं सोपसर्गमनुत्तमम् (8-1-53)

लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ।

3961: हन्त च (8-1-54)

हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि 3967 इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ।

3962: आम एकान्तरमामन्त्रितमनन्तिके (8-1-55)

आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ।

3963: यद्धितुपरं छन्दसि (8-1-56)

तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-3937इति हिच 3941 इति तुपश्य-3946 इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ।

3964: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः (8-1-57)

एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ।

3965: चादिषु च (8-1-58)

चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे 3966 इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ।

3966: चवायोगे प्रथमा (8-1-59)

चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ।

3967: हेति क्षियायाम् (8-1-60)

हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-3623 इति प्लुतः ।

3968: अहेति विनियोगे च (8-1-61)

अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ।

3969: चाहलोप एवेत्यवधारणम् (8-1-62)

च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवक्लृप्तावेव ।

3970: चादिलोपे विभाषा (8-1-63)

चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ।

3971: वैवावेति च छन्दसि (8-1-64)

अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ।

3972: एकान्याभ्यां समर्थाभ्याम् (8-1-65)

आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ।

3973: यद्वृत्तान्नित्यम् (8-1-66)

यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुङ्क्ते यदद्यङ्वायुर्वाति । अत्र व्यवहिते कार्यमिष्यते ।

3974: पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः (8-1-67)

पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः ॥ मलोपश्च वक्तव्यः (वा) ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ।

3975: सगतिरपि तिङ् (8-1-68)

पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः 3935 इति निघातस्य निपातैर्यत्-3937 इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ॥ गतिग्रहणे उपसर्गग्रहणमिष्यते (वा) ॥ नेह । यत्काष्ठां शुक्लीकरोति ।

3976: कुत्सने च सुप्यगोत्रादौ (8-1-69)

कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः ॥ पूतिश्चानुबन्ध इति वाच्यम् (वा) ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ॥ वा बह्वर्थमनुदात्तमिति वाच्यम् (वा) ॥ पचन्ति पूति ।

3977: गतिर्गतौ (8-1-70)

अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ।

3978: तिङि चोदात्तवति (8-1-71)

गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥ अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क्‌ । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट्‌ १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात्‌ । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः 194 इत्येकादेशस्तु एकादेश उदात्तेन 3658 इत्युदात्तः । ईळे । तिङ्ङततिङः 3135 इति निघातः । संहितायां तु उदात्तादनुदात्तस्य 3660 इतीकारः स्वरितः । स्वरितात्संहितायाम्‌ 3668 इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्‌-' 1975 इत्यसिप्रत्ययस्वरात्‌ । हितशब्दोऽपि धाञो निष्ठायाम्‌ दधातेर्हिः 3076 इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम्‌ 768 इति गतिसंज्ञायां कुगति- 761 इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- 3736 इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत्‌ 3873 इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः 3783 इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः 3669 इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम्‌ । देवम्‌ । पचाद्यच्‌ । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट्‌ २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम्‌ ।

। इति स्वरप्रकरणम्‌ ।

प्रदर्शनदृष्टान्तसूचि:

सूत्रम्‌ 1: हलन्त्यम् (1-3-3)
परिभाषा यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः
वार्तिकम्‌ यणः प्रतिषेधो वाच्यः
धातु: 1 भू सत्तायाम्

सूत्रसूचि: (संगणितः)

सूत्राणि वर्णक्रमेण

(8-4-68) अ अ 11
(4-3-31) अ च 1404
(3-3-102) अ प्रत्ययात् 3279
(4-3-9) अ सांप्रतिके 1379
(5-2-69) अंशं हारी 1869
(6-1-101) अकः सवर्णे दीर्घः 85
(1-4-51) अकथितं च 539
(3-3-19) अकर्तरि च कारके संज्ञायाम् 3188
(2-3-24) अकर्तर्यृणे पञ्चमी 601
(1-3-26) अकर्मकाच्च 2693
(1-3-35) अकर्मकाच्च 2708
(1-3-45) अकर्मकाच्च 2718
(6-2-130) अकर्मधारये राज्यम् 3864
(8-1-13) अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌ 2148
(7-4-25) अकृत्सार्वधातुकयोर्दीर्घः 2298
(6-2-73) अके जीविकार्थे 3807
(2-3-70) अकेनोर्भविष्यदाधमर्ण्ययोः 628
(2-1-10) अक्षशलाकासंख्याः परिणा 664
(3-3-70) अक्षेषु ग्लहः 3247
(3-1-75) अक्षोऽन्यतरस्याम् 2338
(5-4-76) अक्ष्णोऽदर्शनात् 944
(4-4-70) अगारान्ताट्ठन् 1621
(3-3-79) अगारैकदेशे प्रघणः प्रघाणश्च 3256
(8-2-92) अग्नीत्प्रेषणे परस्य च 3611
(8-3-82) अग्नेः स्तुत्स्तोमसोमाः 924
(4-2-33) अग्नेर्ढक् 1236
(3-2-91) अग्नौ चेः 3001
(3-1-131) अग्नौ परिचाय्योपचाय्यसमूह्याः 2892
(5-4-93) अग्राख्यायामुरसः 795
(4-4-116) अग्राद्यत् 3462
(5-4-145) अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च 883
(6-4-103) अङितश्च 3553
(6-1-119) अङ्ग इत्यादौ च 3522
(8-2-96) अङ्गयुक्तं तिङाकाङ्क्षम् 3615
(6-4-1) अङ्गस्य 200
(6-2-70) अङ्गानि मैरेये 3804
(8-1-33) अङ्गाऽप्रातिलोम्ये 3940
(5-4-114) अङ्गुलेर्दारुणि 853
(5-3-108) अङ्गुल्यादिभ्यष्ठक् 2063
(7-4-47) अच उपसर्गात्तः 3078
(6-4-138) अचः 416
(6-1-195) अचः कर्तृयकि 3678
(3-1-62) अचः कर्मकर्तरि 2768
(1-1-57) अचः परस्मिन्पूर्वविधौ 50
(5-4-77) अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः 945
(1-2-28) अचश्च 35
(7-2-61) अचस्तास्वत्थल्यनिटो नित्यम् 2294
(7-2-100) अचि र ऋतः 299
(8-2-21) अचि विभाषा 2541
(4-2-47) अचित्तहस्तिधेनोष्ठक् 1256
(4-3-96) अचित्ताददेशकालाट्ठक् 1476
(6-4-77) अचिश्नुधातुभ्रुवां य्वोरियङुवङौ 271
(3-1-97) अचो यत् 2842
(8-4-46) अचो रहाभ्यां द्वे 59
(7-2-115) अचोञ्णिति 254
(1-1-64) अचोऽन्त्यादिटि 79
(5-4-75) अच् प्रत्यन्ववपूर्वात्सामलोम्नः 943
(6-2-157) अच्कावशक्तौ 3891
(7-3-119) अच्च घेः 247
(1-4-69) अच्छ गत्यर्थवदेषु 770
(3-1-105) अजर्यं संगतम् 2853
(5-1-8) अजादिभ्यां थ्यन् 1669
(5-3-58) अजादी गुणवचनादेव 2006
(6-1-2) अजादेर्द्वितीयस्य 2176
(4-1-4) अजाद्यतष्टाप् 454
(2-2-33) अजाद्यदन्तम् 904
(5-3-82) अजिनान्तस्योत्तरपदलोपश्च 2039
(7-3-60) अजिव्रज्योश्च 2876
(2-4-56) अजेर्व्यघञपोः 2292
(6-4-16) अज्झनगमां सनि 2614
(5-3-73) अज्ञाते 2028
(5-4-118) अञ् नासिकायाः संज्ञायां नसं चास्थूलात् 856
(7-2-53) अञ्चेः पूजायाम् 3047
(5-3-30) अञ्चेर्लुक् 1980
(6-1-170) अञ्चेश्छन्दस्यसर्वनामस्थानम् 3716
(8-2-48) अञ्चोऽनपादाने 3024
(6-7-71) अञ्जेः सिचि 2546
(8-4-2) अट्कुप्वाङ्नुम्व्यवायेऽपि 197
(7-3-99) अड्गार्ग्यगालवयोः 2476
(4-3-33) अणञौ च 1406
(1-3-88) अणावकर्मकाच्चित्तवत्कर्तृकात् 2754
(6-2-75) अणि नियुक्ते 3809
(4-1-78) अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे 1198
(5-4-15) अणिनुणः 3219
(1-1-69) अणुदित्सवर्णस्य चाप्रत्ययः 14
(4-3-73) अणृगयनादिभ्यः 1452
(4-1-156) अणो द्व्यचः 1180
(8-4-57) अणोऽप्रगृह्यस्यानुनासिकः 110
(3-3-12) अण् कर्मणि च 3181
(4-4-18) अण् कुटिलिकायाः 1568
(5-2-103) अण् च 1910
(4-4-48) अण् महिष्यादिभ्यः 1598
(7-4-70) अत आदेः 2248
(4-1-95) अत इञ् 1095
(5-2-115) अत इनिठनौ 1922
(6-4-110) अत उत्सार्वधातुके 2467
(7-2-116) अत उपधायाः 2282
(6-4-120) अत एकहल्मध्येऽनादेशादेर्लिटि 2260
(8-3-46) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य 160
(4-1-177) अतश्च 1196
(5-4-46) अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः 2113
(5-4-26) अतिथेर्ञ्यः 2094
(1-4-95) अतिरतिक्रमणे च 556
(5-3-55) अतिशायने तमबिष्ठनौ 2001
(5-4-96) अतेः शुनः 798
(6-2-191) अतेरकृत्पदे 3925
(6-1-97) अतो गुणे 191
(7-3-101) अतो दीर्घो यञि 2170
(7-1-9) अतो भिस ऐस् 203
(7-2-80) अतो येयः 2212
(6-1-113) अतो रोरप्लुतादप्लुते 163
(6-4-48) अतो लोपः 2308
(7-2-2) अतो ल्रान्तस्य 2330
(7-2-7) अतो हलादेर्लघोः 2284
(6-4-105) अतो हेः 2202
(7-1-24) अतोऽम् 309
(2-1-29) अत्यन्तसंयोगे च 691
(7-4-58) अत्र लोपोऽभ्यासस्य 2620
(8-3-2) अत्रानुनासिकः पूर्वस्य तु वा 136
(2-4-65) अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च 1147
(6-4-14) अत्वसन्तस्य चाऽधातोः 425
(7-4-95) अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् 2566
(7-3-100) अदः सर्वेषाम् 2426
(7-1-4) अदभ्यस्तात् 2479
(1-1-60) अदर्शनं लोपः 53
(7-2-107) अदस औ सुलोपश्च 437
(1-1-12) अदसोमात् 101
(8-2-80) अदसोऽसेर्दादु दो मः 419
(2-4-72) अदिप्रभृतिभ्यः शपः 2423
(4-2-70) अदूरभवश्च 1282
(1-1-2) अदेङ्गुणः 17
(2-4-36) अदो जग्धिर्ल्यप्ति किति 3080
(3-2-68) अदोऽनन्ने 2977
(1-4-70) अदोऽनुपदेशे 771
(7-1-25) अद्ड्डतरादिभ्यः पञ्चम्यः 315
(4-4-134) अद्भिः संस्कृतम् 3480
(5-2-13) अद्यश्वीनावष्टब्धे 1814
(8-3-47) अधः शिरसी पदे 161
(5-2-73) अधिकम् 1873
(2-3-68) अधिकरणवाचिनश्च 626
(2-2-13) अधिकरणवाचिना च 707
(5-3-43) अधिकरणविचाले च 1989
(3-4-41) अधिकरणे बन्धः 3362
(3-2-15) अधिकरणे शेतेः 2929
(2-4-15) अधिकरणैतावत्त्वे च 919
(4-3-87) अधिकृत्य कृते ग्रन्थे 1467
(1-4-93) अधिपरी अनर्थकौ 554
(1-4-97) अधिरीश्वरे 644
(1-4-46) अधिशीङ्स्थासां कर्म 542
(2-3-52) अधीगर्थदयेशां कर्मणि 613
(3-3-166) अधीष्टे च 2820
(5-3-17) अधुना 1966
(1-3-33) अधेः प्रसहने 2706
(6-2-188) अधेरुपरिस्थम् 3922
(2-4-5) अध्ययनतोऽविप्रकृष्टाख्यानाम् 909
(5-1-28) अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् 1693
(3-3-122) अध्यायन्यायोद्यावसंहाराश्च 3301
(5-2-60) अध्यायानुवाकयोर्लुक् 1860
(4-4-71) अध्यायिन्यदेशकालात् 1622
(4-3-69) अध्यायेष्वेवर्षेः 1448
(5-2-16) अध्वनो यत्खौ 1817
(6-2-10) अध्वर्युकषाययोर्जातौ 3744
(2-4-4) अध्वर्युक्रतुरनपुंसकम् 908
(4-1-28) अन उपधालोपिनोऽन्यतरस्याम् 462
(7-1-93) अनङ् सौ 248
(8-4-47) अनचि च 48
(5-4-4) अनत्यन्तगतौ क्तात् 2076
(1-4-75) अनत्याधान उरसिमनसी 776
(3-2-111) अनद्यतने लङ् 2205
(3-3-15) अनद्यतने लुट् 2185
(5-3-21) अनद्यतनेर्हिलन्यतरस्याम् 1969
(5-4-23) अनन्तावसथेतिहभेषजाञ्यः 2091
(8-2-105) अनन्त्यस्यापि प्रश्नाख्यानयोः 3624
(2-3-1) अनभिहिते 536
(3-3-145) अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि 2802
(5-4-108) अनश्च 678
(5-4-103) अनसन्तान्नपुंसकाच्छन्दसि 3505
(7-2-112) अनाप्यकः 346
(6-2-52) अनिगन्तोऽञ्चतौ वप्रत्यये 3786
(8-4-19) अनितेः 2478
(6-4-24) अनिदितां हल उपधायाः क्ङिति 415
(5-3-76) अनुकम्पायाम् 2031
(1-4-62) अनुकरणं चानितिपरम् 763
(5-2-74) अनुकाभिकाभीकः कमिता 1874
(5-4-83) अनुगवमायामे 951
(5-4-13) अनुगादिनष्ठक् 2083
(5-2-15) अनुग्वलंगामी 1816
(8-1-3) अनुदात्तं च 3670
(6-1-158) अनुदात्तं पदमेकवर्जम् 3650
(8-2-100) अनुदात्तं प्रश्नान्ताभिपूजितयोः 3619
(8-1-18) अनुदात्तं सर्वमपादादौ 403
(1-3-12) अनुदात्तङित आत्मनेपदम् 2157
(6-1-161) अनुदात्तस्य च यत्रोदात्तलोपः 3651
(6-1-59) अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् 2402
(4-2-44) अनुदात्तादेरञ् 1253
(4-3-140) अनुदात्तादेश्च 1520
(6-1-190) अनुदात्ते च 3674
(6-1-120) अनुदात्ते च कुधपरे 3523
(3-2-149) अनुदात्तेतश्च हलादेः 3129
(6-4-37) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति 2428
(3-1-4) अनुदात्तौ सुप्पितौ 3709
(6-4-15) अनुनासिकस्य क्विझलोः क्ङिति 2666
(8-3-4) अनुनासिकात्परोऽनुस्वारः 137
(5-2-9) अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु 1810
(5-2-90) अनुपद्यन्वेष्टा 1890
(1-3-79) अनुपराभ्यां कृञः 2745
(1-3-76) अनुपसर्गाज्ज्ञः 2743
(8-2-55) अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः 3035
(1-3-43) अनुपसर्गाद्वा 2716
(3-1-138) अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च 2900
(4-1-14) अनुपसर्जनात् 469
(1-4-41) अनुप्रतिगृणश्च 579
(5-1-111) अनुप्रवचनादिभ्यश्छः 1774
(4-2-62) अनुब्राह्मणादिनिः 1272
(2-1-15) अनुर्यत्समया 669
(1-4-84) अनुर्लक्षणे 547
(2-4-3) अनुवादे चरणानाम् 907
(8-3-72) अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु 2349
(7-3-20) अनुशतिकादीनां च 1438
(8-4-58) अनुस्वारस्य ययि परसवर्णः 124
(4-1-104) अनृष्यानन्तर्ये बिदादिभ्योऽञ् 1106
(2-2-24) अनेकमन्यपदार्थे 830
(1-1-55) अनेकाल्शित्सर्वस्य 45
(8-2-16) अनो नुट् 3601
(4-1-12) अनो बहुव्रीहेः 460
(6-2-150) अनो भावकर्मवचनः 3884
(1-3-49) अनोरकर्मकात् 2722
(6-2-189) अनोरप्रधानकनीयसी 3923
(5-4-94) अनोऽश्मायःसरसां जातिसंज्ञयोः 796
(3-2-100) अनौ कर्मणि 3010
(6-4-167) अन् 1155
(8-4-20) अन्तः 2984
(6-2-92) अन्तः 3826
(6-2-143) अन्तः 3877
(6-2-179) अन्तः 3913
(4-3-60) अन्तः पूर्वपदाट्ठञ् 1437
(1-1-36) अन्तरं बहिर्योगोपसंव्यानयोः 220
(8-4-24) अन्तरदेशे 3294
(1-4-65) अन्तरपरिग्रहे 766
(2-3-4) अन्तरान्तरेण युक्ते 545
(3-3-78) अन्तर्घनो देशे 3255
(1-4-28) अन्तर्धौ येनादर्शनमिच्छति 591
(5-4-117) अन्तर्बहिर्भ्यां च लोम्नः 855
(4-1-32) अन्तर्वत्पतिवतोर्नुक् 489
(6-2-180) अन्तश्च 3914
(6-1-200) अन्तश्च तवैयुगपत् 3688
(3-2-48) अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः 2965
(6-1-85) अन्तादिवच्च 75
(5-3-63) अन्तिकबाढयोर्नेदसाधौ 2014
(6-1-169) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे 3715
(6-1-220) अन्तोऽवत्याः 3706
(6-2-83) अन्त्यात्पूर्वं बह्वचः 3817
(4-4-85) अन्नाण्णः 1637
(2-1-34) अन्नेन व्यञ्जनम् 696
(4-1-40) अन्यतो ङीष् 497
(3-4-27) अन्यथैवंकथामित्थंसु सिद्धाऽप्रयोगश्चेत् 3348
(2-1-21) अन्यपदार्थे च संज्ञायाम् 675
(2-3-29) अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते 595
(3-2-178) अन्येभ्योऽपि दृश्यते 3158
(3-3-130) अन्येभ्योऽपि दृश्यते 3422
(3-2-75) अन्येभ्योऽपि दृश्यन्ते 2980
(6-3-137) अन्येषामपि दृश्यते 3539
(3-2-101) अन्येष्वपि दृश्यते 3011
(3-4-64) अन्वच्यानुलोम्ये 3386
(5-4-81) अन्ववतप्ताद्रहसः 949
(6-1-53) अपगुरो णमुलि 3375
(3-3-81) अपघनोऽङ्गम् 3258
(7-2-30) अपचितश्च 3071
(4-1-162) अपत्यं पौत्रप्रभृति गोत्रम् 1089
(2-4-30) अपथं नपुंसकम् 815
(4-2-135) अपदातौ साल्वात् 1359
(8-3-55) अपदान्तस्य मूर्धन्यः 210
(2-1-12) अपपरिबहिरञ्चवः पञ्चम्या 666
(1-4-88) अपपरी वर्जने 596
(4-4-21) अपमित्ययाचिताभ्यां कक्कनौ 1571
(6-1-144) अपरस्पराः क्रियासातत्ये 1059
(4-1-22) अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि 480
(7-2-32) अपरिह्वृताश्च 3580
(3-2-119) अपरोक्षे च 2779
(2-3-6) अपवर्गे तृतीया 563
(6-1-149) अपस्करो रथाङ्गम् 1064
(6-1-36) अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः 3512
(1-3-44) अपह्नवे ज्ञः 2717
(6-2-186) अपाच्च 3920
(6-1-142) अपाच्चतुष्पाच्छकुनिष्वालेखने 2688
(5-4-45) अपादाने चाहीयरुहोः 2112
(2-3-28) अपादाने पञ्चमी 587
(3-4-52) अपादाने परीप्सायाम् 3373
(1-3-73) अपाद्वदः 2741
(1-4-96) अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुच्चयेषु 557
(4-1-140) अपूर्वपदादन्यतरस्यां यड्ढकञौ 1163
(1-2-41) अपृक्त एकाऽल्प्रत्ययः 251
(3-2-50) अपे क्लेशतमसोः 2967
(3-2-144) अपे च लषः 3124
(2-1-38) अपेतापोढमुक्तपतितापत्रस्तैरल्पशः 700
(7-4-48) अपो भि 442
(4-2-27) अपोनप्त्रपांनप्तृभ्यां घः 1229
(6-4-11) अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 277
(5-4-116) अप्पूरणीप्रमाण्योः 832
(6-1-129) अप्लुतवदुपस्थिते 98
(7-3-48) अभाषितपुंस्काच्च 467
(4-3-90) अभिजनश्च 1470
(5-3-118) अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् 2071
(3-2-112) अभिज्ञावचने लृट् 2773
(1-4-47) अभिनिविशश्च 543
(4-3-86) अभिनिष्क्रामति द्वारम् 1466
(8-3-86) अभिनिसः स्तनः शब्दसंज्ञायाम् 3193
(1-3-80) अभिप्रत्यतिभ्यः क्षिपः 2746
(1-4-91) अभिरभागे 553
(3-3-44) अभिविधौ भाव इनुण् 3218
(5-4-53) अभिविधौ संपदा च 2124
(6-2-185) अभेर्मुखम् 3919
(7-2-25) अभेश्चाविदूर्ये 3065
(5-2-17) अभ्यमित्राच्छ च 1818
(6-1-33) अभ्यस्तस्य च 2417
(6-1-189) अभ्यस्तानामादिः 3673
(6-4-78) अभ्यासस्यासवर्णे 2290
(7-3-55) अभ्यासाच्च 2430
(8-4-54) अभ्यासे चर्च 2182
(3-1-42) अभ्युत्सादयांप्रजनयांचिकयांरमयामकःपावयांक्रियाद्विदामक्रन्निति च्छन्दसि 3403
(3-2-53) अमनुष्यकर्तृके च 2970
(6-2-89) अमहन्नवन्नगरेऽनुदीचाम् 3823
(3-1-122) अमावस्यदन्यतरस्याम् 2874
(4-3-30) अमावास्याया वा 1403
(6-1-107) अमिपूर्वः 194
(5-4-12) अमु च छन्दसि 3503
(6-3-12) अमूर्धमस्तकात्स्वाङ्गादकामे 970
(2-2-20) अमैवाव्ययेन 783
(7-1-40) अमो मश् 3562
(7-1-99) अम् संबुद्धौ 333
(8-2-70) अम्नरूधरवरित्युभयथा छन्दसि 3604
(8-3-97) अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 2918
(7-3-107) अम्बार्थनद्योर्ह्रस्वः 267
(5-2-76) अयः शूलदण्डाजिनाभ्यां ठक्ठञौ 1876
(7-4-22) अयङ् यि क्ङिति 2649
(8-4-25) अयनं च 3295
(1-4-20) अयस्मयादीनि च्छन्दसि 3390
(6-4-55) अयामन्ताल्वाय्येत्न्विष्णुषु 2311
(4-2-129) अरण्यान्मनुष्ये 1353
(6-2-100) अरिष्टगौडपूर्वे च 3834
(6-3-67) अरुर्द्विषदजन्तस्य मुम् 2942
(5-4-51) अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च 2121
(7-4-77) अर्तिपिपर्त्योश्च 2493
(3-2-184) अर्तिलूधूसूखनसहचर इत्रः 3165
(7-3-36) अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ 2570
(1-2-45) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 178
(6-2-44) अर्थे 3778
(6-3-100) अर्थे विभाषा 1026
(7-2-24) अर्देः संनिविभ्यः 3064
(2-2-2) अर्धं नपुंसकम् 713
(2-4-31) अर्धर्चाः पुंसि च 816
(5-4-100) अर्धाच्च 802
(7-3-26) अर्धात्परिमाणस्य पूर्वस्य तु वा 1684
(4-3-4) अर्धाद्यत् 1374
(6-2-90) अर्मे चाऽवर्णं द्व्यच् त्र्यच् 3824
(3-1-103) अर्यः स्वामिवैश्ययोः 2851
(6-4-127) अर्वणस्त्रसावनञः 364
(5-2-127) अर्शआदिभ्योऽच् 1933
(3-2-12) अर्हः 2926
(3-2-133) अर्हः प्रशंसायाम् 3113
(3-3-169) अर्हे कृत्यतृचश्च 2822
(3-2-136) अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् 3116
(3-4-18) अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा 3316
(6-3-1) अलुगुत्तरपदे 958
(1-1-52) अलोऽन्त्यस्य 42
(1-1-65) अलोऽन्त्यात्पूर्व उपधा 249
(5-4-136) अल्पाख्यायाम् 875
(2-2-34) अल्पाच्तरम् 905
(5-3-85) अल्पे 2040
(6-4-134) अल्लोपोऽनः 234
(4-4-50) अवक्रयः 1600
(5-3-95) अवक्षेपणे कन् 2050
(6-1-123) अवङ् स्फोटायनस्य 88
(3-4-15) अवचक्षे च 3442
(3-1-101) अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु 2849
(6-1-121) अवपथासि च 3524
(7-3-11) अवयवादृतोः 1397
(4-3-135) अवयवे च प्राण्योषधिवृक्षेभ्यः 1515
(5-1-84) अवयसि ठंश्च 1748
(8-2-67) अवयाः श्वेतवाः पुरोडाश्च 3416
(5-4-79) अवसमन्धेभ्यस्तमसः 947
(8-3-68) अवाच्चालम्बनाविदूर्ययोः 2273
(5-2-30) अवात्कुटारच्च 1831
(1-3-51) अवाद्ग्रः 2724
(5-2-11) अवारपारात्यन्तानुकामं गामी 1812
(4-2-125) अवृद्धादपि बहुवचनविषयात् 1349
(4-1-113) अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 1116
(3-3-51) अवे ग्रहो वर्षप्रतिबन्धे 3226
(3-3-120) अवे तॄस्त्रोर्घञ् 3299
(3-2-72) अवे यजः 3415
(5-4-28) अवेः कः 2096
(6-4-29) अवोदैधौद्मप्रश्रथहिमश्रथाः 3189
(3-3-26) अवोदोर्नियः 3197
(6-1-98) अव्यक्तानुकरणस्यात इतौ 81
(5-4-57) अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् 2128
(2-1-6) अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु 652
(5-3-71) अव्ययसर्वनाम्नामकच् प्राक् टेः 2026
(4-2-104) अव्ययात्त्यप् 1324
(2-4-82) अव्ययादाप्सुपः 452
(2-1-5) अव्ययीभावः 651
(1-1-41) अव्ययीभावश्च 451
(2-4-18) अव्ययीभावश्च 659
(4-3-59) अव्ययीभावाच्च 1436
(6-3-81) अव्ययीभावे चाकाले 660
(5-4-107) अव्ययीभावे शरत्प्रभृतिभ्यः 677
(3-4-59) अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ 3381
(6-1-116) अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च 3519
(7-4-34) अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु 2661
(4-3-64) अशब्दे यत्खावन्यतरस्याम् 1443
(2-4-24) अशाला च 827
(7-4-72) अश्नोतेश्च 2533
(7-1-51) अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि 2662
(4-1-84) अश्वपत्यादिभ्यश्च 1074
(5-2-19) अश्वस्यैकाहगमः 1820
(7-4-37) अश्वाघस्यात् 3590
(4-1-110) अश्वादिभ्यः फञ् 1113
(4-4-126) अश्विमानण् 3472
(5-4-7) अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः 2079
(6-3-99) अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु 1025
(7-2-84) अष्टन आ विभक्तौ 371
(6-3-125) अष्टनः संज्ञायाम् 1046
(6-1-172) अष्टनो दीर्घात् 3718
(7-1-21) अष्टाभ्य औश् 372
(4-3-149) असंज्ञायां तिलयवाभ्याम् 1529
(1-2-5) असंयोगाल्लिट्कित् 2242
(5-1-20) असमासे निष्कादिभ्यः 1682
(6-4-22) असिद्धवदत्राभात् 2183
(4-4-123) असुरस्य स्वम् 3469
(3-2-36) असूर्यललाटयोर्दृशितपोः 2951
(1-4-68) अस्तं च 769
(5-3-40) अस्ताति च 1976
(4-4-60) अस्ति नास्ति दिष्टं मतिः 1610
(7-3-96) अस्तिसिचोऽपृक्ते 2225
(2-4-52) अस्तेर्भूः 2470
(7-1-75) अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 322
(1-2-59) अस्मदो द्वयोश्च 818
(1-4-107) अस्मद्युत्तमः 2164
(5-2-121) अस्मायामेधास्रजो विनिः 1928
(7-4-32) अस्य च्वौ 2118
(3-4-57) अस्यतितृषोः क्रियान्तरे कालेषु 3379
(3-1-52) अस्यतिवक्तिख्यातिभ्योऽङ् 2438
(7-4-17) अस्यतेस्थुक् 2520
(4-1-53) अस्वाङ्गपूर्वपदाद्वा 509
(5-2-140) अहंशुभमोर्युस् 1946
(5-4-87) अहःसर्वैकदेशसंख्यातपुराणाच्च रात्रेः 787
(8-2-68) अहन् 443
(6-2-47) अहीने द्वितीया 3781
(8-1-61) अहेति विनियोगे च 3968
(8-1-40) अहो च 3947
(6-4-145) अह्नष्टखोरेव 789
(8-4-7) अह्नोऽदन्तात् 791
(5-4-88) अह्नोऽह्न एतेभ्यः 790
(5-1-120) आ च त्वात् 1782
(6-4-117) आ च हौ 2499
(6-3-91) आ सर्वनाम्नः 430
(1-4-1) आकडारादेका संज्ञा 232
(4-4-9) आकर्षात् ष्ठल् 1557
(5-2-64) आकर्षादिभ्यः कन् 1864
(5-1-114) आकालिकडाद्यन्तवचने 1777
(4-4-38) आक्रन्दाट्ठञ्च 1588
(6-2-158) आक्रोशे च 3892
(3-3-112) आक्रोशे नञ्यनिः 3289
(3-3-45) आक्रोशेऽवन्योर्ग्रहः 3220
(3-2-134) आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु 3114
(1-4-29) आख्यातोपयोगे 592
(5-2-14) आगवीनः 1815
(2-4-70) आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 1152
(4-2-22) आग्रहायण्यश्वत्थाट्ठक् 1224
(1-3-40) आङ उद्गमने 2713
(7-3-105) आङि चापः 289
(3-2-11) आङि ताच्छील्ये 2925
(3-3-73) आङि युद्धे 3250
(1-3-20) आङो दोऽनास्यविहरणे 2686
(7-3-120) आङो नाऽस्त्रियाम् 244
(1-3-28) आङो यमहनः 2695
(7-1-65) आङो यि 2845
(6-1-126) आङोऽनुनासिकश्छन्दसि 3525
(1-4-89) आङ् मर्यादावचने 597
(2-1-13) आङ्मर्यादाभिविध्योः 667
(6-1-74) आङ्माङोश्च 147
(6-2-36) आचार्योपसर्जनश्चान्तेवासी 3770
(6-2-104) आचार्योपसर्जनश्चाऽन्तेवासिनि 3838
(7-1-80) आच्छीनद्योर्नुम् 445
(7-1-50) आज्जसेरसुक् 3572
(6-3-5) आज्ञायिनि च 962
(6-1-90) आटश्च 269
(6-4-72) आडजादीनाम् 2254
(3-4-92) आडुत्तमस्य पिच्च 2204
(5-1-53) आढकाचितपात्रात्खोऽन्यतरस्याम् 1719
(3-2-56) आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् 2973
(7-3-112) आण्नद्याः 268
(3-4-95) आत ऐ 3429
(7-1-34) आत औ णलः 2371
(3-4-110) आतः 2227
(3-1-136) आतश्चोपसर्गे 2898
(3-3-106) आतश्चोपसर्गे 3283
(7-2-81) आतो ङितः 2235
(6-4-140) आतो धातोः 240
(3-2-74) आतो मनिन्क्वनिब्वनिपश्च 3418
(7-3-33) आतो युक् चिण्कृतोः 2761
(3-3-128) आतो युच् 3309
(6-4-64) आतो लोप इटि च 2372
(8-3-3) आतोऽटि नित्यम् 3632
(3-2-3) आतोऽनुपसर्गे कः 2915
(6-3-6) आत्मनश्च 963
(7-1-5) आत्मनेपदेष्वनतः 2258
(3-1-54) आत्मनेपदेष्वन्यतरस्याम् 2419
(2-4-44) आत्मनेपदेष्वन्यतरस्याम् 2696
(5-1-9) आत्मन्विश्वजनभोगोत्तरपदात्खः 1670
(3-2-83) आत्ममाने खश्च 2993
(6-4-169) आत्माध्वानौ खे 1671
(4-3-133) आथर्वणिकस्येकलोपश्च 1513
(1-4-63) आदरानादरयोः सदसती 764
(7-3-49) आदाचार्याणाम् 468
(6-2-27) आदिः प्रत्येनसि 3761
(6-1-187) आदिः सिचोऽन्यतरस्याम् 3731
(3-4-71) आदिकर्मणि क्तः कर्तरि च 3053
(7-2-16) आदितश्च 3036
(1-1-71) आदिरन्त्येन सहेता 2
(6-2-64) आदिरुदात्तः 3798
(1-3-5) आदिर्ञिटुडवः 2289
(6-1-194) आदिर्णमुल्यन्यतरस्याम् 3677
(6-2-125) आदिश्चिहणादीनाम् 3859
(3-2-171) आदृगमहनजनः किकिनौ लिट् च 3151
(1-1-54) आदेः परस्य 44
(6-1-45) आदेच उपदेशेऽशिति 2370
(8-3-59) आदेशप्रत्यययोः 212
(6-1-87) आद् गुणः 69
(1-1-21) आद्यन्तवदेकस्मिन् 348
(1-1-46) आद्यन्तौ टकितौ 36
(6-2-119) आद्युदात्तं द्व्यच् छन्दसि 3853
(3-1-3) आद्युदात्तश्च 3708
(1-4-45) आधारोऽधिकरणम् 632
(6-3-25) आनङ् ऋतो द्वन्द्वे 921
(3-1-127) आनाय्योऽनित्ये 2888
(8-4-16) आनि लोट् 2231
(7-2-82) आने मुक् 3101
(6-3-46) आन्महतः समानाधिकरणजातीययोः 807
(6-4-151) आपत्यस्य च तद्धितेऽनाति 1082
(6-1-118) आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे 3521
(7-4-15) आपोऽन्यतरस्याम् 892
(7-4-55) आप्ज्ञप्यृधामीत् 2619
(5-2-8) आप्रपदं प्राप्नोति 1809
(8-1-10) आबाधे च 2145
(3-4-22) आभीक्ष्ण्ये णमुल् च 3343
(8-1-55) आम एकान्तरमामन्त्रितमनन्तिके 3962
(2-4-81) आमः 2238
(8-1-72) आमन्त्रितं पूर्वमविद्यमानवत् 412
(6-1-198) आमन्त्रितस्य च 3653
(8-1-19) आमन्त्रितस्य च 3654
(7-1-52) आमि सर्वनाम्नः सुट् 217
(3-4-90) आमेतः 2251
(1-3-63) आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240
(8-2-95) आम्रेडितं भर्त्सने 3614
(7-1-2) आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् 475
(3-1-31) आयादय आर्धधातुके वा 2305
(2-3-40) आयुक्तकुशलाभ्यां चासेवायाम् 637
(4-3-91) आयुधजीविभ्यश्छः पर्वते 1471
(5-3-114) आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् 2067
(4-4-14) आयुधाच्छ च 1564
(4-1-130) आरगुदीचाम् 1136
(3-4-114) आर्धधातुकं शेषः 2187
(7-2-35) आर्धधातुकस्येड् वलादेः 2184
(6-4-46) आर्धधातुके 2307
(2-4-35) आर्धधातुके 2432
(6-2-58) आर्यो ब्राह्मणकुमारयोः 3792
(5-1-19) आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 1681
(5-2-125) आलजाटचौ बहुभाषिणि 1931
(4-1-75) आवट्याच्च 529
(3-3-170) आवश्यकाधमर्ण्ययोर्णिनिः 3311
(4-4-74) आवसथात् ष्ठल् 1625
(3-3-132) आशंसायां भूतवच्च 2790
(3-3-134) आशंसावचने लिङ् 2792
(6-2-21) आशङ्काऽबाधनेदीयस्सु संभावने 3755
(6-1-207) आशितः कर्ता 3695
(3-2-45) आशिते भुवः करणभावयोः 2962
(3-1-150) आशिषि च 2912
(2-3-55) आशिषि नाथः 616
(3-3-173) आशिषि लिङ्लोटौ 2195
(3-2-49) आशिषि हनः 2966
(6-1-147) आश्चर्यमनित्ये 1062
(4-3-45) आश्वयुज्या वुञ् 1420
(8-2-12) आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मणवती 1900
(3-1-126) आसुयुवपिरपित्रपिचमश्च 2887
(6-1-146) आस्पदं प्रतिष्ठायाम् 1061
(8-2-35) आहस्थः 2451
(5-3-37) आहि च दूरे 1986
(8-1-49) आहो उताहो चाऽनन्तरम् 3956
(6-3-123) इकः काशे 1045
(6-3-134) इकः सुञि 3536
(1-1-3) इको गुणवृद्धी 34
(1-2-9) इको झल् 2612
(6-1-77) इको यणचि 47
(6-3-121) इको वहेऽपीलोः 1043
(6-3-61) इको ह्रस्वोऽङ्यो गालवस्य 999
(7-1-73) इकोऽचि विभक्तौ 320
(6-1-127) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 91
(6-2-29) इगन्तकालकपालभगालशरावेषु द्विगौ 3763
(5-1-131) इगन्ताच्च लघुपूर्वात् 1796
(3-1-135) इगुपधज्ञाप्रीकिरः कः 2897
(1-1-45) इग्यणः संप्रसारणम् 328
(2-4-48) इङश्च 2616
(3-3-21) इङश्च 3191
(3-2-130) इङ्धार्योः शत्रकृच्छ्रिणि 3110
(6-3-68) इच एकाचोऽम्प्रत्ययवच्च 2994
(5-4-127) इच् कर्मव्यतिहारे 866
(3-3-101) इच्छा 3278
(3-3-160) इच्छार्थेभ्यो विभाषा वर्तमाने 2816
(3-3-157) इच्छार्थेषु लिङ्लोटौ 2814
(8-4-32) इजादेः सनुमः 2838
(3-1-36) इजादेश्च गुरुमतोऽनृच्छः 2237
(2-4-60) इञः प्राचाम् 1085
(4-2-112) इञश्च 1333
(8-2-28) इट ईटि 2266
(3-4-106) इटोऽत् 2257
(7-2-41) इट् सनि वा 2625
(7-2-66) इडत्त्यर्तिव्ययतीनाम् 2384
(8-3-54) इडाया वा 3639
(8-3-39) इणः षः 153
(8-3-78) इणः षीध्वंलुङ्लिटां धोऽङ्गात् 2247
(2-4-45) इणो गा लुङि 2458
(6-4-81) इणो यण् 2455
(8-3-57) इण्कोः 211
(3-2-163) इण्नशिजिसर्तिभ्यः क्वरप् 3143
(7-2-47) इण्निष्ठायाम् 3045
(5-3-14) इतराभ्योऽपि दृश्यन्ते 1963
(1-3-16) इतरेतरान्योन्योपपदाच्च 2682
(3-4-100) इतश्च 2207
(3-4-97) इतश्च लोपः परस्मैपदेषु 3426
(4-1-122) इतश्चानिञः 1125
(4-1-65) इतो मनुष्यजातेः 520
(7-1-86) इतोऽत्सर्वनामस्थाने 366
(2-3-21) इत्थंभूतलक्षणे 566
(6-2-149) इत्थम्भूतेन कृतमिति च 3883
(6-3-90) इदंकिमोरीश्की 1018
(7-1-46) इदन्तो मसि 3568
(5-3-3) इदम इश् 1949
(5-3-24) इदमस्थमुः 1972
(7-2-108) इदमो मः 343
(5-3-11) इदमो हः 1958
(5-3-16) इदमोर्हिल् 1965
(2-4-32) इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ 350
(7-1-58) इदितो नुम्धातोः 2262
(8-3-41) इदुदुपधस्य चाप्रत्ययस्य 155
(7-3-117) इदुद्भ्याम् 297
(7-2-111) इदोऽय् पुंसि 344
(1-2-50) इद्गोण्याः 1703
(6-4-114) इद्दरिद्रस्य 2482
(6-3-28) इद्वृद्धौ 925
(5-4-152) इनः स्त्रियाम् 890
(5-2-33) इनच् पिटच्चिकचि च 1834
(6-4-164) इनण्यनपत्ये 1245
(4-2-51) इनित्रकट्यचश्च 1260
(4-1-49) इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् 505
(5-2-93) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा 1893
(6-1-124) इन्द्रे च 89
(1-2-6) इन्धिभवतिभ्यां च 3393
(6-4-12) इन्हन्पूषार्यम्णां शौ 356
(6-4-76) इरयो रे 3547
(3-1-57) इरितो वा 2269
(5-3-96) इवे प्रतिकृतौ 2051
(7-3-77) इषुगमियमां छः 2400
(6-3-65) इष्टकेषीकामालानां चिततूलभारिषु 1006
(5-2-88) इष्टादिभ्यश्च 1888
(7-1-48) इष्ट्वीनमिति च 3570
(6-4-159) इष्ठस्य यिट् च 2018
(7-3-51) इसुसुक्तान्तात्कः 1221
(8-3-44) इसुसोः सामर्थ्ये 158
(6-4-97) इस्मन्त्रन्क्विषु च 2985
(7-4-31) ई घ्राध्मोः 2648
(3-1-111) ई च खनः 2860
(7-4-97) ई च गणः 2573
(7-1-77) ई च द्विवचने 3576
(6-4-113) ई हल्यघोः 2497
(6-1-130) ई3 चाऽक्रवर्मणस्य 99
(7-2-78) ईडजनोर्ध्वे च 2440
(6-1-214) ईडवन्दवृशंसदुहां ण्यतः 3702
(6-3-27) ईदग्नेः सोमवरुणयोः 923
(7-2-83) ईदासः 3104
(1-1-19) ईदूतौ च सप्तम्यर्थे 109
(1-1-11) ईदूदेद्द्विवचनं प्रगृह्यम् 100
(6-4-65) ईद्यति 2843
(5-4-156) ईयसश्च 894
(6-1-221) ईवत्याः 3707
(7-2-77) ईशः से 2439
(3-4-13) ईश्वरे तोसुन्कसुनौ 3440
(2-2-7) ईषदकृता 755
(6-2-54) ईषदन्यतरस्याम् 3788
(6-3-105) ईषदर्थे 1031
(5-3-67) ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 2022
(3-3-126) ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3305
(5-1-2) उगवादिभ्यो यत् 1662
(4-1-6) उगितश्च 455
(6-3-45) उगितश्च 987
(7-1-70) उगिदचां सर्वनामस्थानेऽधातोः 361
(3-2-37) उग्रंपश्येरंमदपाणिंधमाश्च 2952
(1-2-29) उच्चैरुदात्तः 5
(1-2-35) उच्चैस्तरां वा वषट्कारः 3664
(1-1-17) उञः 106
(8-3-21) उञि च पदे 170
(4-4-32) उञ्छति 1582
(6-1-160) उञ्छादीनां च 3681
(3-3-1) उणादयो बहुलम् 3169
(6-4-106) उतश्च प्रत्ययादसंयोगपूर्वात् 2334
(3-3-152) उताप्योः समर्थयोर्लिङ् 2809
(7-3-89) उतो वृद्धिर्लुकि हलि 2443
(5-2-80) उत्क उन्मनाः 1880
(4-2-90) उत्करादिभ्यश्छः 1309
(5-4-90) उत्तमैकाभ्यां च 794
(5-1-77) उत्तरपथेनाहृतं च 1741
(6-2-105) उत्तरपदवृद्धौ सर्वं च 3839
(7-3-10) उत्तरपदस्य 1396
(6-2-111) उत्तरपदादिः 3845
(5-4-98) उत्तरमृगपूर्वाच्च सक्थ्नः 800
(5-3-38) उत्तराच्च 1987
(5-3-34) उत्तराधरदक्षिणादातिः 1983
(7-4-88) उत्परस्यातः 2637
(4-1-86) उत्सादिभ्योऽञ् 1078
(6-4-139) उद ईत् 420
(8-4-61) उदः स्थास्तम्भोः पूर्वस्य 118
(6-3-57) उदकस्योदः संज्ञायाम् 995
(6-2-96) उदकेऽकेवले 3830
(4-2-74) उदक्च विपाशः 1286
(3-3-123) उदङ्कोऽनुदके 3302
(8-2-13) उदन्वानुदधौ च 1901
(5-2-67) उदराट्ठगाद्यूने 1867
(6-2-107) उदराश्वेषुषु 3841
(1-3-53) उदश्चरः सकर्मकात् 2726
(4-2-19) उदश्वितोऽन्यतरस्याम् 1220
(6-1-174) उदात्तयणो हल्पूर्वात् 3720
(1-2-40) उदात्तस्वरितपरस्य सन्नतरः 3669
(8-2-4) उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 3657
(8-4-66) उदात्तादनुदात्तस्य स्वरितः 3660
(3-2-31) उदि कूले रुजिवहोः 2946
(3-3-35) उदि ग्रहः 3207
(3-3-49) उदि श्रयतियौतिपूद्रुवः 3224
(7-2-56) उदितो वा 3328
(3-4-19) उदीचां माङो व्यतीहारे 3317
(4-1-157) उदीचां वृद्धादगोत्रात् 1181
(7-3-46) उदीचामातः स्थाने यकपूर्वायाः 465
(4-1-153) उदीचामिञ् 1177
(4-2-109) उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् 1330
(1-2-21) उदुपधाद्भावादिकर्मणोरन्यतरस्याम् 3056
(7-1-102) उदोष्ठ्यपूर्वस्य 2494
(1-3-24) उदोऽनूर्ध्वकर्मणि 2691
(3-3-80) उद्घनोऽत्याधनम् 3257
(5-4-148) उद्विभ्यां काकुदस्य 886
(1-3-27) उद्विभ्यां तपः 2694
(3-3-29) उन्न्योर्ग्रः 3200
(2-4-69) उपकादिभ्योऽन्यतरस्यामद्वन्द्वे 1151
(3-3-85) उपघ्न आश्रये 3263
(4-3-40) उपजानूपकर्णोपनीवेष्ठक् 1415
(4-3-115) उपज्ञाते 1495
(2-4-21) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् 824
(3-4-47) उपदंशस्तृतीयायाम् 3368
(1-3-2) उपदेशेऽजनुनासिक इत् 3
(7-2-62) उपदेशेऽत्वतः 2295
(8-2-78) उपधायां च 2265
(7-1-101) उपधायाश्च 2571
(2-2-19) उपपदमतिङ् 782
(1-3-39) उपपराभ्याम् 2712
(6-2-80) उपमानं शब्दार्थप्रकृतावेव 3814
(5-4-137) उपमानाच्च 876
(5-4-97) उपमानादप्राणिषु 799
(3-1-10) उपमानादाचारे 2664
(2-1-55) उपमानानि सामान्यवचनैः 734
(3-4-45) उपमाने कर्मणि च 3366
(2-1-56) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 735
(8-2-102) उपरिस्विदासीदिति च 3621
(8-1-7) उपर्यध्यधसः सामीप्ये 2142
(5-3-31) उपर्युपरिष्टात् 1981
(3-4-8) उपसंवादाशङ्कयोश्च 3431
(8-3-87) उपसर्गप्रादुर्भ्यामस्तिर्यच्परः 2472
(8-1-38) उपसर्गव्यपेतं च 3945
(6-3-122) उपसर्गस्य घञ्यमनुष्ये बहुलम् 1044
(8-2-19) उपसर्गस्यायतौ 2326
(1-4-59) उपसर्गाः क्रियायोगे 22
(5-4-119) उपसर्गाच्च 858
(5-1-118) उपसर्गाच्छन्दसि धात्वर्थे 3496
(7-1-67) उपसर्गात्खल्घञोः 3306
(8-3-65) उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् 2270
(6-2-177) उपसर्गात्स्वाङ्गं ध्रुवमपर्शु 3911
(5-4-85) उपसर्गादध्वनः 953
(8-4-14) उपसर्गादसमासेऽपि णोपदेशस्य 2287
(6-1-91) उपसर्गादृति धातौ 74
(7-4-23) उपसर्गाद्ध्रस्वः ऊहतेः 2702
(8-4-28) उपसर्गाद्बहुलम् 859
(3-3-92) उपसर्गे घोः किः 3270
(3-2-99) उपसर्गे च संज्ञायाम् 3009
(3-3-22) उपसर्गे रुवः 3192
(3-3-59) उपसर्गेऽदः 3235
(2-2-30) उपसर्जनं पूर्वम् 654
(3-1-104) उपसर्या काल्या प्रजने 2852
(1-3-84) उपाच्च 2750
(1-4-73) उपाजेऽन्वाजे 774
(6-1-139) उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च 2552
(7-1-66) उपात्प्रशंसायाम् 2846
(6-2-194) उपाद्द्व्यजजिनमगौरादयः 3928
(1-3-56) उपाद्यमः स्वकरणे 2729
(5-2-34) उपाधिभ्यां त्यकन्नासन्नारूढयोः 1835
(1-3-25) उपान्मन्त्रकरणे 2692
(1-4-48) उपान्वध्याङ्वसः 544
(3-2-109) उपेयिवाननाश्वाननूचानश्च 3098
(6-1-297) उपोत्तमं रिति 3733
(1-4-87) उपोऽधिके च 551
(4-3-44) उप्ते च 1419
(8-3-8) उभयथर्क्षु 3630
(2-3-66) उभयप्राप्तौ कर्मणि 624
(5-2-44) उभादुदात्तो नित्यम् 1845
(6-1-5) उभे अभ्यस्तम् 426
(6-2-140) उभे वनस्पत्यादिषु युगपत् 3874
(8-4-21) उभौ साभ्यासस्य 2606
(4-3-158) उमोर्णयोर्वा 1536
(5-4-151) उरः प्रभृतिभ्यः कप् 889
(1-1-51) उरण् रपरः 70
(7-4-66) उरत् 2244
(4-3-114) उरसो यच्च 1494
(4-4-94) उरसोण् च 1646
(7-4-7) उर्ऋत् 2567
(1-2-12) उश्च 2368
(3-1-38) उषविदजागृभ्योऽन्यतरस्याम् 2341
(6-3-31) उषासोषसः 928
(6-2-40) उष्ट्रः सादिवाम्योः 3774
(4-3-157) उष्ट्राद्वुञ् 1535
(6-1-96) उस्यपदान्तात् 2214
(1-1-18) ऊँ 107
(1-2-27) ऊकालोऽज्झ्रस्वदीर्घप्लुतः 4
(4-1-66) ऊङुतः 521
(6-1-171) ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः 3717
(3-3-97) ऊतियूतिजूतिसातिहेतिकीर्तयश्च 3274
(6-3-98) ऊदनोर्देशे 942
(6-4-89) ऊदुपधाया गोहः 2364
(5-4-131) ऊधसोऽनङ् 483
(6-2-153) ऊनार्थकलहं तृतीयायाः 3887
(4-1-69) ऊरूत्तरपदादौपम्ये 524
(5-2-123) ऊर्णाया युस् 1929
(7-3-90) ऊर्णोतेर्विभाषा 2445
(7-2-6) ऊर्णोतेर्विभाषा 2449
(5-4-130) ऊर्ध्वाद्विभाषा 869
(3-4-44) ऊर्ध्वे शुषिपूरोः 3365
(1-4-61) ऊर्यादिच्विडाचश्च 762
(5-2-107) ऊषसुषिमुष्कमधो रः 1914
(5-4-74) ऋक्पूरब्धूः पथामानक्षे 940
(6-3-55) ऋचः शे 993
(6-3-133) ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम् 3535
(7-4-11) ऋच्छत्यॄताम् 2383
(8-2-60) ऋणमाधमर्ण्ये 3043
(6-1-111) ऋत उत् 279
(7-4-92) ऋतश्च 2653
(7-2-43) ऋतश्च संयोगादेः 2526
(7-4-10) ऋतश्च संयोगादेर्गुणः 2379
(5-4-158) ऋतश्छन्दसि 3508
(4-3-78) ऋतष्ठञ् 1457
(3-1-29) ऋतेरीयङ् 2422
(7-3-110) ऋतो ङिसर्वनामस्थानयोः 275
(7-2-63) ऋतो भारद्वाजस्य 2296
(6-3-23) ऋतो विद्यायोनिसम्बन्धेभ्यः 981
(5-1-105) ऋतोरण् 1769
(4-4-49) ऋतोऽञ् 1599
(6-1-128) ऋत्यकः 92
(3-2-59) ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 373
(6-3-175) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि 3556
(3-1-110) ऋदुपधाच्चाक्लृपिचृतेः 2859
(7-1-94) ऋदुशनस्पुरुदंसोऽनेहसां च 276
(7-4-16) ऋदृशोऽङि गुणः 2406
(3-3-57) ऋदोरप् 3232
(7-2-70) ऋद्धनोः स्ये 2366
(4-1-5) ऋन्नेभ्यो ङीप् 306
(5-1-14) ऋषभोपानहोर्ञ्यः 1676
(4-1-114) ऋष्यन्धकवृष्णिकुरुभ्यश्च 1117
(3-1-124) ऋहलोर्ण्यत् 2872
(7-1-100) ॠत इद्धातोः 2390
(6-3-62) एक तद्धिते च 1000
(8-1-9) एकं बहुव्रीहिवत्‌ 2144
(6-1-84) एकः पूर्वपरयोः 68
(5-2-118) एकगोपूर्वाट्ठञ् नित्यम् 1925
(4-4-79) एकधुराल्लुक्च 1631
(2-3-49) एकवचनं सम्बुद्धिः 192
(7-1-32) एकवचनस्य च 396
(1-2-44) एकविभक्ति चापूर्वनिपाते 655
(5-3-109) एकशालायाष्ठजन्यतरस्याम् 2064
(1-2-33) एकश्रुति दूरात्संबुद्धौ 3662
(5-4-19) एकस्य सकृच्च 2087
(6-3-59) एकहलादौ पूरयितव्येऽन्यतरस्याम् 997
(7-2-10) एकाच उपदेशेऽनुदात्तात् 2246
(6-1-1) एकाचो द्वे प्रथमस्य 2175
(8-2-37) एकाचो बशो भष् झषन्तस्य स्ध्वोः 326
(5-3-94) एकाच्च प्राचाम् 2049
(8-4-12) एकाजुत्तरपदे णः 307
(5-3-52) एकादाकिनिच्चासहाये 1998
(6-3-76) एकादिश्चैकस्य चादुक् 811
(8-2-5) एकादेश उदात्तेनोदात्तः 3658
(5-3-44) एकाद्धो ध्यमुञन्यतरस्याम् 1990
(8-1-65) एकान्याभ्यां समर्थाभ्याम् 3972
(4-1-93) एको गोत्रे 1093
(6-1-109) एङः पदान्तादति 86
(6-1-94) एङि पररूपम् 78
(1-1-75) एङ् प्राचां देशे 1338
(6-1-69) एङ्ह्रस्वात्संबुद्धेः 193
(1-1-48) एच इग्घ्रस्वादेशे 323
(8-2-107) एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ 3626
(6-1-78) एचोऽयवायावः 61
(3-2-28) एजेः खश् 2941
(4-3-159) एण्या ढञ् 1537
(8-2-81) एत ईद्बहुवचने 438
(3-4-93) एत ऐ 2253
(6-1-132) एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 176
(2-4-33) एतदस्त्रतसोस्त्रतसौ चानुदात्तौ 1962
(5-3-5) एतदोऽन् 1951
(8-3-99) एति संज्ञायामगात् 1023
(3-1-109) एतिस्तुशास्वृदृजुषः क्यप् 2857
(5-3-4) एतेतौ रथोः 1950
(7-4-24) एतेर्लिङि 2457
(6-1-89) एत्येधत्यूठ्सु 73
(5-3-46) एधाच्च 1992
(2-3-31) एनपा द्वितीया 610
(5-3-35) एनबन्यतरस्यामदूरेऽपञ्चम्याः 1984
(3-3-56) एरच् 3231
(6-4-82) एरनेकाचोऽसंयोगपूर्वस्य 272
(3-4-86) एरुः 2196
(6-4-67) एर्लिङि 2374
(8-1-46) एहि मन्ये प्रहासे लृट् 3953
(5-1-113) ऐकागारिकट् चौरे 1776
(4-2-105) ऐषमोह्यः श्वसोऽन्यतरस्याम् 1326
(7-4-80) ओः पुयण्ज्यपरे 2577
(6-4-83) ओः सुपि 281
(7-3-64) ओक उचः के 2880
(4-4-27) ओजःसहोऽम्भसा वर्तते 1577
(6-3-3) ओजःसहोऽम्भस्तमसस्तृतीयायाः 960
(4-4-130) ओजसोऽहनि यत्खौ 3476
(7-3-71) ओतः श्यनि 2510
(8-3-20) ओतो गार्ग्यस्य 169
(1-1-15) ओत् 104
(8-2-45) ओदितश्च 3019
(8-2-87) ओमभ्यादाने 3606
(6-1-95) ओमाङोश्च 80
(4-2-71) ओरञ् 1283
(4-3-139) ओरञ् 1519
(3-1-125) ओरावश्यके 2886
(6-4-146) ओर्गुणः 847
(4-2-119) ओर्देशे ठञ् 1343
(6-3-132) ओषधेश्च विभक्तावप्रथमायाम् 3534
(7-3-104) ओसि च 207
(6-4-173) औक्षमनपत्ये 1159
(7-1-18) औङ आपः 287
(6-1-93) औतोऽम्शसोः 285
(7-3-118) औत् 256
(5-4-37) औषधेरजातौ 2105
(5-2-138) कंशंभ्यां बभयुस्तितुतयसः 1944
(6-2-122) कंसमन्थशूर्पपाय्यकाण्डं द्विगौ 3856
(5-1-25) कंसाट्टिठन् 1690
(4-3-168) कंसीयपरशव्ययोर्यञञौ लुक्च 1547
(8-3-50) कःकरत्करतिकृधिकृतेष्वनदितेः 3635
(5-4-146) ककुदस्यावस्थायां लोपः 884
(4-2-126) कच्छाग्निवक्त्रवर्तोत्तरपदात् 1350
(4-2-133) कच्छादिभ्यश्च 1357
(4-3-107) कठचरकाल्लुक् 1487
(4-4-72) कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति 1623
(5-1-69) कडङ्करदक्षिणाच्छ च 1733
(2-2-38) कडाराः कर्मधारये 751
(1-4-66) कणेमनसी श्रद्धाप्रतीघाते 767
(6-2-114) कण्ठपृष्ठग्रीवाजङ्घं च 3848
(3-1-27) कण्ड्वादिभ्यो यक् 2678
(4-2-111) कण्वादिभ्यो गोत्रे 1332
(6-2-57) कतरकतमौ कर्मधारये 3791
(2-1-63) कतरकतमौ जातिपरिप्रश्ने 742
(4-2-95) कत्त्र्यादिभ्यो ढकञ् 1315
(4-4-102) कथादिभ्यष्ठक् 1654
(4-1-71) कद्रुकमण्डल्वोश्छन्दसि 3449
(6-2-124) कन्था च 3858
(4-2-142) कन्थापलदनगरग्रामह्रदोत्तरपदात् 1366
(4-2-102) कन्थायाष्ठक् 1322
(4-1-116) कन्यायाः कनीन च 1119
(6-2-173) कपि पूर्वम् 3907
(5-1-127) कपिज्ञात्योर्ढक् 1792
(4-1-107) कपिबोधादाङ्गिरसे 1110
(8-3-91) कपिष्ठलो गोत्रे 3084
(3-1-30) कमेर्णिङ् 2310
(5-1-3) कम्बलाच्च संज्ञायाम् 1663
(4-1-195) कम्बोजाल्लुक् 1194
(3-3-117) करणाधिकरणयोश्च 3293
(2-3-33) करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य 604
(3-2-85) करणे यजः 2996
(3-4-37) करणे हनः 3358
(3-3-82) करणेऽयोविद्रुषु 3259
(5-3-110) कर्कलोहितादीकक् 2065
(4-3-65) कर्णललाटात्कनलंकारे 1444
(6-3-115) कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य 1036
(6-2-112) कर्णो वर्णलक्षणात् 3846
(1-3-14) कर्तरि कर्मव्यतिहारे 2680
(3-4-67) कर्तरि कृत् 2832
(2-2-16) कर्तरि च 710
(3-2-186) कर्तरि चर्षिदेवतयोः 3167
(3-2-57) कर्तरि भुवः खिष्णुच्खुकञौ 2974
(3-1-68) कर्तरि शप् 2167
(3-2-79) कर्तर्युपमाने 2989
(3-1-11) कर्तुः क्यङ् सलोपश्च 2665
(1-4-49) कर्तुरीप्सिततमं कर्म 535
(2-3-18) कर्तृकरणयोस्तृतीया 561
(2-1-32) कर्तृकरणे कृता बहुलम् 694
(2-3-65) कर्तृकर्मणोः कृति 623
(3-3-127) कर्तृकर्मणोश्च भूकृञोः 3308
(1-3-37) कर्तृस्थे चाशरीरे कर्मणि 2710
(3-4-43) कर्त्रोर्जीवपुरुषयोर्नशिवहोः 3364
(5-1-103) कर्मण उकञ् 1767
(1-4-32) कर्मणा यमभिप्रैति स संप्रदानम् 569
(5-2-35) कर्मणि घटोऽठच् 1836
(2-2-14) कर्मणि च 708
(3-3-116) कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् 3291
(3-4-29) कर्मणि दृशिविदोः साकल्ये 3350
(2-3-2) कर्मणि द्वितीया 537
(3-2-22) कर्मणि भृतौ 2936
(3-2-86) कर्मणि हनः 2997
(3-2-93) कर्मणीनि विक्रियः 3003
(3-1-15) कर्मणो रोमन्थतपोभ्यां वर्तिचरोः 2671
(3-2-92) कर्मण्यग्न्याख्यायाम् 3002
(3-2-1) कर्मण्यण् 2913
(3-3-93) कर्मण्यधिकरणे च 3271
(3-4-25) कर्मण्याक्रोशे कृञः खमुञ् 3346
(8-1-11) कर्मधारयवदुत्तरेषु 2146
(6-2-46) कर्मधारयेऽनिष्ठा 3780
(4-3-111) कर्मन्दकृशाश्वादिनिः 1491
(2-3-8) कर्मप्रवचनीययुक्ते द्वितीया 548
(1-4-83) कर्मप्रवचनीयाः 546
(3-1-87) कर्मवत्कर्मणा तुल्यक्रियः 2766
(5-1-100) कर्मवेषाद्यत् 1764
(3-3-43) कर्मव्यतिहारे णच् स्त्रियाम् 3215
(4-4-63) कर्माध्ययने वृत्तम् 1614
(6-1-159) कर्षात्वतो घञोन्त उदात्तः 3680
(4-3-108) कलापिनोऽण् 1488
(4-3-104) कलापिवैशम्पायनान्तेवासिभ्यश्च 1484
(4-3-48) कलाप्यश्वत्थयवबुसाद्वुन् 1423
(4-2-8) कलेर्ढक् 1209
(4-1-126) कल्याम्यादीनामिनङ् 1131
(6-3-107) कवं चोष्णे 1033
(7-4-39) कव्यध्वरपृतनस्यर्चि लोपः 3592
(3-2-65) कव्यपुरीषपुरीष्येषु ञ्युट् 3411
(3-4-46) कषादिषु यथाविध्यनुप्रयोगः 3367
(3-1-14) कष्टाय क्रमणे 2670
(8-3-48) कस्कादिषु च 144
(5-3-72) कस्य च दः 2027
(4-2-25) कस्येत् 1227
(6-3-104) का पथ्यक्षयोः 1030
(5-2-111) काण्डाण्डादीरन्नीरचौ 1918
(4-1-23) काण्डान्तात्क्षेत्रे 481
(8-3-12) कानाम्रेडिते 143
(4-2-99) कापिश्याः ष्फक् 1319
(3-3-153) कामप्रवेदनेऽकच्चिति 2810
(3-1-9) काम्यच्च 2663
(6-2-148) कारकाद्दत्तश्रुतयोरेवाशिषि 3882
(1-4-23) कारके 534
(6-3-10) कारनाम्नि च प्राचां हलादौ 968
(6-1-156) कारस्करो वृक्षः 1070
(6-3-70) कारेसत्यागदस्य 1007
(6-2-37) कार्तकौजपादयश्च 3771
(6-4-172) कार्मस्ताच्छील्ये 1613
(5-2-81) कालप्रयोजनाद्रोगे 1881
(3-3-137) कालविभागे चानहोरात्राणाम् 2795
(3-3-167) कालसमयवेलासु तुमुन् 3179
(2-1-28) कालाः 690
(2-2-5) कालाः परिमाणिना 716
(5-4-33) कालाच्च 2101
(4-3-11) कालाट्ठञ् 1381
(5-1-78) कालात् 1742
(4-3-43) कालात्साधुपुष्प्यत्पच्यमानेषु 1418
(5-1-107) कालाद्यत् 1770
(2-3-5) कालाध्वनोरत्यन्तसंयोगे 558
(4-2-34) कालेभ्यो भववत् 1237
(1-2-57) कालोपसर्जने च तुल्यम् 1299
(4-3-103) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः 1483
(4-2-116) काश्यादिभ्यष्ठञिठौ 1340
(5-3-90) कासूगोणीभ्यां ष्टरच् 2045
(6-1-155) कास्तीराजस्तुन्दे नगरे 1069
(3-1-35) कास्प्रत्ययादाममन्त्रे लिटि 2306
(8-1-44) किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् 3951
(2-1-64) किं क्षेपे 743
(3-3-146) किंकिलास्त्यर्थेषु लृट् 2803
(5-3-92) किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् 2047
(8-1-48) किंवृत्तं च चिदुत्तरम् 3955
(3-3-144) किंवृत्ते लिङ्लृटौ 2801
(3-3-6) किंवृत्ते लिप्सायाम् 2785
(5-3-2) किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 1948
(6-1-165) कितः 3712
(7-2-118) किति च 1076
(3-4-104) किदाशिषि 2216
(7-2-103) किमः कः 342
(5-4-70) किमः क्षेपे 955
(5-2-41) किमः संख्यापरिमाणे डति च 1842
(5-3-25) किमश्च 1973
(5-2-40) किमिदंभ्यां वो घः 1841
(5-4-11) किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे 2004
(5-3-12) किमोऽत् 1959
(6-1-140) किरतौ लवने 2539
(7-2-75) किरश्च पञ्चभ्यः 2611
(4-4-53) किसरादिभ्यः ष्ठन् 1603
(7-2-104) कु तिहोः 1954
(2-2-18) कुगतिप्रादयः 761
(5-3-88) कुटीशमीशुण्डाभ्यो रः 2043
(6-2-136) कुण्डं वनम् 3870
(5-3-89) कुत्वा डुपच् 2044
(8-1-69) कुत्सने च सुप्यगोत्रादौ 3976
(2-1-53) कुत्सितानि कुत्सनैः 732
(5-3-74) कुत्सिते 2029
(8-3-37) कुप्वोः कपौ च 142
(8-4-13) कुमति च 1056
(5-4-105) कुमहद्भ्यामन्यतरस्याम् 806
(2-1-70) कुमारः श्रमणादिभिः 752
(3-2-51) कुमारशीर्षयोर्णिनिः 2968
(6-2-26) कुमारश्च 3760
(6-2-95) कुमार्यां वयसि 3829
(4-2-87) कुमुदनडवेतसेभ्यो ड्मतुप् 1306
(5-4-139) कुम्भपदीषु च 878
(6-2-42) कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च 3776
(4-1-172) कुरुनादिभ्यो ण्यः 1190
(4-1-151) कुर्वादिभ्यो ण्यः 1175
(4-2-96) कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु 1316
(4-1-127) कुलटाया वा 1132
(4-4-4) कुलत्थकोपधादण् 1552
(4-1-139) कुलात्खः 1162
(4-3-118) कुलालादिभ्यो वुञ् 1498
(5-1-55) कुलिजाल्लुक्खौ च 1721
(5-2-83) कुल्माषादञ् 1883
(5-3-105) कुशाग्राच्छः 2060
(3-1-90) कुषिरजोः प्राचां श्यन्परस्मैपदं च 2772
(4-4-31) कुसीददशैकादशात् ष्ठन्ष्ठचौ 1581
(6-2-102) कुसूलकूपकुम्भशालं बिले 3836
(6-1-143) कुस्तुम्बुरूणि जातिः 1058
(7-4-62) कुहोश्चुः 2245
(6-2-121) कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे 3855
(6-2-129) कूलसूदस्थलकर्षाः संज्ञायाम् 3863
(4-2-145) कृकणपर्णाद्भारद्वाजे 1369
(7-2-22) कृच्छ्रगहनयोः कषः 3062
(2-3-53) कृञः प्रतियत्ने 614
(3-3-100) कृञः श च 3277
(5-4-58) कृञो द्वितीयतृतीयशम्बबीजात्कृषौ 2129
(3-2-20) कृञो हेतुताच्छील्यानुलोम्येषु 2934
(3-1-40) कृञ्चानुप्रयुज्यते लिटि 2239
(4-3-38) कृतलब्धक्रीतकुशलाः 1413
(4-3-116) कृते ग्रन्थे 1496
(1-2-46) कृत्तद्धितसमासाश्च 179
(8-4-29) कृत्यचः 2835
(2-1-68) कृत्यतुल्याख्या अजात्या 749
(3-3-113) कृत्यल्युटो बहुलम् 2841
(3-1-95) कृत्याः 2831
(2-3-71) कृत्यानां कर्तरि वा 629
(3-4-14) कृत्यार्थे तवैकेन्केन्यत्वनः 3441
(3-3-171) कृत्याश्च 3312
(2-1-33) कृत्यैरधिकार्थवचने 695
(2-1-43) कृत्यैर्ऋणे 720
(6-2-160) कृत्योकेष्णुच्चार्वादयश्च 3894
(2-3-64) कृत्वोर्थप्रयोगे कालेऽधिकरणे 622
(3-1-93) कृदतिङ् 374
(1-1-39) कृन्मेजन्तः 449
(8-2-18) कृपो रो लः 2350
(5-4-50) कृभ्वस्तियोगे संपद्यकर्तरि च्विः 2117
(3-1-59) कृमृदृरुहिभ्यश्छन्दसि 3406
(7-4-64) कृषेश्छन्दसि 3595
(7-2-13) कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 2293
(3-3-30) कॄ धान्ये 3201
(7-3-2) केकयमित्रयुप्रलयानां यादेरियः 1144
(4-2-40) केदाराद्यञ्च 1248
(4-1-30) केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च 488
(5-2-109) केशाद्वोऽन्यतरस्याम् 1916
(4-2-48) केशाश्वाभ्यां यञ्छावन्यतरस्याम् 1257
(7-4-13) केऽणः 834
(6-3-101) कोः कत्तत्पुरुषेऽचि 1027
(4-2-79) कोपधाच्च 1291
(4-3-137) कोपधाच्च 1517
(4-2-132) कोपधादण् 1356
(4-3-42) कोशाड्ढञ् 1417
(4-3-132) कौपिञ्जलहास्तिपदादण् 1512
(4-2-13) कौमारापूर्ववचने 1214
(4-1-19) कौरव्यमाण्डूकाभ्यां च 477
(4-1-155) कौशल्यकार्मार्याभ्यां च 1179
(1-1-5) क्ङिति च 2217
(1-1-26) क्तक्तवतू निष्ठा 3012
(2-3-67) क्तस्य च वर्तमाने 625
(4-1-51) क्तादल्पाख्यायाम् 507
(3-3-174) क्तिच्क्तौ च संज्ञायाम् 3313
(6-2-45) क्ते च 3779
(6-2-61) क्ते नित्यार्थे 3795
(2-2-12) क्तेन च पूजायाम् 706
(2-1-60) क्तेन नञ्विशिष्टेनानञ् 739
(2-1-45) क्तेनाहोरात्रावयवाः 722
(3-4-76) क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3087
(2-2-22) क्त्वा च 785
(1-1-40) क्त्वातोसुन्कसुनः 450
(7-1-38) क्त्वापि छन्दसि 3560
(6-4-31) क्त्वि स्कन्दिस्यन्दोः 3321
(7-1-47) क्त्वो यक् 3569
(6-3-36) क्यङ्मानिनोश्च 837
(7-4-33) क्यचि च 2658
(6-4-152) क्यच्व्योश्च 2119
(6-4-50) क्यस्य विभाषा 2660
(3-2-170) क्याच्छन्दसि 3150
(4-3-68) क्रतुयज्ञेभ्यश्च 1447
(4-2-60) क्रतूक्थादिसूत्रान्ताट्ठक् 1270
(3-1-130) क्रतौ कुण्डपाय्यसंचाय्यौ 2891
(6-2-118) क्रत्वादयश्च 3852
(7-3-76) क्रमः परस्मैपदेषु 2322
(6-4-18) क्रमश्च क्त्वि 3329
(4-2-61) क्रमादिभ्यो वुन् 1271
(6-1-82) क्रय्यस्तदर्थे 66
(3-2-69) क्रव्ये च 2978
(2-3-14) क्रियार्थोपपदस्य च कर्मणि स्थानिनः 581
(3-4-2) क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः 2825
(6-1-48) क्रीङ्जीनां णौ 2600
(1-3-21) क्रीडोनुसंपरिभ्यश्च 2687
(4-3-156) क्रीतवत्परिमाणात् 1534
(4-1-50) क्रीतात्करणपूर्वात् 506
(1-4-37) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः 575
(1-4-38) क्रुधद्रुहोरुपसृष्टयोः कर्म 576
(3-2-151) क्रुधमण्डार्थेभ्यश्च 3131
(4-1-80) क्रौड्यादिभ्यश्च 1200
(3-1-81) क्र्यादिभ्यः श्ना 2554
(7-2-50) क्लिशः क्त्वानिष्ठयोः 3049
(3-3-65) क्वणो वीणायां च 3242
(3-2-107) क्वसुश्च 3095
(7-2-105) क्वाति 1960
(8-2-62) क्विन्प्रत्ययस्य कुः 377
(3-2-76) क्विप् च 2983
(4-1-138) क्षत्राद्घः 1161
(6-1-201) क्षयो निवासे 3689
(6-1-81) क्षय्यजय्यौ शक्यार्थे 65
(8-2-53) क्षायो मः 3032
(3-3-133) क्षिप्रवचने लृट् 2791
(6-4-59) क्षियः 3338
(8-2-104) क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 3623
(8-2-46) क्षियो दीर्घात् 3015
(4-2-20) क्षीराड्ढञ् 1222
(2-4-8) क्षुद्रजन्तवः 912
(4-1-131) क्षुद्राभ्यो वा 1137
(4-3-119) क्षुद्राभ्रमरवटरपादपादञ् 1499
(7-2-18) क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु 3058
(8-4-39) क्षुभ्नादिषु च 792
(6-2-39) क्षुल्लकश्च वैश्वदेवे 3773
(5-2-92) क्षेत्रियच् परक्षेत्रे चिकित्स्यः 1892
(2-1-47) क्षेपे 724
(6-2-108) क्षेपे 3842
(3-2-44) क्षेमप्रियमद्रेऽण्च 2961
(7-3-72) क्सस्याचि 2337
(4-4-132) ख च 3478
(4-4-78) खः सर्वधुरात् 1630
(6-4-94) खचि ह्रस्वः 2955
(2-1-26) खट्वा क्षेपे 688
(4-2-45) खण्डिकादिभ्यश्च 1254
(3-3-125) खनो घ च 3304
(8-3-15) खरवसानयोर्विसर्जनीयः 76
(8-4-55) खरि च 121
(4-2-50) खलगोरथात् 1259
(5-1-7) खलयवमाषतिलवृषब्रह्मणश्च 1668
(5-1-33) खार्या ईकन् 1698
(5-4-101) खार्याः प्राचाम् 803
(6-3-66) खित्यनव्ययस्य 2943
(6-1-52) खिदेश्छन्दसि 3513
(6-1-112) ख्यत्यात्परस्य 255
(6-2-139) गतिकारकोपपदात्कृत् 3873
(1-4-52) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ 540
(6-2-49) गतिरनन्तरः 3783
(8-1-70) गतिर्गतौ 3977
(1-4-60) गतिश्च 23
(2-3-12) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि 585
(8-1-51) गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् 3958
(3-4-72) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च 3086
(3-2-164) गत्वरश्च 3144
(3-1-100) गदमदचरयमश्चानुपसर्गे 2848
(6-2-13) गन्तव्यपण्यं वाणिजे 3747
(1-3-32) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः 2705
(5-4-135) गन्धस्येदुत्पूतिसुसुरभिभ्यः 874
(6-4-40) गमः क्वौ 2986
(3-2-47) गमश्च 2964
(6-4-98) गमहनजनखनघसां लोपः क्ङित्यनङि 2363
(7-2-58) गमेरिट् परस्मैपदेषु 2401
(4-3-58) गम्भीराञ् ञ्यः 1435
(4-1-105) गर्गादिभ्यो यञ् 1107
(4-2-137) गर्तोत्तरपदाच्छः 1361
(3-3-149) गर्हायां च 2806
(3-3-142) गर्हायां लडपिजात्वोः 2799
(2-4-11) गवाश्वप्रभृतीनि च 915
(8-3-95) गवियुधिभ्यां स्थिरः 967
(3-1-146) गस्थकन् 2908
(4-2-138) गहादिभ्यश्च 1362
(2-4-49) गाङ् लिटि 2459
(1-2-1) गाङ्कुटादिभ्योऽञ्णिन्ङित् 2461
(5-2-110) गाण्ड्यजगात्संज्ञायाम् 1917
(2-4-77) गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2223
(6-4-165) गाथिविदथिकेशिगणिपणिनश्च 1275
(6-2-4) गाधलवणयोः प्रमाणे 3738
(3-2-8) गापोष्टक् 2922
(5-4-112) गिरेश्च सेनकस्य 683
(4-4-103) गुडादिभ्यष्ठञ् 1655
(5-1-124) गुणवचनब्राह्मणादिभ्यः कर्मणि च 1788
(7-4-82) गुणो यङ्लुकोः 2630
(7-3-91) गुणोऽपृक्ते 2448
(7-4-29) गुणोऽर्तिसंयोगाद्योः 2380
(3-1-28) गुपूधूपविच्छिपणिपनिभ्य आयः 2303
(3-1-50) गुपेश्छन्दसि 3404
(3-1-5) गुप्तिज्किद्भ्यः सन् 2393
(8-2-86) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् 97
(3-3-103) गुरोश्च हलः 3280
(1-3-69) गृधिवञ्च्योः प्रवम्भने 2739
(4-1-136) गृष्ट्यादिभ्यश्च 1143
(4-4-90) गृहपतिना संयुक्ते ञ्यः 1642
(3-1-144) गेहे कः 2906
(7-1-57) गोः पादान्ते 3574
(3-3-119) गोचरसंचरवहव्रजव्यजापणनिगमाश्च 3298
(6-2-78) गोतन्तियवं पाले 3812
(7-1-90) गोतो णित् 284
(4-3-99) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् 1479
(5-1-134) गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु 1799
(4-3-126) गोत्रचरणाद्वुञ् 1506
(4-1-147) गोत्रस्त्रियाः कुत्सने ण च 1171
(4-3-80) गोत्रादङ्कवत् 1459
(4-1-94) गोत्राद्यून्यस्त्रियाम् 1094
(4-1-79) गोत्रावयवात् 1199
(6-2-69) गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे 3803
(4-1-98) गोत्रे कुञ्जादिभ्यश्चञ् 1099
(4-1-89) गोत्रेऽलुगचि 1081
(4-2-39) गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् 1246
(5-1-39) गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् 1705
(4-1-129) गोधाया ढ्रक् 1135
(4-3-160) गोपयसोर्यत् 1538
(4-4-6) गोपुच्छाट्ठञ् 1554
(6-2-72) गोबिडालसिंहसैन्धवेषूपमाने 3806
(4-2-136) गोयवाग्वोश्च 1360
(5-4-92) गोरतद्धितलुकि 729
(4-3-145) गोश्च पुरीषे 1525
(5-2-62) गोषदादिभ्यो वुन् 1862
(5-2-18) गोष्ठात्खञ् भूतपूर्वे 1819
(6-1-145) गोष्पदं सेवितासेवितप्रमाणेषु 1060
(1-2-48) गोस्त्रियोरुपसर्जनस्य 656
(6-2-41) गौः सादसादिसारथिषु 3775
(6-3-79) ग्रन्थान्ताधिके च 1010
(7-2-34) ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च 3582
(3-3-58) ग्रहवृदृनिश्चिगमश्च 3234
(6-1-16) ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 2412
(7-2-37) ग्रहोऽलिटि दीर्घः 2562
(6-2-62) ग्रामः शिल्पिनि 3796
(5-4-95) ग्रामकौटाभ्यां च तक्ष्णः 797
(4-3-7) ग्रामजनपदैकदेशादञ्ठञौ 1377
(4-2-43) ग्रामजनबन्धुभ्यस्तल् 1251
(4-3-61) ग्रामात्पर्यनुपूर्वात् 1440
(4-2-94) ग्रामाद्यखञौ 1314
(6-2-84) ग्रामेऽनिवसन्तः 3818
(1-2-73) ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री 939
(4-3-57) ग्रीवाभ्योऽण्च 1434
(4-3-46) ग्रीष्मवसन्तादन्यतरस्याम् 1421
(4-3-49) ग्रीष्मावरसमाद्वुञ् 1424
(8-2-20) ग्रो यङि 2639
(3-2-139) ग्लाजिस्थश्च ग्स्नुः 3119
(6-3-17) घकालतनेषु कालनाम्नः 975
(4-4-117) घच्छौ च 3463
(4-2-58) घञः सास्यां क्रियेति ञः 1267
(2-4-38) घञपोश्च 3236
(6-4-27) घञि च भावकरणयोः 3187
(5-3-79) घनिलचौ च 2034
(6-3-43) घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 985
(6-4-100) घसिभसोर्हलि च 3550
(6-4-66) घुमास्थागापाजहातिसां हलि 2462
(7-2-23) घुषिरविशब्दने 3063
(7-3-111) घेर्ङिति 245
(7-3-70) घोर्लोपो लेटि वा 3584
(6-2-85) घोषादिषु च 3819
(6-4-119) घ्वसोरेद्धावभ्यासलोपश्च 2471
(8-3-32) ङमो ह्रस्वादचि ङमुण्नित्यम् 134
(6-1-212) ङयि च 3700
(6-1-110) ङसिङसोश्च 246
(7-1-15) ङसिङ्योः स्मात्स्मिनौ 216
(1-1-53) ङिच्च 43
(1-4-6) ङिति ह्रस्वश्च 296
(7-1-28) ङेप्रथमयोरम् 382
(7-3-116) ङेराम्नद्याम्नीभ्यः 270
(7-1-13) ङेर्यः 204
(8-3-28) ङ्णोः कुक् टुक् शरि 130
(6-3-63) ङ्यापोः संज्ञाछन्दसोर्बहुलम् 1001
(4-1-1) ङ्याप्प्रातिपदिकात् 182
(6-1-178) ङ्याश्छन्दसि बहुलम् 3724
(2-4-54) चक्षिङः ख्याञ् 2436
(6-1-11) चङि 2315
(6-1-218) चङ्यन्यतरस्याम् 3679
(7-3-52) चजोः कु घिण्ण्यतोः 2863
(4-1-128) चटकाया ऐरक् 1134
(6-1-167) चतुरः शसि 3682
(7-1-98) चतुरनडुहोरामुदात्तः 331
(2-3-73) चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः 631
(6-2-43) चतुर्थी तदर्थे 3777
(2-3-13) चतुर्थी संप्रदाने 570
(2-1-36) चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः 698
(2-3-62) चतुर्थ्यर्थे बहुलं छन्दसि 3396
(2-1-71) चतुष्पादो गर्भिण्या 753
(4-1-135) चतुष्पाद्भ्यो ढञ् 1141
(8-1-57) चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः 3964
(6-3-86) चरणे ब्रह्मचारिणि 1014
(4-2-46) चरणेभ्यो धर्मवत् 1255
(4-4-8) चरति 1556
(7-4-87) चरफलोश्च 2636
(3-2-16) चरेष्टः 2930
(5-1-15) चर्मणोऽञ् 1677
(3-4-31) चर्मोदरयोः पूरेः 3352
(3-2-148) चलनशब्दार्थादकर्मकाद्युच् 3128
(8-1-59) चवायोगे प्रथमा 3966
(1-4-57) चादयोऽसत्त्वे 20
(8-1-63) चादिलोपे विभाषा 3970
(8-1-58) चादिषु च 3965
(6-1-21) चायः की 2647
(6-1-35) चायः की 3511
(2-2-29) चार्थे द्वन्द्वः 901
(8-1-62) चाहलोप एवेत्यवधारणम् 3969
(6-4-104) चिणो लुक् 2329
(6-4-93) चिण्णमुलोर्दीर्घोऽन्यतरस्याम् 2762
(3-1-60) चिण्ते पदः 2513
(3-1-66) चिण्भावकर्मणोः 2758
(6-1-163) चितः 3710
(6-3-127) चितेः कपि 1047
(5-1-89) चित्तवति नित्यम् 1755
(3-1-132) चित्याग्निचित्ये च 2893
(3-3-150) चित्रीकरणे च 2807
(8-2-101) चिदिति चोपमार्थे प्रयुज्यमाने 3620
(3-3-105) चिन्तिपूजिकथिकुम्बिचर्चश्च 3282
(6-1-54) चिस्फुरोर्णौ 2569
(6-2-127) चीरमुपमानम् 3861
(1-3-7) चुटू 189
(4-4-23) चूर्णादिनिः 1573
(6-2-134) चूर्णादीन्यप्राणिषष्ठ्याः 3868
(6-2-126) चेलखेटकटुककाण्डं गर्हायाम् 3860
(3-4-33) चेले क्नोपेः 3354
(8-2-30) चोः कुः 378
(6-3-138) चौ 417
(6-1-222) चौ 3652
(6-4-19) च्छ्वोः शूडनुनासिके च 2561
(3-1-43) च्लि लुङि 2221
(3-1-44) च्लेः सिच् 2222
(7-4-26) च्वौ च 2120
(4-2-28) छ च 1230
(4-3-109) छगलिनो ढिनुक् 1489
(4-4-62) छत्रादिभ्यो णः 1612
(5-1-13) छदिरुपधिबलेर्ढञ् 1675
(3-3-129) छन्दसि गत्यर्थेभ्यः 3421
(5-1-106) छन्दसि घस् 3495
(5-1-67) छन्दसि च 3492
(5-4-142) छन्दसि च 3507
(6-3-126) छन्दसि च 3532
(4-3-19) छन्दसि ठञ् 3450
(3-1-123) छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यापृडानि 3407
(5-2-89) छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि 1889
(1-4-81) छन्दसि परेऽपि 3391
(1-2-61) छन्दसि पुनर्वस्वोरेकवचनम् 3387
(3-2-105) छन्दसि लिट् 3093
(3-4-6) छन्दसि लुङ्लङ्लिटः 3423
(3-2-27) छन्दसि वनसनरक्षिमथाम् 3408
(8-3-49) छन्दसि वाऽप्राम्रेडितयोः 3634
(3-1-84) छन्दसि शायजपि 3432
(3-2-63) छन्दसि सहः 3409
(8-2-15) छन्दसीरः 3600
(4-4-93) छन्दसो निर्मिते 1645
(4-3-71) छन्दसो यदणौ 1450
(8-1-35) छन्दस्यनेकमपि साकाङ्क्षम् 3942
(6-4-73) छन्दस्यपि दृश्यते 3545
(7-1-76) छन्दस्यपि दृश्यते 3575
(3-4-117) छन्दस्युभयथा 3435
(6-4-5) छन्दस्युभयथा 3540
(6-4-86) छन्दस्युभयथा 3548
(8-4-26) छन्दस्यृदवग्रहात् 3648
(4-3-129) छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्यः 1509
(3-3-34) छन्दोनाम्नि च 3205
(8-3-94) छन्दोनाम्नि च 3206
(4-2-66) छन्दोब्राह्मणानि च तद्विषयाणि 1278
(6-2-86) छात्र्यादयः शालायाम् 3820
(6-4-96) छादेर्घेऽद्व्युपसर्गस्य 3297
(2-4-22) छाया बाहुल्ये 825
(6-1-73) छे च 146
(5-1-64) छेदादिभ्यो नित्यम् 1729
(6-1-6) जक्षित्यादयः षट् 428
(7-3-25) जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् 1432
(4-2-124) जनपदतदवध्योश्च 1348
(4-1-168) जनपदशब्दात्क्षत्रियादञ् 1186
(4-3-100) जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने 1480
(4-2-81) जनपदे लुप् 1293
(3-2-67) जनसनखनक्रमगमो विट् 3413
(6-4-42) जनसनखनां सन्झलोः 2504
(1-4-30) जनिकर्तुः प्रकृतिः 593
(6-4-53) जनिता मन्त्रे 3542
(7-3-35) जनिवध्योश्च 2512
(7-4-86) जपजभदहदशभञ्जपशां च 2638
(4-3-165) जम्ब्वा वा 1544
(5-4-125) जम्भा सुहरिततृणसोमेभ्यः 864
(6-1-202) जयः करणम् 3690
(7-2-101) जराया जरसन्यतरस्याम् 227
(3-2-155) जल्पभिक्षकुट्टलुण्टवृङः षाकन् 3135
(7-1-20) जश्शसोः शिः 312
(7-1-17) जसः शी 214
(7-3-109) जसि च 241
(6-4-116) जहातेश्च 2498
(7-4-43) जहातेश्च क्त्वि 3331
(3-2-165) जागुरूकः 3145
(7-3-85) जाग्रोऽविचिण्णल्ङित्सु 2480
(4-3-153) जातरूपेभ्यः परिमाणे 1531
(6-2-170) जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः 3904
(5-3-81) जातिनाम्नः कन् 2037
(2-4-6) जातिरप्राणिनाम् 910
(3-3-147) जातुयदोर्लिङ् 2804
(4-1-63) जातेरस्त्रीविषयादयोपधात् 518
(6-3-41) जातेश्च 842
(5-4-9) जात्यन्ताच्छ बन्धुनि 2081
(1-2-58) जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् 817
(8-1-47) जात्वपूर्वम् 3954
(4-1-42) जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु 500
(6-4-32) जान्तनशां विभाषा 3330
(5-4-134) जायाया निङ् 872
(3-3-124) जालमानायः 3303
(2-3-56) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् 617
(7-4-6) जिघ्रतेर्वा 2589
(3-2-157) जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च 3137
(4-3-62) जिह्वामूलाङ्गुलेश्छः 1441
(3-2-104) जीर्यतेरतृन् 3092
(4-1-163) जीवति तु वंश्ये युवा 1090
(5-3-99) जीविकार्थे चापण्ये 2054
(1-4-79) जीविकोपनिषदावौपम्ये 780
(3-2-150) जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः 3130
(6-1-209) जुष्टार्पिते च छन्दसि 3697
(7-3-83) जुसि च 2481
(2-4-75) जुहोत्यादिभ्यः श्लुः 2489
(7-2-55) जॄव्रश्च्योः क्त्वि 3327
(3-1-58) जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च 2291
(7-3-18) जे प्रोष्ठपदानाम् 1409
(7-3-79) ज्ञाजनोर्जा 2511
(1-3-57) ज्ञाश्रुस्मृदृशां सनः 2731
(2-3-51) ज्ञोऽविदर्थस्य करणे 612
(5-3-61) ज्य च 2011
(6-1-42) ज्यश्च 3340
(6-4-160) ज्यादादीयसः 2012
(8-3-83) ज्योतिरायुषः स्तोमः 1021
(6-3-85) ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु 1013
(5-2-114) ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः 1921
(6-4-20) ज्वरत्वरस्रिव्यविमवामुपधायाश्च 2654
(3-1-140) ज्वलितिकसन्तेभ्यो णः 2902
(5-4-111) झयः 682
(8-2-10) झयः 1898
(8-4-62) झयो होऽन्यतरस्याम् 119
(8-4-65) झरो झरि सवर्णे 71
(8-2-39) झलां जशोऽन्ते 84
(8-4-53) झलां जश् झशि 52
(8-2-26) झलो झलि 2281
(6-1-180) झल्युपोत्तमम् 3683
(8-2-40) झषस्तथोर्धोऽधः 2280
(3-4-105) झस्य रन् 2256
(3-4-108) झेर्जुस् 2213
(7-1-3) झोऽन्तः 2169
(4-3-155) ञितश्च तत्प्रत्ययात् 1533
(3-2-187) ञीतः क्तः 3088
(6-1-197) ञ्नित्यादिर्नित्यम् 3686
(5-3-119) ञ्यादयस्तद्राजाः 2072
(7-1-12) टाङसिङसामिनात्स्याः 201
(4-1-9) टाबृचि 458
(4-1-15) टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 470
(3-4-79) टित आत्मनेपदानां टेरे 2233
(6-4-143) टेः 316
(6-4-155) टेः 1786
(3-3-89) ट्वितोऽथुच् 3267
(4-2-84) ठक्छौ च 1303
(4-3-75) ठगायस्थानेभ्यः 1454
(4-2-41) ठञ्कवचिनश्च 1249
(7-3-50) ठस्येकः 1170
(5-3-83) ठाजादावूर्ध्वं द्वितीयादचः 2035
(8-3-29) डः सि धुट् 131
(1-1-25) डति च 259
(4-1-13) डाबुभाभ्यामन्यतरस्याम् 461
(3-3-88) ड्वितः क्त्रिः 3266
(4-1-133) ढकि लोपः 1139
(4-1-119) ढक् च मण्डूकात् 1122
(4-4-196) ढश्छन्दसि 3455
(6-4-147) ढे लोपोऽकद्र्वाः 1142
(8-3-13) ढो ढे लोपः 2335
(6-3-111) ढ्रलोपे पूर्वस्य दीर्घोऽणः 174
(5-4-14) णचः स्त्रियामञ् 3216
(7-1-91) णलुत्तमो वा 2283
(1-3-74) णिचश्च 2564
(6-2-79) णिनि 3813
(3-1-48) णिश्रिद्रुस्रुभ्यः कर्तरि चङ् 2312
(1-3-67) णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने 2738
(7-2-26) णेरध्ययने वृत्तम् 3066
(6-4-51) णेरनिटि 2313
(8-4-30) णेर्विभाषा 2836
(3-2-137) णेश्छन्दसि 3117
(6-1-65) णो नः 2286
(2-4-46) णौ गमिरबोधने 2607
(6-1-31) णौ च संश्चङोः 2579
(2-4-51) णौ च संश्चङोः 2601
(7-4-1) णौ चङ्युपधायाह्रस्वः 2314
(7-3-65) ण्य आवश्यके 2881
(2-4-58) ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 1276
(3-3-107) ण्यासश्रन्थो युच् 3284
(3-1-147) ण्युट् च 2909
(3-1-133) ण्वुल्तृचौ 2895
(1-4-100) तङानावात्मनेपदम् 2156
(4-3-74) तत आगतः 1453
(2-1-22) तत्पुरुषः 684
(1-2-42) तत्पुरुषः समानाधिकरणः कर्मधारयः 745
(5-4-86) तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः 786
(6-3-14) तत्पुरुषे कृति बहुलम् 972
(6-2-2) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः 3736
(6-2-123) तत्पुरुषे शालायां नपुंसके 3857
(2-4-19) तत्पुरुषोऽनञ्कर्मधारयः 822
(5-4-21) तत्प्रकृतवचने मयट् 2089
(4-4-28) तत्प्रत्यनुपूर्वमीपलोमकूलम् 1578
(7-3-29) तत्प्रत्ययस्य च 1130
(1-4-55) तत्प्रयोजको हेतुश्च 2575
(2-1-46) तत्र 723
(5-2-63) तत्र कुशलः पथः 1863
(5-1-96) तत्र च दीयते कार्यं भववत् 1760
(4-3-25) तत्र जातः 1393
(5-1-116) तत्र तस्येव 1779
(2-2-27) तत्र तेनेदमिति सरूपे 846
(4-4-69) तत्र नियुक्तः 1620
(4-3-53) तत्र भवः 1428
(5-1-43) तत्र विदित इति च 1709
(4-4-98) तत्र साधुः 1650
(4-2-14) तत्रोद्धृतममत्रेभ्यः 1215
(3-1-92) तत्रोपपदं सप्तमीस्थम् 781
(5-2-7) तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति 1808
(1-4-50) तथायुक्तं चानीप्सितम् 538
(4-2-59) तदधीते तद्वेद 1269
(5-4-54) तदधीनवचने 2125
(5-1-12) तदर्थं विकृतेः प्रकृतौ 1674
(5-1-63) तदर्हति 1728
(5-1-117) तदर्हम् 1780
(1-2-53) तदशिष्यं संज्ञाप्रमाणत्वात् 1295
(5-2-45) तदस्मिन्नधिकमिति दशान्ताड्डः 1846
(5-2-82) तदस्मिन्नन्नं प्रायेण संज्ञायाम् 1882
(4-2-67) तदस्मिन्नस्तीति देशे तन्नाम्नि 1279
(5-1-47) तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते 1713
(4-4-66) तदस्मै दीयते नियुक्तम् 1617
(5-1-16) तदस्य तदस्मिन् स्यादिति 1678
(4-4-51) तदस्य पण्यम् 1601
(5-1-57) तदस्य परिमाणम् 1723
(5-1-94) तदस्य ब्रह्मचर्यम् 1758
(5-2-36) तदस्य संजातं तारकादिभ्य इतच् 1837
(4-3-52) तदस्य सोढम् 1427
(4-2-57) तदस्यां प्रहरणमिति क्रीडायां णः 1266
(5-2-94) तदस्यास्त्यस्मिन्निति मतुप् 1894
(5-3-19) तदो दा च 1968
(7-2-106) तदोः सः सावनन्त्ययोः 381
(4-3-85) तद्गच्छति पथिदूतयोः 1465
(5-1-50) तद्धरति वहत्यावहति भाराद्वांशादिभ्यः 1716
(1-1-38) तद्धितश्चाऽसर्वविभक्तिः 448
(6-1-164) तद्धितस्य 3711
(4-1-76) तद्धिताः 530
(2-1-51) तद्धितार्थोत्तरपदसमाहारे च 728
(7-2-117) तद्धितेष्वचामादेः 1075
(5-4-36) तद्युक्तात्कर्मणोऽण् 2104
(2-4-62) तद्राजस्य बहुषु तेनैवास्त्रियाम् 1193
(4-4-76) तद्वहति रथयुगप्रासङ्गम् 1627
(4-4-125) तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 3471
(3-1-79) तनादिकृञ्भ्य उः 2466
(2-4-79) तनादिभ्यस्तथासोः 2547
(6-4-99) तनिपत्योश्छन्दसि 3549
(3-1-76) तनूकरणे तक्षः 2339
(6-4-44) तनोतेर्यकि 2759
(6-4-17) तनोतेर्विभाषा 2622
(5-2-70) तन्त्रादचिरापहृते 1870
(5-2-102) तपःसहस्राभ्यां विनीनी 1909
(1-1-70) तपरस्तत्कालस्य 15
(3-1-88) तपस्तपः कर्मकस्यैव 2771
(3-1-65) तपोऽनुतापे च 2760
(7-1-45) तप्तनप्तनथनाश्च 3567
(5-1-80) तमधीष्टो भृतो भूतो भावी 1744
(3-4-70) तयोरेव कृत्यक्तखलर्थाः 2833
(5-3-20) तयोर्दार्हिलौ च छन्दसि 3499
(8-2-108) तयोर्य्वावचि संहितायाम् 3627
(4-4-5) तरति 1553
(1-1-22) तरप्तमपौ घः 2003
(4-3-3) तवकममकावेकवचने 1372
(7-2-96) तवममौ ङसि 398
(6-2-51) तवै चान्तश्च युगपत् 3785
(3-1-96) तव्यत्तव्यानीयरः 2834
(6-3-35) तसिलादिष्वाकृत्वसुचः 836
(4-3-113) तसिश्च 1493
(5-3-8) तसेश्च 1955
(1-4-19) तसौ मत्वर्थे 1896
(3-4-101) तस्थस्थमिपां तांतंतामः 2199
(6-1-103) तस्माच्छसो नः पुंसि 196
(1-1-67) तस्मादित्युत्तरस्य 41
(6-3-74) तस्मान्नुडचि 758
(7-4-71) तस्मान्नुड्द्विहलः 2288
(4-3-2) तस्मिन्नणि च युष्माकास्माकौ 1371
(1-1-66) तस्मिन्निति निर्दिष्टे पूर्वस्य 40
(5-1-101) तस्मै प्रभवति संतापादिभ्यः 1765
(5-1-5) तस्मै हितम् 1665
(5-1-95) तस्य च दक्षिणा यज्ञाख्येभ्यः 1759
(7-1-44) तस्य तात् 3566
(4-4-47) तस्य धर्म्यम् 1597
(5-1-38) तस्य निमित्तं संयोगोत्पातौ 1704
(4-2-69) तस्य निवासः 1281
(8-1-2) तस्य परमाम्रेडितम् 83
(5-2-24) तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ 1825
(5-2-48) तस्य पूरणे डट् 1849
(5-1-119) तस्य भावस्त्वतलौ 1781
(1-3-9) तस्य लोपः 62
(5-1-45) तस्य वापः 1711
(4-3-134) तस्य विकारः 1514
(4-3-66) तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः 1445
(4-2-37) तस्य समूहः 1243
(1-2-32) तस्यादित उदात्तमर्धह्रस्वम् 8
(4-1-92) तस्यापत्यम् 1088
(4-3-120) तस्येदम् 1500
(5-1-42) तस्येश्वरः 1708
(3-2-129) ताच्छील्यवयोवचनशक्तिषु चानश् 3109
(6-2-50) तादौ च निति कृत्यतौ 3784
(1-4-102) तान्येकवचनद्विवचनबहुवचनान्येकशः 2161
(3-4-75) ताभ्यामन्यत्रोणादयः 3174
(4-3-152) तालादिभ्योऽण् 1530
(5-2-77) तावतिथं ग्रहणमिति लुग्वा 1877
(7-4-50) तासस्त्योर्लोपः 2191
(7-2-60) तासि च क्लृपः 2352
(6-1-186) तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः 3730
(7-4-89) ति च 3037
(6-4-142) ति विंशतेर्डिति 844
(2-4-68) तिककितवादिभ्यो द्वन्द्वे 1150
(4-1-154) तिकादिभ्यः फिञ् 1178
(5-3-56) तिङश्च 2002
(1-4-101) तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 2160
(8-1-71) तिङि चोदात्तवति 3978
(8-1-27) तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः 3934
(8-1-28) तिङ्ङतिङः 3935
(3-4-113) तिङ्शित्सार्वधातुकम् 2166
(7-2-9) तितुत्रतथसिसुसरकसेषु च 3163
(4-3-102) तित्तिरिवरतन्तुखण्डिकोखाच्छण् 1482
(6-1-185) तित्स्वरितम् 3729
(3-4-78) तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् 2154
(8-2-73) तिप्यनस्तेः 2484
(6-3-94) तिरसस्तिर्यलोपे 423
(8-3-42) तिरसोऽन्यतरस्याम् 156
(1-4-71) तिरोऽन्तर्धौ 772
(3-4-60) तिर्यच्यपवर्गे 3382
(7-4-5) तिष्ठतेरित् 2588
(2-1-17) तिष्ठद्गुप्रभृतीनि च 671
(1-2-63) तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् 820
(6-1-166) तिसृभ्यो जसः 3713
(4-2-106) तीररूप्योत्तरपदादञौ 1327
(6-3-87) तीर्थे ये 1015
(7-2-48) तीषसहलुभरुषरिषः 2340
(4-4-115) तुग्राद्घन् 3461
(6-1-7) तुजादीनां दीर्घोऽभ्यासस्य 3509
(3-1-77) तुदादिभ्यः शः 2534
(3-2-5) तुन्दशोकयोः परिमृजापनुदोः 2919
(5-2-117) तुन्दादिभ्य इलच्च 1924
(5-2-139) तुन्दिवलिवटेर्भः 1945
(8-1-39) तुपश्यपश्यताऽहैः पूजायाम् 3946
(7-2-95) तुभ्यमह्यौ ङयि 394
(2-3-15) तुमर्थाच्च भाववचनात् 582
(3-4-9) तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः 3436
(3-3-10) तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3175
(6-4-154) तुरिष्ठेमेयःसु 2008
(7-3-95) तुरुस्तुशम्यमः सार्वधातुके 2444
(2-3-72) तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् 630
(1-1-9) तुल्यास्यप्रयत्नं सवर्णम् 10
(5-3-59) तुश्छन्दसि 2007
(7-1-35) तुह्योस्तातङाशिष्यन्यतरस्याम् 2197
(4-3-94) तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः 1474
(3-4-63) तूष्णीमि भुवः 3385
(2-2-15) तृजकाभ्यां कर्तरि 709
(7-1-95) तृज्वत्क्रोष्टुः 274
(7-3-92) तृणह इम् 2545
(6-3-103) तृणे च जातौ 1029
(6-2-48) तृतीया कर्मणि 3782
(2-3-3) तृतीया च होश्छन्दसि 3394
(2-1-30) तृतीया तत्कृतार्थेन गुणवचनेन 692
(7-1-74) तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य 321
(2-2-21) तृतीयाप्रभृतीन्यन्यतरस्याम् 784
(1-4-85) तृतीयार्थे 549
(2-4-84) तृतीयासप्तम्योर्बहुलम् 658
(1-1-30) तृतीयासमासे 223
(3-2-135) तृन् 3115
(1-2-25) तृषिमृषिकृशेः काश्यपस्य 3326
(6-4-122) तॄफलभजत्रपश्च 2301
(4-1-194) ते तद्राजाः 1192
(1-4-80) ते प्राग्धातोः 2230
(5-1-37) तेन क्रीतम् 1702
(5-1-115) तेन तुल्यं क्रिया चेद्वतिः 1778
(4-4-2) तेन दीव्यति खनति जयति जितम् 1550
(4-2-68) तेन निर्वृत्तम् 1280
(5-1-79) तेन निर्वृत्तम् 1743
(5-1-93) तेन परिजय्यलभ्यकार्यसुकरम् 1757
(4-3-101) तेन प्रोक्तम् 1481
(5-1-98) तेन यथाकथाच हस्ताभ्यां णयतौ 1762
(4-2-1) तेन रक्तं रागात् 1202
(5-2-26) तेन वित्तश्चुञ्चुप्चणपौ 1827
(2-2-28) तेन सहेति तुल्ययोगे 848
(4-3-112) तेनैकदिक् 1492
(8-1-22) तेमयावेकवचनस्य 406
(8-4-43) तोः षि 115
(8-4-60) तोर्लि 117
(3-2-127) तौ सत् 3106
(3-2-60) त्यदादिषु दृशोऽनालोचने कञ्च 429
(7-2-102) त्यदादीनामः 265
(1-1-74) त्यदादीनि च 1336
(1-2-72) त्यदादीनि सर्वैर्नित्यम् 938
(6-1-216) त्यागरागहासकुहश्वठक्रथानाम् 3704
(4-3-138) त्रपुजतुनोः षुक् 1518
(3-2-140) त्रसिगृधिधृषिक्षिपेः क्नुः 3120
(5-1-62) त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् 1727
(5-4-147) त्रिककुत्पर्वते 885
(7-2-99) त्रिचतुरोः स्त्रियां तिसृचतसृ 298
(8-4-50) त्रिप्रभृतिषु शाकटायनस्य 56
(5-2-55) त्रेः संप्रसारणं च 1855
(4-4-20) त्रेर्मन्नित्यम् 1570
(7-1-53) त्रेस्त्रयः 264
(6-3-48) त्रेस्त्रयः 809
(7-2-97) त्वमावेकवचने 389
(8-1-23) त्वामौ द्वितीयायाः 407
(7-2-94) त्वाहौ सौ 384
(6-3-64) त्वे च 1002
(5-2-50) थट् च छन्दसि 3497
(6-4-121) थलि च सेटि 2261
(6-1-196) थलि च सेटीडन्तो वा 3732
(5-3-26) था हेतौ च छन्दसि 3500
(6-2-144) थाथघञ्क्ताजवित्रकाणाम् 3878
(3-4-80) थासः से 2236
(7-1-87) थो न्थः 367
(6-4-25) दंशसञ्जस्वञ्जां शपि 2396
(5-3-36) दक्षिणादाच् 1985
(4-2-98) दक्षिणापश्चात्पुरसस्त्यक् 1318
(5-4-126) दक्षिणेर्मा लुब्धयोगे 865
(5-3-28) दक्षिणोत्तराभ्यामतसुच् 1978
(5-4-2) दण्डव्यवसर्गयोश्च 2074
(5-1-66) दण्डादिभ्यो यत् 1731
(3-1-139) ददातिदधात्योर्विभाषा 2901
(8-2-38) दधस्तथोश्च 2501
(7-4-42) दधातेर्हिः 3076
(4-2-18) दध्नष्ठक् 1219
(5-2-106) दन्त उन्नत उरच् 1913
(5-2-113) दन्तशिखात्संज्ञायाम् 1920
(7-4-56) दम्भ इच्च 2621
(7-4-9) दयतेर्दिगि लिटि 2388
(3-1-37) दयायासश्च 2324
(7-2-109) दश्च 345
(8-2-75) दश्च 2468
(6-3-124) दस्ति 3079
(1-3-55) दाणश्च सा चेच्चतुर्थ्यर्थे 2728
(6-4-174) दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि 1145
(8-2-32) दादेर्धातोर्धः 325
(7-4-65) दाधर्तिदर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलर्ष्याऽऽपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतं वरीवृजन्मर्मृज्याऽऽगनीगन्तीति च 3596
(1-1-20) दाधा घ्वदाप् 2373
(3-2-159) दाधेट्सिशदसदो रुः 3139
(5-3-18) दानीं च 1967
(5-3-116) दामन्यादित्रिगर्तषष्ठाच्छः 2069
(4-1-27) दामहायनान्ताच्च 486
(3-2-182) दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे 3162
(6-2-5) दायाद्यं दायादे 3739
(3-4-73) दाशगोघ्नौ संप्रदाने 3172
(6-1-12) दाश्वान्साह्वान्मीढ्वांश्च 3629
(4-3-6) दिक्पूर्वपदाट्ठञ्च 1376
(4-2-107) दिक्पूर्वपदादसंज्ञायां ञः 1328
(4-1-60) दिक्पूर्वपदान्ङीप् 515
(6-2-103) दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु 3837
(5-3-27) दिक्शब्देभ्यः सप्तमीपञ्चप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 1974
(2-1-50) दिक्संख्ये संज्ञायाम् 727
(4-3-54) दिगादिभ्यो यत् 1429
(2-2-26) दिङ्नामान्यन्तराले 845
(4-1-85) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः 1077
(6-1-131) दिव उत् 337
(7-1-84) दिव औत् 336
(1-4-43) दिवः कर्म च 562
(6-3-30) दिवसश्च पृथिव्याम् 927
(2-3-58) दिवस्तदर्थस्य 619
(3-1-69) दिवादिभ्यः श्यन् 2505
(3-2-21) दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु 2935
(6-1-183) दिवो झल् 3727
(6-3-29) दिवो द्यावा 926
(8-2-49) दिवोऽविजिगीषायाम् 3028
(7-3-13) दिशोऽमद्राणाम् 1399
(6-2-31) दिष्टिवितस्त्योश्च 3765
(6-4-63) दीङो युडचि क्ङिति 2507
(1-2-6) दीधीवेवीटाम् 2190
(3-1-61) दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् 2328
(7-4-69) दीर्घ इणः किति 2456
(1-4-12) दीर्घं च 33
(6-2-82) दीर्घकाशतुषभ्राष्ट्रवटं जे 3816
(4-1-59) दीर्घजिह्वी च छन्दसि 3448
(7-3-23) दीर्घाच्च वरुणस्य 1241
(6-1-105) दीर्घाज्जसि च 239
(6-1-75) दीर्घात् 148
(8-3-9) दीर्घादटि समानपादे 3631
(8-4-52) दीर्घादाचार्याणाम् 58
(7-4-94) दीर्घो लघोः 2318
(7-4-83) दीर्घोऽकितः 2632
(5-4-64) दुःखात्प्रातिलोम्ये 2135
(3-1-142) दुन्योरनुपसर्गे 2904
(7-4-36) दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति 3589
(4-1-142) दुष्कुलाड्ढक् 1165
(3-2-70) दुहः कब्घश्च 2979
(3-1-63) दुहश्च 2769
(4-4-120) दूतस्य भागकर्मणी 3466
(8-2-84) दूराद्धूते च 95
(2-3-35) दूरान्तिकार्थेभ्यो द्वितीया च 605
(2-3-34) दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् 611
(7-1-83) दृक्स्ववस्स्वतवसां छन्दसि 3577
(6-3-89) दृग्दृशवतुषु 1017
(7-2-20) दृढः स्थूलबलयोः 3060
(4-3-56) दृतिकुक्षिकलशिबस्त्यस्त्यहेर्ढञ् 1433
(3-4-11) दृशे विख्ये च 3438
(3-2-94) दृशेः क्वनिप् 3004
(4-2-7) दृष्टं साम 1208
(4-3-47) देयमृणे 1422
(5-4-55) देये त्रा च 2126
(6-3-26) देवताद्वन्द्वे च 922
(7-3-21) देवताद्वन्द्वे च 1239
(6-2-141) देवताद्वन्द्वे च 3875
(5-4-24) देवतान्तात्तादर्थ्ये यत् 2092
(5-3-100) देवपथादिभ्यश्च 2055
(1-2-38) देवब्रह्मणोरनुदात्तः 3667
(5-4-56) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् 2127
(7-4-38) देवसुम्नयोर्यजुषि काठके 3591
(5-4-27) देवात्तल् 2095
(7-3-1) देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् 1439
(3-2-147) देविक्रुशोश्चोपसर्गे 3127
(5-2-105) देशे लुबिलचौ च 1912
(4-1-81) दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् 1201
(7-4-46) दो दद्घोः 3077
(6-4-90) दोषो णौ 2604
(7-4-40) द्यतिस्यतिमास्थामित्ति किति 3074
(4-2-32) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च 1235
(7-4-67) द्युतिस्वाप्योः संप्रसारणम् 2344
(1-3-91) द्युद्भ्यो लुङि 2345
(5-2-108) द्युद्रुभ्यां मः 1915
(4-2-101) द्युप्रागपागुदक्प्रतीचो यत् 1321
(6-1-24) द्रवमूर्तिस्पर्शयोः श्यः 3020
(5-3-104) द्रव्यं च भव्ये 2059
(4-1-103) द्रोणपर्वतजीवन्तादन्यतरस्याम् 1105
(4-3-161) द्रोश्च 1539
(8-1-15) द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु 2150
(5-1-133) द्वन्द्वमनोज्ञादिभ्यश्च 1798
(2-4-2) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् 906
(5-4-106) द्वन्द्वाच्चुदषहान्तात्समाहारे 930
(4-2-6) द्वन्द्वाच्छः 1207
(4-3-125) द्वन्द्वाद्वुन्वैरमैथुनिकयोः 1505
(2-2-32) द्वन्द्वे घि 903
(1-1-31) द्वन्द्वे च 224
(5-2-128) द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः 1934
(7-3-4) द्वारादीनां च 1386
(2-4-1) द्विगुरेकवचनम् 731
(2-1-23) द्विगुश्च 685
(4-1-21) द्विगोः 479
(5-1-54) द्विगोः ष्ठंश्च 1720
(5-1-82) द्विगोर्यप् 1746
(4-1-88) द्विगोर्लुगनपत्ये 1080
(5-1-86) द्विगोर्वा 1750
(6-2-97) द्विगौ क्रतौ 3831
(6-2-12) द्विगौ प्रमाणे 3746
(2-2-3) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् 714
(2-3-60) द्वितीया ब्राह्मणे 3395
(2-1-24) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 686
(2-4-34) द्वितीयाटौस्स्वेनः 351
(7-2-87) द्वितीयायां च 390
(3-4-53) द्वितीयायां च 3374
(6-3-80) द्वितीये चानुपाख्ये 1011
(5-4-18) द्वित्रिचतुर्भ्यः सुच् 2086
(5-1-36) द्वित्रिपूर्वादण् च 1701
(5-1-30) द्वित्रिपूर्वान्निष्कात् 1695
(5-2-43) द्वित्रिभ्यां तयस्यायज्वा 1844
(6-2-197) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ 3931
(5-4-115) द्वित्रिभ्यां ष मूर्ध्नः 854
(5-4-102) द्वित्रिभ्यामञ्जलेः 804
(5-3-45) द्वित्र्योश्च धमुञ् 1991
(5-4-128) द्विदण्ड्यादिभ्यश्च 867
(1-1-59) द्विर्वचनेऽचि 2243
(5-3-57) द्विवचनविभज्योपपदे तरबीयसुनौ 2005
(3-2-39) द्विषत्परयोस्तापेः 2954
(3-4-112) द्विषश्च 2435
(3-2-131) द्विषोऽमित्रे 3111
(5-4-84) द्विस्तावा त्रिस्तावा वेदिः 952
(8-3-43) द्विस्त्रिश्चतुरिति कृत्वोऽर्थे 157
(4-3-10) द्वीपादनुसमुद्रं यञ् 1380
(5-2-54) द्वेस्तीयः 1854
(4-2-12) द्वैपवैयाघ्रादञ् 1213
(4-1-121) द्व्यचः 1124
(4-3-150) द्व्यचश्छन्दसि 3453
(6-3-135) द्व्यचोऽतस्तिङः 3537
(4-3-72) द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् 1451
(4-1-170) द्व्यञ्मगधकलिङ्गसूरमसादण् 1188
(6-3-97) द्व्यन्तरुपसर्गेभ्योऽप ईत् 941
(6-3-47) द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः 808
(1-4-22) द्व्येकयोर्द्विवचनैकवचने 186
(3-2-181) धः कर्मणि ष्ट्रन् 3161
(4-4-84) धनगणं लब्धा 1636
(5-2-65) धनहिरण्यात्कामे 1865
(5-4-132) धनुषश्च 870
(4-2-121) धन्वयोपधाद्वुञ् 1345
(4-4-41) धर्मं चरति 1591
(4-4-92) धर्मपथ्यर्थन्यायादनपेते 1644
(5-2-132) धर्मशीलवर्णान्ताच्च 1938
(5-4-124) धर्मादनिच्केवलात् 863
(3-4-1) धातुसंबन्धे प्रत्ययाः 2824
(3-1-91) धातोः 2829
(6-1-162) धातोः 3671
(3-1-7) धातोः कर्मणः समानकर्तृकादिच्छायां वा 2608
(3-1-22) धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 2629
(6-1-80) धातोस्तन्निमित्तस्यैव 64
(6-1-64) धात्वादेः षः सः 2264
(5-2-1) धान्यानां भवने क्षेत्रे खञ् 1802
(1-4-35) धारेरुत्तमर्णः 573
(8-2-25) धि च 2249
(3-1-80) धिन्विकृण्व्योर च 2332
(4-4-77) धुरो यड्ढकौ 1628
(4-2-127) धूमादिभ्यश्च 1351
(7-2-19) धृषिशसी वैयात्ये 3059
(1-4-24) ध्रुवमपायेऽपादानम् 586
(7-1-42) ध्वमो ध्वात् 3564
(2-1-42) ध्वाङ्क्षेण क्षेपे 719
(7-4-14) न कपि 835
(7-3-6) न कर्मव्यतिहारे 3217
(7-4-63) न कवतेर्यङि 2641
(6-3-37) न कोपधायाः 838
(6-4-39) न क्तिचि दीर्घश्च 3314
(1-2-18) न क्त्वा सेट् 3322
(4-1-56) न क्रोडादिबह्वचः 512
(7-3-59) न क्वादेः 2875
(1-3-15) न गतिहिंसार्थेभ्यः 2681
(6-2-176) न गुणादयोऽवयवाः 3910
(2-4-67) न गोपवनादिभ्यः 1149
(6-1-182) न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः 3726
(8-2-8) न ङिसंबुद्ध्योः 352
(8-1-24) न चवाहाऽहैवयुक्ते 408
(7-4-35) न छन्दस्यपुत्रस्य 3588
(6-4-4) न तिसृचतसृ 300
(2-4-61) न तौल्वलिभ्यः 1086
(4-3-130) न दण्डमाणवान्तेवासिषु 1510
(2-4-14) न दधिपयआदीनि 918
(3-1-89) न दुहस्नुनमां यक्चिणौ 2767
(3-1-47) न दृशः 2407
(4-2-113) न द्व्यचः प्राच्यभरतेषु 1334
(1-1-4) न धातुलोप आर्धधातुके 2656
(8-2-57) न ध्याख्यापॄमूर्च्छिमदाम् 3040
(5-1-121) न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः 1783
(2-2-10) न निर्धारणे 704
(6-2-181) न निविभ्याम् 3915
(6-1-3) न न्द्राः संयोगादयः 2446
(1-1-58) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु 51
(8-4-42) न पदान्ताट्टोरनाम् 114
(8-3-27) न परे नः 129
(1-3-89) न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः 2755
(5-4-69) न पूजनात् 954
(4-1-178) न प्राच्यभर्गादियौधेयादिभ्यः 1197
(1-1-29) न बहुव्रीहौ 222
(8-2-79) न भकुर्छुराम् 1629
(8-4-34) न भाभूपूकमिगमिप्यायीवेपाम् 2840
(6-2-91) न भूताधिकसञ्जीवमद्राश्मकज्जलम् 3825
(6-2-19) न भूवाक्चिद्दिधिषु 3753
(6-4-85) न भूसुधियोः 273
(6-4-170) न मपूर्वोऽपत्येऽवर्मणः 1157
(6-4-74) न माङ्योगे 2228
(8-2-3) न मु ने 439
(3-2-152) न यः 3132
(3-2-113) न यदि 2774
(3-4-23) न यद्यनाकाङ्क्षे 3344
(7-3-45) न यासयोः 464
(7-3-3) न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् 1098
(8-3-110) न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् 3168
(3-1-64) न रुधः 2770
(7-2-39) न लिङि 2529
(8-1-29) न लुट् 3936
(1-1-63) न लुमताङ्गस्य 263
(2-3-69) न लोकाव्ययनिष्ठाखलर्थतृनाम् 627
(8-2-7) न लोपः प्रातिपदिकान्तस्य 236
(6-4-69) न ल्यपि 3335
(6-1-20) न वशः 2646
(1-3-4) न विभक्तौ तुस्माः 190
(7-2-59) न वृद्भ्यश्चतुर्भ्यः 2348
(1-1-44) न वेति विभाषा 24
(6-1-46) न व्यो लिटि 2416
(3-2-23) न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु 2937
(6-4-126) न शसददवादिगुणानाम् 2263
(4-1-10) न षट्स्वस्रादिभ्यः 308
(5-4-89) न संख्यादेः समाहारे 793
(5-4-155) न संज्ञायाम् 893
(6-1-37) न संप्रसारणे संप्रसारणम् 363
(6-4-137) न संयोगाद्वमन्तात् 355
(5-4-5) न सामिवचने 2077
(7-1-68) न सुदुर्भ्यां केवलाभ्याम् 3307
(1-2-37) न सुब्रह्मण्यायां स्वरितस्य तूदात्तः 3666
(6-2-101) न हास्तिनफलकमार्देयाः 3835
(1-4-15) नः क्ये 2659
(4-4-141) नक्षत्राद्घः 3487
(8-3-100) नक्षत्राद्वा 1024
(2-3-45) नक्षत्रे च लुपि 642
(4-2-3) नक्षत्रेण युक्तः कालः 1204
(4-3-37) नक्षत्रेभ्यो बहुलम् 1412
(4-1-58) नखमुखात्संज्ञायाम् 514
(4-2-128) नगरात्कुत्सनप्रावीण्ययोः 1352
(6-3-77) नगोऽप्राणिष्वन्यतरस्याम् 760
(7-3-30) नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् 1460
(5-4-71) नञस्तत्पुरुषात् 956
(6-2-155) नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः 3889
(6-2-116) नञो जरमरमित्रमृताः 3850
(2-2-6) नञ् 756
(5-4-121) नञ्दुः सुभ्यो हलिसक्थ्योरन्यतरस्याम् 861
(6-2-172) नञ्सुभ्याम् 3906
(4-2-88) नडशादाड्ड्वलच् 1307
(4-1-99) नडादिभ्यः फक् 1101
(4-2-91) नडादीनां कुक्च 1310
(5-2-31) नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः 1832
(6-2-109) नदी बन्धुनि 3843
(5-4-110) नदीपौर्णमास्याग्रहायणीभ्यः 681
(2-1-20) नदीभिश्च 674
(4-2-85) नद्यां मतुप् 1304
(6-3-44) नद्याः शेषस्यान्यतरस्याम् 986
(4-2-97) नद्यादिभ्यो ढक् 1317
(5-4-153) नद्यृतश्च 833
(3-2-120) ननौ पृष्टप्रतिवचने 2780
(3-1-134) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 2896
(8-1-43) नन्वित्यनुज्ञैषणायाम् 3950
(3-2-121) नन्वोर्विभाषा 2781
(1-2-69) नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् 935
(7-1-72) नपुंसकस्य झलचः 314
(7-1-19) नपुंसकाच्च 310
(5-4-109) नपुंसकादन्यतरस्याम् 680
(3-3-114) नपुंसके भावे क्तः 3090
(6-3-75) नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 759
(2-3-16) नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च 583
(8-3-40) नमस्पुरसोर्गत्योः 154
(3-2-167) नमिकम्पिस्म्यजसकमहिंसदीपो रः 3147
(3-1-19) नमो वरिवश्चित्रङः क्यच् 2675
(6-3-129) नरे संज्ञायाम् 1048
(8-2-2) नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति 353
(6-3-73) नलोपो नञः 757
(8-4-36) नशेः षान्तस्य 2518
(8-2-63) नशेर्वा 431
(8-3-30) नश्च 132
(8-4-27) नश्च धातुस्थोरुषुभ्यः 3649
(8-3-24) नश्चापदान्तस्य झलि 123
(8-3-7) नश्छव्यप्रशान् 140
(8-2-61) नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि 3603
(6-4-144) नस्तद्धिते 679
(8-1-31) नह प्रत्यारम्भे 3938
(6-3-116) नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ 1037
(8-2-34) नहो धः 440
(7-4-2) नाग्लोपिशास्वृदिताम् 2572
(6-2-133) नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः 3867
(6-4-30) नाञ्चेः पूजायाम् 424
(5-4-159) नाडीतन्त्र्योः स्वाङ्गे 896
(3-2-30) नाडीमुष्ट्योश्च 2945
(7-3-27) नातः परस्य 1685
(6-1-104) नादिचि 165
(8-4-48) नादिन्याक्रोशे पुत्रस्य 55
(8-2-17) नाद्घस्य 3602
(3-4-62) नाधार्थप्रत्यये च्व्यर्थे 3384
(3-3-135) नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः 2793
(1-3-58) नानोर्ज्ञः 2732
(5-2-49) नान्तादसंख्यादेर्मट् 1850
(7-3-87) नाभ्यस्तस्याचि पिति सार्वधातुके 2503
(7-1-78) नाभ्यस्ताच्छतुः 427
(8-1-73) नामन्त्रिते समानाधिकरणे सामान्यवचनम् 413
(6-1-177) नामन्यतरस्याम् 3723
(6-4-3) नामि 209
(3-4-58) नाम्न्यादिशिग्रहोः 3380
(6-1-99) नाम्रेडितस्यान्त्यस्य तु वा 82
(5-4-99) नावो द्विगोः 801
(2-4-83) नाव्ययीभावादतोऽम् त्वपञ्चम्याः 657
(4-1-55) नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च 511
(6-2-168) नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः 3902
(1-1-10) नाऽऽज्झलौ 13
(4-4-73) निकटे वसति 1624
(1-3-87) निगरणचलनार्थेभ्यश्च 2753
(8-2-94) निगृह्यानुयोगे च 3613
(3-3-87) निघो निमितम् 3265
(7-4-75) निजां त्रयाणां गुणः श्लौ 2502
(6-4-108) नित्यं करोतेः 2548
(3-1-23) नित्यं कौटिल्ये गतौ 2634
(2-2-17) नित्यं क्रीडाजीविकयोः 711
(3-4-99) नित्यं ङितः 2200
(4-1-46) नित्यं छन्दसि 3446
(7-4-8) नित्यं छन्दसि 3587
(3-3-66) नित्यं पणः परिमाणे 3243
(6-1-210) नित्यं मन्त्रे 3698
(4-3-144) नित्यं वृद्धशरादिभ्यः 1524
(5-2-57) नित्यं शतादिमासार्धमाससंवत्सराच्च 1857
(4-1-29) नित्यं संज्ञाछन्दसोः 487
(4-1-35) नित्यं सपत्न्यादिषु 492
(8-3-45) नित्यं समासेऽनुत्तरपदस्थस्य 159
(6-1-57) नित्यं स्मयतेः 2596
(1-4-77) नित्यं हस्ते पाणावुपयमने 778
(5-4-122) नित्यमसिच् प्रजामेधयोः 862
(8-1-4) नित्यवीप्सयोः 2140
(8-3-89) निनदीभ्यां स्नातेः कौशले 3082
(3-2-146) निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् 3126
(1-1-14) निपात एकाजनाङ् 103
(6-3-136) निपातस्य च 3538
(8-1-30) निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् 3937
(3-3-74) निपानमाहावः 3251
(3-4-34) निमूलसमूलयोः कषः 3355
(7-2-46) निरः कुषः 2560
(3-3-28) निरभ्योः पूल्वोः 3199
(6-2-184) निरुदकादीनि च 3918
(8-2-50) निर्वाणोऽवाते 3029
(4-4-19) निर्वृत्तेऽक्षद्यूतादिभ्यः 1569
(6-2-8) निवाते वातत्राणे 3742
(3-3-41) निवासचितिशरीरोपसमाधानेष्वादेश्च कः 3213
(8-3-119) निव्यभिभ्योऽड्ववाये वा छन्दसि 3647
(4-3-14) निशाप्रदोषाभ्यां च 1384
(5-4-62) निष्कुलान्निष्कोषणे 2133
(2-2-36) निष्ठा 899
(3-2-102) निष्ठा 3013
(6-1-205) निष्ठा च द्व्यजनात् 3693
(1-2-19) निष्ठा शीङ् स्विदिमिदिक्ष्विदिधृषः 3052
(6-4-52) निष्ठायां सेटि 3057
(6-4-60) निष्ठायामण्यदर्थे 3014
(6-2-169) निष्ठोपमानादन्यतरस्याम् 3903
(6-2-110) निष्ठोपसर्गपूर्वमन्यतरस्याम् 3844
(5-4-160) निष्प्रवाणिश्च 897
(1-3-30) निसमुपविभ्यो ह्वः 2703
(8-3-102) निसस्तपतावनासेवने 2403
(7-4-84) नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् 2642
(1-2-30) नीचैरनुदात्तः 6
(5-3-77) नीतौ च तद्युक्तात् 2032
(7-4-85) नुगतोऽनुनासिकान्तस्य 2643
(8-2-56) नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् 3038
(8-3-58) नुम्विसर्जनीयशर्व्यवायेऽपि 434
(6-4-6) नृ च 283
(6-1-184) नृ चान्यतरस्याम् 3728
(8-3-10) नॄन्पे 141
(7-2-4) नेटि 2268
(7-1-62) नेट्यलिटि रधेः 2516
(7-2-8) नेड्वशि कृति 2981
(7-1-26) नेतराच्छन्दसि 3559
(7-1-11) नेदमदसोरकोः 349
(7-3-22) नेन्द्रस्य परस्य 1240
(6-3-19) नेन्सिद्धबध्नातिषु च 977
(1-4-4) नेयङुवङ्स्थानावस्त्री 303
(6-2-192) नेरनिधाने 3926
(8-4-17) नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च 2285
(5-2-32) नेर्बिडज्बिरीसचौ 1833
(1-3-17) नेर्विशः 2683
(6-1-175) नोङ्धात्वोः 3721
(6-2-142) नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु 3876
(4-3-151) नोत्वद्वर्ध्रबिल्वात् 3454
(8-4-67) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् 3661
(7-3-34) नोदात्तोपदेशस्य मानतस्यानाचमेः 2763
(3-1-51) नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः 3405
(1-2-23) नोपधात्थफान्ताद्वा 3324
(6-4-7) नोपधायाः 370
(3-3-64) नौ गदनदपठस्वनः 3241
(3-3-60) नौ ण च 3237
(3-3-48) नौ वृ धान्ये 3223
(4-4-7) नौद्व्यचष्ठन् 1555
(4-4-91) नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु 1643
(7-3-5) न्यग्रोधस्य च केवलस्य 1543
(7-3-53) न्यङ्क्वादीनां च 2864
(6-2-53) न्यधी च 3787
(5-2-25) पक्षात्तिः 1826
(4-4-35) पक्षिमत्स्यमृगान्हन्ति 1585
(5-1-59) पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् 1725
(4-1-68) पङ्गोश्च 523
(8-2-52) पचो वः 3031
(5-1-60) पञ्चद्दशतौ वर्गे वा 1726
(2-1-37) पञ्चमी भयेन 699
(2-3-42) पञ्चमी विभक्ते 639
(2-3-10) पञ्चम्यपाङ्परिभिः 598
(7-1-31) पञ्चम्या अत् 397
(8-3-51) पञ्चम्याः परावध्यर्थे 3636
(6-3-2) पञ्चम्याः स्तोकादिभ्यः 959
(3-2-98) पञ्चम्यामजातौ 3008
(5-3-7) पञ्चम्यास्तसिल् 1953
(5-1-34) पणपादमाषशताद्यत् 1699
(7-4-19) पतः पुम् 2355
(1-4-8) पतिः समास एव 257
(5-1-128) पत्यन्तपुरोहितादिभ्यो यक् 1793
(6-2-18) पत्यावैश्वर्ये 3752
(4-1-33) पत्युर्नो यज्ञसंयोगे 490
(4-3-122) पत्रपूर्वादञ् 1502
(4-3-123) पत्राध्वर्युपरिषदश्च 1503
(4-3-29) पथः पन्थ च 1402
(5-1-75) पथः ष्कन् 1739
(6-3-108) पथि च छन्दसि 3530
(6-1-199) पथिमथोः सर्वनामस्थाने 3687
(7-1-85) पथिमथ्यृभुक्षामात् 365
(5-4-72) पथो विभाषा 957
(4-4-104) पथ्यतिथिवसतिस्वपतेर्ढञ् 1656
(4-4-87) पदमस्मिन् दृश्यम् 1639
(3-3-16) पदरुजविशस्पृशो घञ् 3182
(8-4-38) पदव्यवायेऽपि 1057
(8-1-16) पदस्य 401
(8-1-17) पदात् 402
(8-4-37) पदान्तस्य 198
(7-3-9) पदान्तस्यान्यतरस्याम् 1561
(6-1-76) पदान्ताद्वा 149
(3-1-119) पदास्वैरिबाह्यापक्ष्येषु च 2870
(6-2-7) पदेऽपदेशे 3741
(4-4-39) पदोत्तरपदं गृह्णाति 1589
(6-1-63) पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु 228
(6-3-53) पद्यत्यतदर्थे 991
(5-1-76) पन्थो ण नित्यम् 1740
(1-4-109) परः संनिकर्षः संहिता 28
(2-4-26) परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः 812
(3-1-2) परश्च 181
(4-4-58) परश्वधाट्ठञ्च 1608
(3-3-138) परस्मिन्विभाषा 2796
(3-4-82) परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 2173
(6-3-8) परस्य च 965
(1-4-26) पराजेरसोढः 589
(6-2-199) परादिश्छन्दसि बहुलम् 3933
(3-3-38) परावनुपात्यय इणः 3210
(3-4-20) परावरयोगे च 3319
(4-3-5) परावराधमोत्तमपूर्वाच्च 1375
(1-4-44) परिक्रयणे संप्रदानमन्यतरस्याम् 580
(3-4-55) परिक्लिश्यमाने च 3377
(5-1-17) परिखाया ढञ् 1679
(8-3-70) परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् 2275
(3-3-37) परिन्योर्नीणोर्द्यूताभ्रेषयोः 3209
(4-4-36) परिपन्थं च तिष्ठति 1586
(6-2-33) परिप्रत्युपापा वर्ज्यमानाऽहोरात्रावयवेषु 3767
(3-3-20) परिमाणाख्यायां सर्वेभ्यः 3190
(7-3-17) परिमाणान्तस्यासंज्ञाशाणयोः 1683
(3-2-33) परिमाणे पचः 2948
(4-4-29) परिमुखं च 1579
(4-2-10) परिवृतो रथः 1211
(1-3-18) परिव्यवेभ्यः क्रियः 2684
(4-4-44) परिषदो ण्यः 1594
(4-4-101) परिषदो ण्यः 1653
(8-3-75) परिस्कन्दः प्राच्यभरतेषु 3026
(6-2-182) परेरभितोभावि मण्डलम् 3916
(1-3-82) परेर्मृषः 2748
(8-1-5) परेर्वर्जने 2141
(8-3-74) परेश्च 2399
(8-2-22) परेश्च घाङ्कयोः 3262
(3-2-115) परोक्षे लिट् 2171
(5-2-10) परोवरपरम्परपुत्रपौत्रमनुभवति 1811
(3-3-84) परौ घः 3261
(3-3-55) परौ भुवोऽवज्ञाने 3230
(3-3-47) परौ यज्ञे 3222
(4-4-10) पर्पादिभ्यः ष्ठन् 1558
(5-3-9) पर्यभिभ्यां च 1956
(3-4-66) पर्याप्तिवचनेष्वलमर्थेषु 3178
(3-3-111) पर्यायार्हर्णोत्पत्तिषु ण्वुच् 3288
(4-2-143) पर्वताच्च 1367
(5-3-117) पर्श्वादियौधेयादिभ्योऽणञौ 2070
(6-2-128) पललसूपशाकं मिश्रे 3862
(4-3-141) पलाशादिभ्यो वा 1521
(5-3-33) पश्च पश्चा च छन्दसि 3501
(5-3-32) पश्चात् 1982
(8-1-25) पश्यार्थैश्चाऽनालोचने 409
(4-1-64) पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च 519
(3-1-137) पाघ्राध्माधेट्दृशः शः 2899
(7-3-78) पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः 2360
(3-2-55) पाणिघताडघौ शिल्पिनि 2972
(4-2-11) पाण्डुकम्बलादिनिः 1212
(8-3-52) पातौ च बहुलम् 3637
(5-1-46) पात्रात् ष्ठन् 1712
(5-1-68) पात्राद्घंश्च 1732
(2-1-48) पात्रेसमितादयश्च 725
(4-4-111) पाथोनदीभ्यां ड्यण् 3457
(6-4-130) पादः पत् 414
(5-4-1) पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च 2073
(6-3-52) पादस्य पदाज्यातिगोपहतेषु 990
(5-4-138) पादस्य लोपोऽहस्त्यादिभ्यः 877
(5-4-25) पादार्घाभ्यां च 2093
(4-1-8) पादोऽन्यतरस्याम् 457
(8-4-9) पानं देशे 1053
(6-2-68) पापं च शिल्पिनि 3802
(2-1-54) पापाणके कुत्सितैः 733
(3-1-129) पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु 2890
(6-1-157) पारस्करप्रभृतीनि च संज्ञायाम् 1071
(5-1-72) पारायणतुरायणचान्द्रायणं वर्तयति 1736
(4-3-110) पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः 1490
(2-1-18) पारे मध्ये षष्ठ्या वा 672
(5-2-75) पार्श्वेनान्विच्छति 1875
(4-2-49) पाशादिभ्यो यः 1258
(6-3-33) पितरामातरा च छन्दसि 3528
(1-2-70) पिता मात्रा 936
(4-3-79) पितुर्यच्च 1458
(4-2-36) पितृव्यमातुलमातामहपितामहाः 1242
(4-1-132) पितृष्वसुश्छण् 1138
(4-3-146) पिष्टाच्च 1526
(4-1-118) पीलाया वा 1121
(4-1-48) पुंयोगादाख्यायाम् 504
(6-3-42) पुंवत्कर्मधारयजातीयदेशीयेषु 746
(3-3-118) पुंसि संज्ञायां घः प्रायेण 3296
(7-1-89) पुंसोऽसुङ् 436
(7-3-86) पुगन्तलघूपधस्य च 2189
(3-2-128) पुङ्यजोः शानन् 3108
(3-1-20) पुच्छभाण्डचीवराण्णिङ् 2676
(6-2-132) पुत्रः पुम्भ्यः 3866
(5-1-40) पुत्राच्छ च 1706
(4-1-159) पुत्रान्तादन्यतरस्याम् 1183
(6-3-22) पुत्रेऽन्यतरस्याम् 980
(8-3-6) पुमः खय्यम्परे 139
(1-2-67) पुमान् स्त्रिया 933
(8-1-42) पुरा च परीप्सायाम् 3949
(4-3-105) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु 1485
(3-2-122) पुरि लुङ् चास्मे 2782
(6-2-190) पुरुषश्चाऽन्वादिष्टः 3924
(5-2-38) पुरुषहस्तिभ्यामण् च 1839
(4-1-24) पुरुषात्प्रमाणेऽन्यतरस्याम् 482
(6-2-99) पुरे प्राचाम् 3833
(3-2-18) पुरोऽग्रतोऽग्रेषु सर्तेः 2932
(1-4-67) पुरोऽव्ययम् 768
(3-2-185) पुवः संज्ञायाम् 3166
(3-1-55) पुषादिद्युताद्यॢदितः परस्मैपदेषु 2343
(5-2-135) पुष्करादिभ्यो देशे 1941
(3-1-116) पुष्यसिद्ध्यौ नक्षत्रे 2867
(3-2-41) पूः सर्वयोर्दारिसहोः 2958
(5-3-112) पूगाञ्योऽग्रामणीपूर्वात् 2066
(6-2-28) पूगेष्वन्यतरस्याम् 3762
(1-2-22) पूङः क्त्वा च 3051
(7-2-51) पूङश्च 3050
(8-1-67) पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः 3974
(8-1-37) पूजायां नानन्तरम् 3944
(4-1-36) पूतक्रतोरै च 493
(2-2-11) पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन 705
(5-3-48) पूरणाद्भागे तीयादन् 1994
(5-1-48) पूरणार्धाट्ठन् 1714
(5-4-149) पूर्णाद्विभाषा 887
(8-2-98) पूर्वं तु भाषायाम् 3617
(2-1-49) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन 726
(8-2-1) पूर्वत्रासिद्धम् 12
(8-3-106) पूर्वपदात् 3643
(8-4-3) पूर्वपदात्संज्ञायामगः 857
(1-1-34) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् 218
(1-3-62) पूर्ववत्सनः 2734
(2-4-27) पूर्ववदश्ववडवौ 813
(2-1-31) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः 693
(5-2-86) पूर्वादिनिः 1886
(7-1-16) पूर्वादिभ्यो नवभ्यो वा 221
(5-3-39) पूर्वाधरावराणामसिपुरधवश्चैषाम् 1975
(2-1-58) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च 737
(2-2-1) पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे 712
(4-3-28) पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् 1401
(3-2-19) पूर्वे कर्तरि 2933
(6-2-22) पूर्वे भूतपूर्वे 3756
(4-4-133) पूर्वैः कृतमिनयौ च 3479
(6-1-4) पूर्वोऽभ्यासः 2178
(2-3-32) पृथग्विनानानाभिस्तृतीऽयान्यतरस्याम् 603
(5-1-122) पृथ्वादिभ्य इमनिज्वा 1784
(6-3-109) पृषोदरादीनि यथोपदिष्टम् 1034
(6-3-58) पेषंवासवाहनधिषु च 996
(2-4-59) पैलादिभ्यश्च 1084
(2-1-65) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः 744
(3-1-98) पोरदुपधात् 2844
(4-3-70) पौरोडाशपुरोडाशात्ष्ठन् 1449
(6-1-28) प्यायः पी 3072
(5-3-69) प्रकारवचने जातीयर् 2024
(5-3-23) प्रकारवचने थाल् 1971
(8-1-12) प्रकारे गुणवचनस्य 2147
(1-3-23) प्रकाशनस्थेयाख्ययोश्च 2690
(6-2-137) प्रकृत्या भगालम् 3871
(6-1-115) प्रकृत्यान्तः पादमव्यपरे 3518
(6-3-83) प्रकृत्याशिषि 850
(6-4-163) प्रकृत्यैकाच् 2010
(5-1-108) प्रकृष्टे ठञ् 1771
(6-1-55) प्रजने वीयतेः 2603
(3-3-71) प्रजने सर्तेः 3248
(3-2-156) प्रजोरिनिः 3136
(5-4-38) प्रज्ञादिभ्यश्च 2106
(5-2-101) प्रज्ञाश्रद्धार्चाभ्यो णः 1908
(8-2-89) प्रणवष्टेः 3608
(3-1-128) प्रणाय्योऽसम्मतौ 2889
(1-4-92) प्रतिः प्रतिनिधिप्रतिदानयोः 599
(4-4-40) प्रतिकण्ठार्थललामं च 1590
(4-4-99) प्रतिजनादिभ्यः खञ् 1651
(2-3-11) प्रतिनिधिप्रतिदाने च यस्मात् 600
(4-4-42) प्रतिपथमेति ठंश्च 1592
(6-2-6) प्रतिबन्धि चिरकृच्छ्रयोः 3740
(5-4-44) प्रतियोगे पञ्चम्यास्तसिः 2111
(8-2-99) प्रतिश्रवणे च 3618
(6-1-152) प्रतिष्कशश्च कशेः 1066
(8-3-114) प्रतिस्तब्धनिस्तब्धौ च 3027
(6-2-193) प्रतेरंश्वादयस्तत्पुरुषे 3927
(5-4-82) प्रतेरुरसः सप्तमीस्थात् 950
(6-1-25) प्रतेश्च 3022
(5-3-111) प्रत्नपूर्वविश्वेमात्थाल्छन्दसि 3502
(3-1-118) प्रत्यपिभ्यां ग्रहेः 2869
(8-2-83) प्रत्यभिवादेऽशूद्रे 94
(3-1-1) प्रत्ययः 180
(1-1-62) प्रत्ययलोपे प्रत्ययलक्षणम् 262
(7-3-44) प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः 463
(1-1-61) प्रत्ययस्य लुक्श्लुलुपः 260
(7-2-98) प्रत्ययोत्तरपदयोश्च 1373
(1-3-59) प्रत्याङ्भ्यां श्रुवः 2733
(1-4-40) प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता 578
(3-3-33) प्रथने वावशब्दे 3204
(1-1-33) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 226
(6-1-102) प्रथमयोः पूर्वसवर्णः 164
(1-2-43) प्रथमानिर्दिष्टं समास उपसर्जनम् 653
(7-2-88) प्रथमायाश्च द्विवचने भाषायाम् 387
(6-2-56) प्रथमोऽचिरोपसंपत्तौ 3790
(1-2-56) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 1298
(8-4-5) प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि 1050
(4-3-83) प्रभवति 1463
(7-2-21) प्रभौ परिवृढः 3061
(3-3-68) प्रमदसंमदौ हर्षे 3245
(3-4-51) प्रमाणे च 3372
(5-2-37) प्रमाणे द्वयसज्दघ्नञ्मात्रचः 1838
(4-4-30) प्रयच्छति गर्ह्यम् 1580
(7-3-62) प्रयाजानुयाजौ यज्ञाङ्गे 2878
(3-4-10) प्रयै रोहिष्यै अव्यथिष्यै 3437
(5-1-109) प्रयोजनम् 1772
(7-3-68) प्रयोज्यनियोज्यौ शक्यार्थे 2884
(7-3-28) प्रवाहणस्य ढे 1129
(6-2-147) प्रवृद्धादीनां च 3881
(5-3-66) प्रशंसायां रूपम् 2021
(2-1-66) प्रशंसावचनैश्च 747
(5-3-60) प्रशस्यस्य श्रः 2009
(3-2-117) प्रश्ने चासन्नकाले 2777
(8-3-92) प्रष्ठोऽग्रगामिनि 2917
(5-4-129) प्रसंभ्यां जानुनोर्ज्ञुः 868
(8-1-6) प्रसमुपोदः पादपूरणे 3599
(2-3-44) प्रसितोत्सुकाभ्यां तृतीया च 641
(6-1-153) प्रस्कण्वहरिश्चन्द्रावृषी 1067
(8-2-54) प्रस्त्योऽन्यतरस्याम् 3034
(4-2-122) प्रस्थपुरवहान्ताच्च 1346
(6-2-87) प्रस्थेऽवृद्धमकर्क्यादीनाम् 3821
(4-2-110) प्रस्थोत्तरपदपलद्यादिकोपधादण् 1331
(4-4-57) प्रहरणम् 1607
(1-4-106) प्रहासे च मन्योपपदे मन्यतेरुत्तमे एकवच्च 2163
(5-1-1) प्राक् क्रीताच्छः 1661
(2-1-3) प्राक्कडारात्समासः 648
(8-3-63) प्राक्सितादड्व्यवायेऽपि 2276
(5-3-70) प्रागिवात्कः 2025
(5-3-49) प्रागेकादशभ्योऽच्छन्दसि 1995
(4-4-75) प्राग्घिताद्यत् 1626
(5-3-1) प्राग्दिशो विभक्तिः 1947
(4-1-83) प्राग्दीव्यतोऽण् 1073
(1-4-56) प्राग्रीश्वरान्निपाताः 19
(5-1-18) प्राग्वतेष्ठञ् 1680
(4-4-1) प्राग्वहतेष्ठक् 1548
(4-2-139) प्राचां कटादेः 1363
(6-2-74) प्राचां क्रीडायाम् 3808
(7-3-14) प्राचां ग्रामनगराणाम् 1400
(7-3-24) प्राचां नगरान्ते 1431
(4-1-17) प्राचां ष्फ तद्धितः 473
(4-1-160) प्राचामवृद्धात्फिन्बहुलम् 1184
(5-3-80) प्राचामुपादेरडज्वुचौ च 2036
(5-1-129) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् 1794
(4-3-154) प्राणिरजतादिभ्योऽञ् 1532
(5-2-96) प्राणिस्थादातो लजन्यतरस्याम् 1903
(8-4-11) प्रातिपदिकान्तनुम्विभक्तिषु च 1055
(2-3-46) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 532
(1-4-58) प्रादयः 21
(6-2-183) प्रादस्वाङ्गं संज्ञायाम् 3917
(1-3-81) प्राद्वहः 2747
(1-4-78) प्राध्वं बन्धने 779
(2-2-4) प्राप्तापन्ने च द्वितीयया 715
(4-3-39) प्रायभवः 1414
(6-3-15) प्रावृट्शरत्कालदिवां जे 973
(4-3-17) प्रावृष एण्यः 1388
(4-3-26) प्रावृषष्ठप् 1394
(3-2-38) प्रियवशे वदः खच् 2953
(6-4-157) प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रग्द्राघिवृन्दाः 2016
(6-2-16) प्रीतौ च 3750
(3-1-149) प्रुसृल्वः समभिहारे वुन् 2911
(3-2-6) प्रे दाज्ञः 2920
(3-3-27) प्रे द्रुस्तुस्रुवः 3198
(3-2-145) प्रे लपसृद्रुमथवदवसः 3125
(3-3-46) प्रे लिप्सायाम् 3221
(3-3-52) प्रे वणिजाम् 3227
(3-3-32) प्रे स्त्रोऽयज्ञे 3203
(2-3-61) प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने 621
(3-3-163) प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च 2817
(4-2-64) प्रोक्ताल्लुक् 1274
(1-3-64) प्रोपाभ्यां युजेरयज्ञपात्रेषु 2735
(1-3-42) प्रोपाभ्यां समर्थाभ्याम् 2715
(4-3-164) प्लक्षादिभ्योऽण् 1542
(6-1-125) प्लुतप्रगृह्या अचि नित्यम् 90
(8-2-106) प्लुतावैच इदुतौ 3625
(7-3-80) प्वादीनां ह्रस्वः 2558
(4-1-91) फक्फिञोरन्यतरस्याम् 1087
(6-4-125) फणां च सप्तानाम् 2354
(4-3-163) फले लुक् 1541
(3-2-26) फलेग्रहिरात्मम्भरिश्च 2940
(1-2-60) फल्गुनीप्रोष्ठपदानां च नक्षत्रे 819
(4-1-150) फाण्टाहृतिमिमताभ्यां णफिञौ 1174
(5-2-99) फेनादिलच्च 1906
(4-1-149) फेश्छ च 1173
(4-4-96) बन्धने चर्षौ 1648
(6-1-14) बन्धुनि बहुव्रीहौ 1005
(6-3-13) बन्धे च विभाषा 971
(7-2-64) बभूथाततन्थजगृभ्मववर्थेति निगमे 2527
(4-4-119) बर्हिषि दत्तम् 3465
(5-2-136) बलादिभ्यो मतुबन्यतरस्याम् 1942
(1-1-23) बहुगणवतुडति सङ्ख्या 258
(5-2-52) बहुपूगगणसंघस्य तिथुक् 1852
(5-4-123) बहुप्रजाश्छन्दसि 3506
(2-4-39) बहुलं छन्दसि 3398
(2-4-73) बहुलं छन्दसि 3400
(2-4-76) बहुलं छन्दसि 3401
(3-2-88) बहुलं छन्दसि 3419
(5-2-122) बहुलं छन्दसि 3498
(6-1-34) बहुलं छन्दसि 3510
(7-1-8) बहुलं छन्दसि 3557
(7-1-10) बहुलं छन्दसि 3558
(7-1-103) बहुलं छन्दसि 3578
(7-3-97) बहुलं छन्दसि 3586
(7-4-78) बहुलं छन्दसि 3598
(6-4-75) बहुलं छन्दस्यमाङ्योगेऽपि 3546
(3-2-81) बहुलमाभीक्ष्ण्ये 2991
(8-1-21) बहुवचनस्य वस्नसौ 405
(7-3-103) बहुवचने झल्येत् 205
(6-2-162) बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने 3896
(4-1-25) बहुव्रीहेरूधसो ङीष् 484
(4-1-52) बहुव्रीहेश्चान्तोदात्तात् 508
(6-2-1) बहुव्रीहौ प्रकृत्या पूर्वपदम् 3735
(6-2-106) बहुव्रीहौ विश्वं संज्ञायाम् 3840
(5-4-73) बहुव्रीहौ संख्येये डजबहुगणात् 851
(5-4-113) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् 852
(1-4-21) बहुषु बहुवचनम् 187
(6-2-175) बहोर्नञ्वदुत्तरपदभूम्नि 3909
(6-4-158) बहोर्लोपो भू च बहोः 2017
(2-4-66) बह्वच इञः प्राच्यभरतेषु 1148
(4-2-73) बह्वचः कूपेषु 1285
(5-3-78) बह्वचो मनुष्यनाम्नष्ठज्वा 2033
(4-3-67) बह्वचोऽन्तोदात्ताट्ठञ् 1446
(4-4-64) बह्वच्पूर्वपदाट्ठच् 1615
(6-2-30) बह्वन्यतरस्याम् 3764
(5-4-42) बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् 2109
(4-1-45) बह्वादिभ्यश्च 503
(3-1-16) बाष्पोष्मभ्यामुद्वमने 2672
(4-1-67) बाह्वन्तात्संज्ञायाम् 522
(4-1-96) बाह्वादिभ्यश्च 1096
(6-1-56) बिभेतेर्हेतुभये 2593
(6-4-153) बिल्वकादिभ्यश्छस्य लुक् 1311
(4-3-136) बिल्वादिभ्योऽण् 1516
(5-1-31) बिस्ताच्च 1696
(1-3-86) बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः 2752
(5-4-6) बृहत्या आच्छादने 2078
(5-1-136) ब्रह्मणस्त्वः 1801
(5-4-104) ब्रह्मणो जानपदाख्यायाम् 805
(3-2-87) ब्रह्मभ्रूणवृत्रेषु क्विप् 2998
(5-4-78) ब्रह्महस्तिभ्यां वर्चसः 946
(5-2-71) ब्राह्मणकोष्णिके संज्ञायाम् 1871
(4-2-42) ब्राह्मणमाणववाडवाद्यन् 1250
(6-4-171) ब्राह्मोऽजातौ 1158
(7-3-93) ब्रुव ईट् 2452
(3-4-84) ब्रुवः पञ्चानामादित आहो ब्रुवः 2450
(2-4-53) ब्रुवो वचिः 2453
(8-2-91) ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः 3610
(6-2-71) भक्ताख्यास्तदर्थेषु 3805
(4-4-100) भक्ताण्णः 1652
(4-4-68) भक्तादणन्यतरस्याम् 1619
(4-3-95) भक्तिः 1475
(2-1-35) भक्ष्येण मिश्रीकरणम् 697
(3-2-62) भजो ण्विः 2976
(3-2-161) भञ्जभासमिदो घुरच् 3141
(6-4-33) भञ्जेश्च चिणि 2764
(6-1-83) भय्यप्रवय्ये च छन्दसि 3517
(4-1-111) भर्गात्त्रैगर्ते 1114
(4-2-115) भवतष्ठक्छसौ 1339
(7-4-73) भवतेरः 2181
(3-3-3) भविष्यति गम्यादयः 3171
(3-3-136) भविष्यति मर्यादावचनेऽवरस्मिन् 2794
(4-4-110) भवे छन्दसि 3456
(3-4-68) भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा 2894
(4-4-16) भस्त्रादिभ्यः ष्ठन् 1566
(7-3-47) भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि 466
(6-4-129) भस्य 233
(7-1-88) भस्य टेर्लोपः 368
(5-1-49) भागाद्यच्च 1715
(1-3-13) भावकर्मणोः 2679
(3-4-16) भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् 3443
(3-3-11) भाववचनाश्च 3180
(3-3-18) भावे 3184
(4-4-144) भावे च 3490
(3-3-75) भावेऽनुपसर्गस्य 3252
(3-2-108) भाषायां सदवसश्रुवः 3097
(1-3-47) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः 2720
(4-2-38) भिक्षादिभ्योऽण् 1244
(3-2-17) भिक्षासेनादायेषु च 2931
(8-2-59) भित्तं शकलम् 3042
(3-1-115) भिद्योद्ध्यौ नदे 2866
(3-2-174) भियः क्रुक्लुकनौ 3154
(7-3-40) भियो हेतुभये षुक् 2595
(6-4-115) भियोऽन्यतरस्याम् 2492
(1-4-25) भीत्रार्थानां भयहेतुः 588
(3-4-74) भीमादयोऽपादाने 3173
(8-3-81) भीरोः स्थानम् 1020
(1-3-68) भीस्म्योर्हेतुभये 2594
(6-1-192) भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति 3675
(3-1-39) भीह्रीभृहुवां श्लुवच्च 2491
(7-3-61) भुजन्युब्जौ पाण्युपतापयोः 2877
(1-3-66) भुजोऽनवने 2737
(1-4-31) भुवः प्रभवः 594
(3-2-179) भुवः संज्ञान्तरयोः 3159
(3-2-138) भुवश्च 3118
(4-1-47) भुवश्च 3447
(8-2-71) भुवश्च महाव्याहृतेः 3605
(3-1-107) भुवो भावे 2855
(6-4-88) भुवो वुग्लुङ्लिटोः 2174
(5-3-53) भूतपूर्वे चरट् 1999
(3-2-84) भूते 2995
(3-3-140) भूते च 2797
(3-3-2) भूतेऽपि दृश्यन्ते 3170
(1-3-1) भूवादयो धातवः 18
(1-4-64) भूषणेऽलम् 765
(7-3-88) भूसुवोस्तिङि 2224
(7-4-76) भृञामित् 2496
(3-1-112) भृञोऽसंज्ञायाम् 2861
(3-1-12) भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः 2667
(7-3-69) भोज्यं भक्ष्ये 2885
(8-3-17) भोभगोअघोअपूर्वस्य योऽशि 167
(4-2-54) भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ 1263
(7-1-30) भ्यसोभ्यम् 395
(6-4-47) भ्रस्जो रोपधयो रमन्यतरस्याम् 2535
(3-2-177) भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् 3157
(7-4-3) भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् 2565
(4-1-164) भ्रातरि च ज्यायसि 1091
(4-1-144) भ्रातुर्व्यच्च 1167
(1-2-68) भ्रातृपुत्रौ स्वसृदुहितृभ्याम् 934
(4-1-125) भ्रुवो वुक् च 1128
(6-4-128) मघवा बहुलम् 360
(4-4-56) मड्डुकझर्झरादणन्यतरस्याम् 1606
(4-4-97) मतजनहलात्करणजल्पकर्षेषु 1649
(3-2-188) मतिबुद्धिपूजार्थेभ्यश्च 3089
(8-3-1) मतुवसो रु संबुद्धौ छन्दसि 3628
(6-1-219) मतोः पूर्वमात्संज्ञायां स्त्रियाम् 3705
(4-2-72) मतोश्च बह्वजङ्गात् 1284
(4-4-136) मतौ च 3482
(5-2-59) मतौ छः सूक्तसाम्नोः 1859
(6-3-119) मतौ बह्वचोऽनजिरादीनाम् 1041
(4-4-128) मत्वर्थे मासतन्वोः 3474
(3-3-67) मदोऽनुपसर्गे 3244
(4-2-131) मद्रवृज्योः कन् 1355
(5-4-67) मद्रात्परिवापणे 2138
(4-2-108) मद्रेभ्योऽञ् 1329
(4-1-106) मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 1109
(4-4-139) मधोः 3485
(4-4-129) मधोर्ञ च 3475
(6-3-11) मध्याद्गुरौ 969
(4-3-8) मध्यान्मः 1378
(1-4-76) मध्ये पदे निवचने च 777
(4-2-86) मध्वादिभ्यश्च 1305
(4-1-11) मनः 459
(3-2-82) मनः 2992
(6-3-4) मनसः संज्ञायाम् 961
(4-2-134) मनुष्यतत्स्थयोर्वुञ् 1358
(4-1-38) मनोरौ वा 495
(4-1-161) मनोर्जातावञ्यतौ षुक् च 1185
(6-2-151) मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः 3885
(2-4-80) मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः 3402
(3-3-96) मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः 3420
(3-2-71) मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् 3414
(6-3-131) मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ 3533
(6-4-141) मन्त्रेष्वाङ्यादेरात्मनः 3554
(6-3-60) मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च 998
(2-3-17) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु 584
(7-2-91) मपर्यन्तस्य 383
(8-3-33) मय उञो वो वा 108
(4-3-82) मयट् च 1462
(4-3-143) मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 1523
(6-4-70) मयतेरिदन्यतरस्याम् 3318
(2-1-72) मयूरव्यंसकादयश्च 754
(4-4-138) मये च 3484
(6-1-154) मस्करमस्करिणौ वेणुपरिव्राजकयोः 1068
(7-1-60) मस्जिनशोर्झलि 2517
(4-1-141) महाकुलादञ्खञौ 1164
(6-2-38) महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु 3772
(4-2-35) महाराजप्रोष्ठपदाट्ठञ् 1238
(4-3-97) महाराजाट्ठञ् 1477
(4-2-29) महेन्द्राद्घाणौ च 1231
(3-3-175) माङि लुङ् 2219
(5-1-11) माणवचरकाभ्यां खञ् 1673
(6-3-32) मातरपितरावुदीचाम् 929
(8-3-85) मातुः पितुर्भ्यामन्यतरस्याम् 983
(4-1-115) मातुरुत्संख्यासंभद्रपूर्वायाः 1118
(8-3-84) मातृपितृभ्यां स्वसा 984
(4-1-134) मातृष्वसुश्च 1140
(6-2-14) मात्रोपज्ञोपक्रमच्छाये नपुंसके 3748
(4-4-37) माथोत्तरपदपदव्यनुपदं धावति 1587
(8-2-9) मादुपधायाश्च मतोर्वोऽयवादिभ्यः 1897
(5-3-51) मानपश्वङ्गयोः कन्लुकौ च 1997
(4-3-162) माने वयः 1540
(3-1-6) मान्बधदान्शान्भ्यो दीर्घश्चाऽऽभ्यासस्य 2394
(4-4-124) मायायामण् 3470
(6-2-88) मालादीनां च 3822
(5-1-81) मासाद्वयसि यत्खञौ 1745
(3-2-29) मासिकास्तनयोर्ध्माधेटोः 2944
(3-2-34) मितनखे च 2949
(6-4-92) मितां ह्रस्वः 2568
(6-3-130) मित्रे चर्षौ 1049
(1-3-71) मिथ्योपपदात्कृञोऽभ्यासे 2740
(1-1-47) मिदचोऽन्त्यात्परः 37
(7-3-82) मिदेर्गुणः 2346
(6-2-154) मिश्रं चानुपसर्गमसन्धौ 3888
(6-1-50) मीनातिमिनोतिदीङां ल्यपि च 2508
(7-3-81) मीनातेर्निगमे 3585
(6-2-167) मुखं स्वाङ्गम् 3901
(1-1-8) मुखनासिकावचनोऽनुनासिकः 9
(7-4-57) मुचोऽकर्मकस्य गुणो वा 2624
(3-1-21) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् 2677
(4-4-25) मुद्गादण् 1575
(3-3-77) मूर्तौ घनः 3254
(4-4-88) मूलमस्याबर्हि 1640
(3-1-113) मृजेर्विभाषा 2862
(7-2-114) मृजेर्वृद्धिः 2473
(1-2-7) मृडमृदगुधकुषक्लिशवदवसः क्त्वा 3323
(5-4-39) मृदस्तिकन् 2107
(1-2-20) मृषस्तितिक्षायाम् 3055
(3-2-43) मेघर्तिभयेषु कृञः 2960
(3-4-89) मेर्निः 2203
(8-2-64) मो नो धातोः 341
(8-3-25) मो राजि समः क्वौ 126
(8-3-23) मोऽनुस्वारः 122
(1-3-61) म्रियतेर्लुङ्लिङोश्च 2538
(8-2-65) म्वोश्च 2309
(7-2-110) यः सौ 441
(4-1-74) यङश्चाप् 528
(7-4-30) यङि च 2633
(7-3-94) यङो वा 2651
(2-4-74) यङोऽचि च 2650
(1-4-18) यचि भम् 231
(3-3-148) यच्चयत्रयोः 2805
(3-2-166) यजजपदशां यङः 3146
(7-1-43) यजध्वैनमिति च 3565
(3-3-90) यजयाचयतविच्छप्रच्छरक्षो नङ् 3268
(7-3-66) यजयाचरुचप्रवचर्चश्च 2882
(6-1-117) यजुष्युरः 3520
(8-3-104) यजुष्येकेषाम् 3641
(2-3-63) यजेश्च करणे 3397
(1-2-34) यज्ञकर्मण्यजपन्यूङ्खसामसु 3663
(5-1-71) यज्ञर्त्विग्भ्यां घखञौ 1735
(3-3-31) यज्ञे समि स्तुवः 3202
(2-4-64) यञञोश्च 1108
(4-1-16) यञश्च 471
(4-1-101) यञिञोश्च 1103
(2-3-41) यतश्च निर्धारणम् 638
(6-1-213) यतोऽनावः 3701
(5-2-39) यत्तदेतेभ्यः परिमाणे वतुप् 1840
(3-4-28) यथातथयोरसूयाप्रतिवचने 3349
(7-3-31) यथातथायथापुरयोः पर्यायेण 1789
(5-2-6) यथामुखसंमुखस्य दर्शनः खः 1807
(3-4-4) यथाविध्यनुप्रयोगः पूर्वस्मिन् 2827
(1-3-10) यथासङ्ख्यमनुदेशः समानाम् 128
(8-1-14) यथास्वे यथायथम्‌ 2149
(2-1-7) यथाऽसादृश्ये 661
(8-1-56) यद्धितुपरं छन्दसि 3963
(8-1-66) यद्वृत्तान्नित्यम् 3973
(3-3-63) यमः समुपनिविषु च 3240
(7-2-73) यमरमनमातां सक्च 2377
(1-2-15) यमो गन्धने 2698
(6-2-156) ययतोश्चातदर्थे 3890
(8-4-45) यरोऽनुनासिकेऽनुनासिको वा 116
(5-2-3) यवयवकषष्टिकाद्यत् 1804
(3-2-176) यश्च यङः 3156
(3-1-71) यसोऽनुपसर्गात् 2521
(2-4-63) यस्कादिभ्यो गोत्रे 1146
(1-4-13) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 199
(2-3-9) यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी 645
(2-3-37) यस्य च भावेन भावलक्षणम् 634
(2-1-16) यस्य चायामः 670
(7-2-15) यस्य विभाषा 3025
(6-4-49) यस्य हलः 2631
(6-4-184) यस्येति च 311
(2-2-9) याजकादिभिश्च 703
(8-2-90) याज्यान्तः 3609
(7-3-113) याडापः 290
(5-3-47) याप्ये पाशप् 1993
(3-4-30) यावति विन्दजीवोः 3351
(3-3-4) यावत्पुरानिपातयोर्लट् 2783
(2-1-8) यावदवधारणे 662
(8-1-36) यावद्यथाभ्याम् 3943
(5-4-29) यावादिभ्यः कन् 2097
(3-4-103) यासुट् परस्मैपदेषूदात्तो ङिच्च 2209
(7-4-53) यीवर्णयोर्दीधीवेव्योः 2488
(6-2-81) युक्तारोह्यादयश्च 3815
(6-2-66) युक्ते च 3800
(3-1-121) युग्यं च पत्रे 2873
(7-1-71) युजेरसमासे 376
(6-4-58) युप्लुवोर्दीर्घश्छन्दसि 3544
(2-1-67) युवा खलतिपलितवलिनजरतीभिः 748
(5-3-64) युवाल्पयोः कनन्यतरस्याम् 2019
(7-2-92) युवावौ द्विवचने 386
(7-1-1) युवोरनाकौ 1247
(8-3-103) युष्मत्तत्ततक्षुष्वन्तःपादम् 3640
(8-1-20) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ 404
(7-2-86) युष्मदस्मदोरनादेशे 393
(4-3-1) युष्मदस्मदोरन्यतरस्यां खञ्च 1370
(6-1-211) युष्मदस्मदोर्ङसि 3699
(7-1-27) युष्मदस्मद्भ्यां ङसोऽश् 399
(1-4-105) युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 2162
(1-4-3) यू स्त्र्याख्यौ नदी 266
(4-1-77) यूनस्तिः 531
(4-1-90) यूनि लुक् 1083
(7-2-93) यूयवयौ जसि 388
(6-4-109) ये च 2549
(6-1-61) ये च तद्धिते 1667
(6-4-168) ये चाभावकर्मणोः 1154
(8-2-88) ये यज्ञकर्मणि 3607
(6-4-43) ये विभाषा 2319
(1-1-72) येन विधिस्तदन्तस्य 26
(2-3-20) येनाङ्गविकारः 565
(2-4-9) येषां च विरोधः शाश्वतिकः 913
(1-2-55) योगप्रमाणे च तदभावेऽदर्शनं स्यात् 1297
(5-1-102) योगाद्यच्च 1766
(5-1-74) योजनं गच्छति 1738
(5-1-132) योपधाद्गुरूपोत्तमाद्वुञ् 1797
(7-2-89) योऽचि 392
(6-4-161) र ऋतो हलादेर्लघोः 1785
(5-4-32) रक्ते 2100
(4-4-33) रक्षति 1583
(4-4-121) रक्षोयातूनां हननी 3467
(4-2-100) रङ्कोरमनुष्येऽण्च 1320
(5-2-112) रजःकृष्यासुतिपरिषदो वलच् 1919
(6-4-26) रञ्जेश्च 2397
(6-3-102) रथवदयोश्च 1028
(4-3-121) रथाद्यत् 1501
(8-2-42) रदाभ्यां निष्ठातो नः पूर्वस्य च दः 3016
(7-2-45) रधादिभ्यश्च 2515
(7-1-61) रधिजभोरचि 2302
(7-1-63) रभेरशब्लिटोः 2581
(1-2-26) रलो व्युपधाद्धलादेः संश्च 2617
(3-3-53) रश्मौ च 3228
(8-4-1) रषाभ्यां नो णः समानपदे 235
(5-2-95) रसादिभ्यश्च 1895
(2-2-31) राजदन्तादिषु परम् 902
(3-2-95) राजनि युधि कृञः 3005
(6-2-34) राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु 3768
(4-2-53) राजन्यादिभ्यो वुञ् 1262
(8-2-14) राजन्वान् सौराज्ये 1902
(4-1-137) राजश्वशुराद्यत् 1153
(3-1-114) राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः 2865
(6-2-59) राजा च 3793
(6-2-63) राजा च प्रशंसायाम् 3797
(5-4-91) राजाहःसखिभ्यष्टच् 788
(4-2-140) राज्ञः क च 1364
(2-4-29) रात्राह्नाहाः पुंसि 814
(6-3-72) रात्रेः कृति विभाषा 1008
(4-1-31) रात्रेश्चाजसौ 3445
(5-1-87) रात्र्यहःसंवरात्सराच्च 1751
(8-2-24) रात्सस्य 280
(1-4-39) राधीक्ष्योर्यस्य विप्रश्नः 577
(6-4-123) राधो हिंसायाम् 2532
(7-2-85) रायो हलि 286
(6-4-21) राल्लोपः 2655
(4-2-93) राष्ट्रावारपाराद्घखौ 1313
(7-4-51) रि च 2192
(6-1-208) रिक्ते विभाषा 3696
(7-4-28) रिङ् शयग्लिङ्क्षु 2367
(7-4-90) रीगृदुपधस्य च 2644
(7-4-27) रीङृतः 1234
(7-4-91) रुग्रिकौ च लुकि 2652
(1-4-33) रुच्यर्थानां प्रीयमाणः 571
(2-3-54) रुजार्थानां भाववचनानामज्वरेः 615
(1-2-8) रुदविदमुषग्रहिस्वपिप्रच्छः संश्च 2609
(7-3-98) रुदश्च पञ्चभ्यः 2475
(7-2-76) रुदादिभ्यः सार्वधातुके 2474
(3-1-78) रुधादिभ्यः श्नम् 2543
(7-2-28) रुष्यमत्वरसंघुषाऽऽस्वनाम् 3069
(7-3-43) रुहः पोऽन्यतरस्याम् 2599
(5-2-120) रूपादाहतप्रशंसयोर्यप् 1927
(4-4-122) रेवतीजगतीहविष्याभ्यः प्रशस्ये 3468
(4-1-146) रेवत्यादिभ्यष्ठक् 1169
(4-3-131) रैवतिकादिभ्यश्छः 1511
(8-3-14) रो रि 173
(8-3-16) रोः सुपि 339
(3-3-108) रोगाख्यायां ण्वुल्बहुलम् 3285
(5-4-49) रोगाच्चापनयने 2116
(4-2-78) रोणी 1290
(4-2-123) रोपधेतोः प्राचाम् 1347
(8-2-69) रोऽसुपि 172
(8-2-76) र्वोरुपधाया दीर्घ इकः 433
(3-4-69) लः कर्मणि च भावे चाकर्मकेभ्यः 2152
(1-4-99) लः परस्मैपदम् 2155
(3-2-126) लक्षणहेत्वोः क्रियायाः 3103
(3-2-52) लक्षणे जायापत्योष्टक् 2969
(1-4-90) लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः 552
(2-1-14) लक्षणेनाभिप्रती आभिमुख्ये 668
(3-4-111) लङः शाकटायनस्यैव 2463
(2-2-124) लटः शतृशानचावप्रथमासमानाधिकरणे 3100
(3-2-118) लट् स्मे 2778
(7-1-64) लभेश्च 2582
(4-4-52) लवणाट्ठञ् 1602
(4-4-24) लवणाल्लुक् 1574
(1-3-8) लशक्वतद्धिते 195
(3-2-154) लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् 3134
(3-4-77) लस्य 2153
(4-2-2) लाक्षारोचनाट्ठक् 1203
(7-2-79) लिङः सलोपोऽनन्त्यस्य 2211
(3-4-102) लिङः सीयुट् 2255
(3-4-7) लिङर्थे लेट् 3424
(3-4-116) लिङाशिषि 2215
(3-3-159) लिङ् च 2815
(3-3-9) लिङ् चोर्ध्वमौहूर्तिके 2788
(3-3-164) लिङ् चोर्ध्वमौहूर्तिके 2818
(3-3-168) लिङ् यदि 2821
(3-3-139) लिङ्निमित्ते लृङ् क्रियातिपत्तौ 2229
(3-1-86) लिङ्याशिष्यङ् 3434
(1-2-11) लिङ्सिचावात्मनेपदेषु 2300
(7-2-42) लिङ्सिचोरात्मनेपदेषु 2528
(3-2-106) लिटः कानज्वा 3094
(3-4-81) लिटस्तझयोरेशिरेच् 2241
(6-1-8) लिटि धातोरनभ्यासस्य 2177
(6-1-38) लिटि वयो यः 2413
(3-4-115) लिट् च 2172
(2-4-40) लिट्यन्यतरस्याम् 2424
(6-1-17) लिट्यभ्यासस्योभयेषाम् 2408
(6-1-29) लिड्यङोश्च 2327
(6-1-193) लिति 3676
(3-1-53) लिपिसिचिह्वश्च 2418
(3-3-7) लिप्स्यमानसिद्धौ च 2786
(1-3-70) लियः संमाननशालिनीकरणयोश्च 2592
(7-3-39) लीलोर्नुग्लुकावन्यतरस्याम् स्नेहविपातने 2591
(4-1-109) लुक् स्त्रियाम् 1112
(1-2-49) लुक्तद्धितलुकि 1408
(7-3-73) लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये 2365
(2-4-43) लुङि च 2434
(3-2-110) लुङ् 2218
(6-4-71) लुङ्लङ्लृङ्क्ष्वडुदात्तः 2206
(2-4-37) लुङ्सनोर्घसॢ 2427
(2-4-85) लुटः प्रथमस्य डारौरसः 2188
(1-3-93) लुटि च कॢपः 2351
(3-1-24) लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् 2635
(1-2-51) लुपि युक्तवद्व्यक्तिवचने 1294
(4-3-166) लुप्च 1545
(4-2-4) लुबविशेषे 1205
(1-2-54) लुब्योगाप्रख्यानात् 1296
(7-2-54) लुभो विमोहने 3048
(5-3-98) लुम्मनुष्ये 2053
(3-3-14) लृटः सद्वा 3107
(3-3-13) लृट् शेषे च 2193
(3-4-94) लेटोऽडाटौ 3427
(5-1-44) लोकसर्वलोकाट्ठञ् 1710
(3-4-85) लोटो लङ्वत् 2198
(3-3-162) लोट् च 2194
(8-1-52) लोट् च 3959
(3-3-8) लोडर्थलक्षणे च 2787
(7-4-4) लोपः पिबतेरीच्चाभ्यासस्य 2587
(8-3-19) लोपः शाकल्यस्य 67
(6-4-107) लोपश्चास्यान्यतरस्यां म्वोः 2333
(7-1-41) लोपस्त आत्मनेपदेषु 3563
(8-1-45) लोपे विभाषा 3952
(6-4-118) लोपो यि 2500
(6-1-66) लोपो व्योर्वलि 873
(5-2-100) लोमादिपामादिपिच्छादिभ्यः शनेलचः 1907
(3-1-13) लोहितादिडाज्भ्यः क्यष् 2668
(5-4-30) लोहितान्मणौ 2098
(6-1-41) ल्यपि च 3339
(6-4-56) ल्यपि लघुपूर्वात् 3336
(3-3-115) ल्युट् च 3290
(8-2-44) ल्वादिभ्यः 3018
(7-4-20) वच उम् 2454
(6-1-15) वचिस्वपियजादीनां किति 2409
(7-3-67) वचोऽशब्दसंज्ञायाम् 2883
(1-2-24) वञ्चिलुञ्च्यृतश्च 3325
(7-3-63) वञ्चेर्गतौ 2879
(4-1-108) वतण्डाच्च 1111
(5-1-23) वतोरिड्वा 1688
(5-2-53) वतोरिथुक् 1853
(5-1-91) वत्सरान्ताच्छश्छन्दसि 3493
(4-3-36) वत्सशालाभिजिदश्वयुक्छतभिषजो वा 1411
(5-2-98) वत्सांसाभ्यां कामबले 1905
(5-3-91) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे 2046
(3-1-106) वदः सुपि क्यप्च 2854
(7-2-3) वदव्रजहलन्तस्याचः 2267
(8-4-4) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः 1039
(6-2-178) वनं समासे 3912
(6-3-117) वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् 1038
(4-1-7) वनो र च 456
(5-4-157) वन्दिते भ्रातुः 895
(8-4-23) वमोर्वा 2429
(3-2-10) वयसि च 2924
(5-4-141) वयसि दन्तस्य दतृ 880
(5-2-130) वयसि पूरणात् 1936
(4-1-20) वयसि प्रथमे 478
(4-4-127) वयस्यासु मूर्ध्नो मतुप् 3473
(4-2-82) वरणादिभ्यश्च 1301
(4-3-63) वर्गान्ताच्च 1442
(6-2-131) वर्ग्यादयश्च 3865
(6-1-148) वर्चस्केऽवस्करः 1063
(5-1-123) वर्णदृढादिभ्यः ष्यञ्च 1787
(4-1-39) वर्णादनुदात्तात्तोपधात्तो नः 496
(5-2-134) वर्णाद्ब्रह्मचारिणि 1940
(5-4-31) वर्णे चानित्ये 2099
(2-1-69) वर्णो वर्णेन 750
(6-2-3) वर्णो वर्णेष्वनेते 3737
(4-2-103) वर्णौ वुक् 1323
(3-3-131) वर्तमानसामीप्ये वर्तमानवद्वा 2789
(3-2-123) वर्तमाने लट् 2151
(3-4-32) वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् 3353
(7-3-16) वर्षस्याभविष्यति 1754
(4-3-18) वर्षाभ्यष्ठक् 1389
(6-4-84) वर्षाभ्वश्च 282
(5-1-88) वर्षाल्लुक्च 1753
(6-3-118) वले 1040
(4-4-86) वशं गतः 1638
(6-1-39) वश्चास्यान्यतरस्यां किति 2414
(7-2-52) वसतिक्षुधोरिट् 3046
(4-3-20) वसन्ताच्च 3451
(4-2-63) वसन्तादिभ्यष्ठक् 1273
(8-2-72) वसुस्रंसुध्वंस्वनडुहां दः 334
(6-4-131) वसोः संप्रसारणम् 435
(4-4-140) वसोः समूहे च 3486
(5-3-101) वस्तेर्ढञ् 2056
(4-4-13) वस्नक्रयविक्रयाट्ठन् 1563
(5-1-51) वस्नद्रव्याभ्यां ठन्कनौ 1717
(7-2-67) वस्वेकाजाद्घसाम् 3096
(3-2-64) वहश्च 3410
(3-2-32) वहाभ्रे लिहः 2947
(3-1-102) वह्यं करणम् 2850
(1-3-90) वा क्यषः 2669
(1-2-13) वा गमः 2700
(6-3-56) वा घोषमिश्रशब्देषु 994
(6-4-91) वा चित्तविरागे 2605
(6-1-106) वा छन्दसि 3515
(3-4-88) वा छन्दसि 3552
(6-2-171) वा जाते 3905
(6-4-124) वा जॄभ्रमुत्रसाम् 2356
(7-2-27) वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः 3068
(8-2-33) वा द्रुहमुहष्णुहष्णिहाम् 327
(7-1-79) वा नपुंसकस्य 444
(8-4-33) वा निंसनिक्षनिन्दाम् 2839
(8-4-59) वा पदान्तस्य 125
(5-3-93) वा बहूनां जातिपरिप्रश्ने डतमच् 2048
(8-4-10) वा भावकरणयोः 1054
(6-2-20) वा भुवनम् 3754
(3-1-70) वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः 2321
(2-4-57) वा यौ 3292
(2-4-55) वा लिटि 2437
(6-4-38) वा ल्यपि 3334
(8-3-36) वा शरि 151
(6-3-51) वा शोकष्यञ्रोगेषु 989
(6-4-9) वा षपूर्वस्य निगमे 3541
(5-4-133) वा संज्ञायाम् 871
(5-3-13) वा ह च च्छन्दसि 1961
(4-1-158) वाकिनादीनां कुक्च 1182
(8-2-82) वाक्यस्य टेः प्लुत उदात्तः 93
(8-1-8) वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु 2143
(6-4-61) वाक्रोशदैन्ययोः 3081
(6-3-69) वाचंयमपुरन्दरौ च 2957
(3-2-40) वाचि यमो व्रते 2956
(5-2-124) वाचो ग्मिनिः 1930
(5-4-35) वाचो व्याहृतार्थायाम् 2103
(5-2-129) वातातीसाराभ्यां कुक्च 1935
(6-1-79) वान्तो यि प्रत्यये 63
(4-1-165) वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति 1092
(6-4-68) वान्यस्य संयोगादेः 2378
(4-2-9) वामदेवाड्ड्यड्ड्यौ 1210
(1-4-5) वामि 304
(6-4-80) वाम्शसोः 302
(4-2-31) वाय्वृतुपित्रुषसो यत् 1233
(1-4-27) वारणार्थानामीप्सितः 590
(8-4-56) वावसाने 206
(4-3-98) वासुदेवार्जुनाभ्यां वुन् 1478
(6-1-92) वासुप्यापिशलेः 77
(6-4-132) वाह ऊठ् 329
(4-1-61) वाहः 516
(8-4-8) वाहनमाहितात् 1052
(2-2-37) वाहिताग्न्यादिषु 900
(4-2-117) वाहीकग्रामेभ्यश्च 1341
(3-1-94) वाऽसरूपोऽस्त्रियाम् 2830
(5-1-32) विंशतिकात्खः 1697
(5-1-24) विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 1689
(5-2-56) विंशत्यादिभ्यस्तमडन्यतरस्याम् 1856
(4-1-124) विकर्णकुषीतकात्काश्यपे 1127
(4-1-117) विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु 1120
(8-3-96) विकुशमिपरिभ्यः स्थलम् 3085
(8-2-97) विचार्यमाणानाम् 3616
(1-2-2) विज इट् 2536
(3-2-73) विजुपे छन्दसि 3417
(6-4-41) विड्वनोरनुनासिकस्यात् 2982
(8-2-58) वित्तो भोगप्रत्यययोः 3041
(3-1-41) विदांकुर्वन्त्वित्यन्यतरस्याम् 2465
(3-2-162) विदिभिदिच्छिदेः कुरच् 3142
(4-3-84) विदूराञ् ञ्यः 1464
(7-1-36) विदेः शतुर्वसुः 3105
(3-4-83) विदो लटो वा 2464
(4-3-77) विद्यायोनिसंबन्धेभ्यो वुञ् 1456
(3-3-161) विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिट् 2208
(4-4-83) विध्यत्यधनुषा 1635
(3-2-35) विध्वरुषोस्तुदः 2950
(5-2-27) विनञ्भ्यां नानाञौ न सह 1828
(5-4-34) विनयादिभ्यष्ठक् 2102
(3-2-169) विन्दुरिच्छुः 3149
(5-3-65) विन्मतोर्लुक् 2020
(1-3-19) विपराभ्यां जेः 2685
(3-1-117) विपूयविनीयजित्या मुञ्जकल्कहलिषु 2868
(2-4-13) विप्रतिषिद्धं चानधिकरणवाचि 917
(1-4-2) विप्रतिषेधे परं कार्यम् 175
(3-2-180) विप्रसंभ्यो ड्वसंज्ञायाम् 3160
(1-4-104) विभक्तिश्च 184
(6-4-162) विभाषर्जोश्छन्दसि 3555
(2-1-11) विभाषा 665
(3-3-143) विभाषा कथमि लिङ् च 2800
(3-3-5) विभाषा कदाकर्ह्योः 2784
(5-1-29) विभाषा कार्षापणसहस्राभ्याम् 1694
(4-2-130) विभाषा कुरुयुगन्धराभ्याम् 1354
(1-4-98) विभाषा कृञि 646
(1-4-72) विभाषा कृञि 773
(3-1-120) विभाषा कृवृषोः 2871
(7-2-68) विभाषा गमहनविदविशाम् 3099
(2-3-25) विभाषा गुणेऽस्त्रियाम् 602
(3-1-143) विभाषा ग्रहः 2905
(2-4-78) विभाषा घ्राधेट्शाच्छासः 2376
(6-4-136) विभाषा ङिश्योः 237
(6-3-49) विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् 810
(7-1-69) विभाषा चिण्णमुलोः 2765
(7-3-58) विभाषा चेः 2525
(7-4-44) विभाषा छन्दसि 3593
(1-2-36) विभाषा छन्दसि 3665
(6-2-164) विभाषा छन्दसि 3898
(1-1-32) विभाषा जसि 225
(5-2-4) विभाषा तिलमाषोमाभङ्गाणुभ्यः 1805
(7-1-97) विभाषा तृतीयादिष्वचि 278
(6-2-161) विभाषा तृन्नन्नतीक्ष्णशुचिषु 3895
(1-1-28) विभाषा दिक्समासे बहुव्रीहौ 292
(7-3-115) विभाषा द्वितीयातृतीयाभ्याम् 293
(3-3-155) विभाषा धातौ संभावनवचनेऽयदि 2812
(3-1-49) विभाषा धेट्श्व्योः 2375
(5-3-29) विभाषा परावराभ्याम् 1979
(6-1-44) विभाषा परेः 3342
(6-3-106) विभाषा पुरुषे 1032
(4-3-24) विभाषा पूर्वाह्णापराह्णाभ्याम् 1392
(8-2-93) विभाषा पृष्टप्रतिवचने हेः 3612
(4-2-23) विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः 1225
(5-4-20) विभाषा बहोर्धाऽविप्रकृष्टकाले 2088
(7-2-17) विभाषा भावादिकर्मणोः 3054
(6-1-189) विभाषा भाषायाम् 3684
(4-3-13) विभाषा रोगातपयोः 1383
(6-1-51) विभाषा लीयतेः 2509
(2-4-50) विभाषा लुङ्लृङोः 2460
(6-3-16) विभाषा वर्षक्षरशरवरात् 974
(1-3-50) विभाषा विप्रलापे 2723
(4-4-17) विभाषा विवधात् 1567
(2-4-12) विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् 916
(6-1-215) विभाषा वेण्विन्धानयोः 3703
(7-4-96) विभाषा वेष्टिचेष्ट्योः 2583
(5-4-144) विभाषा श्यावारोकाभ्याम् 882
(6-1-30) विभाषा श्वेः 2420
(4-1-34) विभाषा सपूर्वस्य 491
(2-4-16) विभाषा समीपे 920
(3-2-114) विभाषा साकाङ्क्षे 2775
(5-4-52) विभाषा सातिः कार्त्स्न्ये 2122
(5-3-68) विभाषा सुपो बहुच् पुरस्तात्तु 2023
(7-2-65) विभाषा सृजिदृशोः 2404
(2-4-25) विभाषा सेनासुराच्छायाशालानिशानाम् 828
(6-3-24) विभाषा स्वसृपत्योः 982
(5-1-4) विभाषा हविरपूपादिभ्यः 1664
(3-3-110) विभाषाख्यानपरिप्रश्नयोरिञ्च 3287
(3-4-24) विभाषाग्रेप्रथमपूर्वेषु 3345
(5-4-8) विभाषाञ्चेरदिक्स्त्रियाम् 2080
(6-4-57) विभाषापः 3337
(5-3-41) विभाषावरस्य 1977
(1-3-85) विभाषाऽकर्मकात् 2751
(6-2-67) विभाषाऽध्यक्षे 3801
(6-1-26) विभाषाऽभ्यवपूर्वस्य 3023
(4-2-144) विभाषाऽमनुष्ये 1368
(3-3-50) विभाषाऽऽङि रुप्लुवोः 3225
(8-1-53) विभाषितं सोपसर्गमनुत्तमम् 3960
(8-3-79) विभाषेटः 2325
(6-2-196) विभाषोत्पुच्छे 3930
(6-3-88) विभाषोदरे 1016
(1-3-77) विभाषोपपदेन प्रतीयमाने 2744
(1-2-16) विभाषोपयमने 2730
(2-3-59) विभाषोपसर्गे 620
(1-2-3) विभाषोर्णोः 2447
(4-2-118) विभाषोशीनरेषु 1342
(8-4-6) विभाषौषधिवनस्पतिभ्यः 1051
(5-2-61) विमुक्तादिभ्योऽण् 1861
(1-4-110) विरामोऽवसानम् 27
(1-2-62) विशाखयोश्च 3388
(5-1-110) विशाखाषाढादण्मन्थदण्डयोः 1773
(3-4-56) विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः 3378
(2-4-7) विशिष्टलिङ्गो नदीदेशोऽग्रामाः 911
(2-1-57) विशेषणं विशेष्येण बहुलम् 736
(1-2-52) विशेषणानां चाजातेः 1300
(6-3-128) विश्वस्य वसुराटोः 379
(4-2-52) विषयो देशे 1261
(6-1-150) विष्किरः शकुनौ वा 1065
(6-3-92) विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये 418
(8-3-34) विसर्जनीयस्य सः 138
(5-4-16) विसारिणो मत्स्ये 2084
(6-2-24) विस्पष्टादीनि गुणवचनेषु 3758
(6-2-120) वीरवीर्यौ च 3854
(4-2-80) वुञ्छण्कठजिलसेनिरठञ्ययपक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वश्र्यकुमुतदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः 1292
(5-4-41) वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि 3504
(5-3-115) वृकाट्टेण्यण् 2068
(8-3-93) वृक्षासनयोर्विष्टरः 3233
(3-3-54) वृणोतेराच्छादने 3229
(1-3-38) वृत्तिसर्गतायनेषु क्रमः 2711
(5-3-62) वृद्धस्य च 2013
(4-2-114) वृद्धाच्छः 1337
(4-1-148) वृद्धाट्ठक् सौवीरेषु बहुलम् 1172
(4-2-120) वृद्धात्प्राचाम् 1344
(4-2-141) वृद्धादकेकान्तखोपधात् 1365
(6-3-39) वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे 840
(1-1-1) वृद्धिरादैच् 16
(6-1-88) वृद्धिरेचि 72
(1-1-73) वृद्धिर्यस्याचामादिस्तद्वृद्धम् 1335
(4-1-171) वृद्धेत्कोसलाजादाञ्यङ् 1189
(1-2-65) वृद्धो यूना तल्लक्षणश्चेदेव विशेषः 931
(1-3-92) वृद्भ्यः स्यसनोः 2347
(2-1-62) वृन्दारकनागकुञ्जरैः पूज्यमानम् 741
(4-1-37) वृषाकप्यग्निकुसितकुसिदानामुदात्तः 494
(6-1-203) वृषादीनां च 3691
(7-2-38) वॄतो वा 2391
(1-3-41) वेः पादविहरणे 2714
(1-3-34) वेः शब्दकर्मणः 2707
(5-2-28) वेः शालच्छङ्कटचौ 1829
(8-3-73) वेः स्कन्देरनिष्ठायाम् 2398
(8-3-77) वेः स्कभ्नातेर्नित्यम् 2556
(6-1-40) वेञः 2415
(2-4-41) वेञो वयिः 2411
(4-4-12) वेतनादिभ्यो जीवति 1562
(7-1-7) वेत्तेर्विभाषा 2701
(6-1-67) वेरपृक्तस्य 375
(4-4-112) वेशन्तहिमवद्भ्यामण् 3458
(4-4-131) वेशोयशआदेर्भगाद्यल् 3477
(8-3-69) वेश्च स्वनो भोजने 2274
(3-4-96) वैतोऽन्यत्र 3430
(6-3-7) वैयाकरणाख्यायां चतुर्थ्याः 964
(8-1-64) वैवावेति च छन्दसि 3971
(7-3-38) वो विधूनने जुक् 2590
(3-3-141) वोताप्योः 2798
(4-1-44) वोतो गुणवचनात् 502
(6-3-82) वोपसर्जनस्य 849
(3-2-143) वौ कषलसकत्थस्रम्भः 3123
(3-3-25) वौ क्षुश्रुवः 3196
(1-3-48) व्यक्तवाचां समुच्चारणे 2721
(4-4-26) व्यञ्जनैरुपसिक्ते 1576
(3-1-85) व्यत्ययो बहुलम् 3433
(7-4-68) व्यथो लिटि 2353
(3-3-61) व्यधजपोरनुपसर्गे 3238
(4-1-145) व्यन्त्सपत्ने 1168
(1-4-82) व्यवहिताश्च 3392
(2-3-57) व्यवहृपणोः समर्थयोः 618
(6-2-166) व्यवायिनोऽन्तरम् 3900
(6-1-43) व्यश्च 3341
(1-3-83) व्याङ्परिभ्यो रमः 2749
(4-3-51) व्याहरति मृगः 1426
(3-3-39) व्युपयोः शेतेः पर्याये 3211
(5-1-97) व्युष्टादिभ्योऽण् 1761
(8-3-18) व्योर्लघुप्रयत्नतरः शाकटायनस्य 168
(3-3-98) व्रजयजोर्भावे क्यप् 3275
(3-2-80) व्रते 2990
(8-2-36) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 294
(5-3-113) व्रातच्फञोरस्त्रियाम् 1100
(5-2-21) व्रातेन जीवति 1822
(5-2-2) व्रीहिशाल्योर्ढक् 1803
(4-3-148) व्रीहेः पुरोडाशे 1528
(5-2-116) व्रीह्यादिभ्यश्च 1923
(4-4-80) शकटादण् 1632
(3-4-65) शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् 3177
(3-4-12) शकि णमुल्कमुलौ 3439
(3-3-172) शकि लिङ् च 2823
(3-1-99) शकिसहोश्च 2847
(4-4-59) शक्तियष्ट्योरीकक् 1609
(3-2-54) शक्तौ हस्तिकपाटयोः 2971
(4-3-92) शण्डिकादिभ्यो ञ्यः 1472
(5-1-27) शतमानविंशतिकसहस्रवसनादण् 1692
(5-2-119) शतसहस्रान्ताच्च निष्कात् 1926
(5-1-21) शताच्च ठन्यतावशते 1686
(6-1-173) शतुरनुमो नद्यजादी 3719
(5-2-46) शदन्तविंशतेश्च 1847
(1-3-60) शदेः शितः 2362
(7-3-42) शदेरगतौ तः 2598
(7-1-81) शप्श्यनोर्नित्यम् 446
(4-4-34) शब्ददर्दुरं करोति 1584
(3-1-17) शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे 2673
(7-3-74) शमामष्टानां दीर्घः श्यनि 2519
(3-2-14) शमि धातोः संज्ञायाम् 2928
(6-4-54) शमिता यज्ञे 3543
(3-2-141) शमित्यष्टाभ्यो घिनुण् 3121
(4-3-142) शम्याः ष्लञ् 1522
(6-3-18) शयवासवासिष्वकालात् 976
(4-1-102) शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु 1104
(6-3-120) शरादीनां च 1042
(4-3-55) शरीरावयवाच्च 1430
(5-1-6) शरीरावयवाद्यत् 1666
(8-4-49) शरोऽचि 340
(5-3-107) शर्करादिभ्योऽण् 2062
(4-2-83) शर्कराया वा 1302
(8-3-35) शर्परे विसर्जनीयः 150
(7-4-61) शर्पूर्वाः खयः 2259
(3-1-45) शल इगुपधादनिटः क्सः 2336
(4-4-54) शलालुनोऽन्यतरस्याम् 1604
(8-4-63) शश्छोऽटि 120
(7-1-29) शसो न 391
(6-4-35) शा हौ 2487
(4-3-128) शाकलाद्वा 1508
(5-3-103) शाखादिभ्यो यः 2058
(7-3-37) शाच्छासाह्वाव्यावेपां युक् 2585
(7-4-41) शाच्छोरन्यतरस्याम् 3075
(5-1-35) शाणाद्वा 1700
(8-4-44) शात् 112
(6-2-9) शारदेऽनार्तवे 3743
(4-1-73) शार्ङ्गरवाद्यञो ङीन् 527
(5-2-20) शालीनकौपीने अधृष्टाकार्ययोः 1821
(6-4-34) शास इदङ्हलोः 2486
(8-3-60) शासिवसिघसीनां च 2410
(8-3-31) शि तुक् 133
(1-1-42) शि सर्वनामस्थानम् 313
(4-2-89) शिखाया वलच् 1308
(6-2-138) शितेर्नित्याऽबह्वज्बहुव्रीहावभसत् 3872
(5-3-102) शिलाया ढः 2057
(4-4-55) शिल्पम् 1605
(6-2-76) शिल्पिनि चाऽकृञः 3810
(3-1-145) शिल्पिनि ष्वुन् 2907
(4-4-143) शिवशमरिष्टस्य करे 3489
(4-1-112) शिवादिभ्योऽण् 1115
(4-3-88) शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः 1468
(7-4-21) शीङः सार्वधातुके गुणः 2441
(7-1-6) शीङो रुट् 2442
(5-2-72) शीतोष्णाभ्यां कारिणि 1872
(6-1-60) शीर्षंश्छन्दसि 3514
(5-1-65) शीर्षच्छेदाद्यच्च 1730
(4-4-61) शीलम् 1611
(4-2-26) शुक्राद्घन् 1228
(4-3-76) शुण्डिकादिभ्योऽण् 1455
(4-1-123) शुभ्रादिभ्यश्च 1126
(8-2-51) शुषः कः 3030
(3-4-35) शुष्कचूर्णरूक्षेषु पिषः 3356
(6-1-206) शुष्कधृष्टौ 3694
(2-4-10) शूद्राणामनिरवसितानाम् 914
(5-1-26) शूर्पादञन्यतरस्याम् 1691
(5-4-65) शूलात्पाके 2136
(4-2-17) शूलोखाद्यत् 1218
(5-2-79) शृङ्खलमस्य बन्धनं करभे 1879
(6-2-115) शृङ्गमवस्थायां च 3849
(6-1-27) शृतं पाके 3067
(7-4-12) शॄदॄप्रां ह्रस्वो वा 2495
(3-2-173) शॄवन्द्योरारुः 3153
(1-1-13) शे 102
(7-1-59) शे मुचादीनाम् 2542
(5-3-84) शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् 2038
(6-1-70) शेश्छन्दसि बहुलम् 3516
(1-3-78) शेषात्कर्तरि परस्मैपदम् 2159
(5-4-154) शेषाद्विभाषा 891
(4-2-92) शेषे 1312
(1-4-108) शेषे प्रथमः 2165
(3-3-151) शेषे लृडयदौ 2808
(7-2-90) शेषे लोपः 385
(8-1-41) शेषे विभाषा 3948
(8-1-50) शेषे विभाषा 3957
(8-4-18) शेषे विभाषाऽकखादावषान्त उपदेशे 2232
(1-4-7) शेषो घ्यसखि 243
(2-2-23) शेषो बहुव्रीहिः 829
(4-1-43) शोणात्प्राचाम् 501
(4-3-106) शौनकादिभ्यश्छन्दसि 1486
(6-4-111) श्नसोरल्लोपः 2469
(6-4-23) श्नान्नलोपः 2544
(6-4-112) श्नाभ्यस्तयोरातः 2483
(3-1-141) श्याद्व्यधास्रुसंस्व्रतीणवसावह्रलिहश्लिषश्वसश्च 2903
(6-3-71) श्येनतिलस्य पाते ञे 1268
(8-2-47) श्योऽस्पर्शे 3021
(6-2-25) श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये 3759
(4-3-34) श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् 1407
(4-4-67) श्राणामांसौदनाट्टिठन् 1618
(5-2-85) श्राद्धमनेन भुक्तमिनिठनौ 1885
(4-3-12) श्राद्धे शरदः 1382
(3-3-24) श्रिणीभुवोऽनुपसर्गे 3195
(7-1-56) श्रीग्रामण्योश्छन्दसि 3573
(3-1-74) श्रुवः शृ च 2386
(6-4-102) श्रुशृणुपॄकृवृभ्यश्छन्दसि 3551
(2-1-59) श्रेण्यादयः कृतादिभिः 738
(5-2-84) श्रोत्रियंश्छन्दोऽधीते 1884
(7-2-11) श्र्युकः किति 2381
(1-4-34) श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः 572
(3-1-46) श्लिषः आलिङ्गने 2514
(6-1-10) श्लौ 2490
(4-4-11) श्वगणाट्ठञ्च 1559
(7-4-18) श्वयतेरः 2421
(6-4-133) श्वयुवमघोनामतद्धिते 362
(1-2-71) श्वशुरः श्वश्वा 937
(4-3-15) श्वसस्तुट् च 1385
(5-4-80) श्वसो वसीयश्श्रेयसः 948
(7-3-8) श्वादेरिञि 1560
(7-2-14) श्वीदितो निष्ठायाम् 3039
(1-3-6) षः प्रत्ययस्य 474
(6-2-135) षट् च काण्डादीनि 3869
(5-2-51) षट्कतिकतिपयचतुरां थुक् 1851
(7-1-55) षट्चतुर्भ्यश्च 338
(6-1-179) षट्त्रिचतुर्भ्यो हलादिः 3725
(7-1-22) षड्भ्यो लुक् 261
(8-2-41) षढोः कः सि 295
(5-1-83) षण्मासाण्ण्यच्च 1747
(6-1-86) षत्वतुकोरसिद्धः 3333
(6-4-135) षपूर्वहन्धृतराज्ञामणि 1160
(5-1-90) षष्टिकाः षष्टिरात्रेण पच्यन्ते 1756
(5-2-58) षष्ट्यादेश्चाऽसंख्यादेः 1858
(5-3-50) षष्ठाष्टमाभ्यां ञ च 1996
(2-2-8) षष्ठी 702
(2-3-38) षष्ठी चानादरे 635
(6-2-60) षष्ठी प्रत्येनसि 3794
(2-3-50) षष्ठी शेषे 606
(1-1-49) षष्ठी स्थानेयोगा 38
(2-3-26) षष्ठी हेतुप्रयोगे 607
(1-4-9) षष्ठीयुक्तश्छन्दसि वा 3389
(2-3-30) षष्ठ्यतसर्थप्रत्ययेन 609
(6-3-21) षष्ठ्या आक्रोशे 979
(5-3-54) षष्ठ्या रूप्य च 2000
(5-4-48) षष्ठ्या व्याश्रये 2115
(8-3-53) षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 3638
(8-4-35) षात्पदान्तात् 3310
(4-1-41) षिद्गौरादिभ्यश्च 498
(3-3-104) षिद्भिदादिभ्योऽङ् 3281
(8-4-41) ष्टुना ष्टुः 113
(7-3-75) ष्ठिवुक्लमुचमां शिति 2320
(1-1-24) ष्णान्ता षट् 369
(6-1-13) ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे 1003
(3-4-98) स उत्तमस्य 3428
(5-2-78) स एषां ग्रामणीः 1878
(2-4-17) स नपुंसकम् 821
(2-2-25) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये 843
(6-2-35) संख्या 3769
(2-1-19) संख्या वंश्येन 673
(2-1-52) संख्यापूर्वो द्विगुः 730
(5-1-22) संख्याया अतिशदन्तायाः कन् 1687
(5-2-42) संख्याया अवयवे तयप् 1843
(5-2-47) संख्याया गुणस्य निमाने मयट् 1848
(5-3-42) संख्याया विधार्थे धा 1988
(5-4-17) संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 2085
(5-1-58) संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु 1724
(7-3-15) संख्यायाः संवत्सरसंख्यस्य च 1752
(6-2-163) संख्यायाः स्तनः 3897
(5-4-59) संख्यायाश्च गुणान्तायाः 2130
(5-4-140) संख्यासुपूर्वस्य 879
(4-1-26) संख्याऽव्ययादेर्ङीप् 485
(5-4-43) संख्यैकवचनाच्च वीप्सायाम् 2110
(4-2-56) संग्रामे प्रयोजनयोद्धृभ्यः 1265
(3-3-42) संघे चानौत्तराधर्ये 3214
(3-3-86) संघोद्घौ गणप्रशंसयोः 3264
(6-3-38) संज्ञापूरण्योश्च 839
(4-3-147) संज्ञायां कन् 1527
(5-3-75) संज्ञायां कन् 2030
(5-3-87) संज्ञायां कन् 2042
(2-4-20) संज्ञायां कन्थोशीनरेषु 823
(6-2-94) संज्ञायां गिरिनिकाययोः 3828
(5-3-97) संज्ञायां च 2052
(6-2-77) संज्ञायां च 3811
(4-4-82) संज्ञायां जन्या 1634
(4-4-89) संज्ञायां धेनुष्या 1641
(3-2-46) संज्ञायां भृतॄवृजिधारिसहितपिदमः 2963
(5-2-137) संज्ञायां मन्माभ्याम् 1943
(6-2-165) संज्ञायां मित्राजिनयोः 3899
(4-4-46) संज्ञायां ललाटकुक्कुट्यौ पश्यति 1596
(4-3-27) संज्ञायां शरदो वुञ् 1395
(4-2-5) संज्ञायां श्रवणाश्वत्थाभ्याम् 1206
(3-3-99) संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः 3276
(6-2-146) संज्ञायामनाचितादीनाम् 3880
(6-1-204) संज्ञायामुपमानम् 3692
(4-1-72) संज्ञायाम् 526
(2-1-44) संज्ञायाम् 721
(4-3-117) संज्ञायाम् 1497
(8-2-11) संज्ञायाम् 1899
(3-3-109) संज्ञायाम् 3286
(3-4-42) संज्ञायाम् 3363
(6-2-159) संज्ञायाम् 3893
(2-3-22) संज्ञोऽन्यतरस्यां कर्मणि 567
(6-2-113) संज्ञौपम्ययोश्च 3847
(4-3-16) संधिवेलाद्यृतुनक्षत्रेभ्योऽण् 1387
(5-1-92) संपरिपूर्वात्ख च 3494
(6-1-137) संपरिभ्यां करोतौ भूषणे 2550
(5-1-99) संपादिनि 1763
(3-2-142) संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च 3122
(1-3-46) संप्रतिभ्यामनाध्याने 2719
(6-1-108) संप्रसारणाच्च 330
(5-2-29) संप्रोदश्च कटच् 1830
(7-3-106) संबुद्धौ च 288
(1-1-16) संबुद्धौ शाकल्यस्येतावनार्षे 105
(2-3-47) संबोधने च 533
(3-2-125) संबोधने च 3102
(5-1-52) संभवत्यवहरति पचति 1718
(3-3-154) संभावनेऽलमिति चेत्सिद्धाप्रयोगे 2811
(4-3-41) संभूते 1416
(3-1-72) संयसश्च 2522
(6-4-166) संयोगादिश्च 1156
(8-2-43) संयोगादेरातो धातोर्यण्वतः 3017
(8-2-23) संयोगान्तस्य लोपः 54
(1-4-11) संयोगे गुरु 32
(4-3-50) संवत्सराग्रहायणीभ्यां ठञ्च 1425
(5-1-73) संशयमापन्नः 1737
(4-4-22) संसृष्टे 1572
(4-2-16) संस्कृतं भक्षाः 1217
(4-4-3) संस्कृतम् 1551
(4-1-70) संहितशफलक्षणवामादेश्च 525
(6-1-72) संहितायाम् 145
(6-3-114) संहितायाम् 1035
(7-4-49) सः स्यार्धधातुके 2342
(8-3-62) सः स्विदिस्वदिसहीनां च 2628
(6-2-198) सक्थं चाऽक्रान्तात् 3932
(4-1-62) सख्यशिश्वीति भाषायाम् 517
(7-1-92) सख्युरसंबुद्धौ 253
(5-1-126) सख्युर्यः 1791
(8-1-68) सगतिरपि तिङ् 3975
(4-4-114) सगर्भसयूथसनुताद्यन् 3460
(4-2-75) सङ्कलादिभ्यश्च 1287
(6-3-110) सङ्ख्याविसायपूर्वस्याह्नस्याऽहन्नन्यतरस्यां ङौ 238
(4-3-127) सङ्घाङ्कलक्षणेष्वञ्यञिञामण् 1507
(8-1-32) सत्यं प्रश्ने 3939
(5-4-66) सत्यादशपथे 2137
(3-1-25) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 2563
(3-2-61) सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् 2975
(8-3-66) सदिरप्रतेः 2271
(6-2-11) सदृशप्रतिरूपयोः सादृश्ये 3745
(8-3-118) सदेः परस्य लिटि 2361
(5-3-22) सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः 1970
(6-3-96) सध मादस्थयोश्छन्दसि 3529
(6-4-45) सनः क्तिचि लोपश्चास्यान्यतरस्याम् 3315
(3-1-32) सनाद्यन्ता धातवः 2304
(3-2-168) सनाशंसभिक्ष उः 3148
(7-2-12) सनि ग्रहगुहोश्च 2610
(2-4-47) सनि च 2615
(7-4-54) सनि मीमाघुरभलभशकपतपदामच इस् 2623
(7-2-69) सनिंससनिवांसम् 3583
(7-2-49) सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् 2618
(8-3-108) सनोतेरनः 3645
(2-1-61) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 740
(6-1-9) सन्यङोः 2395
(7-4-79) सन्यतः 2317
(7-3-57) सन्लिटोर्जेः 2331
(7-4-93) सन्वल्लघुनि चङ्परेऽनग्लोपे 2316
(5-4-61) सपत्रनिष्पत्रादतिव्यथने 2132
(5-2-87) सपूर्वाच्च 1887
(8-1-26) सपूर्वायाः प्रथमाया विभाषा 410
(5-1-61) सप्तनोऽञ्छन्दसि 3491
(2-1-40) सप्तमी शौण्डैः 717
(6-2-32) सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् 3766
(2-3-7) सप्तमीपञ्चम्यौ कारकमध्ये 643
(2-2-35) सप्तमीविशेषणे बहुव्रीहौ 898
(6-2-65) सप्तमीहारिणौ धर्म्येऽहरणे 3799
(2-3-36) सप्तम्यधिकरणे च 633
(3-4-49) सप्तम्यां चोपपीडरुधकर्षः 3370
(3-2-97) सप्तम्यां जनेर्डः 3007
(6-2-152) सप्तम्याः पुण्यम् 3886
(5-3-10) सप्तम्यास्त्रल् 1957
(2-4-23) सभा राजाऽमनुष्यपूर्वा 826
(4-4-105) सभाया यः 1657
(6-2-98) सभायां नपुंसके 3832
(1-3-65) समः क्ष्णुवः 2736
(1-3-52) समः प्रतिज्ञाने 2725
(3-6-93) समः समि 421
(8-3-5) समः सुटि 135
(5-1-104) समयस्तदस्य प्राप्तम् 1768
(5-4-60) समयाच्च यापनायाम् 2131
(2-1-1) समर्थः पदविधिः 647
(4-1-82) समर्थानां प्रथमाद्वा 1072
(1-3-22) समवप्रविभ्यः स्थः 2689
(4-4-43) समवायान्समवैति 1593
(6-1-138) समवाये च 2551
(1-3-54) समस्तृतीयायुक्तात् 2727
(5-2-12) समांसमां विजायते 1813
(3-4-21) समानकर्तृकयोः पूर्वकाले 3320
(3-3-158) समानकर्तृकेषु तुमुन् 3176
(4-4-107) समानतीर्थे वासी 1658
(1-3-36) समाननोत्सञ्जनार्चायकरणज्ञानभृतिविगणनव्ययेषु नियः 2709
(6-3-84) समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु 1012
(4-4-108) समानोदरे शयितओ चोदात्तः 1659
(5-1-112) समापनात्सपूर्वपदात् 1775
(5-1-85) समायाः खः 1749
(3-4-50) समासत्तौ 3371
(6-1-223) समासस्य 3734
(5-3-106) समासाच्च तद्विषयात् 2061
(5-4-68) समासान्ताः 676
(8-3-80) समासेऽङ्गुलेः सङ्गः 1019
(7-1-37) समासेऽनञ्पूर्वे क्त्वो ल्यप् 3332
(1-2-31) समाहारः स्वरितः 7
(3-2-7) समि ख्यः 2921
(3-3-36) समि मुष्टौ 3208
(3-3-23) समि युद्रुदुवः 3194
(3-4-5) समुच्चये सामान्यवचनस्य 2828
(3-4-3) समुच्चयेऽन्यतरस्याम् 2826
(1-3-75) समुदाङ्भ्यो यमोऽग्रन्थे 2742
(3-3-69) समुदोरजः पशुषु 3246
(4-4-118) समुद्राभ्राद्घः 3464
(3-4-36) समूलाकृतजीवेषु हन्कृञ्ग्रहः 3357
(5-4-22) समूहवच्च बहुषु 2090
(1-3-29) समो गम्यृच्छिभ्याम् 2699
(6-3-139) सम्प्रसारणस्य 1004
(1-2-64) सरूपाणामेकशेष एकविभक्तौ 188
(3-1-56) सर्तिशास्त्यर्तिभ्यश्च 2382
(6-2-93) सर्वं गुणकार्त्स्न्ये 3827
(3-2-42) सर्वकूलाभ्रकरीषेषु कषः 2959
(5-2-5) सर्वचर्मणः कृतः खखञौ 1806
(4-1-18) सर्वत्र लोहितादिकतन्तेभ्यः 476
(6-1-122) सर्वत्र विभाषा गोः 87
(8-4-51) सर्वत्र शाकल्यस्य 57
(4-3-22) सर्वत्राण्च तलोपश्च 1390
(4-4-142) सर्वदेवात्तातिल् 3488
(6-4-8) सर्वनामस्थाने चाऽसंबुद्धौ 250
(7-1-14) सर्वनाम्नः स्मै 215
(7-3-114) सर्वनाम्नः स्याड्ढ्रस्वश्च 291
(2-3-27) सर्वनाम्नस्तृतीया च 608
(5-1-10) सर्वपुरुषाभ्यां णढञौ 1672
(5-1-41) सर्वभूमिपृथिवीभ्यामणञौ 1707
(8-1-1) सर्वस्य द्वे 2139
(6-1-191) सर्वस्य सुपि 3685
(5-3-6) सर्वस्य सोऽन्यतरस्यां दि 1952
(1-1-27) सर्वादीनि सर्वनामानि 213
(5-3-15) सर्वैकान्यकिंयत्तद काले दा 1964
(3-4-91) सवाभ्यां वामौ 2252
(6-2-23) सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये 3757
(8-2-66) ससजुषो रुः 162
(7-4-74) ससूवेति निगमे 3597
(5-4-40) सस्नौ प्रशंसायाम् 2108
(5-2-68) सस्येन परिजातः 1868
(2-1-4) सह सुपा 649
(4-1-57) सहनञ्विद्यमानपूर्वाच्च 513
(2-3-19) सहयुक्तेऽप्रधाने 564
(6-3-78) सहस्य सः संज्ञायाम् 1009
(6-3-95) सहस्य सध्रिः 422
(4-4-135) सहस्रेण संमितौ घः 3481
(6-3-112) सहिवहोरोदवर्णस्य 2357
(3-2-96) सहे च 3006
(8-3-109) सहेः पृतनर्ताभ्यां च 3646
(8-3-56) सहेः साडः सः 335
(1-4-74) साक्षात्प्रभृतीनि च 775
(5-2-91) साक्षाद्द्रष्टरि संज्ञायाम् 1891
(6-3-113) साढ्यै साढ्वा साढेति निगमे 3531
(8-3-111) सात्पदाद्योः 2123
(1-4-42) साधकतमं करणम् 560
(2-3-43) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः 640
(6-4-10) सान्तमहतः संयोगस्य 317
(5-2-22) साप्तपदीनं सख्यम् 1823
(7-1-33) साम आकम् 400
(2-3-48) सामन्त्रितम् 411
(8-1-74) सामान्यवचनं विभाषितं विशेषवचने 3655
(2-1-27) सामि 689
(4-3-23) सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च 1391
(1-2-4) सार्वधातुकमपित् 2234
(7-3-84) सार्वधातुकार्धधातुकयोः 2168
(3-1-67) सार्वधातुके यक् 2756
(4-1-173) साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् 1191
(4-1-169) साल्वेयगान्धारिभ्यां च 1187
(7-1-82) सावनडुहः 332
(6-1-168) सावेकाचस्तृतीयादिर्विभक्तिः 3714
(4-2-21) सास्मिन्पौर्णमासीति 1223
(4-2-24) सास्य देवता 1226
(5-2-104) सिकताशर्कराभ्यां च 1911
(7-2-40) सिचि च परस्मैपदेषु 2392
(7-2-1) सिचि वृद्धिः परस्मैपदेषु 2297
(8-3-112) सिचो यङि 2640
(3-4-109) सिजभ्यस्तविदिभ्यश्च 2226
(1-4-16) सिति च 1252
(2-1-41) सिद्धशुष्कपक्वबन्धैश्च 718
(5-2-97) सिध्मादिभ्यश्च 1904
(6-1-49) सिध्यतेरपारलौकिके 2602
(4-3-93) सिन्धुतक्षशिलादिभ्योऽणञौ 1473
(4-3-32) सिन्ध्वपकराभ्यां कन् 1405
(8-2-74) सिपि धातो रुर्वा 2485
(3-1-34) सिब्बहुलं लेटि 3425
(8-3-71) सिवादीनां वाड्व्यवायेऽपि 2359
(1-4-94) सुः पूजायाम् 555
(3-2-89) सुकर्मपापमन्त्रपुण्येषु कृञः 2999
(6-2-15) सुखप्रिययोर्हिते 3749
(5-4-63) सुखप्रियादानुलोम्ये 2134
(3-1-18) सुखादिभ्यः कर्तृवेदनायाम् 2674
(5-2-131) सुखादिभ्यश्च 1937
(8-3-107) सुञः 3644
(3-2-132) सुञो यज्ञसंयोगे 3112
(3-4-107) सुट् तिथोः 2210
(6-1-135) सुट्कात्पूर्वः 2553
(1-1-43) सुडनपुंसकस्य 229
(4-1-97) सुधातुरकङ् च 1097
(7-4-45) सुधित वसुधित नेमधित धिष्व धिषीय च 3594
(8-3-117) सुनोतेः स्यसनोः 2524
(3-1-8) सुप आत्मनः क्यच् 2657
(1-4-103) सुपः 185
(7-1-39) सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः 3561
(7-3-102) सुपि च 202
(3-2-4) सुपि स्थः 2916
(2-4-71) सुपो धातुप्रातिपदिकयोः 650
(1-4-14) सुप्तिङन्तं पदम् 29
(2-1-9) सुप्प्रतिना मात्रार्थे 663
(3-2-78) सुप्यजातौ णिनिस्ताच्छील्ये 2988
(5-4-120) सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः 860
(2-1-2) सुबामन्त्रिते पराङ्गवत्स्वरे 3656
(3-2-103) सुयजोर्ङ्ग्वनिप् 3091
(4-2-77) सुवास्त्वादिभ्योऽण् 1289
(8-3-88) सुविनिर्दुर्भ्यः सुपिसूतिसमाः 2477
(8-3-98) सुषामादिषु च 1022
(7-3-12) सुसर्वार्धाज्जनपदस्य 1398
(5-4-150) सुहृद्दुर्हृदौ मित्रामित्रयोः 888
(8-3-90) सूत्रं प्रतिष्णातम् 3083
(4-2-65) सूत्राच्च कोपधात् 1277
(3-2-153) सूददीपदीक्षश्च 3133
(6-2-145) सूपमानात्क्तः 3879
(6-4-149) सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः 499
(3-3-17) सृ स्थिरे 3183
(3-2-160) सृघस्यदः क्मरच् 3140
(6-1-58) सृजिदृशोर्झल्यमकिति 2405
(3-4-17) सृपितृदोः कसुन् 3444
(8-3-113) सेधतेर्गतौ 2278
(4-1-152) सेनान्तलक्षणकारिभ्यश्च 1176
(4-4-45) सेनाया वा 1595
(3-4-87) सेर्ह्यपिच्च 2201
(7-2-57) सेऽसिचि कृतचृतछृदतृदनृतः 2506
(8-3-115) सोढः 2358
(4-4-109) सोदराद्यः 1660
(4-4-137) सोममर्हति यः 3483
(4-2-30) सोमाट्ट्यण् 1232
(3-2-90) सोमे सुञः 3000
(7-2-33) सोमे ह्वरितः 3581
(6-2-195) सोरवक्षेपणे 3929
(6-2-117) सोर्मनसी अलोमोषसी 3851
(6-1-134) सोऽचि लोपे चेत्पादपूरणम् 177
(8-3-38) सोऽपदादौ 152
(4-3-89) सोऽस्य निवासः 1469
(5-1-56) सोऽस्यांऽशवस्नभृतयः 1722
(4-2-55) सोऽस्यादिरिति च्छन्दसः प्रगाथेषु 1264
(6-4-13) सौ च 357
(8-2-29) स्कोः संयोगाद्योरन्ते च 380
(3-1-82) स्तन्भुस्तुन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च 2555
(8-3-67) स्तन्भेः 2272
(3-2-13) स्तम्बकर्णयो रमिजपोः 2927
(3-2-24) स्तम्बशकृतोरिन् 2938
(3-3-83) स्तम्बे क च 3260
(8-3-116) स्तम्भुसिवुसहां चङि 2580
(8-3-105) स्तुतस्तोमयोश्छन्दसि 3642
(7-2-72) स्तुसुधूञ्भ्यः परस्मैपदेषु 2385
(5-1-125) स्तेनाद्यन्नलोपश्च 1790
(8-4-40) स्तोः श्चुना श्चुः 111
(2-1-39) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन 701
(8-3-61) स्तौतिण्योरेव षण्यभ्यासात् 2627
(6-1-23) स्त्यः प्रपूर्वस्य 3033
(3-3-94) स्त्रियां क्तिन् 3272
(7-1-96) स्त्रियां च 305
(5-4-143) स्त्रियां संज्ञायाम् 881
(6-4-79) स्त्रियाः 301
(6-3-34) स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु 831
(4-1-176) स्त्रियामवन्तिकुन्तिकुरुभ्यश्च 1195
(4-1-3) स्त्रियाम् 453
(1-2-66) स्त्री पुंवच्च 932
(4-1-87) स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् 1079
(4-1-120) स्त्रीभ्यो ढक् 1123
(4-2-76) स्त्रीषु सौवीरसाल्वप्राक्षु 1288
(3-2-77) स्थः क च 2987
(4-2-15) स्थण्डिलाच्छयितरि व्रते 1216
(3-3-95) स्थागापापचो भावे 3273
(1-2-17) स्थाघ्वोरिच्च 2389
(8-3-64) स्थादिष्वभ्यासेन चाभ्यासस्य 2277
(4-3-35) स्थानान्तगोशालखरशालाच्च 1410
(5-4-10) स्थानान्ताद्विभाषा सस्थानेनेति चेत् 2082
(1-1-56) स्थानिवदादेशोऽनल्विधौ 49
(1-1-50) स्थानेऽन्तरतमः 39
(5-1-70) स्थालीबिलात् 1734
(6-4-156) स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः 2015
(5-4-3) स्थूलादिभ्यः प्रकारवचने कन् 2075
(6-3-20) स्थे च भाषायाम् 978
(3-2-175) स्थेशभासपिसकसो वरच् 3155
(7-1-49) स्नात्व्यादयश्च 3571
(7-2-36) स्नुक्रमोरनात्मनेपदनिमित्ते 2323
(3-4-38) स्नेहने पिषः 3359
(1-3-31) स्पर्धायामाङः 2704
(3-2-58) स्पृशोऽनुदके क्विन् 432
(3-2-158) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् 3138
(1-4-36) स्पृहेरीप्सितः 574
(6-1-22) स्फायः स्फी निष्ठायाम् 3044
(7-3-41) स्फायो वः 2597
(6-2-187) स्फिगपूतवीणाऽञ्जेध्वकुक्षिसीरनामनाम च 3921
(6-1-47) स्फुरतिस्फुलत्योर्घञि 3185
(8-3-76) स्फुरतिस्फुलत्योर्निर्निविभ्यः 2537
(7-2-74) स्मिपूङ्रञ्ज्वशां सनि 2626
(3-3-165) स्मे लोट् 2819
(3-3-176) स्मोत्तरे लङ् च 2220
(3-1-33) स्यतासी लृलुटोः 2186
(6-4-28) स्यदो जवे 3186
(6-1-133) स्यश्छन्दसि बहुलम् 3526
(6-4-62) स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च 2757
(7-1-81) स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा 2578
(4-4-113) स्रोतसो विभाषा ड्यड्ड्यौ 3459
(1-1-68) स्वं रूपं शब्दस्याशब्दसंज्ञा 25
(6-2-17) स्वं स्वामिनि 3751
(1-4-54) स्वतन्त्रः कर्ता 559
(8-3-11) स्वतवान्पायौ 3633
(3-3-62) स्वनहसोर्वा 3239
(6-1-188) स्वपादिहिंसामच्यनिटि 3672
(3-2-172) स्वपितृषोर्नजिङ् 3152
(6-1-19) स्वपिस्यमिव्येञां यङि 2645
(3-3-91) स्वपो नन् 3269
(1-1-35) स्वमज्ञातिधनाख्यायाम् 219
(7-1-23) स्वमोर्नपुंसकात् 319
(2-1-25) स्वयं क्तेन 687
(7-2-44) स्वरतिसूतिसूयतिधूञूदितो वा 2279
(1-1-37) स्वरादिनिपातमव्ययम् 447
(1-3-72) स्वरितञितः कर्त्रभिप्राये क्रियाफले 2158
(8-2-103) स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु 3622
(1-2-39) स्वरितात्संहितायामनुदात्तानाम् 3668
(1-3-11) स्वरितेनाधिकारः 46
(8-2-6) स्वरितो वानुदात्ते पदादौ 3659
(4-1-143) स्वसुश्छः 1166
(7-3-7) स्वागतादीनां च 1549
(6-3-40) स्वाङ्गाच्चेतः 841
(4-1-54) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् 510
(3-4-61) स्वाङ्गे तस्प्रत्यये कृभ्वोः 3383
(5-2-66) स्वाङ्गेभ्यः प्रसिते 1866
(3-4-54) स्वाङ्गेऽध्रुवे 3376
(3-1-73) स्वादिभ्यः श्नुः 2523
(1-4-17) स्वादिष्वसर्वनामस्थाने 230
(3-4-26) स्वादुमि णमुल् 3347
(6-1-18) स्वापेश्चङि 2584
(5-2-126) स्वामिन्नैश्वर्ये 1932
(2-3-39) स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च 636
(3-4-40) स्वे पुषः 3361
(4-1-2) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 183
(7-4-52) ह एति 2250
(1-2-14) हनः सिच् 2697
(3-3-76) हनश्च वधः 3253
(3-1-108) हनस्त च 2856
(7-3-32) हनस्तोऽचिण्णलोः 2574
(2-4-42) हनो वध लिङि 2433
(8-1-54) हन्त च 3961
(8-4-22) हन्तेरत्पूर्वस्य 359
(6-4-36) हन्तेर्जः 2431
(3-2-9) हरतेरनुद्यमनेऽच् 2923
(3-2-25) हरतेर्दृतिनाथयोः पशौ 2939
(4-4-15) हरत्युत्सङ्गादिभ्यः 1565
(4-1-100) हरितादिभ्योऽञः 1102
(4-3-167) हरीतक्यादिभ्यश्च 1546
(6-4-2) हलः 2559
(3-1-83) हलः श्नः शानज्झौ 2557
(6-3-9) हलदन्तात्सप्तम्याः संज्ञायाम् 966
(1-2-10) हलन्ताच्च 2613
(1-3-3) हलन्त्यम् 1
(3-3-121) हलश्च 3300
(8-4-31) हलश्चेजुपधात् 2837
(4-3-124) हलसीराट्ठक् 1504
(4-4-81) हलसीराट्ठक् 1633
(3-2-183) हलसूकरयोः पुवः 3164
(6-4-150) हलस्तद्धितस्य 472
(7-4-60) हलादिः शेषः 2179
(8-2-77) हलि च 354
(7-2-113) हलि लोपः 347
(8-3-22) हलि सर्वेषाम् 171
(8-4-64) हलो यमां यमि लोपः 60
(1-1-7) हलोऽनन्तराः संयोगः 30
(6-1-68) हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् 252
(3-2-66) हव्येऽनन्तः पादम् 3412
(3-2-116) हशश्वतोर्लङ् च 2776
(6-1-114) हशि च 166
(3-1-148) हश्च व्रीहिकालयोः 2910
(5-2-133) हस्ताज्जातौ 1939
(3-3-40) हस्तादाने चेरस्तेये 3212
(3-4-39) हस्ते वर्तिग्रहोः 3360
(5-1-130) हायनान्तयुवादिभ्योऽण् 1795
(8-1-34) हि च 3941
(6-1-141) हिंसायां प्रतेश्च 2540
(3-4-48) हिंसार्थानां च समानकर्मकाणाम् 3369
(4-4-65) हितं भक्षाः 1616
(8-4-15) हिनुमीना 2530
(6-3-54) हिमकाषिहतिषु च 992
(6-2-55) हिरण्यपरिमाणं धने 3789
(1-4-86) हीने 550
(5-4-47) हीयमानपापयोगाच्च 2114
(6-4-101) हुझल्भ्यो हेर्धिः 2425
(6-4-87) हुश्नुवोः सार्वधातुके 2387
(1-4-53) हृक्रोरन्यतरस्याम् 541
(4-4-95) हृदयस्य प्रियः 1647
(6-3-50) हृदयस्य हृल्लेखयदण्लासेषु 988
(7-3-19) हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 1133
(7-2-29) हृषेर्लोमसु 3070
(8-3-26) हे मपरे वा 127
(8-1-60) हेति क्षियायाम् 3967
(3-1-26) हेतुमति च 2576
(4-3-81) हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 1461
(3-3-156) हेतुहेतुमतोर्लिङ् 2813
(2-3-23) हेतौ 568
(2-4-28) हेमन्तशिशिरावहोरात्रे च छन्दसि 3399
(4-3-21) हेमन्ताच्च 3452
(7-3-56) हेरचङि 2531
(5-2-23) हैयङ्गवीनं संज्ञायाम् 1824
(8-2-85) हैहेप्रयोगे हैहयोः 96
(8-2-31) हो ढः 324
(7-3-54) हो हन्तेर्ञ्णिन्नेषु 358
(5-1-135) होत्राभ्यश्छः 1800
(7-2-5) ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् 2299
(1-4-10) ह्रस्वं लघु 31
(7-4-59) ह्रस्वः 2180
(7-1-54) ह्रस्वनद्यापो नुट् 208
(6-1-176) ह्रस्वनुड्भ्यां मतुप् 3722
(7-3-108) ह्रस्वस्य गुणः 242
(6-1-71) ह्रस्वस्य पिति कृति तुक् 2858
(6-1-151) ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे 3527
(8-3-101) ह्रस्वात्तादौ तद्धिते 1325
(8-2-27) ह्रस्वादङ्गात् 2369
(6-2-174) ह्रस्वान्तेऽन्त्यात्पूर्वम् 3908
(5-3-86) ह्रस्वे 2041
(1-2-47) ह्रस्वो नपुंसके प्रातिपदिकस्य 318
(7-2-31) ह्रु ह्वरेश्छन्दसि 3579
(6-4-95) ह्लादो निष्ठायाम् 3073
(3-3-72) ह्वः संप्रसारणं च न्यभ्युपविषु 3249
(6-1-32) ह्वः संप्रसारणम् 2586
(3-2-2) ह्वावामश्च 2914

सूत्राणि पाठक्रमेण

(1-1-1) वृद्धिरादैच् 16
(1-1-2) अदेङ्गुणः 17
(1-1-3) इको गुणवृद्धी 34
(1-1-4) न धातुलोप आर्धधातुके 2656
(1-1-5) क्ङिति च 2217
(1-1-7) हलोऽनन्तराः संयोगः 30
(1-1-8) मुखनासिकावचनोऽनुनासिकः 9
(1-1-9) तुल्यास्यप्रयत्नं सवर्णम् 10
(1-1-10) नाऽऽज्झलौ 13
(1-1-11) ईदूदेद्द्विवचनं प्रगृह्यम् 100
(1-1-12) अदसोमात् 101
(1-1-13) शे 102
(1-1-14) निपात एकाजनाङ् 103
(1-1-15) ओत् 104
(1-1-16) संबुद्धौ शाकल्यस्येतावनार्षे 105
(1-1-17) उञः 106
(1-1-18) ऊँ 107
(1-1-19) ईदूतौ च सप्तम्यर्थे 109
(1-1-20) दाधा घ्वदाप् 2373
(1-1-21) आद्यन्तवदेकस्मिन् 348
(1-1-22) तरप्तमपौ घः 2003
(1-1-23) बहुगणवतुडति सङ्ख्या 258
(1-1-24) ष्णान्ता षट् 369
(1-1-25) डति च 259
(1-1-26) क्तक्तवतू निष्ठा 3012
(1-1-27) सर्वादीनि सर्वनामानि 213
(1-1-28) विभाषा दिक्समासे बहुव्रीहौ 292
(1-1-29) न बहुव्रीहौ 222
(1-1-30) तृतीयासमासे 223
(1-1-31) द्वन्द्वे च 224
(1-1-32) विभाषा जसि 225
(1-1-33) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 226
(1-1-34) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् 218
(1-1-35) स्वमज्ञातिधनाख्यायाम् 219
(1-1-36) अन्तरं बहिर्योगोपसंव्यानयोः 220
(1-1-37) स्वरादिनिपातमव्ययम् 447
(1-1-38) तद्धितश्चाऽसर्वविभक्तिः 448
(1-1-39) कृन्मेजन्तः 449
(1-1-40) क्त्वातोसुन्कसुनः 450
(1-1-41) अव्ययीभावश्च 451
(1-1-42) शि सर्वनामस्थानम् 313
(1-1-43) सुडनपुंसकस्य 229
(1-1-44) न वेति विभाषा 24
(1-1-45) इग्यणः संप्रसारणम् 328
(1-1-46) आद्यन्तौ टकितौ 36
(1-1-47) मिदचोऽन्त्यात्परः 37
(1-1-48) एच इग्घ्रस्वादेशे 323
(1-1-49) षष्ठी स्थानेयोगा 38
(1-1-50) स्थानेऽन्तरतमः 39
(1-1-51) उरण् रपरः 70
(1-1-52) अलोऽन्त्यस्य 42
(1-1-53) ङिच्च 43
(1-1-54) आदेः परस्य 44
(1-1-55) अनेकाल्शित्सर्वस्य 45
(1-1-56) स्थानिवदादेशोऽनल्विधौ 49
(1-1-57) अचः परस्मिन्पूर्वविधौ 50
(1-1-58) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु 51
(1-1-59) द्विर्वचनेऽचि 2243
(1-1-60) अदर्शनं लोपः 53
(1-1-61) प्रत्ययस्य लुक्श्लुलुपः 260
(1-1-62) प्रत्ययलोपे प्रत्ययलक्षणम् 262
(1-1-63) न लुमताङ्गस्य 263
(1-1-64) अचोऽन्त्यादिटि 79
(1-1-65) अलोऽन्त्यात्पूर्व उपधा 249
(1-1-66) तस्मिन्निति निर्दिष्टे पूर्वस्य 40
(1-1-67) तस्मादित्युत्तरस्य 41
(1-1-68) स्वं रूपं शब्दस्याशब्दसंज्ञा 25
(1-1-69) अणुदित्सवर्णस्य चाप्रत्ययः 14
(1-1-70) तपरस्तत्कालस्य 15
(1-1-71) आदिरन्त्येन सहेता 2
(1-1-72) येन विधिस्तदन्तस्य 26
(1-1-73) वृद्धिर्यस्याचामादिस्तद्वृद्धम् 1335
(1-1-74) त्यदादीनि च 1336
(1-1-75) एङ् प्राचां देशे 1338
(1-2-1) गाङ्कुटादिभ्योऽञ्णिन्ङित् 2461
(1-2-2) विज इट् 2536
(1-2-3) विभाषोर्णोः 2447
(1-2-4) सार्वधातुकमपित् 2234
(1-2-5) असंयोगाल्लिट्कित् 2242
(1-2-6) दीधीवेवीटाम् 2190
(1-2-6) इन्धिभवतिभ्यां च 3393
(1-2-7) मृडमृदगुधकुषक्लिशवदवसः क्त्वा 3323
(1-2-8) रुदविदमुषग्रहिस्वपिप्रच्छः संश्च 2609
(1-2-9) इको झल् 2612
(1-2-10) हलन्ताच्च 2613
(1-2-11) लिङ्सिचावात्मनेपदेषु 2300
(1-2-12) उश्च 2368
(1-2-13) वा गमः 2700
(1-2-14) हनः सिच् 2697
(1-2-15) यमो गन्धने 2698
(1-2-16) विभाषोपयमने 2730
(1-2-17) स्थाघ्वोरिच्च 2389
(1-2-18) न क्त्वा सेट् 3322
(1-2-19) निष्ठा शीङ् स्विदिमिदिक्ष्विदिधृषः 3052
(1-2-20) मृषस्तितिक्षायाम् 3055
(1-2-21) उदुपधाद्भावादिकर्मणोरन्यतरस्याम् 3056
(1-2-22) पूङः क्त्वा च 3051
(1-2-23) नोपधात्थफान्ताद्वा 3324
(1-2-24) वञ्चिलुञ्च्यृतश्च 3325
(1-2-25) तृषिमृषिकृशेः काश्यपस्य 3326
(1-2-26) रलो व्युपधाद्धलादेः संश्च 2617
(1-2-27) ऊकालोऽज्झ्रस्वदीर्घप्लुतः 4
(1-2-28) अचश्च 35
(1-2-29) उच्चैरुदात्तः 5
(1-2-30) नीचैरनुदात्तः 6
(1-2-31) समाहारः स्वरितः 7
(1-2-32) तस्यादित उदात्तमर्धह्रस्वम् 8
(1-2-33) एकश्रुति दूरात्संबुद्धौ 3662
(1-2-34) यज्ञकर्मण्यजपन्यूङ्खसामसु 3663
(1-2-35) उच्चैस्तरां वा वषट्कारः 3664
(1-2-36) विभाषा छन्दसि 3665
(1-2-37) न सुब्रह्मण्यायां स्वरितस्य तूदात्तः 3666
(1-2-38) देवब्रह्मणोरनुदात्तः 3667
(1-2-39) स्वरितात्संहितायामनुदात्तानाम् 3668
(1-2-40) उदात्तस्वरितपरस्य सन्नतरः 3669
(1-2-41) अपृक्त एकाऽल्प्रत्ययः 251
(1-2-42) तत्पुरुषः समानाधिकरणः कर्मधारयः 745
(1-2-43) प्रथमानिर्दिष्टं समास उपसर्जनम् 653
(1-2-44) एकविभक्ति चापूर्वनिपाते 655
(1-2-45) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 178
(1-2-46) कृत्तद्धितसमासाश्च 179
(1-2-47) ह्रस्वो नपुंसके प्रातिपदिकस्य 318
(1-2-48) गोस्त्रियोरुपसर्जनस्य 656
(1-2-49) लुक्तद्धितलुकि 1408
(1-2-50) इद्गोण्याः 1703
(1-2-51) लुपि युक्तवद्व्यक्तिवचने 1294
(1-2-52) विशेषणानां चाजातेः 1300
(1-2-53) तदशिष्यं संज्ञाप्रमाणत्वात् 1295
(1-2-54) लुब्योगाप्रख्यानात् 1296
(1-2-55) योगप्रमाणे च तदभावेऽदर्शनं स्यात् 1297
(1-2-56) प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 1298
(1-2-57) कालोपसर्जने च तुल्यम् 1299
(1-2-58) जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् 817
(1-2-59) अस्मदो द्वयोश्च 818
(1-2-60) फल्गुनीप्रोष्ठपदानां च नक्षत्रे 819
(1-2-61) छन्दसि पुनर्वस्वोरेकवचनम् 3387
(1-2-62) विशाखयोश्च 3388
(1-2-63) तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् 820
(1-2-64) सरूपाणामेकशेष एकविभक्तौ 188
(1-2-65) वृद्धो यूना तल्लक्षणश्चेदेव विशेषः 931
(1-2-66) स्त्री पुंवच्च 932
(1-2-67) पुमान् स्त्रिया 933
(1-2-68) भ्रातृपुत्रौ स्वसृदुहितृभ्याम् 934
(1-2-69) नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् 935
(1-2-70) पिता मात्रा 936
(1-2-71) श्वशुरः श्वश्वा 937
(1-2-72) त्यदादीनि सर्वैर्नित्यम् 938
(1-2-73) ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री 939
(1-3-1) भूवादयो धातवः 18
(1-3-2) उपदेशेऽजनुनासिक इत् 3
(1-3-3) हलन्त्यम् 1
(1-3-4) न विभक्तौ तुस्माः 190
(1-3-5) आदिर्ञिटुडवः 2289
(1-3-6) षः प्रत्ययस्य 474
(1-3-7) चुटू 189
(1-3-8) लशक्वतद्धिते 195
(1-3-9) तस्य लोपः 62
(1-3-10) यथासङ्ख्यमनुदेशः समानाम् 128
(1-3-11) स्वरितेनाधिकारः 46
(1-3-12) अनुदात्तङित आत्मनेपदम् 2157
(1-3-13) भावकर्मणोः 2679
(1-3-14) कर्तरि कर्मव्यतिहारे 2680
(1-3-15) न गतिहिंसार्थेभ्यः 2681
(1-3-16) इतरेतरान्योन्योपपदाच्च 2682
(1-3-17) नेर्विशः 2683
(1-3-18) परिव्यवेभ्यः क्रियः 2684
(1-3-19) विपराभ्यां जेः 2685
(1-3-20) आङो दोऽनास्यविहरणे 2686
(1-3-21) क्रीडोनुसंपरिभ्यश्च 2687
(1-3-22) समवप्रविभ्यः स्थः 2689
(1-3-23) प्रकाशनस्थेयाख्ययोश्च 2690
(1-3-24) उदोऽनूर्ध्वकर्मणि 2691
(1-3-25) उपान्मन्त्रकरणे 2692
(1-3-26) अकर्मकाच्च 2693
(1-3-27) उद्विभ्यां तपः 2694
(1-3-28) आङो यमहनः 2695
(1-3-29) समो गम्यृच्छिभ्याम् 2699
(1-3-30) निसमुपविभ्यो ह्वः 2703
(1-3-31) स्पर्धायामाङः 2704
(1-3-32) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः 2705
(1-3-33) अधेः प्रसहने 2706
(1-3-34) वेः शब्दकर्मणः 2707
(1-3-35) अकर्मकाच्च 2708
(1-3-36) समाननोत्सञ्जनार्चायकरणज्ञानभृतिविगणनव्ययेषु नियः 2709
(1-3-37) कर्तृस्थे चाशरीरे कर्मणि 2710
(1-3-38) वृत्तिसर्गतायनेषु क्रमः 2711
(1-3-39) उपपराभ्याम् 2712
(1-3-40) आङ उद्गमने 2713
(1-3-41) वेः पादविहरणे 2714
(1-3-42) प्रोपाभ्यां समर्थाभ्याम् 2715
(1-3-43) अनुपसर्गाद्वा 2716
(1-3-44) अपह्नवे ज्ञः 2717
(1-3-45) अकर्मकाच्च 2718
(1-3-46) संप्रतिभ्यामनाध्याने 2719
(1-3-47) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः 2720
(1-3-48) व्यक्तवाचां समुच्चारणे 2721
(1-3-49) अनोरकर्मकात् 2722
(1-3-50) विभाषा विप्रलापे 2723
(1-3-51) अवाद्ग्रः 2724
(1-3-52) समः प्रतिज्ञाने 2725
(1-3-53) उदश्चरः सकर्मकात् 2726
(1-3-54) समस्तृतीयायुक्तात् 2727
(1-3-55) दाणश्च सा चेच्चतुर्थ्यर्थे 2728
(1-3-56) उपाद्यमः स्वकरणे 2729
(1-3-57) ज्ञाश्रुस्मृदृशां सनः 2731
(1-3-58) नानोर्ज्ञः 2732
(1-3-59) प्रत्याङ्भ्यां श्रुवः 2733
(1-3-60) शदेः शितः 2362
(1-3-61) म्रियतेर्लुङ्लिङोश्च 2538
(1-3-62) पूर्ववत्सनः 2734
(1-3-63) आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240
(1-3-64) प्रोपाभ्यां युजेरयज्ञपात्रेषु 2735
(1-3-65) समः क्ष्णुवः 2736
(1-3-66) भुजोऽनवने 2737
(1-3-67) णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने 2738
(1-3-68) भीस्म्योर्हेतुभये 2594
(1-3-69) गृधिवञ्च्योः प्रवम्भने 2739
(1-3-70) लियः संमाननशालिनीकरणयोश्च 2592
(1-3-71) मिथ्योपपदात्कृञोऽभ्यासे 2740
(1-3-72) स्वरितञितः कर्त्रभिप्राये क्रियाफले 2158
(1-3-73) अपाद्वदः 2741
(1-3-74) णिचश्च 2564
(1-3-75) समुदाङ्भ्यो यमोऽग्रन्थे 2742
(1-3-76) अनुपसर्गाज्ज्ञः 2743
(1-3-77) विभाषोपपदेन प्रतीयमाने 2744
(1-3-78) शेषात्कर्तरि परस्मैपदम् 2159
(1-3-79) अनुपराभ्यां कृञः 2745
(1-3-80) अभिप्रत्यतिभ्यः क्षिपः 2746
(1-3-81) प्राद्वहः 2747
(1-3-82) परेर्मृषः 2748
(1-3-83) व्याङ्परिभ्यो रमः 2749
(1-3-84) उपाच्च 2750
(1-3-85) विभाषाऽकर्मकात् 2751
(1-3-86) बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः 2752
(1-3-87) निगरणचलनार्थेभ्यश्च 2753
(1-3-88) अणावकर्मकाच्चित्तवत्कर्तृकात् 2754
(1-3-89) न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः 2755
(1-3-90) वा क्यषः 2669
(1-3-91) द्युद्भ्यो लुङि 2345
(1-3-92) वृद्भ्यः स्यसनोः 2347
(1-3-93) लुटि च कॢपः 2351
(1-4-1) आकडारादेका संज्ञा 232
(1-4-2) विप्रतिषेधे परं कार्यम् 175
(1-4-3) यू स्त्र्याख्यौ नदी 266
(1-4-4) नेयङुवङ्स्थानावस्त्री 303
(1-4-5) वामि 304
(1-4-6) ङिति ह्रस्वश्च 296
(1-4-7) शेषो घ्यसखि 243
(1-4-8) पतिः समास एव 257
(1-4-9) षष्ठीयुक्तश्छन्दसि वा 3389
(1-4-10) ह्रस्वं लघु 31
(1-4-11) संयोगे गुरु 32
(1-4-12) दीर्घं च 33
(1-4-13) यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् 199
(1-4-14) सुप्तिङन्तं पदम् 29
(1-4-15) नः क्ये 2659
(1-4-16) सिति च 1252
(1-4-17) स्वादिष्वसर्वनामस्थाने 230
(1-4-18) यचि भम् 231
(1-4-19) तसौ मत्वर्थे 1896
(1-4-20) अयस्मयादीनि च्छन्दसि 3390
(1-4-21) बहुषु बहुवचनम् 187
(1-4-22) द्व्येकयोर्द्विवचनैकवचने 186
(1-4-23) कारके 534
(1-4-24) ध्रुवमपायेऽपादानम् 586
(1-4-25) भीत्रार्थानां भयहेतुः 588
(1-4-26) पराजेरसोढः 589
(1-4-27) वारणार्थानामीप्सितः 590
(1-4-28) अन्तर्धौ येनादर्शनमिच्छति 591
(1-4-29) आख्यातोपयोगे 592
(1-4-30) जनिकर्तुः प्रकृतिः 593
(1-4-31) भुवः प्रभवः 594
(1-4-32) कर्मणा यमभिप्रैति स संप्रदानम् 569
(1-4-33) रुच्यर्थानां प्रीयमाणः 571
(1-4-34) श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः 572
(1-4-35) धारेरुत्तमर्णः 573
(1-4-36) स्पृहेरीप्सितः 574
(1-4-37) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः 575
(1-4-38) क्रुधद्रुहोरुपसृष्टयोः कर्म 576
(1-4-39) राधीक्ष्योर्यस्य विप्रश्नः 577
(1-4-40) प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता 578
(1-4-41) अनुप्रतिगृणश्च 579
(1-4-42) साधकतमं करणम् 560
(1-4-43) दिवः कर्म च 562
(1-4-44) परिक्रयणे संप्रदानमन्यतरस्याम् 580
(1-4-45) आधारोऽधिकरणम् 632
(1-4-46) अधिशीङ्स्थासां कर्म 542
(1-4-47) अभिनिविशश्च 543
(1-4-48) उपान्वध्याङ्वसः 544
(1-4-49) कर्तुरीप्सिततमं कर्म 535
(1-4-50) तथायुक्तं चानीप्सितम् 538
(1-4-51) अकथितं च 539
(1-4-52) गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ 540
(1-4-53) हृक्रोरन्यतरस्याम् 541
(1-4-54) स्वतन्त्रः कर्ता 559
(1-4-55) तत्प्रयोजको हेतुश्च 2575
(1-4-56) प्राग्रीश्वरान्निपाताः 19
(1-4-57) चादयोऽसत्त्वे 20
(1-4-58) प्रादयः 21
(1-4-59) उपसर्गाः क्रियायोगे 22
(1-4-60) गतिश्च 23
(1-4-61) ऊर्यादिच्विडाचश्च 762
(1-4-62) अनुकरणं चानितिपरम् 763
(1-4-63) आदरानादरयोः सदसती 764
(1-4-64) भूषणेऽलम् 765
(1-4-65) अन्तरपरिग्रहे 766
(1-4-66) कणेमनसी श्रद्धाप्रतीघाते 767
(1-4-67) पुरोऽव्ययम् 768
(1-4-68) अस्तं च 769
(1-4-69) अच्छ गत्यर्थवदेषु 770
(1-4-70) अदोऽनुपदेशे 771
(1-4-71) तिरोऽन्तर्धौ 772
(1-4-72) विभाषा कृञि 773
(1-4-73) उपाजेऽन्वाजे 774
(1-4-74) साक्षात्प्रभृतीनि च 775
(1-4-75) अनत्याधान उरसिमनसी 776
(1-4-76) मध्ये पदे निवचने च 777
(1-4-77) नित्यं हस्ते पाणावुपयमने 778
(1-4-78) प्राध्वं बन्धने 779
(1-4-79) जीविकोपनिषदावौपम्ये 780
(1-4-80) ते प्राग्धातोः 2230
(1-4-81) छन्दसि परेऽपि 3391
(1-4-82) व्यवहिताश्च 3392
(1-4-83) कर्मप्रवचनीयाः 546
(1-4-84) अनुर्लक्षणे 547
(1-4-85) तृतीयार्थे 549
(1-4-86) हीने 550
(1-4-87) उपोऽधिके च 551
(1-4-88) अपपरी वर्जने 596
(1-4-89) आङ् मर्यादावचने 597
(1-4-90) लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः 552
(1-4-91) अभिरभागे 553
(1-4-92) प्रतिः प्रतिनिधिप्रतिदानयोः 599
(1-4-93) अधिपरी अनर्थकौ 554
(1-4-94) सुः पूजायाम् 555
(1-4-95) अतिरतिक्रमणे च 556
(1-4-96) अपिः पदार्थसंभावनाऽन्ववसर्गगर्हासमुच्चयेषु 557
(1-4-97) अधिरीश्वरे 644
(1-4-98) विभाषा कृञि 646
(1-4-99) लः परस्मैपदम् 2155
(1-4-100) तङानावात्मनेपदम् 2156
(1-4-101) तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 2160
(1-4-102) तान्येकवचनद्विवचनबहुवचनान्येकशः 2161
(1-4-103) सुपः 185
(1-4-104) विभक्तिश्च 184
(1-4-105) युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 2162
(1-4-106) प्रहासे च मन्योपपदे मन्यतेरुत्तमे एकवच्च 2163
(1-4-107) अस्मद्युत्तमः 2164
(1-4-108) शेषे प्रथमः 2165
(1-4-109) परः संनिकर्षः संहिता 28
(1-4-110) विरामोऽवसानम् 27
(2-1-1) समर्थः पदविधिः 647
(2-1-2) सुबामन्त्रिते पराङ्गवत्स्वरे 3656
(2-1-3) प्राक्कडारात्समासः 648
(2-1-4) सह सुपा 649
(2-1-5) अव्ययीभावः 651
(2-1-6) अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु 652
(2-1-7) यथाऽसादृश्ये 661
(2-1-8) यावदवधारणे 662
(2-1-9) सुप्प्रतिना मात्रार्थे 663
(2-1-10) अक्षशलाकासंख्याः परिणा 664
(2-1-11) विभाषा 665
(2-1-12) अपपरिबहिरञ्चवः पञ्चम्या 666
(2-1-13) आङ्मर्यादाभिविध्योः 667
(2-1-14) लक्षणेनाभिप्रती आभिमुख्ये 668
(2-1-15) अनुर्यत्समया 669
(2-1-16) यस्य चायामः 670
(2-1-17) तिष्ठद्गुप्रभृतीनि च 671
(2-1-18) पारे मध्ये षष्ठ्या वा 672
(2-1-19) संख्या वंश्येन 673
(2-1-20) नदीभिश्च 674
(2-1-21) अन्यपदार्थे च संज्ञायाम् 675
(2-1-22) तत्पुरुषः 684
(2-1-23) द्विगुश्च 685
(2-1-24) द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः 686
(2-1-25) स्वयं क्तेन 687
(2-1-26) खट्वा क्षेपे 688
(2-1-27) सामि 689
(2-1-28) कालाः 690
(2-1-29) अत्यन्तसंयोगे च 691
(2-1-30) तृतीया तत्कृतार्थेन गुणवचनेन 692
(2-1-31) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः 693
(2-1-32) कर्तृकरणे कृता बहुलम् 694
(2-1-33) कृत्यैरधिकार्थवचने 695
(2-1-34) अन्नेन व्यञ्जनम् 696
(2-1-35) भक्ष्येण मिश्रीकरणम् 697
(2-1-36) चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः 698
(2-1-37) पञ्चमी भयेन 699
(2-1-38) अपेतापोढमुक्तपतितापत्रस्तैरल्पशः 700
(2-1-39) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन 701
(2-1-40) सप्तमी शौण्डैः 717
(2-1-41) सिद्धशुष्कपक्वबन्धैश्च 718
(2-1-42) ध्वाङ्क्षेण क्षेपे 719
(2-1-43) कृत्यैर्ऋणे 720
(2-1-44) संज्ञायाम् 721
(2-1-45) क्तेनाहोरात्रावयवाः 722
(2-1-46) तत्र 723
(2-1-47) क्षेपे 724
(2-1-48) पात्रेसमितादयश्च 725
(2-1-49) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन 726
(2-1-50) दिक्संख्ये संज्ञायाम् 727
(2-1-51) तद्धितार्थोत्तरपदसमाहारे च 728
(2-1-52) संख्यापूर्वो द्विगुः 730
(2-1-53) कुत्सितानि कुत्सनैः 732
(2-1-54) पापाणके कुत्सितैः 733
(2-1-55) उपमानानि सामान्यवचनैः 734
(2-1-56) उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 735
(2-1-57) विशेषणं विशेष्येण बहुलम् 736
(2-1-58) पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च 737
(2-1-59) श्रेण्यादयः कृतादिभिः 738
(2-1-60) क्तेन नञ्विशिष्टेनानञ् 739
(2-1-61) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 740
(2-1-62) वृन्दारकनागकुञ्जरैः पूज्यमानम् 741
(2-1-63) कतरकतमौ जातिपरिप्रश्ने 742
(2-1-64) किं क्षेपे 743
(2-1-65) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः 744
(2-1-66) प्रशंसावचनैश्च 747
(2-1-67) युवा खलतिपलितवलिनजरतीभिः 748
(2-1-68) कृत्यतुल्याख्या अजात्या 749
(2-1-69) वर्णो वर्णेन 750
(2-1-70) कुमारः श्रमणादिभिः 752
(2-1-71) चतुष्पादो गर्भिण्या 753
(2-1-72) मयूरव्यंसकादयश्च 754
(2-2-1) पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे 712
(2-2-2) अर्धं नपुंसकम् 713
(2-2-3) द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् 714
(2-2-4) प्राप्तापन्ने च द्वितीयया 715
(2-2-5) कालाः परिमाणिना 716
(2-2-6) नञ् 756
(2-2-7) ईषदकृता 755
(2-2-8) षष्ठी 702
(2-2-9) याजकादिभिश्च 703
(2-2-10) न निर्धारणे 704
(2-2-11) पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन 705
(2-2-12) क्तेन च पूजायाम् 706
(2-2-13) अधिकरणवाचिना च 707
(2-2-14) कर्मणि च 708
(2-2-15) तृजकाभ्यां कर्तरि 709
(2-2-16) कर्तरि च 710
(2-2-17) नित्यं क्रीडाजीविकयोः 711
(2-2-18) कुगतिप्रादयः 761
(2-2-19) उपपदमतिङ् 782
(2-2-20) अमैवाव्ययेन 783
(2-2-21) तृतीयाप्रभृतीन्यन्यतरस्याम् 784
(2-2-22) क्त्वा च 785
(2-2-23) शेषो बहुव्रीहिः 829
(2-2-24) अनेकमन्यपदार्थे 830
(2-2-25) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये 843
(2-2-26) दिङ्नामान्यन्तराले 845
(2-2-27) तत्र तेनेदमिति सरूपे 846
(2-2-28) तेन सहेति तुल्ययोगे 848
(2-2-29) चार्थे द्वन्द्वः 901
(2-2-30) उपसर्जनं पूर्वम् 654
(2-2-31) राजदन्तादिषु परम् 902
(2-2-32) द्वन्द्वे घि 903
(2-2-33) अजाद्यदन्तम् 904
(2-2-34) अल्पाच्तरम् 905
(2-2-35) सप्तमीविशेषणे बहुव्रीहौ 898
(2-2-36) निष्ठा 899
(2-2-37) वाहिताग्न्यादिषु 900
(2-2-38) कडाराः कर्मधारये 751
(2-2-124) लटः शतृशानचावप्रथमासमानाधिकरणे 3100
(2-3-1) अनभिहिते 536
(2-3-2) कर्मणि द्वितीया 537
(2-3-3) तृतीया च होश्छन्दसि 3394
(2-3-4) अन्तरान्तरेण युक्ते 545
(2-3-5) कालाध्वनोरत्यन्तसंयोगे 558
(2-3-6) अपवर्गे तृतीया 563
(2-3-7) सप्तमीपञ्चम्यौ कारकमध्ये 643
(2-3-8) कर्मप्रवचनीययुक्ते द्वितीया 548
(2-3-9) यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी 645
(2-3-10) पञ्चम्यपाङ्परिभिः 598
(2-3-11) प्रतिनिधिप्रतिदाने च यस्मात् 600
(2-3-12) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि 585
(2-3-13) चतुर्थी संप्रदाने 570
(2-3-14) क्रियार्थोपपदस्य च कर्मणि स्थानिनः 581
(2-3-15) तुमर्थाच्च भाववचनात् 582
(2-3-16) नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च 583
(2-3-17) मन्यकर्मण्यनादरे विभाषाऽप्राणिषु 584
(2-3-18) कर्तृकरणयोस्तृतीया 561
(2-3-19) सहयुक्तेऽप्रधाने 564
(2-3-20) येनाङ्गविकारः 565
(2-3-21) इत्थंभूतलक्षणे 566
(2-3-22) संज्ञोऽन्यतरस्यां कर्मणि 567
(2-3-23) हेतौ 568
(2-3-24) अकर्तर्यृणे पञ्चमी 601
(2-3-25) विभाषा गुणेऽस्त्रियाम् 602
(2-3-26) षष्ठी हेतुप्रयोगे 607
(2-3-27) सर्वनाम्नस्तृतीया च 608
(2-3-28) अपादाने पञ्चमी 587
(2-3-29) अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते 595
(2-3-30) षष्ठ्यतसर्थप्रत्ययेन 609
(2-3-31) एनपा द्वितीया 610
(2-3-32) पृथग्विनानानाभिस्तृतीऽयान्यतरस्याम् 603
(2-3-33) करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य 604
(2-3-34) दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् 611
(2-3-35) दूरान्तिकार्थेभ्यो द्वितीया च 605
(2-3-36) सप्तम्यधिकरणे च 633
(2-3-37) यस्य च भावेन भावलक्षणम् 634
(2-3-38) षष्ठी चानादरे 635
(2-3-39) स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च 636
(2-3-40) आयुक्तकुशलाभ्यां चासेवायाम् 637
(2-3-41) यतश्च निर्धारणम् 638
(2-3-42) पञ्चमी विभक्ते 639
(2-3-43) साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः 640
(2-3-44) प्रसितोत्सुकाभ्यां तृतीया च 641
(2-3-45) नक्षत्रे च लुपि 642
(2-3-46) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा 532
(2-3-47) संबोधने च 533
(2-3-48) सामन्त्रितम् 411
(2-3-49) एकवचनं सम्बुद्धिः 192
(2-3-50) षष्ठी शेषे 606
(2-3-51) ज्ञोऽविदर्थस्य करणे 612
(2-3-52) अधीगर्थदयेशां कर्मणि 613
(2-3-53) कृञः प्रतियत्ने 614
(2-3-54) रुजार्थानां भाववचनानामज्वरेः 615
(2-3-55) आशिषि नाथः 616
(2-3-56) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् 617
(2-3-57) व्यवहृपणोः समर्थयोः 618
(2-3-58) दिवस्तदर्थस्य 619
(2-3-59) विभाषोपसर्गे 620
(2-3-60) द्वितीया ब्राह्मणे 3395
(2-3-61) प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने 621
(2-3-62) चतुर्थ्यर्थे बहुलं छन्दसि 3396
(2-3-63) यजेश्च करणे 3397
(2-3-64) कृत्वोर्थप्रयोगे कालेऽधिकरणे 622
(2-3-65) कर्तृकर्मणोः कृति 623
(2-3-66) उभयप्राप्तौ कर्मणि 624
(2-3-67) क्तस्य च वर्तमाने 625
(2-3-68) अधिकरणवाचिनश्च 626
(2-3-69) न लोकाव्ययनिष्ठाखलर्थतृनाम् 627
(2-3-70) अकेनोर्भविष्यदाधमर्ण्ययोः 628
(2-3-71) कृत्यानां कर्तरि वा 629
(2-3-72) तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् 630
(2-3-73) चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः 631
(2-4-1) द्विगुरेकवचनम् 731
(2-4-2) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् 906
(2-4-3) अनुवादे चरणानाम् 907
(2-4-4) अध्वर्युक्रतुरनपुंसकम् 908
(2-4-5) अध्ययनतोऽविप्रकृष्टाख्यानाम् 909
(2-4-6) जातिरप्राणिनाम् 910
(2-4-7) विशिष्टलिङ्गो नदीदेशोऽग्रामाः 911
(2-4-8) क्षुद्रजन्तवः 912
(2-4-9) येषां च विरोधः शाश्वतिकः 913
(2-4-10) शूद्राणामनिरवसितानाम् 914
(2-4-11) गवाश्वप्रभृतीनि च 915
(2-4-12) विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् 916
(2-4-13) विप्रतिषिद्धं चानधिकरणवाचि 917
(2-4-14) न दधिपयआदीनि 918
(2-4-15) अधिकरणैतावत्त्वे च 919
(2-4-16) विभाषा समीपे 920
(2-4-17) स नपुंसकम् 821
(2-4-18) अव्ययीभावश्च 659
(2-4-19) तत्पुरुषोऽनञ्कर्मधारयः 822
(2-4-20) संज्ञायां कन्थोशीनरेषु 823
(2-4-21) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् 824
(2-4-22) छाया बाहुल्ये 825
(2-4-23) सभा राजाऽमनुष्यपूर्वा 826
(2-4-24) अशाला च 827
(2-4-25) विभाषा सेनासुराच्छायाशालानिशानाम् 828
(2-4-26) परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः 812
(2-4-27) पूर्ववदश्ववडवौ 813
(2-4-28) हेमन्तशिशिरावहोरात्रे च छन्दसि 3399
(2-4-29) रात्राह्नाहाः पुंसि 814
(2-4-30) अपथं नपुंसकम् 815
(2-4-31) अर्धर्चाः पुंसि च 816
(2-4-32) इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ 350
(2-4-33) एतदस्त्रतसोस्त्रतसौ चानुदात्तौ 1962
(2-4-34) द्वितीयाटौस्स्वेनः 351
(2-4-35) आर्धधातुके 2432
(2-4-36) अदो जग्धिर्ल्यप्ति किति 3080
(2-4-37) लुङ्सनोर्घसॢ 2427
(2-4-38) घञपोश्च 3236
(2-4-39) बहुलं छन्दसि 3398
(2-4-40) लिट्यन्यतरस्याम् 2424
(2-4-41) वेञो वयिः 2411
(2-4-42) हनो वध लिङि 2433
(2-4-43) लुङि च 2434
(2-4-44) आत्मनेपदेष्वन्यतरस्याम् 2696
(2-4-45) इणो गा लुङि 2458
(2-4-46) णौ गमिरबोधने 2607
(2-4-47) सनि च 2615
(2-4-48) इङश्च 2616
(2-4-49) गाङ् लिटि 2459
(2-4-50) विभाषा लुङ्लृङोः 2460
(2-4-51) णौ च संश्चङोः 2601
(2-4-52) अस्तेर्भूः 2470
(2-4-53) ब्रुवो वचिः 2453
(2-4-54) चक्षिङः ख्याञ् 2436
(2-4-55) वा लिटि 2437
(2-4-56) अजेर्व्यघञपोः 2292
(2-4-57) वा यौ 3292
(2-4-58) ण्यक्षत्रियार्षञितो यूनि लुगणिञोः 1276
(2-4-59) पैलादिभ्यश्च 1084
(2-4-60) इञः प्राचाम् 1085
(2-4-61) न तौल्वलिभ्यः 1086
(2-4-62) तद्राजस्य बहुषु तेनैवास्त्रियाम् 1193
(2-4-63) यस्कादिभ्यो गोत्रे 1146
(2-4-64) यञञोश्च 1108
(2-4-65) अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च 1147
(2-4-66) बह्वच इञः प्राच्यभरतेषु 1148
(2-4-67) न गोपवनादिभ्यः 1149
(2-4-68) तिककितवादिभ्यो द्वन्द्वे 1150
(2-4-69) उपकादिभ्योऽन्यतरस्यामद्वन्द्वे 1151
(2-4-70) आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 1152
(2-4-71) सुपो धातुप्रातिपदिकयोः 650
(2-4-72) अदिप्रभृतिभ्यः शपः 2423
(2-4-73) बहुलं छन्दसि 3400
(2-4-74) यङोऽचि च 2650
(2-4-75) जुहोत्यादिभ्यः श्लुः 2489
(2-4-76) बहुलं छन्दसि 3401
(2-4-77) गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2223
(2-4-78) विभाषा घ्राधेट्शाच्छासः 2376
(2-4-79) तनादिभ्यस्तथासोः 2547
(2-4-80) मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः 3402
(2-4-81) आमः 2238
(2-4-82) अव्ययादाप्सुपः 452
(2-4-83) नाव्ययीभावादतोऽम् त्वपञ्चम्याः 657
(2-4-84) तृतीयासप्तम्योर्बहुलम् 658
(2-4-85) लुटः प्रथमस्य डारौरसः 2188
(3-1-1) प्रत्ययः 180
(3-1-2) परश्च 181
(3-1-3) आद्युदात्तश्च 3708
(3-1-4) अनुदात्तौ सुप्पितौ 3709
(3-1-5) गुप्तिज्किद्भ्यः सन् 2393
(3-1-6) मान्बधदान्शान्भ्यो दीर्घश्चाऽऽभ्यासस्य 2394
(3-1-7) धातोः कर्मणः समानकर्तृकादिच्छायां वा 2608
(3-1-8) सुप आत्मनः क्यच् 2657
(3-1-9) काम्यच्च 2663
(3-1-10) उपमानादाचारे 2664
(3-1-11) कर्तुः क्यङ् सलोपश्च 2665
(3-1-12) भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः 2667
(3-1-13) लोहितादिडाज्भ्यः क्यष् 2668
(3-1-14) कष्टाय क्रमणे 2670
(3-1-15) कर्मणो रोमन्थतपोभ्यां वर्तिचरोः 2671
(3-1-16) बाष्पोष्मभ्यामुद्वमने 2672
(3-1-17) शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे 2673
(3-1-18) सुखादिभ्यः कर्तृवेदनायाम् 2674
(3-1-19) नमो वरिवश्चित्रङः क्यच् 2675
(3-1-20) पुच्छभाण्डचीवराण्णिङ् 2676
(3-1-21) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् 2677
(3-1-22) धातोरेकाचो हलादेः क्रियासमभिहारे यङ् 2629
(3-1-23) नित्यं कौटिल्ये गतौ 2634
(3-1-24) लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् 2635
(3-1-25) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 2563
(3-1-26) हेतुमति च 2576
(3-1-27) कण्ड्वादिभ्यो यक् 2678
(3-1-28) गुपूधूपविच्छिपणिपनिभ्य आयः 2303
(3-1-29) ऋतेरीयङ् 2422
(3-1-30) कमेर्णिङ् 2310
(3-1-31) आयादय आर्धधातुके वा 2305
(3-1-32) सनाद्यन्ता धातवः 2304
(3-1-33) स्यतासी लृलुटोः 2186
(3-1-34) सिब्बहुलं लेटि 3425
(3-1-35) कास्प्रत्ययादाममन्त्रे लिटि 2306
(3-1-36) इजादेश्च गुरुमतोऽनृच्छः 2237
(3-1-37) दयायासश्च 2324
(3-1-38) उषविदजागृभ्योऽन्यतरस्याम् 2341
(3-1-39) भीह्रीभृहुवां श्लुवच्च 2491
(3-1-40) कृञ्चानुप्रयुज्यते लिटि 2239
(3-1-41) विदांकुर्वन्त्वित्यन्यतरस्याम् 2465
(3-1-42) अभ्युत्सादयांप्रजनयांचिकयांरमयामकःपावयांक्रियाद्विदामक्रन्निति च्छन्दसि 3403
(3-1-43) च्लि लुङि 2221
(3-1-44) च्लेः सिच् 2222
(3-1-45) शल इगुपधादनिटः क्सः 2336
(3-1-46) श्लिषः आलिङ्गने 2514
(3-1-47) न दृशः 2407
(3-1-48) णिश्रिद्रुस्रुभ्यः कर्तरि चङ् 2312
(3-1-49) विभाषा धेट्श्व्योः 2375
(3-1-50) गुपेश्छन्दसि 3404
(3-1-51) नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः 3405
(3-1-52) अस्यतिवक्तिख्यातिभ्योऽङ् 2438
(3-1-53) लिपिसिचिह्वश्च 2418
(3-1-54) आत्मनेपदेष्वन्यतरस्याम् 2419
(3-1-55) पुषादिद्युताद्यॢदितः परस्मैपदेषु 2343
(3-1-56) सर्तिशास्त्यर्तिभ्यश्च 2382
(3-1-57) इरितो वा 2269
(3-1-58) जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च 2291
(3-1-59) कृमृदृरुहिभ्यश्छन्दसि 3406
(3-1-60) चिण्ते पदः 2513
(3-1-61) दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् 2328
(3-1-62) अचः कर्मकर्तरि 2768
(3-1-63) दुहश्च 2769
(3-1-64) न रुधः 2770
(3-1-65) तपोऽनुतापे च 2760
(3-1-66) चिण्भावकर्मणोः 2758
(3-1-67) सार्वधातुके यक् 2756
(3-1-68) कर्तरि शप् 2167
(3-1-69) दिवादिभ्यः श्यन् 2505
(3-1-70) वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः 2321
(3-1-71) यसोऽनुपसर्गात् 2521
(3-1-72) संयसश्च 2522
(3-1-73) स्वादिभ्यः श्नुः 2523
(3-1-74) श्रुवः शृ च 2386
(3-1-75) अक्षोऽन्यतरस्याम् 2338
(3-1-76) तनूकरणे तक्षः 2339
(3-1-77) तुदादिभ्यः शः 2534
(3-1-78) रुधादिभ्यः श्नम् 2543
(3-1-79) तनादिकृञ्भ्य उः 2466
(3-1-80) धिन्विकृण्व्योर च 2332
(3-1-81) क्र्यादिभ्यः श्ना 2554
(3-1-82) स्तन्भुस्तुन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च 2555
(3-1-83) हलः श्नः शानज्झौ 2557
(3-1-84) छन्दसि शायजपि 3432
(3-1-85) व्यत्ययो बहुलम् 3433
(3-1-86) लिङ्याशिष्यङ् 3434
(3-1-87) कर्मवत्कर्मणा तुल्यक्रियः 2766
(3-1-88) तपस्तपः कर्मकस्यैव 2771
(3-1-89) न दुहस्नुनमां यक्चिणौ 2767
(3-1-90) कुषिरजोः प्राचां श्यन्परस्मैपदं च 2772
(3-1-91) धातोः 2829
(3-1-92) तत्रोपपदं सप्तमीस्थम् 781
(3-1-93) कृदतिङ् 374
(3-1-94) वाऽसरूपोऽस्त्रियाम् 2830
(3-1-95) कृत्याः 2831
(3-1-96) तव्यत्तव्यानीयरः 2834
(3-1-97) अचो यत् 2842
(3-1-98) पोरदुपधात् 2844
(3-1-99) शकिसहोश्च 2847
(3-1-100) गदमदचरयमश्चानुपसर्गे 2848
(3-1-101) अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु 2849
(3-1-102) वह्यं करणम् 2850
(3-1-103) अर्यः स्वामिवैश्ययोः 2851
(3-1-104) उपसर्या काल्या प्रजने 2852
(3-1-105) अजर्यं संगतम् 2853
(3-1-106) वदः सुपि क्यप्च 2854
(3-1-107) भुवो भावे 2855
(3-1-108) हनस्त च 2856
(3-1-109) एतिस्तुशास्वृदृजुषः क्यप् 2857
(3-1-110) ऋदुपधाच्चाक्लृपिचृतेः 2859
(3-1-111) ई च खनः 2860
(3-1-112) भृञोऽसंज्ञायाम् 2861
(3-1-113) मृजेर्विभाषा 2862
(3-1-114) राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः 2865
(3-1-115) भिद्योद्ध्यौ नदे 2866
(3-1-116) पुष्यसिद्ध्यौ नक्षत्रे 2867
(3-1-117) विपूयविनीयजित्या मुञ्जकल्कहलिषु 2868
(3-1-118) प्रत्यपिभ्यां ग्रहेः 2869
(3-1-119) पदास्वैरिबाह्यापक्ष्येषु च 2870
(3-1-120) विभाषा कृवृषोः 2871
(3-1-121) युग्यं च पत्रे 2873
(3-1-122) अमावस्यदन्यतरस्याम् 2874
(3-1-123) छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यापृडानि 3407
(3-1-124) ऋहलोर्ण्यत् 2872
(3-1-125) ओरावश्यके 2886
(3-1-126) आसुयुवपिरपित्रपिचमश्च 2887
(3-1-127) आनाय्योऽनित्ये 2888
(3-1-128) प्रणाय्योऽसम्मतौ 2889
(3-1-129) पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु 2890
(3-1-130) क्रतौ कुण्डपाय्यसंचाय्यौ 2891
(3-1-131) अग्नौ परिचाय्योपचाय्यसमूह्याः 2892
(3-1-132) चित्याग्निचित्ये च 2893
(3-1-133) ण्वुल्तृचौ 2895
(3-1-134) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 2896
(3-1-135) इगुपधज्ञाप्रीकिरः कः 2897
(3-1-136) आतश्चोपसर्गे 2898
(3-1-137) पाघ्राध्माधेट्दृशः शः 2899
(3-1-138) अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च 2900
(3-1-139) ददातिदधात्योर्विभाषा 2901
(3-1-140) ज्वलितिकसन्तेभ्यो णः 2902
(3-1-141) श्याद्व्यधास्रुसंस्व्रतीणवसावह्रलिहश्लिषश्वसश्च 2903
(3-1-142) दुन्योरनुपसर्गे 2904
(3-1-143) विभाषा ग्रहः 2905
(3-1-144) गेहे कः 2906
(3-1-145) शिल्पिनि ष्वुन् 2907
(3-1-146) गस्थकन् 2908
(3-1-147) ण्युट् च 2909
(3-1-148) हश्च व्रीहिकालयोः 2910
(3-1-149) प्रुसृल्वः समभिहारे वुन् 2911
(3-1-150) आशिषि च 2912
(3-2-1) कर्मण्यण् 2913
(3-2-2) ह्वावामश्च 2914
(3-2-3) आतोऽनुपसर्गे कः 2915
(3-2-4) सुपि स्थः 2916
(3-2-5) तुन्दशोकयोः परिमृजापनुदोः 2919
(3-2-6) प्रे दाज्ञः 2920
(3-2-7) समि ख्यः 2921
(3-2-8) गापोष्टक् 2922
(3-2-9) हरतेरनुद्यमनेऽच् 2923
(3-2-10) वयसि च 2924
(3-2-11) आङि ताच्छील्ये 2925
(3-2-12) अर्हः 2926
(3-2-13) स्तम्बकर्णयो रमिजपोः 2927
(3-2-14) शमि धातोः संज्ञायाम् 2928
(3-2-15) अधिकरणे शेतेः 2929
(3-2-16) चरेष्टः 2930
(3-2-17) भिक्षासेनादायेषु च 2931
(3-2-18) पुरोऽग्रतोऽग्रेषु सर्तेः 2932
(3-2-19) पूर्वे कर्तरि 2933
(3-2-20) कृञो हेतुताच्छील्यानुलोम्येषु 2934
(3-2-21) दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु 2935
(3-2-22) कर्मणि भृतौ 2936
(3-2-23) न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु 2937
(3-2-24) स्तम्बशकृतोरिन् 2938
(3-2-25) हरतेर्दृतिनाथयोः पशौ 2939
(3-2-26) फलेग्रहिरात्मम्भरिश्च 2940
(3-2-27) छन्दसि वनसनरक्षिमथाम् 3408
(3-2-28) एजेः खश् 2941
(3-2-29) मासिकास्तनयोर्ध्माधेटोः 2944
(3-2-30) नाडीमुष्ट्योश्च 2945
(3-2-31) उदि कूले रुजिवहोः 2946
(3-2-32) वहाभ्रे लिहः 2947
(3-2-33) परिमाणे पचः 2948
(3-2-34) मितनखे च 2949
(3-2-35) विध्वरुषोस्तुदः 2950
(3-2-36) असूर्यललाटयोर्दृशितपोः 2951
(3-2-37) उग्रंपश्येरंमदपाणिंधमाश्च 2952
(3-2-38) प्रियवशे वदः खच् 2953
(3-2-39) द्विषत्परयोस्तापेः 2954
(3-2-40) वाचि यमो व्रते 2956
(3-2-41) पूः सर्वयोर्दारिसहोः 2958
(3-2-42) सर्वकूलाभ्रकरीषेषु कषः 2959
(3-2-43) मेघर्तिभयेषु कृञः 2960
(3-2-44) क्षेमप्रियमद्रेऽण्च 2961
(3-2-45) आशिते भुवः करणभावयोः 2962
(3-2-46) संज्ञायां भृतॄवृजिधारिसहितपिदमः 2963
(3-2-47) गमश्च 2964
(3-2-48) अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः 2965
(3-2-49) आशिषि हनः 2966
(3-2-50) अपे क्लेशतमसोः 2967
(3-2-51) कुमारशीर्षयोर्णिनिः 2968
(3-2-52) लक्षणे जायापत्योष्टक् 2969
(3-2-53) अमनुष्यकर्तृके च 2970
(3-2-54) शक्तौ हस्तिकपाटयोः 2971
(3-2-55) पाणिघताडघौ शिल्पिनि 2972
(3-2-56) आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् 2973
(3-2-57) कर्तरि भुवः खिष्णुच्खुकञौ 2974
(3-2-58) स्पृशोऽनुदके क्विन् 432
(3-2-59) ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 373
(3-2-60) त्यदादिषु दृशोऽनालोचने कञ्च 429
(3-2-61) सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् 2975
(3-2-62) भजो ण्विः 2976
(3-2-63) छन्दसि सहः 3409
(3-2-64) वहश्च 3410
(3-2-65) कव्यपुरीषपुरीष्येषु ञ्युट् 3411
(3-2-66) हव्येऽनन्तः पादम् 3412
(3-2-67) जनसनखनक्रमगमो विट् 3413
(3-2-68) अदोऽनन्ने 2977
(3-2-69) क्रव्ये च 2978
(3-2-70) दुहः कब्घश्च 2979
(3-2-71) मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् 3414
(3-2-72) अवे यजः 3415
(3-2-73) विजुपे छन्दसि 3417
(3-2-74) आतो मनिन्क्वनिब्वनिपश्च 3418
(3-2-75) अन्येभ्योऽपि दृश्यन्ते 2980
(3-2-76) क्विप् च 2983
(3-2-77) स्थः क च 2987
(3-2-78) सुप्यजातौ णिनिस्ताच्छील्ये 2988
(3-2-79) कर्तर्युपमाने 2989
(3-2-80) व्रते 2990
(3-2-81) बहुलमाभीक्ष्ण्ये 2991
(3-2-82) मनः 2992
(3-2-83) आत्ममाने खश्च 2993
(3-2-84) भूते 2995
(3-2-85) करणे यजः 2996
(3-2-86) कर्मणि हनः 2997
(3-2-87) ब्रह्मभ्रूणवृत्रेषु क्विप् 2998
(3-2-88) बहुलं छन्दसि 3419
(3-2-89) सुकर्मपापमन्त्रपुण्येषु कृञः 2999
(3-2-90) सोमे सुञः 3000
(3-2-91) अग्नौ चेः 3001
(3-2-92) कर्मण्यग्न्याख्यायाम् 3002
(3-2-93) कर्मणीनि विक्रियः 3003
(3-2-94) दृशेः क्वनिप् 3004
(3-2-95) राजनि युधि कृञः 3005
(3-2-96) सहे च 3006
(3-2-97) सप्तम्यां जनेर्डः 3007
(3-2-98) पञ्चम्यामजातौ 3008
(3-2-99) उपसर्गे च संज्ञायाम् 3009
(3-2-100) अनौ कर्मणि 3010
(3-2-101) अन्येष्वपि दृश्यते 3011
(3-2-102) निष्ठा 3013
(3-2-103) सुयजोर्ङ्ग्वनिप् 3091
(3-2-104) जीर्यतेरतृन् 3092
(3-2-105) छन्दसि लिट् 3093
(3-2-106) लिटः कानज्वा 3094
(3-2-107) क्वसुश्च 3095
(3-2-108) भाषायां सदवसश्रुवः 3097
(3-2-109) उपेयिवाननाश्वाननूचानश्च 3098
(3-2-110) लुङ् 2218
(3-2-111) अनद्यतने लङ् 2205
(3-2-112) अभिज्ञावचने लृट् 2773
(3-2-113) न यदि 2774
(3-2-114) विभाषा साकाङ्क्षे 2775
(3-2-115) परोक्षे लिट् 2171
(3-2-116) हशश्वतोर्लङ् च 2776
(3-2-117) प्रश्ने चासन्नकाले 2777
(3-2-118) लट् स्मे 2778
(3-2-119) अपरोक्षे च 2779
(3-2-120) ननौ पृष्टप्रतिवचने 2780
(3-2-121) नन्वोर्विभाषा 2781
(3-2-122) पुरि लुङ् चास्मे 2782
(3-2-123) वर्तमाने लट् 2151
(3-2-125) संबोधने च 3102
(3-2-126) लक्षणहेत्वोः क्रियायाः 3103
(3-2-127) तौ सत् 3106
(3-2-128) पुङ्यजोः शानन् 3108
(3-2-129) ताच्छील्यवयोवचनशक्तिषु चानश् 3109
(3-2-130) इङ्धार्योः शत्रकृच्छ्रिणि 3110
(3-2-131) द्विषोऽमित्रे 3111
(3-2-132) सुञो यज्ञसंयोगे 3112
(3-2-133) अर्हः प्रशंसायाम् 3113
(3-2-134) आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु 3114
(3-2-135) तृन् 3115
(3-2-136) अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् 3116
(3-2-137) णेश्छन्दसि 3117
(3-2-138) भुवश्च 3118
(3-2-139) ग्लाजिस्थश्च ग्स्नुः 3119
(3-2-140) त्रसिगृधिधृषिक्षिपेः क्नुः 3120
(3-2-141) शमित्यष्टाभ्यो घिनुण् 3121
(3-2-142) संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च 3122
(3-2-143) वौ कषलसकत्थस्रम्भः 3123
(3-2-144) अपे च लषः 3124
(3-2-145) प्रे लपसृद्रुमथवदवसः 3125
(3-2-146) निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् 3126
(3-2-147) देविक्रुशोश्चोपसर्गे 3127
(3-2-148) चलनशब्दार्थादकर्मकाद्युच् 3128
(3-2-149) अनुदात्तेतश्च हलादेः 3129
(3-2-150) जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः 3130
(3-2-151) क्रुधमण्डार्थेभ्यश्च 3131
(3-2-152) न यः 3132
(3-2-153) सूददीपदीक्षश्च 3133
(3-2-154) लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् 3134
(3-2-155) जल्पभिक्षकुट्टलुण्टवृङः षाकन् 3135
(3-2-156) प्रजोरिनिः 3136
(3-2-157) जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च 3137
(3-2-158) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् 3138
(3-2-159) दाधेट्सिशदसदो रुः 3139
(3-2-160) सृघस्यदः क्मरच् 3140
(3-2-161) भञ्जभासमिदो घुरच् 3141
(3-2-162) विदिभिदिच्छिदेः कुरच् 3142
(3-2-163) इण्नशिजिसर्तिभ्यः क्वरप् 3143
(3-2-164) गत्वरश्च 3144
(3-2-165) जागुरूकः 3145
(3-2-166) यजजपदशां यङः 3146
(3-2-167) नमिकम्पिस्म्यजसकमहिंसदीपो रः 3147
(3-2-168) सनाशंसभिक्ष उः 3148
(3-2-169) विन्दुरिच्छुः 3149
(3-2-170) क्याच्छन्दसि 3150
(3-2-171) आदृगमहनजनः किकिनौ लिट् च 3151
(3-2-172) स्वपितृषोर्नजिङ् 3152
(3-2-173) शॄवन्द्योरारुः 3153
(3-2-174) भियः क्रुक्लुकनौ 3154
(3-2-175) स्थेशभासपिसकसो वरच् 3155
(3-2-176) यश्च यङः 3156
(3-2-177) भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् 3157
(3-2-178) अन्येभ्योऽपि दृश्यते 3158
(3-2-179) भुवः संज्ञान्तरयोः 3159
(3-2-180) विप्रसंभ्यो ड्वसंज्ञायाम् 3160
(3-2-181) धः कर्मणि ष्ट्रन् 3161
(3-2-182) दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे 3162
(3-2-183) हलसूकरयोः पुवः 3164
(3-2-184) अर्तिलूधूसूखनसहचर इत्रः 3165
(3-2-185) पुवः संज्ञायाम् 3166
(3-2-186) कर्तरि चर्षिदेवतयोः 3167
(3-2-187) ञीतः क्तः 3088
(3-2-188) मतिबुद्धिपूजार्थेभ्यश्च 3089
(3-3-1) उणादयो बहुलम् 3169
(3-3-2) भूतेऽपि दृश्यन्ते 3170
(3-3-3) भविष्यति गम्यादयः 3171
(3-3-4) यावत्पुरानिपातयोर्लट् 2783
(3-3-5) विभाषा कदाकर्ह्योः 2784
(3-3-6) किंवृत्ते लिप्सायाम् 2785
(3-3-7) लिप्स्यमानसिद्धौ च 2786
(3-3-8) लोडर्थलक्षणे च 2787
(3-3-9) लिङ् चोर्ध्वमौहूर्तिके 2788
(3-3-10) तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3175
(3-3-11) भाववचनाश्च 3180
(3-3-12) अण् कर्मणि च 3181
(3-3-13) लृट् शेषे च 2193
(3-3-14) लृटः सद्वा 3107
(3-3-15) अनद्यतने लुट् 2185
(3-3-16) पदरुजविशस्पृशो घञ् 3182
(3-3-17) सृ स्थिरे 3183
(3-3-18) भावे 3184
(3-3-19) अकर्तरि च कारके संज्ञायाम् 3188
(3-3-20) परिमाणाख्यायां सर्वेभ्यः 3190
(3-3-21) इङश्च 3191
(3-3-22) उपसर्गे रुवः 3192
(3-3-23) समि युद्रुदुवः 3194
(3-3-24) श्रिणीभुवोऽनुपसर्गे 3195
(3-3-25) वौ क्षुश्रुवः 3196
(3-3-26) अवोदोर्नियः 3197
(3-3-27) प्रे द्रुस्तुस्रुवः 3198
(3-3-28) निरभ्योः पूल्वोः 3199
(3-3-29) उन्न्योर्ग्रः 3200
(3-3-30) कॄ धान्ये 3201
(3-3-31) यज्ञे समि स्तुवः 3202
(3-3-32) प्रे स्त्रोऽयज्ञे 3203
(3-3-33) प्रथने वावशब्दे 3204
(3-3-34) छन्दोनाम्नि च 3205
(3-3-35) उदि ग्रहः 3207
(3-3-36) समि मुष्टौ 3208
(3-3-37) परिन्योर्नीणोर्द्यूताभ्रेषयोः 3209
(3-3-38) परावनुपात्यय इणः 3210
(3-3-39) व्युपयोः शेतेः पर्याये 3211
(3-3-40) हस्तादाने चेरस्तेये 3212
(3-3-41) निवासचितिशरीरोपसमाधानेष्वादेश्च कः 3213
(3-3-42) संघे चानौत्तराधर्ये 3214
(3-3-43) कर्मव्यतिहारे णच् स्त्रियाम् 3215
(3-3-44) अभिविधौ भाव इनुण् 3218
(3-3-45) आक्रोशेऽवन्योर्ग्रहः 3220
(3-3-46) प्रे लिप्सायाम् 3221
(3-3-47) परौ यज्ञे 3222
(3-3-48) नौ वृ धान्ये 3223
(3-3-49) उदि श्रयतियौतिपूद्रुवः 3224
(3-3-50) विभाषाऽऽङि रुप्लुवोः 3225
(3-3-51) अवे ग्रहो वर्षप्रतिबन्धे 3226
(3-3-52) प्रे वणिजाम् 3227
(3-3-53) रश्मौ च 3228
(3-3-54) वृणोतेराच्छादने 3229
(3-3-55) परौ भुवोऽवज्ञाने 3230
(3-3-56) एरच् 3231
(3-3-57) ऋदोरप् 3232
(3-3-58) ग्रहवृदृनिश्चिगमश्च 3234
(3-3-59) उपसर्गेऽदः 3235
(3-3-60) नौ ण च 3237
(3-3-61) व्यधजपोरनुपसर्गे 3238
(3-3-62) स्वनहसोर्वा 3239
(3-3-63) यमः समुपनिविषु च 3240
(3-3-64) नौ गदनदपठस्वनः 3241
(3-3-65) क्वणो वीणायां च 3242
(3-3-66) नित्यं पणः परिमाणे 3243
(3-3-67) मदोऽनुपसर्गे 3244
(3-3-68) प्रमदसंमदौ हर्षे 3245
(3-3-69) समुदोरजः पशुषु 3246
(3-3-70) अक्षेषु ग्लहः 3247
(3-3-71) प्रजने सर्तेः 3248
(3-3-72) ह्वः संप्रसारणं च न्यभ्युपविषु 3249
(3-3-73) आङि युद्धे 3250
(3-3-74) निपानमाहावः 3251
(3-3-75) भावेऽनुपसर्गस्य 3252
(3-3-76) हनश्च वधः 3253
(3-3-77) मूर्तौ घनः 3254
(3-3-78) अन्तर्घनो देशे 3255
(3-3-79) अगारैकदेशे प्रघणः प्रघाणश्च 3256
(3-3-80) उद्घनोऽत्याधनम् 3257
(3-3-81) अपघनोऽङ्गम् 3258
(3-3-82) करणेऽयोविद्रुषु 3259
(3-3-83) स्तम्बे क च 3260
(3-3-84) परौ घः 3261
(3-3-85) उपघ्न आश्रये 3263
(3-3-86) संघोद्घौ गणप्रशंसयोः 3264
(3-3-87) निघो निमितम् 3265
(3-3-88) ड्वितः क्त्रिः 3266
(3-3-89) ट्वितोऽथुच् 3267
(3-3-90) यजयाचयतविच्छप्रच्छरक्षो नङ् 3268
(3-3-91) स्वपो नन् 3269
(3-3-92) उपसर्गे घोः किः 3270
(3-3-93) कर्मण्यधिकरणे च 3271
(3-3-94) स्त्रियां क्तिन् 3272
(3-3-95) स्थागापापचो भावे 3273
(3-3-96) मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः 3420
(3-3-97) ऊतियूतिजूतिसातिहेतिकीर्तयश्च 3274
(3-3-98) व्रजयजोर्भावे क्यप् 3275
(3-3-99) संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः 3276
(3-3-100) कृञः श च 3277
(3-3-101) इच्छा 3278
(3-3-102) अ प्रत्ययात् 3279
(3-3-103) गुरोश्च हलः 3280
(3-3-104) षिद्भिदादिभ्योऽङ् 3281
(3-3-105) चिन्तिपूजिकथिकुम्बिचर्चश्च 3282
(3-3-106) आतश्चोपसर्गे 3283
(3-3-107) ण्यासश्रन्थो युच् 3284
(3-3-108) रोगाख्यायां ण्वुल्बहुलम् 3285
(3-3-109) संज्ञायाम् 3286
(3-3-110) विभाषाख्यानपरिप्रश्नयोरिञ्च 3287
(3-3-111) पर्यायार्हर्णोत्पत्तिषु ण्वुच् 3288
(3-3-112) आक्रोशे नञ्यनिः 3289
(3-3-113) कृत्यल्युटो बहुलम् 2841
(3-3-114) नपुंसके भावे क्तः 3090
(3-3-115) ल्युट् च 3290
(3-3-116) कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् 3291
(3-3-117) करणाधिकरणयोश्च 3293
(3-3-118) पुंसि संज्ञायां घः प्रायेण 3296
(3-3-119) गोचरसंचरवहव्रजव्यजापणनिगमाश्च 3298
(3-3-120) अवे तॄस्त्रोर्घञ् 3299
(3-3-121) हलश्च 3300
(3-3-122) अध्यायन्यायोद्यावसंहाराश्च 3301
(3-3-123) उदङ्कोऽनुदके 3302
(3-3-124) जालमानायः 3303
(3-3-125) खनो घ च 3304
(3-3-126) ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् 3305
(3-3-127) कर्तृकर्मणोश्च भूकृञोः 3308
(3-3-128) आतो युच् 3309
(3-3-129) छन्दसि गत्यर्थेभ्यः 3421
(3-3-130) अन्येभ्योऽपि दृश्यते 3422
(3-3-131) वर्तमानसामीप्ये वर्तमानवद्वा 2789
(3-3-132) आशंसायां भूतवच्च 2790
(3-3-133) क्षिप्रवचने लृट् 2791
(3-3-134) आशंसावचने लिङ् 2792
(3-3-135) नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः 2793
(3-3-136) भविष्यति मर्यादावचनेऽवरस्मिन् 2794
(3-3-137) कालविभागे चानहोरात्राणाम् 2795
(3-3-138) परस्मिन्विभाषा 2796
(3-3-139) लिङ्निमित्ते लृङ् क्रियातिपत्तौ 2229
(3-3-140) भूते च 2797
(3-3-141) वोताप्योः 2798
(3-3-142) गर्हायां लडपिजात्वोः 2799
(3-3-143) विभाषा कथमि लिङ् च 2800
(3-3-144) किंवृत्ते लिङ्लृटौ 2801
(3-3-145) अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि 2802
(3-3-146) किंकिलास्त्यर्थेषु लृट् 2803
(3-3-147) जातुयदोर्लिङ् 2804
(3-3-148) यच्चयत्रयोः 2805
(3-3-149) गर्हायां च 2806
(3-3-150) चित्रीकरणे च 2807
(3-3-151) शेषे लृडयदौ 2808
(3-3-152) उताप्योः समर्थयोर्लिङ् 2809
(3-3-153) कामप्रवेदनेऽकच्चिति 2810
(3-3-154) संभावनेऽलमिति चेत्सिद्धाप्रयोगे 2811
(3-3-155) विभाषा धातौ संभावनवचनेऽयदि 2812
(3-3-156) हेतुहेतुमतोर्लिङ् 2813
(3-3-157) इच्छार्थेषु लिङ्लोटौ 2814
(3-3-158) समानकर्तृकेषु तुमुन् 3176
(3-3-159) लिङ् च 2815
(3-3-160) इच्छार्थेभ्यो विभाषा वर्तमाने 2816
(3-3-161) विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिट् 2208
(3-3-162) लोट् च 2194
(3-3-163) प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च 2817
(3-3-164) लिङ् चोर्ध्वमौहूर्तिके 2818
(3-3-165) स्मे लोट् 2819
(3-3-166) अधीष्टे च 2820
(3-3-167) कालसमयवेलासु तुमुन् 3179
(3-3-168) लिङ् यदि 2821
(3-3-169) अर्हे कृत्यतृचश्च 2822
(3-3-170) आवश्यकाधमर्ण्ययोर्णिनिः 3311
(3-3-171) कृत्याश्च 3312
(3-3-172) शकि लिङ् च 2823
(3-3-173) आशिषि लिङ्लोटौ 2195
(3-3-174) क्तिच्क्तौ च संज्ञायाम् 3313
(3-3-175) माङि लुङ् 2219
(3-3-176) स्मोत्तरे लङ् च 2220
(3-4-1) धातुसंबन्धे प्रत्ययाः 2824
(3-4-2) क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः 2825
(3-4-3) समुच्चयेऽन्यतरस्याम् 2826
(3-4-4) यथाविध्यनुप्रयोगः पूर्वस्मिन् 2827
(3-4-5) समुच्चये सामान्यवचनस्य 2828
(3-4-6) छन्दसि लुङ्लङ्लिटः 3423
(3-4-7) लिङर्थे लेट् 3424
(3-4-8) उपसंवादाशङ्कयोश्च 3431
(3-4-9) तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः 3436
(3-4-10) प्रयै रोहिष्यै अव्यथिष्यै 3437
(3-4-11) दृशे विख्ये च 3438
(3-4-12) शकि णमुल्कमुलौ 3439
(3-4-13) ईश्वरे तोसुन्कसुनौ 3440
(3-4-14) कृत्यार्थे तवैकेन्केन्यत्वनः 3441
(3-4-15) अवचक्षे च 3442
(3-4-16) भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् 3443
(3-4-17) सृपितृदोः कसुन् 3444
(3-4-18) अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा 3316
(3-4-19) उदीचां माङो व्यतीहारे 3317
(3-4-20) परावरयोगे च 3319
(3-4-21) समानकर्तृकयोः पूर्वकाले 3320
(3-4-22) आभीक्ष्ण्ये णमुल् च 3343
(3-4-23) न यद्यनाकाङ्क्षे 3344
(3-4-24) विभाषाग्रेप्रथमपूर्वेषु 3345
(3-4-25) कर्मण्याक्रोशे कृञः खमुञ् 3346
(3-4-26) स्वादुमि णमुल् 3347
(3-4-27) अन्यथैवंकथामित्थंसु सिद्धाऽप्रयोगश्चेत् 3348
(3-4-28) यथातथयोरसूयाप्रतिवचने 3349
(3-4-29) कर्मणि दृशिविदोः साकल्ये 3350
(3-4-30) यावति विन्दजीवोः 3351
(3-4-31) चर्मोदरयोः पूरेः 3352
(3-4-32) वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् 3353
(3-4-33) चेले क्नोपेः 3354
(3-4-34) निमूलसमूलयोः कषः 3355
(3-4-35) शुष्कचूर्णरूक्षेषु पिषः 3356
(3-4-36) समूलाकृतजीवेषु हन्कृञ्ग्रहः 3357
(3-4-37) करणे हनः 3358
(3-4-38) स्नेहने पिषः 3359
(3-4-39) हस्ते वर्तिग्रहोः 3360
(3-4-40) स्वे पुषः 3361
(3-4-41) अधिकरणे बन्धः 3362
(3-4-42) संज्ञायाम् 3363
(3-4-43) कर्त्रोर्जीवपुरुषयोर्नशिवहोः 3364
(3-4-44) ऊर्ध्वे शुषिपूरोः 3365
(3-4-45) उपमाने कर्मणि च 3366
(3-4-46) कषादिषु यथाविध्यनुप्रयोगः 3367
(3-4-47) उपदंशस्तृतीयायाम् 3368
(3-4-48) हिंसार्थानां च समानकर्मकाणाम् 3369
(3-4-49) सप्तम्यां चोपपीडरुधकर्षः 3370
(3-4-50) समासत्तौ 3371
(3-4-51) प्रमाणे च 3372
(3-4-52) अपादाने परीप्सायाम् 3373
(3-4-53) द्वितीयायां च 3374
(3-4-54) स्वाङ्गेऽध्रुवे 3376
(3-4-55) परिक्लिश्यमाने च 3377
(3-4-56) विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः 3378
(3-4-57) अस्यतितृषोः क्रियान्तरे कालेषु 3379
(3-4-58) नाम्न्यादिशिग्रहोः 3380
(3-4-59) अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ 3381
(3-4-60) तिर्यच्यपवर्गे 3382
(3-4-61) स्वाङ्गे तस्प्रत्यये कृभ्वोः 3383
(3-4-62) नाधार्थप्रत्यये च्व्यर्थे 3384
(3-4-63) तूष्णीमि भुवः 3385
(3-4-64) अन्वच्यानुलोम्ये 3386
(3-4-65) शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् 3177
(3-4-66) पर्याप्तिवचनेष्वलमर्थेषु 3178
(3-4-67) कर्तरि कृत् 2832
(3-4-68) भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा 2894
(3-4-69) लः कर्मणि च भावे चाकर्मकेभ्यः 2152
(3-4-70) तयोरेव कृत्यक्तखलर्थाः 2833
(3-4-71) आदिकर्मणि क्तः कर्तरि च 3053
(3-4-72) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च 3086
(3-4-73) दाशगोघ्नौ संप्रदाने 3172
(3-4-74) भीमादयोऽपादाने 3173
(3-4-75) ताभ्यामन्यत्रोणादयः 3174
(3-4-76) क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः 3087
(3-4-77) लस्य 2153
(3-4-78) तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् 2154
(3-4-79) टित आत्मनेपदानां टेरे 2233
(3-4-80) थासः से 2236
(3-4-81) लिटस्तझयोरेशिरेच् 2241
(3-4-82) परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 2173
(3-4-83) विदो लटो वा 2464
(3-4-84) ब्रुवः पञ्चानामादित आहो ब्रुवः 2450
(3-4-85) लोटो लङ्वत् 2198
(3-4-86) एरुः 2196
(3-4-87) सेर्ह्यपिच्च 2201
(3-4-88) वा छन्दसि 3552
(3-4-89) मेर्निः 2203
(3-4-90) आमेतः 2251
(3-4-91) सवाभ्यां वामौ 2252
(3-4-92) आडुत्तमस्य पिच्च 2204
(3-4-93) एत ऐ 2253
(3-4-94) लेटोऽडाटौ 3427
(3-4-95) आत ऐ 3429
(3-4-96) वैतोऽन्यत्र 3430
(3-4-97) इतश्च लोपः परस्मैपदेषु 3426
(3-4-98) स उत्तमस्य 3428
(3-4-99) नित्यं ङितः 2200
(3-4-100) इतश्च 2207
(3-4-101) तस्थस्थमिपां तांतंतामः 2199
(3-4-102) लिङः सीयुट् 2255
(3-4-103) यासुट् परस्मैपदेषूदात्तो ङिच्च 2209
(3-4-104) किदाशिषि 2216
(3-4-105) झस्य रन् 2256
(3-4-106) इटोऽत् 2257
(3-4-107) सुट् तिथोः 2210
(3-4-108) झेर्जुस् 2213
(3-4-109) सिजभ्यस्तविदिभ्यश्च 2226
(3-4-110) आतः 2227
(3-4-111) लङः शाकटायनस्यैव 2463
(3-4-112) द्विषश्च 2435
(3-4-113) तिङ्शित्सार्वधातुकम् 2166
(3-4-114) आर्धधातुकं शेषः 2187
(3-4-115) लिट् च 2172
(3-4-116) लिङाशिषि 2215
(3-4-117) छन्दस्युभयथा 3435
(3-6-93) समः समि 421
(4-1-1) ङ्याप्प्रातिपदिकात् 182
(4-1-2) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 183
(4-1-3) स्त्रियाम् 453
(4-1-4) अजाद्यतष्टाप् 454
(4-1-5) ऋन्नेभ्यो ङीप् 306
(4-1-6) उगितश्च 455
(4-1-7) वनो र च 456
(4-1-8) पादोऽन्यतरस्याम् 457
(4-1-9) टाबृचि 458
(4-1-10) न षट्स्वस्रादिभ्यः 308
(4-1-11) मनः 459
(4-1-12) अनो बहुव्रीहेः 460
(4-1-13) डाबुभाभ्यामन्यतरस्याम् 461
(4-1-14) अनुपसर्जनात् 469
(4-1-15) टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 470
(4-1-16) यञश्च 471
(4-1-17) प्राचां ष्फ तद्धितः 473
(4-1-18) सर्वत्र लोहितादिकतन्तेभ्यः 476
(4-1-19) कौरव्यमाण्डूकाभ्यां च 477
(4-1-20) वयसि प्रथमे 478
(4-1-21) द्विगोः 479
(4-1-22) अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि 480
(4-1-23) काण्डान्तात्क्षेत्रे 481
(4-1-24) पुरुषात्प्रमाणेऽन्यतरस्याम् 482
(4-1-25) बहुव्रीहेरूधसो ङीष् 484
(4-1-26) संख्याऽव्ययादेर्ङीप् 485
(4-1-27) दामहायनान्ताच्च 486
(4-1-28) अन उपधालोपिनोऽन्यतरस्याम् 462
(4-1-29) नित्यं संज्ञाछन्दसोः 487
(4-1-30) केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च 488
(4-1-31) रात्रेश्चाजसौ 3445
(4-1-32) अन्तर्वत्पतिवतोर्नुक् 489
(4-1-33) पत्युर्नो यज्ञसंयोगे 490
(4-1-34) विभाषा सपूर्वस्य 491
(4-1-35) नित्यं सपत्न्यादिषु 492
(4-1-36) पूतक्रतोरै च 493
(4-1-37) वृषाकप्यग्निकुसितकुसिदानामुदात्तः 494
(4-1-38) मनोरौ वा 495
(4-1-39) वर्णादनुदात्तात्तोपधात्तो नः 496
(4-1-40) अन्यतो ङीष् 497
(4-1-41) षिद्गौरादिभ्यश्च 498
(4-1-42) जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु 500
(4-1-43) शोणात्प्राचाम् 501
(4-1-44) वोतो गुणवचनात् 502
(4-1-45) बह्वादिभ्यश्च 503
(4-1-46) नित्यं छन्दसि 3446
(4-1-47) भुवश्च 3447
(4-1-48) पुंयोगादाख्यायाम् 504
(4-1-49) इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् 505
(4-1-50) क्रीतात्करणपूर्वात् 506
(4-1-51) क्तादल्पाख्यायाम् 507
(4-1-52) बहुव्रीहेश्चान्तोदात्तात् 508
(4-1-53) अस्वाङ्गपूर्वपदाद्वा 509
(4-1-54) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् 510
(4-1-55) नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च 511
(4-1-56) न क्रोडादिबह्वचः 512
(4-1-57) सहनञ्विद्यमानपूर्वाच्च 513
(4-1-58) नखमुखात्संज्ञायाम् 514
(4-1-59) दीर्घजिह्वी च छन्दसि 3448
(4-1-60) दिक्पूर्वपदान्ङीप् 515
(4-1-61) वाहः 516
(4-1-62) सख्यशिश्वीति भाषायाम् 517
(4-1-63) जातेरस्त्रीविषयादयोपधात् 518
(4-1-64) पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च 519
(4-1-65) इतो मनुष्यजातेः 520
(4-1-66) ऊङुतः 521
(4-1-67) बाह्वन्तात्संज्ञायाम् 522
(4-1-68) पङ्गोश्च 523
(4-1-69) ऊरूत्तरपदादौपम्ये 524
(4-1-70) संहितशफलक्षणवामादेश्च 525
(4-1-71) कद्रुकमण्डल्वोश्छन्दसि 3449
(4-1-72) संज्ञायाम् 526
(4-1-73) शार्ङ्गरवाद्यञो ङीन् 527
(4-1-74) यङश्चाप् 528
(4-1-75) आवट्याच्च 529
(4-1-76) तद्धिताः 530
(4-1-77) यूनस्तिः 531
(4-1-78) अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे 1198
(4-1-79) गोत्रावयवात् 1199
(4-1-80) क्रौड्यादिभ्यश्च 1200
(4-1-81) दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्डेविद्धिभ्योऽन्यतरस्याम् 1201
(4-1-82) समर्थानां प्रथमाद्वा 1072
(4-1-83) प्राग्दीव्यतोऽण् 1073
(4-1-84) अश्वपत्यादिभ्यश्च 1074
(4-1-85) दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः 1077
(4-1-86) उत्सादिभ्योऽञ् 1078
(4-1-87) स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् 1079
(4-1-88) द्विगोर्लुगनपत्ये 1080
(4-1-89) गोत्रेऽलुगचि 1081
(4-1-90) यूनि लुक् 1083
(4-1-91) फक्फिञोरन्यतरस्याम् 1087
(4-1-92) तस्यापत्यम् 1088
(4-1-93) एको गोत्रे 1093
(4-1-94) गोत्राद्यून्यस्त्रियाम् 1094
(4-1-95) अत इञ् 1095
(4-1-96) बाह्वादिभ्यश्च 1096
(4-1-97) सुधातुरकङ् च 1097
(4-1-98) गोत्रे कुञ्जादिभ्यश्चञ् 1099
(4-1-99) नडादिभ्यः फक् 1101
(4-1-100) हरितादिभ्योऽञः 1102
(4-1-101) यञिञोश्च 1103
(4-1-102) शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु 1104
(4-1-103) द्रोणपर्वतजीवन्तादन्यतरस्याम् 1105
(4-1-104) अनृष्यानन्तर्ये बिदादिभ्योऽञ् 1106
(4-1-105) गर्गादिभ्यो यञ् 1107
(4-1-106) मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 1109
(4-1-107) कपिबोधादाङ्गिरसे 1110
(4-1-108) वतण्डाच्च 1111
(4-1-109) लुक् स्त्रियाम् 1112
(4-1-110) अश्वादिभ्यः फञ् 1113
(4-1-111) भर्गात्त्रैगर्ते 1114
(4-1-112) शिवादिभ्योऽण् 1115
(4-1-113) अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 1116
(4-1-114) ऋष्यन्धकवृष्णिकुरुभ्यश्च 1117
(4-1-115) मातुरुत्संख्यासंभद्रपूर्वायाः 1118
(4-1-116) कन्यायाः कनीन च 1119
(4-1-117) विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु 1120
(4-1-118) पीलाया वा 1121
(4-1-119) ढक् च मण्डूकात् 1122
(4-1-120) स्त्रीभ्यो ढक् 1123
(4-1-121) द्व्यचः 1124
(4-1-122) इतश्चानिञः 1125
(4-1-123) शुभ्रादिभ्यश्च 1126
(4-1-124) विकर्णकुषीतकात्काश्यपे 1127
(4-1-125) भ्रुवो वुक् च 1128
(4-1-126) कल्याम्यादीनामिनङ् 1131
(4-1-127) कुलटाया वा 1132
(4-1-128) चटकाया ऐरक् 1134
(4-1-129) गोधाया ढ्रक् 1135
(4-1-130) आरगुदीचाम् 1136
(4-1-131) क्षुद्राभ्यो वा 1137
(4-1-132) पितृष्वसुश्छण् 1138
(4-1-133) ढकि लोपः 1139
(4-1-134) मातृष्वसुश्च 1140
(4-1-135) चतुष्पाद्भ्यो ढञ् 1141
(4-1-136) गृष्ट्यादिभ्यश्च 1143
(4-1-137) राजश्वशुराद्यत् 1153
(4-1-138) क्षत्राद्घः 1161
(4-1-139) कुलात्खः 1162
(4-1-140) अपूर्वपदादन्यतरस्यां यड्ढकञौ 1163
(4-1-141) महाकुलादञ्खञौ 1164
(4-1-142) दुष्कुलाड्ढक् 1165
(4-1-143) स्वसुश्छः 1166
(4-1-144) भ्रातुर्व्यच्च 1167
(4-1-145) व्यन्त्सपत्ने 1168
(4-1-146) रेवत्यादिभ्यष्ठक् 1169
(4-1-147) गोत्रस्त्रियाः कुत्सने ण च 1171
(4-1-148) वृद्धाट्ठक् सौवीरेषु बहुलम् 1172
(4-1-149) फेश्छ च 1173
(4-1-150) फाण्टाहृतिमिमताभ्यां णफिञौ 1174
(4-1-151) कुर्वादिभ्यो ण्यः 1175
(4-1-152) सेनान्तलक्षणकारिभ्यश्च 1176
(4-1-153) उदीचामिञ् 1177
(4-1-154) तिकादिभ्यः फिञ् 1178
(4-1-155) कौशल्यकार्मार्याभ्यां च 1179
(4-1-156) अणो द्व्यचः 1180
(4-1-157) उदीचां वृद्धादगोत्रात् 1181
(4-1-158) वाकिनादीनां कुक्च 1182
(4-1-159) पुत्रान्तादन्यतरस्याम् 1183
(4-1-160) प्राचामवृद्धात्फिन्बहुलम् 1184
(4-1-161) मनोर्जातावञ्यतौ षुक् च 1185
(4-1-162) अपत्यं पौत्रप्रभृति गोत्रम् 1089
(4-1-163) जीवति तु वंश्ये युवा 1090
(4-1-164) भ्रातरि च ज्यायसि 1091
(4-1-165) वान्यस्मिन्त्सपिण्डे स्थविरतरे जीवति 1092
(4-1-168) जनपदशब्दात्क्षत्रियादञ् 1186
(4-1-169) साल्वेयगान्धारिभ्यां च 1187
(4-1-170) द्व्यञ्मगधकलिङ्गसूरमसादण् 1188
(4-1-171) वृद्धेत्कोसलाजादाञ्यङ् 1189
(4-1-172) कुरुनादिभ्यो ण्यः 1190
(4-1-173) साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् 1191
(4-1-176) स्त्रियामवन्तिकुन्तिकुरुभ्यश्च 1195
(4-1-177) अतश्च 1196
(4-1-178) न प्राच्यभर्गादियौधेयादिभ्यः 1197
(4-1-194) ते तद्राजाः 1192
(4-1-195) कम्बोजाल्लुक् 1194
(4-2-1) तेन रक्तं रागात् 1202
(4-2-2) लाक्षारोचनाट्ठक् 1203
(4-2-3) नक्षत्रेण युक्तः कालः 1204
(4-2-4) लुबविशेषे 1205
(4-2-5) संज्ञायां श्रवणाश्वत्थाभ्याम् 1206
(4-2-6) द्वन्द्वाच्छः 1207
(4-2-7) दृष्टं साम 1208
(4-2-8) कलेर्ढक् 1209
(4-2-9) वामदेवाड्ड्यड्ड्यौ 1210
(4-2-10) परिवृतो रथः 1211
(4-2-11) पाण्डुकम्बलादिनिः 1212
(4-2-12) द्वैपवैयाघ्रादञ् 1213
(4-2-13) कौमारापूर्ववचने 1214
(4-2-14) तत्रोद्धृतममत्रेभ्यः 1215
(4-2-15) स्थण्डिलाच्छयितरि व्रते 1216
(4-2-16) संस्कृतं भक्षाः 1217
(4-2-17) शूलोखाद्यत् 1218
(4-2-18) दध्नष्ठक् 1219
(4-2-19) उदश्वितोऽन्यतरस्याम् 1220
(4-2-20) क्षीराड्ढञ् 1222
(4-2-21) सास्मिन्पौर्णमासीति 1223
(4-2-22) आग्रहायण्यश्वत्थाट्ठक् 1224
(4-2-23) विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः 1225
(4-2-24) सास्य देवता 1226
(4-2-25) कस्येत् 1227
(4-2-26) शुक्राद्घन् 1228
(4-2-27) अपोनप्त्रपांनप्तृभ्यां घः 1229
(4-2-28) छ च 1230
(4-2-29) महेन्द्राद्घाणौ च 1231
(4-2-30) सोमाट्ट्यण् 1232
(4-2-31) वाय्वृतुपित्रुषसो यत् 1233
(4-2-32) द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च 1235
(4-2-33) अग्नेर्ढक् 1236
(4-2-34) कालेभ्यो भववत् 1237
(4-2-35) महाराजप्रोष्ठपदाट्ठञ् 1238
(4-2-36) पितृव्यमातुलमातामहपितामहाः 1242
(4-2-37) तस्य समूहः 1243
(4-2-38) भिक्षादिभ्योऽण् 1244
(4-2-39) गोत्रोक्षोष्ट्रोरभ्रराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् 1246
(4-2-40) केदाराद्यञ्च 1248
(4-2-41) ठञ्कवचिनश्च 1249
(4-2-42) ब्राह्मणमाणववाडवाद्यन् 1250
(4-2-43) ग्रामजनबन्धुभ्यस्तल् 1251
(4-2-44) अनुदात्तादेरञ् 1253
(4-2-45) खण्डिकादिभ्यश्च 1254
(4-2-46) चरणेभ्यो धर्मवत् 1255
(4-2-47) अचित्तहस्तिधेनोष्ठक् 1256
(4-2-48) केशाश्वाभ्यां यञ्छावन्यतरस्याम् 1257
(4-2-49) पाशादिभ्यो यः 1258
(4-2-50) खलगोरथात् 1259
(4-2-51) इनित्रकट्यचश्च 1260
(4-2-52) विषयो देशे 1261
(4-2-53) राजन्यादिभ्यो वुञ् 1262
(4-2-54) भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ 1263
(4-2-55) सोऽस्यादिरिति च्छन्दसः प्रगाथेषु 1264
(4-2-56) संग्रामे प्रयोजनयोद्धृभ्यः 1265
(4-2-57) तदस्यां प्रहरणमिति क्रीडायां णः 1266
(4-2-58) घञः सास्यां क्रियेति ञः 1267
(4-2-59) तदधीते तद्वेद 1269
(4-2-60) क्रतूक्थादिसूत्रान्ताट्ठक् 1270
(4-2-61) क्रमादिभ्यो वुन् 1271
(4-2-62) अनुब्राह्मणादिनिः 1272
(4-2-63) वसन्तादिभ्यष्ठक् 1273
(4-2-64) प्रोक्ताल्लुक् 1274
(4-2-65) सूत्राच्च कोपधात् 1277
(4-2-66) छन्दोब्राह्मणानि च तद्विषयाणि 1278
(4-2-67) तदस्मिन्नस्तीति देशे तन्नाम्नि 1279
(4-2-68) तेन निर्वृत्तम् 1280
(4-2-69) तस्य निवासः 1281
(4-2-70) अदूरभवश्च 1282
(4-2-71) ओरञ् 1283
(4-2-72) मतोश्च बह्वजङ्गात् 1284
(4-2-73) बह्वचः कूपेषु 1285
(4-2-74) उदक्च विपाशः 1286
(4-2-75) सङ्कलादिभ्यश्च 1287
(4-2-76) स्त्रीषु सौवीरसाल्वप्राक्षु 1288
(4-2-77) सुवास्त्वादिभ्योऽण् 1289
(4-2-78) रोणी 1290
(4-2-79) कोपधाच्च 1291
(4-2-80) वुञ्छण्कठजिलसेनिरठञ्ययपक्फिञिञ्यकक्ठकोऽरीहणकृशाश्वश्र्यकुमुतदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुतगमप्रगदिन्वराहकुमुदादिभ्यः 1292
(4-2-81) जनपदे लुप् 1293
(4-2-82) वरणादिभ्यश्च 1301
(4-2-83) शर्कराया वा 1302
(4-2-84) ठक्छौ च 1303
(4-2-85) नद्यां मतुप् 1304
(4-2-86) मध्वादिभ्यश्च 1305
(4-2-87) कुमुदनडवेतसेभ्यो ड्मतुप् 1306
(4-2-88) नडशादाड्ड्वलच् 1307
(4-2-89) शिखाया वलच् 1308
(4-2-90) उत्करादिभ्यश्छः 1309
(4-2-91) नडादीनां कुक्च 1310
(4-2-92) शेषे 1312
(4-2-93) राष्ट्रावारपाराद्घखौ 1313
(4-2-94) ग्रामाद्यखञौ 1314
(4-2-95) कत्त्र्यादिभ्यो ढकञ् 1315
(4-2-96) कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु 1316
(4-2-97) नद्यादिभ्यो ढक् 1317
(4-2-98) दक्षिणापश्चात्पुरसस्त्यक् 1318
(4-2-99) कापिश्याः ष्फक् 1319
(4-2-100) रङ्कोरमनुष्येऽण्च 1320
(4-2-101) द्युप्रागपागुदक्प्रतीचो यत् 1321
(4-2-102) कन्थायाष्ठक् 1322
(4-2-103) वर्णौ वुक् 1323
(4-2-104) अव्ययात्त्यप् 1324
(4-2-105) ऐषमोह्यः श्वसोऽन्यतरस्याम् 1326
(4-2-106) तीररूप्योत्तरपदादञौ 1327
(4-2-107) दिक्पूर्वपदादसंज्ञायां ञः 1328
(4-2-108) मद्रेभ्योऽञ् 1329
(4-2-109) उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् 1330
(4-2-110) प्रस्थोत्तरपदपलद्यादिकोपधादण् 1331
(4-2-111) कण्वादिभ्यो गोत्रे 1332
(4-2-112) इञश्च 1333
(4-2-113) न द्व्यचः प्राच्यभरतेषु 1334
(4-2-114) वृद्धाच्छः 1337
(4-2-115) भवतष्ठक्छसौ 1339
(4-2-116) काश्यादिभ्यष्ठञिठौ 1340
(4-2-117) वाहीकग्रामेभ्यश्च 1341
(4-2-118) विभाषोशीनरेषु 1342
(4-2-119) ओर्देशे ठञ् 1343
(4-2-120) वृद्धात्प्राचाम् 1344
(4-2-121) धन्वयोपधाद्वुञ् 1345
(4-2-122) प्रस्थपुरवहान्ताच्च 1346
(4-2-123) रोपधेतोः प्राचाम् 1347
(4-2-124) जनपदतदवध्योश्च 1348
(4-2-125) अवृद्धादपि बहुवचनविषयात् 1349
(4-2-126) कच्छाग्निवक्त्रवर्तोत्तरपदात् 1350
(4-2-127) धूमादिभ्यश्च 1351
(4-2-128) नगरात्कुत्सनप्रावीण्ययोः 1352
(4-2-129) अरण्यान्मनुष्ये 1353
(4-2-130) विभाषा कुरुयुगन्धराभ्याम् 1354
(4-2-131) मद्रवृज्योः कन् 1355
(4-2-132) कोपधादण् 1356
(4-2-133) कच्छादिभ्यश्च 1357
(4-2-134) मनुष्यतत्स्थयोर्वुञ् 1358
(4-2-135) अपदातौ साल्वात् 1359
(4-2-136) गोयवाग्वोश्च 1360
(4-2-137) गर्तोत्तरपदाच्छः 1361
(4-2-138) गहादिभ्यश्च 1362
(4-2-139) प्राचां कटादेः 1363
(4-2-140) राज्ञः क च 1364
(4-2-141) वृद्धादकेकान्तखोपधात् 1365
(4-2-142) कन्थापलदनगरग्रामह्रदोत्तरपदात् 1366
(4-2-143) पर्वताच्च 1367
(4-2-144) विभाषाऽमनुष्ये 1368
(4-2-145) कृकणपर्णाद्भारद्वाजे 1369
(4-3-1) युष्मदस्मदोरन्यतरस्यां खञ्च 1370
(4-3-2) तस्मिन्नणि च युष्माकास्माकौ 1371
(4-3-3) तवकममकावेकवचने 1372
(4-3-4) अर्धाद्यत् 1374
(4-3-5) परावराधमोत्तमपूर्वाच्च 1375
(4-3-6) दिक्पूर्वपदाट्ठञ्च 1376
(4-3-7) ग्रामजनपदैकदेशादञ्ठञौ 1377
(4-3-8) मध्यान्मः 1378
(4-3-9) अ सांप्रतिके 1379
(4-3-10) द्वीपादनुसमुद्रं यञ् 1380
(4-3-11) कालाट्ठञ् 1381
(4-3-12) श्राद्धे शरदः 1382
(4-3-13) विभाषा रोगातपयोः 1383
(4-3-14) निशाप्रदोषाभ्यां च 1384
(4-3-15) श्वसस्तुट् च 1385
(4-3-16) संधिवेलाद्यृतुनक्षत्रेभ्योऽण् 1387
(4-3-17) प्रावृष एण्यः 1388
(4-3-18) वर्षाभ्यष्ठक् 1389
(4-3-19) छन्दसि ठञ् 3450
(4-3-20) वसन्ताच्च 3451
(4-3-21) हेमन्ताच्च 3452
(4-3-22) सर्वत्राण्च तलोपश्च 1390
(4-3-23) सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च 1391
(4-3-24) विभाषा पूर्वाह्णापराह्णाभ्याम् 1392
(4-3-25) तत्र जातः 1393
(4-3-26) प्रावृषष्ठप् 1394
(4-3-27) संज्ञायां शरदो वुञ् 1395
(4-3-28) पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् 1401
(4-3-29) पथः पन्थ च 1402
(4-3-30) अमावास्याया वा 1403
(4-3-31) अ च 1404
(4-3-32) सिन्ध्वपकराभ्यां कन् 1405
(4-3-33) अणञौ च 1406
(4-3-34) श्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् 1407
(4-3-35) स्थानान्तगोशालखरशालाच्च 1410
(4-3-36) वत्सशालाभिजिदश्वयुक्छतभिषजो वा 1411
(4-3-37) नक्षत्रेभ्यो बहुलम् 1412
(4-3-38) कृतलब्धक्रीतकुशलाः 1413
(4-3-39) प्रायभवः 1414
(4-3-40) उपजानूपकर्णोपनीवेष्ठक् 1415
(4-3-41) संभूते 1416
(4-3-42) कोशाड्ढञ् 1417
(4-3-43) कालात्साधुपुष्प्यत्पच्यमानेषु 1418
(4-3-44) उप्ते च 1419
(4-3-45) आश्वयुज्या वुञ् 1420
(4-3-46) ग्रीष्मवसन्तादन्यतरस्याम् 1421
(4-3-47) देयमृणे 1422
(4-3-48) कलाप्यश्वत्थयवबुसाद्वुन् 1423
(4-3-49) ग्रीष्मावरसमाद्वुञ् 1424
(4-3-50) संवत्सराग्रहायणीभ्यां ठञ्च 1425
(4-3-51) व्याहरति मृगः 1426
(4-3-52) तदस्य सोढम् 1427
(4-3-53) तत्र भवः 1428
(4-3-54) दिगादिभ्यो यत् 1429
(4-3-55) शरीरावयवाच्च 1430
(4-3-56) दृतिकुक्षिकलशिबस्त्यस्त्यहेर्ढञ् 1433
(4-3-57) ग्रीवाभ्योऽण्च 1434
(4-3-58) गम्भीराञ् ञ्यः 1435
(4-3-59) अव्ययीभावाच्च 1436
(4-3-60) अन्तः पूर्वपदाट्ठञ् 1437
(4-3-61) ग्रामात्पर्यनुपूर्वात् 1440
(4-3-62) जिह्वामूलाङ्गुलेश्छः 1441
(4-3-63) वर्गान्ताच्च 1442
(4-3-64) अशब्दे यत्खावन्यतरस्याम् 1443
(4-3-65) कर्णललाटात्कनलंकारे 1444
(4-3-66) तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः 1445
(4-3-67) बह्वचोऽन्तोदात्ताट्ठञ् 1446
(4-3-68) क्रतुयज्ञेभ्यश्च 1447
(4-3-69) अध्यायेष्वेवर्षेः 1448
(4-3-70) पौरोडाशपुरोडाशात्ष्ठन् 1449
(4-3-71) छन्दसो यदणौ 1450
(4-3-72) द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् 1451
(4-3-73) अणृगयनादिभ्यः 1452
(4-3-74) तत आगतः 1453
(4-3-75) ठगायस्थानेभ्यः 1454
(4-3-76) शुण्डिकादिभ्योऽण् 1455
(4-3-77) विद्यायोनिसंबन्धेभ्यो वुञ् 1456
(4-3-78) ऋतष्ठञ् 1457
(4-3-79) पितुर्यच्च 1458
(4-3-80) गोत्रादङ्कवत् 1459
(4-3-81) हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 1461
(4-3-82) मयट् च 1462
(4-3-83) प्रभवति 1463
(4-3-84) विदूराञ् ञ्यः 1464
(4-3-85) तद्गच्छति पथिदूतयोः 1465
(4-3-86) अभिनिष्क्रामति द्वारम् 1466
(4-3-87) अधिकृत्य कृते ग्रन्थे 1467
(4-3-88) शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः 1468
(4-3-89) सोऽस्य निवासः 1469
(4-3-90) अभिजनश्च 1470
(4-3-91) आयुधजीविभ्यश्छः पर्वते 1471
(4-3-92) शण्डिकादिभ्यो ञ्यः 1472
(4-3-93) सिन्धुतक्षशिलादिभ्योऽणञौ 1473
(4-3-94) तूदीसलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः 1474
(4-3-95) भक्तिः 1475
(4-3-96) अचित्ताददेशकालाट्ठक् 1476
(4-3-97) महाराजाट्ठञ् 1477
(4-3-98) वासुदेवार्जुनाभ्यां वुन् 1478
(4-3-99) गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् 1479
(4-3-100) जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने 1480
(4-3-101) तेन प्रोक्तम् 1481
(4-3-102) तित्तिरिवरतन्तुखण्डिकोखाच्छण् 1482
(4-3-103) काश्यपकौशिकाभ्यामृषिभ्यां णिनिः 1483
(4-3-104) कलापिवैशम्पायनान्तेवासिभ्यश्च 1484
(4-3-105) पुराणप्रोक्तेषु ब्राह्मणकल्पेषु 1485
(4-3-106) शौनकादिभ्यश्छन्दसि 1486
(4-3-107) कठचरकाल्लुक् 1487
(4-3-108) कलापिनोऽण् 1488
(4-3-109) छगलिनो ढिनुक् 1489
(4-3-110) पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः 1490
(4-3-111) कर्मन्दकृशाश्वादिनिः 1491
(4-3-112) तेनैकदिक् 1492
(4-3-113) तसिश्च 1493
(4-3-114) उरसो यच्च 1494
(4-3-115) उपज्ञाते 1495
(4-3-116) कृते ग्रन्थे 1496
(4-3-117) संज्ञायाम् 1497
(4-3-118) कुलालादिभ्यो वुञ् 1498
(4-3-119) क्षुद्राभ्रमरवटरपादपादञ् 1499
(4-3-120) तस्येदम् 1500
(4-3-121) रथाद्यत् 1501
(4-3-122) पत्रपूर्वादञ् 1502
(4-3-123) पत्राध्वर्युपरिषदश्च 1503
(4-3-124) हलसीराट्ठक् 1504
(4-3-125) द्वन्द्वाद्वुन्वैरमैथुनिकयोः 1505
(4-3-126) गोत्रचरणाद्वुञ् 1506
(4-3-127) सङ्घाङ्कलक्षणेष्वञ्यञिञामण् 1507
(4-3-128) शाकलाद्वा 1508
(4-3-129) छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्यः 1509
(4-3-130) न दण्डमाणवान्तेवासिषु 1510
(4-3-131) रैवतिकादिभ्यश्छः 1511
(4-3-132) कौपिञ्जलहास्तिपदादण् 1512
(4-3-133) आथर्वणिकस्येकलोपश्च 1513
(4-3-134) तस्य विकारः 1514
(4-3-135) अवयवे च प्राण्योषधिवृक्षेभ्यः 1515
(4-3-136) बिल्वादिभ्योऽण् 1516
(4-3-137) कोपधाच्च 1517
(4-3-138) त्रपुजतुनोः षुक् 1518
(4-3-139) ओरञ् 1519
(4-3-140) अनुदात्तादेश्च 1520
(4-3-141) पलाशादिभ्यो वा 1521
(4-3-142) शम्याः ष्लञ् 1522
(4-3-143) मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 1523
(4-3-144) नित्यं वृद्धशरादिभ्यः 1524
(4-3-145) गोश्च पुरीषे 1525
(4-3-146) पिष्टाच्च 1526
(4-3-147) संज्ञायां कन् 1527
(4-3-148) व्रीहेः पुरोडाशे 1528
(4-3-149) असंज्ञायां तिलयवाभ्याम् 1529
(4-3-150) द्व्यचश्छन्दसि 3453
(4-3-151) नोत्वद्वर्ध्रबिल्वात् 3454
(4-3-152) तालादिभ्योऽण् 1530
(4-3-153) जातरूपेभ्यः परिमाणे 1531
(4-3-154) प्राणिरजतादिभ्योऽञ् 1532
(4-3-155) ञितश्च तत्प्रत्ययात् 1533
(4-3-156) क्रीतवत्परिमाणात् 1534
(4-3-157) उष्ट्राद्वुञ् 1535
(4-3-158) उमोर्णयोर्वा 1536
(4-3-159) एण्या ढञ् 1537
(4-3-160) गोपयसोर्यत् 1538
(4-3-161) द्रोश्च 1539
(4-3-162) माने वयः 1540
(4-3-163) फले लुक् 1541
(4-3-164) प्लक्षादिभ्योऽण् 1542
(4-3-165) जम्ब्वा वा 1544
(4-3-166) लुप्च 1545
(4-3-167) हरीतक्यादिभ्यश्च 1546
(4-3-168) कंसीयपरशव्ययोर्यञञौ लुक्च 1547
(4-4-1) प्राग्वहतेष्ठक् 1548
(4-4-2) तेन दीव्यति खनति जयति जितम् 1550
(4-4-3) संस्कृतम् 1551
(4-4-4) कुलत्थकोपधादण् 1552
(4-4-5) तरति 1553
(4-4-6) गोपुच्छाट्ठञ् 1554
(4-4-7) नौद्व्यचष्ठन् 1555
(4-4-8) चरति 1556
(4-4-9) आकर्षात् ष्ठल् 1557
(4-4-10) पर्पादिभ्यः ष्ठन् 1558
(4-4-11) श्वगणाट्ठञ्च 1559
(4-4-12) वेतनादिभ्यो जीवति 1562
(4-4-13) वस्नक्रयविक्रयाट्ठन् 1563
(4-4-14) आयुधाच्छ च 1564
(4-4-15) हरत्युत्सङ्गादिभ्यः 1565
(4-4-16) भस्त्रादिभ्यः ष्ठन् 1566
(4-4-17) विभाषा विवधात् 1567
(4-4-18) अण् कुटिलिकायाः 1568
(4-4-19) निर्वृत्तेऽक्षद्यूतादिभ्यः 1569
(4-4-20) त्रेर्मन्नित्यम् 1570
(4-4-21) अपमित्ययाचिताभ्यां कक्कनौ 1571
(4-4-22) संसृष्टे 1572
(4-4-23) चूर्णादिनिः 1573
(4-4-24) लवणाल्लुक् 1574
(4-4-25) मुद्गादण् 1575
(4-4-26) व्यञ्जनैरुपसिक्ते 1576
(4-4-27) ओजःसहोऽम्भसा वर्तते 1577
(4-4-28) तत्प्रत्यनुपूर्वमीपलोमकूलम् 1578
(4-4-29) परिमुखं च 1579
(4-4-30) प्रयच्छति गर्ह्यम् 1580
(4-4-31) कुसीददशैकादशात् ष्ठन्ष्ठचौ 1581
(4-4-32) उञ्छति 1582
(4-4-33) रक्षति 1583
(4-4-34) शब्ददर्दुरं करोति 1584
(4-4-35) पक्षिमत्स्यमृगान्हन्ति 1585
(4-4-36) परिपन्थं च तिष्ठति 1586
(4-4-37) माथोत्तरपदपदव्यनुपदं धावति 1587
(4-4-38) आक्रन्दाट्ठञ्च 1588
(4-4-39) पदोत्तरपदं गृह्णाति 1589
(4-4-40) प्रतिकण्ठार्थललामं च 1590
(4-4-41) धर्मं चरति 1591
(4-4-42) प्रतिपथमेति ठंश्च 1592
(4-4-43) समवायान्समवैति 1593
(4-4-44) परिषदो ण्यः 1594
(4-4-45) सेनाया वा 1595
(4-4-46) संज्ञायां ललाटकुक्कुट्यौ पश्यति 1596
(4-4-47) तस्य धर्म्यम् 1597
(4-4-48) अण् महिष्यादिभ्यः 1598
(4-4-49) ऋतोऽञ् 1599
(4-4-50) अवक्रयः 1600
(4-4-51) तदस्य पण्यम् 1601
(4-4-52) लवणाट्ठञ् 1602
(4-4-53) किसरादिभ्यः ष्ठन् 1603
(4-4-54) शलालुनोऽन्यतरस्याम् 1604
(4-4-55) शिल्पम् 1605
(4-4-56) मड्डुकझर्झरादणन्यतरस्याम् 1606
(4-4-57) प्रहरणम् 1607
(4-4-58) परश्वधाट्ठञ्च 1608
(4-4-59) शक्तियष्ट्योरीकक् 1609
(4-4-60) अस्ति नास्ति दिष्टं मतिः 1610
(4-4-61) शीलम् 1611
(4-4-62) छत्रादिभ्यो णः 1612
(4-4-63) कर्माध्ययने वृत्तम् 1614
(4-4-64) बह्वच्पूर्वपदाट्ठच् 1615
(4-4-65) हितं भक्षाः 1616
(4-4-66) तदस्मै दीयते नियुक्तम् 1617
(4-4-67) श्राणामांसौदनाट्टिठन् 1618
(4-4-68) भक्तादणन्यतरस्याम् 1619
(4-4-69) तत्र नियुक्तः 1620
(4-4-70) अगारान्ताट्ठन् 1621
(4-4-71) अध्यायिन्यदेशकालात् 1622
(4-4-72) कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति 1623
(4-4-73) निकटे वसति 1624
(4-4-74) आवसथात् ष्ठल् 1625
(4-4-75) प्राग्घिताद्यत् 1626
(4-4-76) तद्वहति रथयुगप्रासङ्गम् 1627
(4-4-77) धुरो यड्ढकौ 1628
(4-4-78) खः सर्वधुरात् 1630
(4-4-79) एकधुराल्लुक्च 1631
(4-4-80) शकटादण् 1632
(4-4-81) हलसीराट्ठक् 1633
(4-4-82) संज्ञायां जन्या 1634
(4-4-83) विध्यत्यधनुषा 1635
(4-4-84) धनगणं लब्धा 1636
(4-4-85) अन्नाण्णः 1637
(4-4-86) वशं गतः 1638
(4-4-87) पदमस्मिन् दृश्यम् 1639
(4-4-88) मूलमस्याबर्हि 1640
(4-4-89) संज्ञायां धेनुष्या 1641
(4-4-90) गृहपतिना संयुक्ते ञ्यः 1642
(4-4-91) नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु 1643
(4-4-92) धर्मपथ्यर्थन्यायादनपेते 1644
(4-4-93) छन्दसो निर्मिते 1645
(4-4-94) उरसोण् च 1646
(4-4-95) हृदयस्य प्रियः 1647
(4-4-96) बन्धने चर्षौ 1648
(4-4-97) मतजनहलात्करणजल्पकर्षेषु 1649
(4-4-98) तत्र साधुः 1650
(4-4-99) प्रतिजनादिभ्यः खञ् 1651
(4-4-100) भक्ताण्णः 1652
(4-4-101) परिषदो ण्यः 1653
(4-4-102) कथादिभ्यष्ठक् 1654
(4-4-103) गुडादिभ्यष्ठञ् 1655
(4-4-104) पथ्यतिथिवसतिस्वपतेर्ढञ् 1656
(4-4-105) सभाया यः 1657
(4-4-107) समानतीर्थे वासी 1658
(4-4-108) समानोदरे शयितओ चोदात्तः 1659
(4-4-109) सोदराद्यः 1660
(4-4-110) भवे छन्दसि 3456
(4-4-111) पाथोनदीभ्यां ड्यण् 3457
(4-4-112) वेशन्तहिमवद्भ्यामण् 3458
(4-4-113) स्रोतसो विभाषा ड्यड्ड्यौ 3459
(4-4-114) सगर्भसयूथसनुताद्यन् 3460
(4-4-115) तुग्राद्घन् 3461
(4-4-116) अग्राद्यत् 3462
(4-4-117) घच्छौ च 3463
(4-4-118) समुद्राभ्राद्घः 3464
(4-4-119) बर्हिषि दत्तम् 3465
(4-4-120) दूतस्य भागकर्मणी 3466
(4-4-121) रक्षोयातूनां हननी 3467
(4-4-122) रेवतीजगतीहविष्याभ्यः प्रशस्ये 3468
(4-4-123) असुरस्य स्वम् 3469
(4-4-124) मायायामण् 3470
(4-4-125) तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः 3471
(4-4-126) अश्विमानण् 3472
(4-4-127) वयस्यासु मूर्ध्नो मतुप् 3473
(4-4-128) मत्वर्थे मासतन्वोः 3474
(4-4-129) मधोर्ञ च 3475
(4-4-130) ओजसोऽहनि यत्खौ 3476
(4-4-131) वेशोयशआदेर्भगाद्यल् 3477
(4-4-132) ख च 3478
(4-4-133) पूर्वैः कृतमिनयौ च 3479
(4-4-134) अद्भिः संस्कृतम् 3480
(4-4-135) सहस्रेण संमितौ घः 3481
(4-4-136) मतौ च 3482
(4-4-137) सोममर्हति यः 3483
(4-4-138) मये च 3484
(4-4-139) मधोः 3485
(4-4-140) वसोः समूहे च 3486
(4-4-141) नक्षत्राद्घः 3487
(4-4-142) सर्वदेवात्तातिल् 3488
(4-4-143) शिवशमरिष्टस्य करे 3489
(4-4-144) भावे च 3490
(4-4-196) ढश्छन्दसि 3455
(5-1-1) प्राक् क्रीताच्छः 1661
(5-1-2) उगवादिभ्यो यत् 1662
(5-1-3) कम्बलाच्च संज्ञायाम् 1663
(5-1-4) विभाषा हविरपूपादिभ्यः 1664
(5-1-5) तस्मै हितम् 1665
(5-1-6) शरीरावयवाद्यत् 1666
(5-1-7) खलयवमाषतिलवृषब्रह्मणश्च 1668
(5-1-8) अजादिभ्यां थ्यन् 1669
(5-1-9) आत्मन्विश्वजनभोगोत्तरपदात्खः 1670
(5-1-10) सर्वपुरुषाभ्यां णढञौ 1672
(5-1-11) माणवचरकाभ्यां खञ् 1673
(5-1-12) तदर्थं विकृतेः प्रकृतौ 1674
(5-1-13) छदिरुपधिबलेर्ढञ् 1675
(5-1-14) ऋषभोपानहोर्ञ्यः 1676
(5-1-15) चर्मणोऽञ् 1677
(5-1-16) तदस्य तदस्मिन् स्यादिति 1678
(5-1-17) परिखाया ढञ् 1679
(5-1-18) प्राग्वतेष्ठञ् 1680
(5-1-19) आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 1681
(5-1-20) असमासे निष्कादिभ्यः 1682
(5-1-21) शताच्च ठन्यतावशते 1686
(5-1-22) संख्याया अतिशदन्तायाः कन् 1687
(5-1-23) वतोरिड्वा 1688
(5-1-24) विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम् 1689
(5-1-25) कंसाट्टिठन् 1690
(5-1-26) शूर्पादञन्यतरस्याम् 1691
(5-1-27) शतमानविंशतिकसहस्रवसनादण् 1692
(5-1-28) अध्यर्धपूर्वाद्द्विगोर्लुगसंज्ञायाम् 1693
(5-1-29) विभाषा कार्षापणसहस्राभ्याम् 1694
(5-1-30) द्वित्रिपूर्वान्निष्कात् 1695
(5-1-31) बिस्ताच्च 1696
(5-1-32) विंशतिकात्खः 1697
(5-1-33) खार्या ईकन् 1698
(5-1-34) पणपादमाषशताद्यत् 1699
(5-1-35) शाणाद्वा 1700
(5-1-36) द्वित्रिपूर्वादण् च 1701
(5-1-37) तेन क्रीतम् 1702
(5-1-38) तस्य निमित्तं संयोगोत्पातौ 1704
(5-1-39) गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् 1705
(5-1-40) पुत्राच्छ च 1706
(5-1-41) सर्वभूमिपृथिवीभ्यामणञौ 1707
(5-1-42) तस्येश्वरः 1708
(5-1-43) तत्र विदित इति च 1709
(5-1-44) लोकसर्वलोकाट्ठञ् 1710
(5-1-45) तस्य वापः 1711
(5-1-46) पात्रात् ष्ठन् 1712
(5-1-47) तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते 1713
(5-1-48) पूरणार्धाट्ठन् 1714
(5-1-49) भागाद्यच्च 1715
(5-1-50) तद्धरति वहत्यावहति भाराद्वांशादिभ्यः 1716
(5-1-51) वस्नद्रव्याभ्यां ठन्कनौ 1717
(5-1-52) संभवत्यवहरति पचति 1718
(5-1-53) आढकाचितपात्रात्खोऽन्यतरस्याम् 1719
(5-1-54) द्विगोः ष्ठंश्च 1720
(5-1-55) कुलिजाल्लुक्खौ च 1721
(5-1-56) सोऽस्यांऽशवस्नभृतयः 1722
(5-1-57) तदस्य परिमाणम् 1723
(5-1-58) संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु 1724
(5-1-59) पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् 1725
(5-1-60) पञ्चद्दशतौ वर्गे वा 1726
(5-1-61) सप्तनोऽञ्छन्दसि 3491
(5-1-62) त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् 1727
(5-1-63) तदर्हति 1728
(5-1-64) छेदादिभ्यो नित्यम् 1729
(5-1-65) शीर्षच्छेदाद्यच्च 1730
(5-1-66) दण्डादिभ्यो यत् 1731
(5-1-67) छन्दसि च 3492
(5-1-68) पात्राद्घंश्च 1732
(5-1-69) कडङ्करदक्षिणाच्छ च 1733
(5-1-70) स्थालीबिलात् 1734
(5-1-71) यज्ञर्त्विग्भ्यां घखञौ 1735
(5-1-72) पारायणतुरायणचान्द्रायणं वर्तयति 1736
(5-1-73) संशयमापन्नः 1737
(5-1-74) योजनं गच्छति 1738
(5-1-75) पथः ष्कन् 1739
(5-1-76) पन्थो ण नित्यम् 1740
(5-1-77) उत्तरपथेनाहृतं च 1741
(5-1-78) कालात् 1742
(5-1-79) तेन निर्वृत्तम् 1743
(5-1-80) तमधीष्टो भृतो भूतो भावी 1744
(5-1-81) मासाद्वयसि यत्खञौ 1745
(5-1-82) द्विगोर्यप् 1746
(5-1-83) षण्मासाण्ण्यच्च 1747
(5-1-84) अवयसि ठंश्च 1748
(5-1-85) समायाः खः 1749
(5-1-86) द्विगोर्वा 1750
(5-1-87) रात्र्यहःसंवरात्सराच्च 1751
(5-1-88) वर्षाल्लुक्च 1753
(5-1-89) चित्तवति नित्यम् 1755
(5-1-90) षष्टिकाः षष्टिरात्रेण पच्यन्ते 1756
(5-1-91) वत्सरान्ताच्छश्छन्दसि 3493
(5-1-92) संपरिपूर्वात्ख च 3494
(5-1-93) तेन परिजय्यलभ्यकार्यसुकरम् 1757
(5-1-94) तदस्य ब्रह्मचर्यम् 1758
(5-1-95) तस्य च दक्षिणा यज्ञाख्येभ्यः 1759
(5-1-96) तत्र च दीयते कार्यं भववत् 1760
(5-1-97) व्युष्टादिभ्योऽण् 1761
(5-1-98) तेन यथाकथाच हस्ताभ्यां णयतौ 1762
(5-1-99) संपादिनि 1763
(5-1-100) कर्मवेषाद्यत् 1764
(5-1-101) तस्मै प्रभवति संतापादिभ्यः 1765
(5-1-102) योगाद्यच्च 1766
(5-1-103) कर्मण उकञ् 1767
(5-1-104) समयस्तदस्य प्राप्तम् 1768
(5-1-105) ऋतोरण् 1769
(5-1-106) छन्दसि घस् 3495
(5-1-107) कालाद्यत् 1770
(5-1-108) प्रकृष्टे ठञ् 1771
(5-1-109) प्रयोजनम् 1772
(5-1-110) विशाखाषाढादण्मन्थदण्डयोः 1773
(5-1-111) अनुप्रवचनादिभ्यश्छः 1774
(5-1-112) समापनात्सपूर्वपदात् 1775
(5-1-113) ऐकागारिकट् चौरे 1776
(5-1-114) आकालिकडाद्यन्तवचने 1777
(5-1-115) तेन तुल्यं क्रिया चेद्वतिः 1778
(5-1-116) तत्र तस्येव 1779
(5-1-117) तदर्हम् 1780
(5-1-118) उपसर्गाच्छन्दसि धात्वर्थे 3496
(5-1-119) तस्य भावस्त्वतलौ 1781
(5-1-120) आ च त्वात् 1782
(5-1-121) न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः 1783
(5-1-122) पृथ्वादिभ्य इमनिज्वा 1784
(5-1-123) वर्णदृढादिभ्यः ष्यञ्च 1787
(5-1-124) गुणवचनब्राह्मणादिभ्यः कर्मणि च 1788
(5-1-125) स्तेनाद्यन्नलोपश्च 1790
(5-1-126) सख्युर्यः 1791
(5-1-127) कपिज्ञात्योर्ढक् 1792
(5-1-128) पत्यन्तपुरोहितादिभ्यो यक् 1793
(5-1-129) प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् 1794
(5-1-130) हायनान्तयुवादिभ्योऽण् 1795
(5-1-131) इगन्ताच्च लघुपूर्वात् 1796
(5-1-132) योपधाद्गुरूपोत्तमाद्वुञ् 1797
(5-1-133) द्वन्द्वमनोज्ञादिभ्यश्च 1798
(5-1-134) गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु 1799
(5-1-135) होत्राभ्यश्छः 1800
(5-1-136) ब्रह्मणस्त्वः 1801
(5-2-1) धान्यानां भवने क्षेत्रे खञ् 1802
(5-2-2) व्रीहिशाल्योर्ढक् 1803
(5-2-3) यवयवकषष्टिकाद्यत् 1804
(5-2-4) विभाषा तिलमाषोमाभङ्गाणुभ्यः 1805
(5-2-5) सर्वचर्मणः कृतः खखञौ 1806
(5-2-6) यथामुखसंमुखस्य दर्शनः खः 1807
(5-2-7) तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति 1808
(5-2-8) आप्रपदं प्राप्नोति 1809
(5-2-9) अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु 1810
(5-2-10) परोवरपरम्परपुत्रपौत्रमनुभवति 1811
(5-2-11) अवारपारात्यन्तानुकामं गामी 1812
(5-2-12) समांसमां विजायते 1813
(5-2-13) अद्यश्वीनावष्टब्धे 1814
(5-2-14) आगवीनः 1815
(5-2-15) अनुग्वलंगामी 1816
(5-2-16) अध्वनो यत्खौ 1817
(5-2-17) अभ्यमित्राच्छ च 1818
(5-2-18) गोष्ठात्खञ् भूतपूर्वे 1819
(5-2-19) अश्वस्यैकाहगमः 1820
(5-2-20) शालीनकौपीने अधृष्टाकार्ययोः 1821
(5-2-21) व्रातेन जीवति 1822
(5-2-22) साप्तपदीनं सख्यम् 1823
(5-2-23) हैयङ्गवीनं संज्ञायाम् 1824
(5-2-24) तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ 1825
(5-2-25) पक्षात्तिः 1826
(5-2-26) तेन वित्तश्चुञ्चुप्चणपौ 1827
(5-2-27) विनञ्भ्यां नानाञौ न सह 1828
(5-2-28) वेः शालच्छङ्कटचौ 1829
(5-2-29) संप्रोदश्च कटच् 1830
(5-2-30) अवात्कुटारच्च 1831
(5-2-31) नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः 1832
(5-2-32) नेर्बिडज्बिरीसचौ 1833
(5-2-33) इनच् पिटच्चिकचि च 1834
(5-2-34) उपाधिभ्यां त्यकन्नासन्नारूढयोः 1835
(5-2-35) कर्मणि घटोऽठच् 1836
(5-2-36) तदस्य संजातं तारकादिभ्य इतच् 1837
(5-2-37) प्रमाणे द्वयसज्दघ्नञ्मात्रचः 1838
(5-2-38) पुरुषहस्तिभ्यामण् च 1839
(5-2-39) यत्तदेतेभ्यः परिमाणे वतुप् 1840
(5-2-40) किमिदंभ्यां वो घः 1841
(5-2-41) किमः संख्यापरिमाणे डति च 1842
(5-2-42) संख्याया अवयवे तयप् 1843
(5-2-43) द्वित्रिभ्यां तयस्यायज्वा 1844
(5-2-44) उभादुदात्तो नित्यम् 1845
(5-2-45) तदस्मिन्नधिकमिति दशान्ताड्डः 1846
(5-2-46) शदन्तविंशतेश्च 1847
(5-2-47) संख्याया गुणस्य निमाने मयट् 1848
(5-2-48) तस्य पूरणे डट् 1849
(5-2-49) नान्तादसंख्यादेर्मट् 1850
(5-2-50) थट् च छन्दसि 3497
(5-2-51) षट्कतिकतिपयचतुरां थुक् 1851
(5-2-52) बहुपूगगणसंघस्य तिथुक् 1852
(5-2-53) वतोरिथुक् 1853
(5-2-54) द्वेस्तीयः 1854
(5-2-55) त्रेः संप्रसारणं च 1855
(5-2-56) विंशत्यादिभ्यस्तमडन्यतरस्याम् 1856
(5-2-57) नित्यं शतादिमासार्धमाससंवत्सराच्च 1857
(5-2-58) षष्ट्यादेश्चाऽसंख्यादेः 1858
(5-2-59) मतौ छः सूक्तसाम्नोः 1859
(5-2-60) अध्यायानुवाकयोर्लुक् 1860
(5-2-61) विमुक्तादिभ्योऽण् 1861
(5-2-62) गोषदादिभ्यो वुन् 1862
(5-2-63) तत्र कुशलः पथः 1863
(5-2-64) आकर्षादिभ्यः कन् 1864
(5-2-65) धनहिरण्यात्कामे 1865
(5-2-66) स्वाङ्गेभ्यः प्रसिते 1866
(5-2-67) उदराट्ठगाद्यूने 1867
(5-2-68) सस्येन परिजातः 1868
(5-2-69) अंशं हारी 1869
(5-2-70) तन्त्रादचिरापहृते 1870
(5-2-71) ब्राह्मणकोष्णिके संज्ञायाम् 1871
(5-2-72) शीतोष्णाभ्यां कारिणि 1872
(5-2-73) अधिकम् 1873
(5-2-74) अनुकाभिकाभीकः कमिता 1874
(5-2-75) पार्श्वेनान्विच्छति 1875
(5-2-76) अयः शूलदण्डाजिनाभ्यां ठक्ठञौ 1876
(5-2-77) तावतिथं ग्रहणमिति लुग्वा 1877
(5-2-78) स एषां ग्रामणीः 1878
(5-2-79) शृङ्खलमस्य बन्धनं करभे 1879
(5-2-80) उत्क उन्मनाः 1880
(5-2-81) कालप्रयोजनाद्रोगे 1881
(5-2-82) तदस्मिन्नन्नं प्रायेण संज्ञायाम् 1882
(5-2-83) कुल्माषादञ् 1883
(5-2-84) श्रोत्रियंश्छन्दोऽधीते 1884
(5-2-85) श्राद्धमनेन भुक्तमिनिठनौ 1885
(5-2-86) पूर्वादिनिः 1886
(5-2-87) सपूर्वाच्च 1887
(5-2-88) इष्टादिभ्यश्च 1888
(5-2-89) छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि 1889
(5-2-90) अनुपद्यन्वेष्टा 1890
(5-2-91) साक्षाद्द्रष्टरि संज्ञायाम् 1891
(5-2-92) क्षेत्रियच् परक्षेत्रे चिकित्स्यः 1892
(5-2-93) इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा 1893
(5-2-94) तदस्यास्त्यस्मिन्निति मतुप् 1894
(5-2-95) रसादिभ्यश्च 1895
(5-2-96) प्राणिस्थादातो लजन्यतरस्याम् 1903
(5-2-97) सिध्मादिभ्यश्च 1904
(5-2-98) वत्सांसाभ्यां कामबले 1905
(5-2-99) फेनादिलच्च 1906
(5-2-100) लोमादिपामादिपिच्छादिभ्यः शनेलचः 1907
(5-2-101) प्रज्ञाश्रद्धार्चाभ्यो णः 1908
(5-2-102) तपःसहस्राभ्यां विनीनी 1909
(5-2-103) अण् च 1910
(5-2-104) सिकताशर्कराभ्यां च 1911
(5-2-105) देशे लुबिलचौ च 1912
(5-2-106) दन्त उन्नत उरच् 1913
(5-2-107) ऊषसुषिमुष्कमधो रः 1914
(5-2-108) द्युद्रुभ्यां मः 1915
(5-2-109) केशाद्वोऽन्यतरस्याम् 1916
(5-2-110) गाण्ड्यजगात्संज्ञायाम् 1917
(5-2-111) काण्डाण्डादीरन्नीरचौ 1918
(5-2-112) रजःकृष्यासुतिपरिषदो वलच् 1919
(5-2-113) दन्तशिखात्संज्ञायाम् 1920
(5-2-114) ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः 1921
(5-2-115) अत इनिठनौ 1922
(5-2-116) व्रीह्यादिभ्यश्च 1923
(5-2-117) तुन्दादिभ्य इलच्च 1924
(5-2-118) एकगोपूर्वाट्ठञ् नित्यम् 1925
(5-2-119) शतसहस्रान्ताच्च निष्कात् 1926
(5-2-120) रूपादाहतप्रशंसयोर्यप् 1927
(5-2-121) अस्मायामेधास्रजो विनिः 1928
(5-2-122) बहुलं छन्दसि 3498
(5-2-123) ऊर्णाया युस् 1929
(5-2-124) वाचो ग्मिनिः 1930
(5-2-125) आलजाटचौ बहुभाषिणि 1931
(5-2-126) स्वामिन्नैश्वर्ये 1932
(5-2-127) अर्शआदिभ्योऽच् 1933
(5-2-128) द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः 1934
(5-2-129) वातातीसाराभ्यां कुक्च 1935
(5-2-130) वयसि पूरणात् 1936
(5-2-131) सुखादिभ्यश्च 1937
(5-2-132) धर्मशीलवर्णान्ताच्च 1938
(5-2-133) हस्ताज्जातौ 1939
(5-2-134) वर्णाद्ब्रह्मचारिणि 1940
(5-2-135) पुष्करादिभ्यो देशे 1941
(5-2-136) बलादिभ्यो मतुबन्यतरस्याम् 1942
(5-2-137) संज्ञायां मन्माभ्याम् 1943
(5-2-138) कंशंभ्यां बभयुस्तितुतयसः 1944
(5-2-139) तुन्दिवलिवटेर्भः 1945
(5-2-140) अहंशुभमोर्युस् 1946
(5-3-1) प्राग्दिशो विभक्तिः 1947
(5-3-2) किंसर्वनामबहुभ्योऽद्व्यादिभ्यः 1948
(5-3-3) इदम इश् 1949
(5-3-4) एतेतौ रथोः 1950
(5-3-5) एतदोऽन् 1951
(5-3-6) सर्वस्य सोऽन्यतरस्यां दि 1952
(5-3-7) पञ्चम्यास्तसिल् 1953
(5-3-8) तसेश्च 1955
(5-3-9) पर्यभिभ्यां च 1956
(5-3-10) सप्तम्यास्त्रल् 1957
(5-3-11) इदमो हः 1958
(5-3-12) किमोऽत् 1959
(5-3-13) वा ह च च्छन्दसि 1961
(5-3-14) इतराभ्योऽपि दृश्यन्ते 1963
(5-3-15) सर्वैकान्यकिंयत्तद काले दा 1964
(5-3-16) इदमोर्हिल् 1965
(5-3-17) अधुना 1966
(5-3-18) दानीं च 1967
(5-3-19) तदो दा च 1968
(5-3-20) तयोर्दार्हिलौ च छन्दसि 3499
(5-3-21) अनद्यतनेर्हिलन्यतरस्याम् 1969
(5-3-22) सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः 1970
(5-3-23) प्रकारवचने थाल् 1971
(5-3-24) इदमस्थमुः 1972
(5-3-25) किमश्च 1973
(5-3-26) था हेतौ च छन्दसि 3500
(5-3-27) दिक्शब्देभ्यः सप्तमीपञ्चप्रथमाभ्यो दिग्देशकालेष्वस्तातिः 1974
(5-3-28) दक्षिणोत्तराभ्यामतसुच् 1978
(5-3-29) विभाषा परावराभ्याम् 1979
(5-3-30) अञ्चेर्लुक् 1980
(5-3-31) उपर्युपरिष्टात् 1981
(5-3-32) पश्चात् 1982
(5-3-33) पश्च पश्चा च छन्दसि 3501
(5-3-34) उत्तराधरदक्षिणादातिः 1983
(5-3-35) एनबन्यतरस्यामदूरेऽपञ्चम्याः 1984
(5-3-36) दक्षिणादाच् 1985
(5-3-37) आहि च दूरे 1986
(5-3-38) उत्तराच्च 1987
(5-3-39) पूर्वाधरावराणामसिपुरधवश्चैषाम् 1975
(5-3-40) अस्ताति च 1976
(5-3-41) विभाषावरस्य 1977
(5-3-42) संख्याया विधार्थे धा 1988
(5-3-43) अधिकरणविचाले च 1989
(5-3-44) एकाद्धो ध्यमुञन्यतरस्याम् 1990
(5-3-45) द्वित्र्योश्च धमुञ् 1991
(5-3-46) एधाच्च 1992
(5-3-47) याप्ये पाशप् 1993
(5-3-48) पूरणाद्भागे तीयादन् 1994
(5-3-49) प्रागेकादशभ्योऽच्छन्दसि 1995
(5-3-50) षष्ठाष्टमाभ्यां ञ च 1996
(5-3-51) मानपश्वङ्गयोः कन्लुकौ च 1997
(5-3-52) एकादाकिनिच्चासहाये 1998
(5-3-53) भूतपूर्वे चरट् 1999
(5-3-54) षष्ठ्या रूप्य च 2000
(5-3-55) अतिशायने तमबिष्ठनौ 2001
(5-3-56) तिङश्च 2002
(5-3-57) द्विवचनविभज्योपपदे तरबीयसुनौ 2005
(5-3-58) अजादी गुणवचनादेव 2006
(5-3-59) तुश्छन्दसि 2007
(5-3-60) प्रशस्यस्य श्रः 2009
(5-3-61) ज्य च 2011
(5-3-62) वृद्धस्य च 2013
(5-3-63) अन्तिकबाढयोर्नेदसाधौ 2014
(5-3-64) युवाल्पयोः कनन्यतरस्याम् 2019
(5-3-65) विन्मतोर्लुक् 2020
(5-3-66) प्रशंसायां रूपम् 2021
(5-3-67) ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 2022
(5-3-68) विभाषा सुपो बहुच् पुरस्तात्तु 2023
(5-3-69) प्रकारवचने जातीयर् 2024
(5-3-70) प्रागिवात्कः 2025
(5-3-71) अव्ययसर्वनाम्नामकच् प्राक् टेः 2026
(5-3-72) कस्य च दः 2027
(5-3-73) अज्ञाते 2028
(5-3-74) कुत्सिते 2029
(5-3-75) संज्ञायां कन् 2030
(5-3-76) अनुकम्पायाम् 2031
(5-3-77) नीतौ च तद्युक्तात् 2032
(5-3-78) बह्वचो मनुष्यनाम्नष्ठज्वा 2033
(5-3-79) घनिलचौ च 2034
(5-3-80) प्राचामुपादेरडज्वुचौ च 2036
(5-3-81) जातिनाम्नः कन् 2037
(5-3-82) अजिनान्तस्योत्तरपदलोपश्च 2039
(5-3-83) ठाजादावूर्ध्वं द्वितीयादचः 2035
(5-3-84) शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् 2038
(5-3-85) अल्पे 2040
(5-3-86) ह्रस्वे 2041
(5-3-87) संज्ञायां कन् 2042
(5-3-88) कुटीशमीशुण्डाभ्यो रः 2043
(5-3-89) कुत्वा डुपच् 2044
(5-3-90) कासूगोणीभ्यां ष्टरच् 2045
(5-3-91) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे 2046
(5-3-92) किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् 2047
(5-3-93) वा बहूनां जातिपरिप्रश्ने डतमच् 2048
(5-3-94) एकाच्च प्राचाम् 2049
(5-3-95) अवक्षेपणे कन् 2050
(5-3-96) इवे प्रतिकृतौ 2051
(5-3-97) संज्ञायां च 2052
(5-3-98) लुम्मनुष्ये 2053
(5-3-99) जीविकार्थे चापण्ये 2054
(5-3-100) देवपथादिभ्यश्च 2055
(5-3-101) वस्तेर्ढञ् 2056
(5-3-102) शिलाया ढः 2057
(5-3-103) शाखादिभ्यो यः 2058
(5-3-104) द्रव्यं च भव्ये 2059
(5-3-105) कुशाग्राच्छः 2060
(5-3-106) समासाच्च तद्विषयात् 2061
(5-3-107) शर्करादिभ्योऽण् 2062
(5-3-108) अङ्गुल्यादिभ्यष्ठक् 2063
(5-3-109) एकशालायाष्ठजन्यतरस्याम् 2064
(5-3-110) कर्कलोहितादीकक् 2065
(5-3-111) प्रत्नपूर्वविश्वेमात्थाल्छन्दसि 3502
(5-3-112) पूगाञ्योऽग्रामणीपूर्वात् 2066
(5-3-113) व्रातच्फञोरस्त्रियाम् 1100
(5-3-114) आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् 2067
(5-3-115) वृकाट्टेण्यण् 2068
(5-3-116) दामन्यादित्रिगर्तषष्ठाच्छः 2069
(5-3-117) पर्श्वादियौधेयादिभ्योऽणञौ 2070
(5-3-118) अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् 2071
(5-3-119) ञ्यादयस्तद्राजाः 2072
(5-4-1) पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च 2073
(5-4-2) दण्डव्यवसर्गयोश्च 2074
(5-4-3) स्थूलादिभ्यः प्रकारवचने कन् 2075
(5-4-4) अनत्यन्तगतौ क्तात् 2076
(5-4-5) न सामिवचने 2077
(5-4-6) बृहत्या आच्छादने 2078
(5-4-7) अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः 2079
(5-4-8) विभाषाञ्चेरदिक्स्त्रियाम् 2080
(5-4-9) जात्यन्ताच्छ बन्धुनि 2081
(5-4-10) स्थानान्ताद्विभाषा सस्थानेनेति चेत् 2082
(5-4-11) किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे 2004
(5-4-12) अमु च छन्दसि 3503
(5-4-13) अनुगादिनष्ठक् 2083
(5-4-14) णचः स्त्रियामञ् 3216
(5-4-15) अणिनुणः 3219
(5-4-16) विसारिणो मत्स्ये 2084
(5-4-17) संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 2085
(5-4-18) द्वित्रिचतुर्भ्यः सुच् 2086
(5-4-19) एकस्य सकृच्च 2087
(5-4-20) विभाषा बहोर्धाऽविप्रकृष्टकाले 2088
(5-4-21) तत्प्रकृतवचने मयट् 2089
(5-4-22) समूहवच्च बहुषु 2090
(5-4-23) अनन्तावसथेतिहभेषजाञ्यः 2091
(5-4-24) देवतान्तात्तादर्थ्ये यत् 2092
(5-4-25) पादार्घाभ्यां च 2093
(5-4-26) अतिथेर्ञ्यः 2094
(5-4-27) देवात्तल् 2095
(5-4-28) अवेः कः 2096
(5-4-29) यावादिभ्यः कन् 2097
(5-4-30) लोहितान्मणौ 2098
(5-4-31) वर्णे चानित्ये 2099
(5-4-32) रक्ते 2100
(5-4-33) कालाच्च 2101
(5-4-34) विनयादिभ्यष्ठक् 2102
(5-4-35) वाचो व्याहृतार्थायाम् 2103
(5-4-36) तद्युक्तात्कर्मणोऽण् 2104
(5-4-37) औषधेरजातौ 2105
(5-4-38) प्रज्ञादिभ्यश्च 2106
(5-4-39) मृदस्तिकन् 2107
(5-4-40) सस्नौ प्रशंसायाम् 2108
(5-4-41) वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि 3504
(5-4-42) बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् 2109
(5-4-43) संख्यैकवचनाच्च वीप्सायाम् 2110
(5-4-44) प्रतियोगे पञ्चम्यास्तसिः 2111
(5-4-45) अपादाने चाहीयरुहोः 2112
(5-4-46) अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः 2113
(5-4-47) हीयमानपापयोगाच्च 2114
(5-4-48) षष्ठ्या व्याश्रये 2115
(5-4-49) रोगाच्चापनयने 2116
(5-4-50) कृभ्वस्तियोगे संपद्यकर्तरि च्विः 2117
(5-4-51) अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च 2121
(5-4-52) विभाषा सातिः कार्त्स्न्ये 2122
(5-4-53) अभिविधौ संपदा च 2124
(5-4-54) तदधीनवचने 2125
(5-4-55) देये त्रा च 2126
(5-4-56) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् 2127
(5-4-57) अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् 2128
(5-4-58) कृञो द्वितीयतृतीयशम्बबीजात्कृषौ 2129
(5-4-59) संख्यायाश्च गुणान्तायाः 2130
(5-4-60) समयाच्च यापनायाम् 2131
(5-4-61) सपत्रनिष्पत्रादतिव्यथने 2132
(5-4-62) निष्कुलान्निष्कोषणे 2133
(5-4-63) सुखप्रियादानुलोम्ये 2134
(5-4-64) दुःखात्प्रातिलोम्ये 2135
(5-4-65) शूलात्पाके 2136
(5-4-66) सत्यादशपथे 2137
(5-4-67) मद्रात्परिवापणे 2138
(5-4-68) समासान्ताः 676
(5-4-69) न पूजनात् 954
(5-4-70) किमः क्षेपे 955
(5-4-71) नञस्तत्पुरुषात् 956
(5-4-72) पथो विभाषा 957
(5-4-73) बहुव्रीहौ संख्येये डजबहुगणात् 851
(5-4-74) ऋक्पूरब्धूः पथामानक्षे 940
(5-4-75) अच् प्रत्यन्ववपूर्वात्सामलोम्नः 943
(5-4-76) अक्ष्णोऽदर्शनात् 944
(5-4-77) अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिः श्रेयसपुरषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः 945
(5-4-78) ब्रह्महस्तिभ्यां वर्चसः 946
(5-4-79) अवसमन्धेभ्यस्तमसः 947
(5-4-80) श्वसो वसीयश्श्रेयसः 948
(5-4-81) अन्ववतप्ताद्रहसः 949
(5-4-82) प्रतेरुरसः सप्तमीस्थात् 950
(5-4-83) अनुगवमायामे 951
(5-4-84) द्विस्तावा त्रिस्तावा वेदिः 952
(5-4-85) उपसर्गादध्वनः 953
(5-4-86) तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः 786
(5-4-87) अहःसर्वैकदेशसंख्यातपुराणाच्च रात्रेः 787
(5-4-88) अह्नोऽह्न एतेभ्यः 790
(5-4-89) न संख्यादेः समाहारे 793
(5-4-90) उत्तमैकाभ्यां च 794
(5-4-91) राजाहःसखिभ्यष्टच् 788
(5-4-92) गोरतद्धितलुकि 729
(5-4-93) अग्राख्यायामुरसः 795
(5-4-94) अनोऽश्मायःसरसां जातिसंज्ञयोः 796
(5-4-95) ग्रामकौटाभ्यां च तक्ष्णः 797
(5-4-96) अतेः शुनः 798
(5-4-97) उपमानादप्राणिषु 799
(5-4-98) उत्तरमृगपूर्वाच्च सक्थ्नः 800
(5-4-99) नावो द्विगोः 801
(5-4-100) अर्धाच्च 802
(5-4-101) खार्याः प्राचाम् 803
(5-4-102) द्वित्रिभ्यामञ्जलेः 804
(5-4-103) अनसन्तान्नपुंसकाच्छन्दसि 3505
(5-4-104) ब्रह्मणो जानपदाख्यायाम् 805
(5-4-105) कुमहद्भ्यामन्यतरस्याम् 806
(5-4-106) द्वन्द्वाच्चुदषहान्तात्समाहारे 930
(5-4-107) अव्ययीभावे शरत्प्रभृतिभ्यः 677
(5-4-108) अनश्च 678
(5-4-109) नपुंसकादन्यतरस्याम् 680
(5-4-110) नदीपौर्णमास्याग्रहायणीभ्यः 681
(5-4-111) झयः 682
(5-4-112) गिरेश्च सेनकस्य 683
(5-4-113) बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् 852
(5-4-114) अङ्गुलेर्दारुणि 853
(5-4-115) द्वित्रिभ्यां ष मूर्ध्नः 854
(5-4-116) अप्पूरणीप्रमाण्योः 832
(5-4-117) अन्तर्बहिर्भ्यां च लोम्नः 855
(5-4-118) अञ् नासिकायाः संज्ञायां नसं चास्थूलात् 856
(5-4-119) उपसर्गाच्च 858
(5-4-120) सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः 860
(5-4-121) नञ्दुः सुभ्यो हलिसक्थ्योरन्यतरस्याम् 861
(5-4-122) नित्यमसिच् प्रजामेधयोः 862
(5-4-123) बहुप्रजाश्छन्दसि 3506
(5-4-124) धर्मादनिच्केवलात् 863
(5-4-125) जम्भा सुहरिततृणसोमेभ्यः 864
(5-4-126) दक्षिणेर्मा लुब्धयोगे 865
(5-4-127) इच् कर्मव्यतिहारे 866
(5-4-128) द्विदण्ड्यादिभ्यश्च 867
(5-4-129) प्रसंभ्यां जानुनोर्ज्ञुः 868
(5-4-130) ऊर्ध्वाद्विभाषा 869
(5-4-131) ऊधसोऽनङ् 483
(5-4-132) धनुषश्च 870
(5-4-133) वा संज्ञायाम् 871
(5-4-134) जायाया निङ् 872
(5-4-135) गन्धस्येदुत्पूतिसुसुरभिभ्यः 874
(5-4-136) अल्पाख्यायाम् 875
(5-4-137) उपमानाच्च 876
(5-4-138) पादस्य लोपोऽहस्त्यादिभ्यः 877
(5-4-139) कुम्भपदीषु च 878
(5-4-140) संख्यासुपूर्वस्य 879
(5-4-141) वयसि दन्तस्य दतृ 880
(5-4-142) छन्दसि च 3507
(5-4-143) स्त्रियां संज्ञायाम् 881
(5-4-144) विभाषा श्यावारोकाभ्याम् 882
(5-4-145) अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च 883
(5-4-146) ककुदस्यावस्थायां लोपः 884
(5-4-147) त्रिककुत्पर्वते 885
(5-4-148) उद्विभ्यां काकुदस्य 886
(5-4-149) पूर्णाद्विभाषा 887
(5-4-150) सुहृद्दुर्हृदौ मित्रामित्रयोः 888
(5-4-151) उरः प्रभृतिभ्यः कप् 889
(5-4-152) इनः स्त्रियाम् 890
(5-4-153) नद्यृतश्च 833
(5-4-154) शेषाद्विभाषा 891
(5-4-155) न संज्ञायाम् 893
(5-4-156) ईयसश्च 894
(5-4-157) वन्दिते भ्रातुः 895
(5-4-158) ऋतश्छन्दसि 3508
(5-4-159) नाडीतन्त्र्योः स्वाङ्गे 896
(5-4-160) निष्प्रवाणिश्च 897
(6-1-1) एकाचो द्वे प्रथमस्य 2175
(6-1-2) अजादेर्द्वितीयस्य 2176
(6-1-3) न न्द्राः संयोगादयः 2446
(6-1-4) पूर्वोऽभ्यासः 2178
(6-1-5) उभे अभ्यस्तम् 426
(6-1-6) जक्षित्यादयः षट् 428
(6-1-7) तुजादीनां दीर्घोऽभ्यासस्य 3509
(6-1-8) लिटि धातोरनभ्यासस्य 2177
(6-1-9) सन्यङोः 2395
(6-1-10) श्लौ 2490
(6-1-11) चङि 2315
(6-1-12) दाश्वान्साह्वान्मीढ्वांश्च 3629
(6-1-13) ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे 1003
(6-1-14) बन्धुनि बहुव्रीहौ 1005
(6-1-15) वचिस्वपियजादीनां किति 2409
(6-1-16) ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 2412
(6-1-17) लिट्यभ्यासस्योभयेषाम् 2408
(6-1-18) स्वापेश्चङि 2584
(6-1-19) स्वपिस्यमिव्येञां यङि 2645
(6-1-20) न वशः 2646
(6-1-21) चायः की 2647
(6-1-22) स्फायः स्फी निष्ठायाम् 3044
(6-1-23) स्त्यः प्रपूर्वस्य 3033
(6-1-24) द्रवमूर्तिस्पर्शयोः श्यः 3020
(6-1-25) प्रतेश्च 3022
(6-1-26) विभाषाऽभ्यवपूर्वस्य 3023
(6-1-27) शृतं पाके 3067
(6-1-28) प्यायः पी 3072
(6-1-29) लिड्यङोश्च 2327
(6-1-30) विभाषा श्वेः 2420
(6-1-31) णौ च संश्चङोः 2579
(6-1-32) ह्वः संप्रसारणम् 2586
(6-1-33) अभ्यस्तस्य च 2417
(6-1-34) बहुलं छन्दसि 3510
(6-1-35) चायः की 3511
(6-1-36) अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्ताः 3512
(6-1-37) न संप्रसारणे संप्रसारणम् 363
(6-1-38) लिटि वयो यः 2413
(6-1-39) वश्चास्यान्यतरस्यां किति 2414
(6-1-40) वेञः 2415
(6-1-41) ल्यपि च 3339
(6-1-42) ज्यश्च 3340
(6-1-43) व्यश्च 3341
(6-1-44) विभाषा परेः 3342
(6-1-45) आदेच उपदेशेऽशिति 2370
(6-1-46) न व्यो लिटि 2416
(6-1-47) स्फुरतिस्फुलत्योर्घञि 3185
(6-1-48) क्रीङ्जीनां णौ 2600
(6-1-49) सिध्यतेरपारलौकिके 2602
(6-1-50) मीनातिमिनोतिदीङां ल्यपि च 2508
(6-1-51) विभाषा लीयतेः 2509
(6-1-52) खिदेश्छन्दसि 3513
(6-1-53) अपगुरो णमुलि 3375
(6-1-54) चिस्फुरोर्णौ 2569
(6-1-55) प्रजने वीयतेः 2603
(6-1-56) बिभेतेर्हेतुभये 2593
(6-1-57) नित्यं स्मयतेः 2596
(6-1-58) सृजिदृशोर्झल्यमकिति 2405
(6-1-59) अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् 2402
(6-1-60) शीर्षंश्छन्दसि 3514
(6-1-61) ये च तद्धिते 1667
(6-1-63) पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु 228
(6-1-64) धात्वादेः षः सः 2264
(6-1-65) णो नः 2286
(6-1-66) लोपो व्योर्वलि 873
(6-1-67) वेरपृक्तस्य 375
(6-1-68) हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् 252
(6-1-69) एङ्ह्रस्वात्संबुद्धेः 193
(6-1-70) शेश्छन्दसि बहुलम् 3516
(6-1-71) ह्रस्वस्य पिति कृति तुक् 2858
(6-1-72) संहितायाम् 145
(6-1-73) छे च 146
(6-1-74) आङ्माङोश्च 147
(6-1-75) दीर्घात् 148
(6-1-76) पदान्ताद्वा 149
(6-1-77) इको यणचि 47
(6-1-78) एचोऽयवायावः 61
(6-1-79) वान्तो यि प्रत्यये 63
(6-1-80) धातोस्तन्निमित्तस्यैव 64
(6-1-81) क्षय्यजय्यौ शक्यार्थे 65
(6-1-82) क्रय्यस्तदर्थे 66
(6-1-83) भय्यप्रवय्ये च छन्दसि 3517
(6-1-84) एकः पूर्वपरयोः 68
(6-1-85) अन्तादिवच्च 75
(6-1-86) षत्वतुकोरसिद्धः 3333
(6-1-87) आद् गुणः 69
(6-1-88) वृद्धिरेचि 72
(6-1-89) एत्येधत्यूठ्सु 73
(6-1-90) आटश्च 269
(6-1-91) उपसर्गादृति धातौ 74
(6-1-92) वासुप्यापिशलेः 77
(6-1-93) औतोऽम्शसोः 285
(6-1-94) एङि पररूपम् 78
(6-1-95) ओमाङोश्च 80
(6-1-96) उस्यपदान्तात् 2214
(6-1-97) अतो गुणे 191
(6-1-98) अव्यक्तानुकरणस्यात इतौ 81
(6-1-99) नाम्रेडितस्यान्त्यस्य तु वा 82
(6-1-101) अकः सवर्णे दीर्घः 85
(6-1-102) प्रथमयोः पूर्वसवर्णः 164
(6-1-103) तस्माच्छसो नः पुंसि 196
(6-1-104) नादिचि 165
(6-1-105) दीर्घाज्जसि च 239
(6-1-106) वा छन्दसि 3515
(6-1-107) अमिपूर्वः 194
(6-1-108) संप्रसारणाच्च 330
(6-1-109) एङः पदान्तादति 86
(6-1-110) ङसिङसोश्च 246
(6-1-111) ऋत उत् 279
(6-1-112) ख्यत्यात्परस्य 255
(6-1-113) अतो रोरप्लुतादप्लुते 163
(6-1-114) हशि च 166
(6-1-115) प्रकृत्यान्तः पादमव्यपरे 3518
(6-1-116) अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च 3519
(6-1-117) यजुष्युरः 3520
(6-1-118) आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे 3521
(6-1-119) अङ्ग इत्यादौ च 3522
(6-1-120) अनुदात्ते च कुधपरे 3523
(6-1-121) अवपथासि च 3524
(6-1-122) सर्वत्र विभाषा गोः 87
(6-1-123) अवङ् स्फोटायनस्य 88
(6-1-124) इन्द्रे च 89
(6-1-125) प्लुतप्रगृह्या अचि नित्यम् 90
(6-1-126) आङोऽनुनासिकश्छन्दसि 3525
(6-1-127) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च 91
(6-1-128) ऋत्यकः 92
(6-1-129) अप्लुतवदुपस्थिते 98
(6-1-130) ई3 चाऽक्रवर्मणस्य 99
(6-1-131) दिव उत् 337
(6-1-132) एतत्तदोः सुलोपोऽकोरनञ्समासे हलि 176
(6-1-133) स्यश्छन्दसि बहुलम् 3526
(6-1-134) सोऽचि लोपे चेत्पादपूरणम् 177
(6-1-135) सुट्कात्पूर्वः 2553
(6-1-137) संपरिभ्यां करोतौ भूषणे 2550
(6-1-138) समवाये च 2551
(6-1-139) उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च 2552
(6-1-140) किरतौ लवने 2539
(6-1-141) हिंसायां प्रतेश्च 2540
(6-1-142) अपाच्चतुष्पाच्छकुनिष्वालेखने 2688
(6-1-143) कुस्तुम्बुरूणि जातिः 1058
(6-1-144) अपरस्पराः क्रियासातत्ये 1059
(6-1-145) गोष्पदं सेवितासेवितप्रमाणेषु 1060
(6-1-146) आस्पदं प्रतिष्ठायाम् 1061
(6-1-147) आश्चर्यमनित्ये 1062
(6-1-148) वर्चस्केऽवस्करः 1063
(6-1-149) अपस्करो रथाङ्गम् 1064
(6-1-150) विष्किरः शकुनौ वा 1065
(6-1-151) ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे 3527
(6-1-152) प्रतिष्कशश्च कशेः 1066
(6-1-153) प्रस्कण्वहरिश्चन्द्रावृषी 1067
(6-1-154) मस्करमस्करिणौ वेणुपरिव्राजकयोः 1068
(6-1-155) कास्तीराजस्तुन्दे नगरे 1069
(6-1-156) कारस्करो वृक्षः 1070
(6-1-157) पारस्करप्रभृतीनि च संज्ञायाम् 1071
(6-1-158) अनुदात्तं पदमेकवर्जम् 3650
(6-1-159) कर्षात्वतो घञोन्त उदात्तः 3680
(6-1-160) उञ्छादीनां च 3681
(6-1-161) अनुदात्तस्य च यत्रोदात्तलोपः 3651
(6-1-162) धातोः 3671
(6-1-163) चितः 3710
(6-1-164) तद्धितस्य 3711
(6-1-165) कितः 3712
(6-1-166) तिसृभ्यो जसः 3713
(6-1-167) चतुरः शसि 3682
(6-1-168) सावेकाचस्तृतीयादिर्विभक्तिः 3714
(6-1-169) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे 3715
(6-1-170) अञ्चेश्छन्दस्यसर्वनामस्थानम् 3716
(6-1-171) ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः 3717
(6-1-172) अष्टनो दीर्घात् 3718
(6-1-173) शतुरनुमो नद्यजादी 3719
(6-1-174) उदात्तयणो हल्पूर्वात् 3720
(6-1-175) नोङ्धात्वोः 3721
(6-1-176) ह्रस्वनुड्भ्यां मतुप् 3722
(6-1-177) नामन्यतरस्याम् 3723
(6-1-178) ङ्याश्छन्दसि बहुलम् 3724
(6-1-179) षट्त्रिचतुर्भ्यो हलादिः 3725
(6-1-180) झल्युपोत्तमम् 3683
(6-1-182) न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः 3726
(6-1-183) दिवो झल् 3727
(6-1-184) नृ चान्यतरस्याम् 3728
(6-1-185) तित्स्वरितम् 3729
(6-1-186) तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः 3730
(6-1-187) आदिः सिचोऽन्यतरस्याम् 3731
(6-1-188) स्वपादिहिंसामच्यनिटि 3672
(6-1-189) अभ्यस्तानामादिः 3673
(6-1-189) विभाषा भाषायाम् 3684
(6-1-190) अनुदात्ते च 3674
(6-1-191) सर्वस्य सुपि 3685
(6-1-192) भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति 3675
(6-1-193) लिति 3676
(6-1-194) आदिर्णमुल्यन्यतरस्याम् 3677
(6-1-195) अचः कर्तृयकि 3678
(6-1-196) थलि च सेटीडन्तो वा 3732
(6-1-197) ञ्नित्यादिर्नित्यम् 3686
(6-1-198) आमन्त्रितस्य च 3653
(6-1-199) पथिमथोः सर्वनामस्थाने 3687
(6-1-200) अन्तश्च तवैयुगपत् 3688
(6-1-201) क्षयो निवासे 3689
(6-1-202) जयः करणम् 3690
(6-1-203) वृषादीनां च 3691
(6-1-204) संज्ञायामुपमानम् 3692
(6-1-205) निष्ठा च द्व्यजनात् 3693
(6-1-206) शुष्कधृष्टौ 3694
(6-1-207) आशितः कर्ता 3695
(6-1-208) रिक्ते विभाषा 3696
(6-1-209) जुष्टार्पिते च छन्दसि 3697
(6-1-210) नित्यं मन्त्रे 3698
(6-1-211) युष्मदस्मदोर्ङसि 3699
(6-1-212) ङयि च 3700
(6-1-213) यतोऽनावः 3701
(6-1-214) ईडवन्दवृशंसदुहां ण्यतः 3702
(6-1-215) विभाषा वेण्विन्धानयोः 3703
(6-1-216) त्यागरागहासकुहश्वठक्रथानाम् 3704
(6-1-218) चङ्यन्यतरस्याम् 3679
(6-1-219) मतोः पूर्वमात्संज्ञायां स्त्रियाम् 3705
(6-1-220) अन्तोऽवत्याः 3706
(6-1-221) ईवत्याः 3707
(6-1-222) चौ 3652
(6-1-223) समासस्य 3734
(6-1-297) उपोत्तमं रिति 3733
(6-2-1) बहुव्रीहौ प्रकृत्या पूर्वपदम् 3735
(6-2-2) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः 3736
(6-2-3) वर्णो वर्णेष्वनेते 3737
(6-2-4) गाधलवणयोः प्रमाणे 3738
(6-2-5) दायाद्यं दायादे 3739
(6-2-6) प्रतिबन्धि चिरकृच्छ्रयोः 3740
(6-2-7) पदेऽपदेशे 3741
(6-2-8) निवाते वातत्राणे 3742
(6-2-9) शारदेऽनार्तवे 3743
(6-2-10) अध्वर्युकषाययोर्जातौ 3744
(6-2-11) सदृशप्रतिरूपयोः सादृश्ये 3745
(6-2-12) द्विगौ प्रमाणे 3746
(6-2-13) गन्तव्यपण्यं वाणिजे 3747
(6-2-14) मात्रोपज्ञोपक्रमच्छाये नपुंसके 3748
(6-2-15) सुखप्रिययोर्हिते 3749
(6-2-16) प्रीतौ च 3750
(6-2-17) स्वं स्वामिनि 3751
(6-2-18) पत्यावैश्वर्ये 3752
(6-2-19) न भूवाक्चिद्दिधिषु 3753
(6-2-20) वा भुवनम् 3754
(6-2-21) आशङ्काऽबाधनेदीयस्सु संभावने 3755
(6-2-22) पूर्वे भूतपूर्वे 3756
(6-2-23) सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये 3757
(6-2-24) विस्पष्टादीनि गुणवचनेषु 3758
(6-2-25) श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये 3759
(6-2-26) कुमारश्च 3760
(6-2-27) आदिः प्रत्येनसि 3761
(6-2-28) पूगेष्वन्यतरस्याम् 3762
(6-2-29) इगन्तकालकपालभगालशरावेषु द्विगौ 3763
(6-2-30) बह्वन्यतरस्याम् 3764
(6-2-31) दिष्टिवितस्त्योश्च 3765
(6-2-32) सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् 3766
(6-2-33) परिप्रत्युपापा वर्ज्यमानाऽहोरात्रावयवेषु 3767
(6-2-34) राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु 3768
(6-2-35) संख्या 3769
(6-2-36) आचार्योपसर्जनश्चान्तेवासी 3770
(6-2-37) कार्तकौजपादयश्च 3771
(6-2-38) महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु 3772
(6-2-39) क्षुल्लकश्च वैश्वदेवे 3773
(6-2-40) उष्ट्रः सादिवाम्योः 3774
(6-2-41) गौः सादसादिसारथिषु 3775
(6-2-42) कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च 3776
(6-2-43) चतुर्थी तदर्थे 3777
(6-2-44) अर्थे 3778
(6-2-45) क्ते च 3779
(6-2-46) कर्मधारयेऽनिष्ठा 3780
(6-2-47) अहीने द्वितीया 3781
(6-2-48) तृतीया कर्मणि 3782
(6-2-49) गतिरनन्तरः 3783
(6-2-50) तादौ च निति कृत्यतौ 3784
(6-2-51) तवै चान्तश्च युगपत् 3785
(6-2-52) अनिगन्तोऽञ्चतौ वप्रत्यये 3786
(6-2-53) न्यधी च 3787
(6-2-54) ईषदन्यतरस्याम् 3788
(6-2-55) हिरण्यपरिमाणं धने 3789
(6-2-56) प्रथमोऽचिरोपसंपत्तौ 3790
(6-2-57) कतरकतमौ कर्मधारये 3791
(6-2-58) आर्यो ब्राह्मणकुमारयोः 3792
(6-2-59) राजा च 3793
(6-2-60) षष्ठी प्रत्येनसि 3794
(6-2-61) क्ते नित्यार्थे 3795
(6-2-62) ग्रामः शिल्पिनि 3796
(6-2-63) राजा च प्रशंसायाम् 3797
(6-2-64) आदिरुदात्तः 3798
(6-2-65) सप्तमीहारिणौ धर्म्येऽहरणे 3799
(6-2-66) युक्ते च 3800
(6-2-67) विभाषाऽध्यक्षे 3801
(6-2-68) पापं च शिल्पिनि 3802
(6-2-69) गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे 3803
(6-2-70) अङ्गानि मैरेये 3804
(6-2-71) भक्ताख्यास्तदर्थेषु 3805
(6-2-72) गोबिडालसिंहसैन्धवेषूपमाने 3806
(6-2-73) अके जीविकार्थे 3807
(6-2-74) प्राचां क्रीडायाम् 3808
(6-2-75) अणि नियुक्ते 3809
(6-2-76) शिल्पिनि चाऽकृञः 3810
(6-2-77) संज्ञायां च 3811
(6-2-78) गोतन्तियवं पाले 3812
(6-2-79) णिनि 3813
(6-2-80) उपमानं शब्दार्थप्रकृतावेव 3814
(6-2-81) युक्तारोह्यादयश्च 3815
(6-2-82) दीर्घकाशतुषभ्राष्ट्रवटं जे 3816
(6-2-83) अन्त्यात्पूर्वं बह्वचः 3817
(6-2-84) ग्रामेऽनिवसन्तः 3818
(6-2-85) घोषादिषु च 3819
(6-2-86) छात्र्यादयः शालायाम् 3820
(6-2-87) प्रस्थेऽवृद्धमकर्क्यादीनाम् 3821
(6-2-88) मालादीनां च 3822
(6-2-89) अमहन्नवन्नगरेऽनुदीचाम् 3823
(6-2-90) अर्मे चाऽवर्णं द्व्यच् त्र्यच् 3824
(6-2-91) न भूताधिकसञ्जीवमद्राश्मकज्जलम् 3825
(6-2-92) अन्तः 3826
(6-2-93) सर्वं गुणकार्त्स्न्ये 3827
(6-2-94) संज्ञायां गिरिनिकाययोः 3828
(6-2-95) कुमार्यां वयसि 3829
(6-2-96) उदकेऽकेवले 3830
(6-2-97) द्विगौ क्रतौ 3831
(6-2-98) सभायां नपुंसके 3832
(6-2-99) पुरे प्राचाम् 3833
(6-2-100) अरिष्टगौडपूर्वे च 3834
(6-2-101) न हास्तिनफलकमार्देयाः 3835
(6-2-102) कुसूलकूपकुम्भशालं बिले 3836
(6-2-103) दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु 3837
(6-2-104) आचार्योपसर्जनश्चाऽन्तेवासिनि 3838
(6-2-105) उत्तरपदवृद्धौ सर्वं च 3839
(6-2-106) बहुव्रीहौ विश्वं संज्ञायाम् 3840
(6-2-107) उदराश्वेषुषु 3841
(6-2-108) क्षेपे 3842
(6-2-109) नदी बन्धुनि 3843
(6-2-110) निष्ठोपसर्गपूर्वमन्यतरस्याम् 3844
(6-2-111) उत्तरपदादिः 3845
(6-2-112) कर्णो वर्णलक्षणात् 3846
(6-2-113) संज्ञौपम्ययोश्च 3847
(6-2-114) कण्ठपृष्ठग्रीवाजङ्घं च 3848
(6-2-115) शृङ्गमवस्थायां च 3849
(6-2-116) नञो जरमरमित्रमृताः 3850
(6-2-117) सोर्मनसी अलोमोषसी 3851
(6-2-118) क्रत्वादयश्च 3852
(6-2-119) आद्युदात्तं द्व्यच् छन्दसि 3853
(6-2-120) वीरवीर्यौ च 3854
(6-2-121) कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे 3855
(6-2-122) कंसमन्थशूर्पपाय्यकाण्डं द्विगौ 3856
(6-2-123) तत्पुरुषे शालायां नपुंसके 3857
(6-2-124) कन्था च 3858
(6-2-125) आदिश्चिहणादीनाम् 3859
(6-2-126) चेलखेटकटुककाण्डं गर्हायाम् 3860
(6-2-127) चीरमुपमानम् 3861
(6-2-128) पललसूपशाकं मिश्रे 3862
(6-2-129) कूलसूदस्थलकर्षाः संज्ञायाम् 3863
(6-2-130) अकर्मधारये राज्यम् 3864
(6-2-131) वर्ग्यादयश्च 3865
(6-2-132) पुत्रः पुम्भ्यः 3866
(6-2-133) नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः 3867
(6-2-134) चूर्णादीन्यप्राणिषष्ठ्याः 3868
(6-2-135) षट् च काण्डादीनि 3869
(6-2-136) कुण्डं वनम् 3870
(6-2-137) प्रकृत्या भगालम् 3871
(6-2-138) शितेर्नित्याऽबह्वज्बहुव्रीहावभसत् 3872
(6-2-139) गतिकारकोपपदात्कृत् 3873
(6-2-140) उभे वनस्पत्यादिषु युगपत् 3874
(6-2-141) देवताद्वन्द्वे च 3875
(6-2-142) नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु 3876
(6-2-143) अन्तः 3877
(6-2-144) थाथघञ्क्ताजवित्रकाणाम् 3878
(6-2-145) सूपमानात्क्तः 3879
(6-2-146) संज्ञायामनाचितादीनाम् 3880
(6-2-147) प्रवृद्धादीनां च 3881
(6-2-148) कारकाद्दत्तश्रुतयोरेवाशिषि 3882
(6-2-149) इत्थम्भूतेन कृतमिति च 3883
(6-2-150) अनो भावकर्मवचनः 3884
(6-2-151) मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः 3885
(6-2-152) सप्तम्याः पुण्यम् 3886
(6-2-153) ऊनार्थकलहं तृतीयायाः 3887
(6-2-154) मिश्रं चानुपसर्गमसन्धौ 3888
(6-2-155) नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः 3889
(6-2-156) ययतोश्चातदर्थे 3890
(6-2-157) अच्कावशक्तौ 3891
(6-2-158) आक्रोशे च 3892
(6-2-159) संज्ञायाम् 3893
(6-2-160) कृत्योकेष्णुच्चार्वादयश्च 3894
(6-2-161) विभाषा तृन्नन्नतीक्ष्णशुचिषु 3895
(6-2-162) बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने 3896
(6-2-163) संख्यायाः स्तनः 3897
(6-2-164) विभाषा छन्दसि 3898
(6-2-165) संज्ञायां मित्राजिनयोः 3899
(6-2-166) व्यवायिनोऽन्तरम् 3900
(6-2-167) मुखं स्वाङ्गम् 3901
(6-2-168) नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः 3902
(6-2-169) निष्ठोपमानादन्यतरस्याम् 3903
(6-2-170) जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः 3904
(6-2-171) वा जाते 3905
(6-2-172) नञ्सुभ्याम् 3906
(6-2-173) कपि पूर्वम् 3907
(6-2-174) ह्रस्वान्तेऽन्त्यात्पूर्वम् 3908
(6-2-175) बहोर्नञ्वदुत्तरपदभूम्नि 3909
(6-2-176) न गुणादयोऽवयवाः 3910
(6-2-177) उपसर्गात्स्वाङ्गं ध्रुवमपर्शु 3911
(6-2-178) वनं समासे 3912
(6-2-179) अन्तः 3913
(6-2-180) अन्तश्च 3914
(6-2-181) न निविभ्याम् 3915
(6-2-182) परेरभितोभावि मण्डलम् 3916
(6-2-183) प्रादस्वाङ्गं संज्ञायाम् 3917
(6-2-184) निरुदकादीनि च 3918
(6-2-185) अभेर्मुखम् 3919
(6-2-186) अपाच्च 3920
(6-2-187) स्फिगपूतवीणाऽञ्जेध्वकुक्षिसीरनामनाम च 3921
(6-2-188) अधेरुपरिस्थम् 3922
(6-2-189) अनोरप्रधानकनीयसी 3923
(6-2-190) पुरुषश्चाऽन्वादिष्टः 3924
(6-2-191) अतेरकृत्पदे 3925
(6-2-192) नेरनिधाने 3926
(6-2-193) प्रतेरंश्वादयस्तत्पुरुषे 3927
(6-2-194) उपाद्द्व्यजजिनमगौरादयः 3928
(6-2-195) सोरवक्षेपणे 3929
(6-2-196) विभाषोत्पुच्छे 3930
(6-2-197) द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ 3931
(6-2-198) सक्थं चाऽक्रान्तात् 3932
(6-2-199) परादिश्छन्दसि बहुलम् 3933
(6-3-1) अलुगुत्तरपदे 958
(6-3-2) पञ्चम्याः स्तोकादिभ्यः 959
(6-3-3) ओजःसहोऽम्भस्तमसस्तृतीयायाः 960
(6-3-4) मनसः संज्ञायाम् 961
(6-3-5) आज्ञायिनि च 962
(6-3-6) आत्मनश्च 963
(6-3-7) वैयाकरणाख्यायां चतुर्थ्याः 964
(6-3-8) परस्य च 965
(6-3-9) हलदन्तात्सप्तम्याः संज्ञायाम् 966
(6-3-10) कारनाम्नि च प्राचां हलादौ 968
(6-3-11) मध्याद्गुरौ 969
(6-3-12) अमूर्धमस्तकात्स्वाङ्गादकामे 970
(6-3-13) बन्धे च विभाषा 971
(6-3-14) तत्पुरुषे कृति बहुलम् 972
(6-3-15) प्रावृट्शरत्कालदिवां जे 973
(6-3-16) विभाषा वर्षक्षरशरवरात् 974
(6-3-17) घकालतनेषु कालनाम्नः 975
(6-3-18) शयवासवासिष्वकालात् 976
(6-3-19) नेन्सिद्धबध्नातिषु च 977
(6-3-20) स्थे च भाषायाम् 978
(6-3-21) षष्ठ्या आक्रोशे 979
(6-3-22) पुत्रेऽन्यतरस्याम् 980
(6-3-23) ऋतो विद्यायोनिसम्बन्धेभ्यः 981
(6-3-24) विभाषा स्वसृपत्योः 982
(6-3-25) आनङ् ऋतो द्वन्द्वे 921
(6-3-26) देवताद्वन्द्वे च 922
(6-3-27) ईदग्नेः सोमवरुणयोः 923
(6-3-28) इद्वृद्धौ 925
(6-3-29) दिवो द्यावा 926
(6-3-30) दिवसश्च पृथिव्याम् 927
(6-3-31) उषासोषसः 928
(6-3-32) मातरपितरावुदीचाम् 929
(6-3-33) पितरामातरा च छन्दसि 3528
(6-3-34) स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु 831
(6-3-35) तसिलादिष्वाकृत्वसुचः 836
(6-3-36) क्यङ्मानिनोश्च 837
(6-3-37) न कोपधायाः 838
(6-3-38) संज्ञापूरण्योश्च 839
(6-3-39) वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे 840
(6-3-40) स्वाङ्गाच्चेतः 841
(6-3-41) जातेश्च 842
(6-3-42) पुंवत्कर्मधारयजातीयदेशीयेषु 746
(6-3-43) घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 985
(6-3-44) नद्याः शेषस्यान्यतरस्याम् 986
(6-3-45) उगितश्च 987
(6-3-46) आन्महतः समानाधिकरणजातीययोः 807
(6-3-47) द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः 808
(6-3-48) त्रेस्त्रयः 809
(6-3-49) विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् 810
(6-3-50) हृदयस्य हृल्लेखयदण्लासेषु 988
(6-3-51) वा शोकष्यञ्रोगेषु 989
(6-3-52) पादस्य पदाज्यातिगोपहतेषु 990
(6-3-53) पद्यत्यतदर्थे 991
(6-3-54) हिमकाषिहतिषु च 992
(6-3-55) ऋचः शे 993
(6-3-56) वा घोषमिश्रशब्देषु 994
(6-3-57) उदकस्योदः संज्ञायाम् 995
(6-3-58) पेषंवासवाहनधिषु च 996
(6-3-59) एकहलादौ पूरयितव्येऽन्यतरस्याम् 997
(6-3-60) मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च 998
(6-3-61) इको ह्रस्वोऽङ्यो गालवस्य 999
(6-3-62) एक तद्धिते च 1000
(6-3-63) ङ्यापोः संज्ञाछन्दसोर्बहुलम् 1001
(6-3-64) त्वे च 1002
(6-3-65) इष्टकेषीकामालानां चिततूलभारिषु 1006
(6-3-66) खित्यनव्ययस्य 2943
(6-3-67) अरुर्द्विषदजन्तस्य मुम् 2942
(6-3-68) इच एकाचोऽम्प्रत्ययवच्च 2994
(6-3-69) वाचंयमपुरन्दरौ च 2957
(6-3-70) कारेसत्यागदस्य 1007
(6-3-71) श्येनतिलस्य पाते ञे 1268
(6-3-72) रात्रेः कृति विभाषा 1008
(6-3-73) नलोपो नञः 757
(6-3-74) तस्मान्नुडचि 758
(6-3-75) नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या 759
(6-3-76) एकादिश्चैकस्य चादुक् 811
(6-3-77) नगोऽप्राणिष्वन्यतरस्याम् 760
(6-3-78) सहस्य सः संज्ञायाम् 1009
(6-3-79) ग्रन्थान्ताधिके च 1010
(6-3-80) द्वितीये चानुपाख्ये 1011
(6-3-81) अव्ययीभावे चाकाले 660
(6-3-82) वोपसर्जनस्य 849
(6-3-83) प्रकृत्याशिषि 850
(6-3-84) समानस्य च्छन्दस्यमूर्धप्रभृत्यदर्केषु 1012
(6-3-85) ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु 1013
(6-3-86) चरणे ब्रह्मचारिणि 1014
(6-3-87) तीर्थे ये 1015
(6-3-88) विभाषोदरे 1016
(6-3-89) दृग्दृशवतुषु 1017
(6-3-90) इदंकिमोरीश्की 1018
(6-3-91) आ सर्वनाम्नः 430
(6-3-92) विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये 418
(6-3-94) तिरसस्तिर्यलोपे 423
(6-3-95) सहस्य सध्रिः 422
(6-3-96) सध मादस्थयोश्छन्दसि 3529
(6-3-97) द्व्यन्तरुपसर्गेभ्योऽप ईत् 941
(6-3-98) ऊदनोर्देशे 942
(6-3-99) अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु 1025
(6-3-100) अर्थे विभाषा 1026
(6-3-101) कोः कत्तत्पुरुषेऽचि 1027
(6-3-102) रथवदयोश्च 1028
(6-3-103) तृणे च जातौ 1029
(6-3-104) का पथ्यक्षयोः 1030
(6-3-105) ईषदर्थे 1031
(6-3-106) विभाषा पुरुषे 1032
(6-3-107) कवं चोष्णे 1033
(6-3-108) पथि च छन्दसि 3530
(6-3-109) पृषोदरादीनि यथोपदिष्टम् 1034
(6-3-110) सङ्ख्याविसायपूर्वस्याह्नस्याऽहन्नन्यतरस्यां ङौ 238
(6-3-111) ढ्रलोपे पूर्वस्य दीर्घोऽणः 174
(6-3-112) सहिवहोरोदवर्णस्य 2357
(6-3-113) साढ्यै साढ्वा साढेति निगमे 3531
(6-3-114) संहितायाम् 1035
(6-3-115) कर्णे लक्षणस्याऽविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य 1036
(6-3-116) नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ 1037
(6-3-117) वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् 1038
(6-3-118) वले 1040
(6-3-119) मतौ बह्वचोऽनजिरादीनाम् 1041
(6-3-120) शरादीनां च 1042
(6-3-121) इको वहेऽपीलोः 1043
(6-3-122) उपसर्गस्य घञ्यमनुष्ये बहुलम् 1044
(6-3-123) इकः काशे 1045
(6-3-124) दस्ति 3079
(6-3-125) अष्टनः संज्ञायाम् 1046
(6-3-126) छन्दसि च 3532
(6-3-127) चितेः कपि 1047
(6-3-128) विश्वस्य वसुराटोः 379
(6-3-129) नरे संज्ञायाम् 1048
(6-3-130) मित्रे चर्षौ 1049
(6-3-131) मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ 3533
(6-3-132) ओषधेश्च विभक्तावप्रथमायाम् 3534
(6-3-133) ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम् 3535
(6-3-134) इकः सुञि 3536
(6-3-135) द्व्यचोऽतस्तिङः 3537
(6-3-136) निपातस्य च 3538
(6-3-137) अन्येषामपि दृश्यते 3539
(6-3-138) चौ 417
(6-3-139) सम्प्रसारणस्य 1004
(6-3-175) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि 3556
(6-4-1) अङ्गस्य 200
(6-4-2) हलः 2559
(6-4-3) नामि 209
(6-4-4) न तिसृचतसृ 300
(6-4-5) छन्दस्युभयथा 3540
(6-4-6) नृ च 283
(6-4-7) नोपधायाः 370
(6-4-8) सर्वनामस्थाने चाऽसंबुद्धौ 250
(6-4-9) वा षपूर्वस्य निगमे 3541
(6-4-10) सान्तमहतः संयोगस्य 317
(6-4-11) अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् 277
(6-4-12) इन्हन्पूषार्यम्णां शौ 356
(6-4-13) सौ च 357
(6-4-14) अत्वसन्तस्य चाऽधातोः 425
(6-4-15) अनुनासिकस्य क्विझलोः क्ङिति 2666
(6-4-16) अज्झनगमां सनि 2614
(6-4-17) तनोतेर्विभाषा 2622
(6-4-18) क्रमश्च क्त्वि 3329
(6-4-19) च्छ्वोः शूडनुनासिके च 2561
(6-4-20) ज्वरत्वरस्रिव्यविमवामुपधायाश्च 2654
(6-4-21) राल्लोपः 2655
(6-4-22) असिद्धवदत्राभात् 2183
(6-4-23) श्नान्नलोपः 2544
(6-4-24) अनिदितां हल उपधायाः क्ङिति 415
(6-4-25) दंशसञ्जस्वञ्जां शपि 2396
(6-4-26) रञ्जेश्च 2397
(6-4-27) घञि च भावकरणयोः 3187
(6-4-28) स्यदो जवे 3186
(6-4-29) अवोदैधौद्मप्रश्रथहिमश्रथाः 3189
(6-4-30) नाञ्चेः पूजायाम् 424
(6-4-31) क्त्वि स्कन्दिस्यन्दोः 3321
(6-4-32) जान्तनशां विभाषा 3330
(6-4-33) भञ्जेश्च चिणि 2764
(6-4-34) शास इदङ्हलोः 2486
(6-4-35) शा हौ 2487
(6-4-36) हन्तेर्जः 2431
(6-4-37) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति 2428
(6-4-38) वा ल्यपि 3334
(6-4-39) न क्तिचि दीर्घश्च 3314
(6-4-40) गमः क्वौ 2986
(6-4-41) विड्वनोरनुनासिकस्यात् 2982
(6-4-42) जनसनखनां सन्झलोः 2504
(6-4-43) ये विभाषा 2319
(6-4-44) तनोतेर्यकि 2759
(6-4-45) सनः क्तिचि लोपश्चास्यान्यतरस्याम् 3315
(6-4-46) आर्धधातुके 2307
(6-4-47) भ्रस्जो रोपधयो रमन्यतरस्याम् 2535
(6-4-48) अतो लोपः 2308
(6-4-49) यस्य हलः 2631
(6-4-50) क्यस्य विभाषा 2660
(6-4-51) णेरनिटि 2313
(6-4-52) निष्ठायां सेटि 3057
(6-4-53) जनिता मन्त्रे 3542
(6-4-54) शमिता यज्ञे 3543
(6-4-55) अयामन्ताल्वाय्येत्न्विष्णुषु 2311
(6-4-56) ल्यपि लघुपूर्वात् 3336
(6-4-57) विभाषापः 3337
(6-4-58) युप्लुवोर्दीर्घश्छन्दसि 3544
(6-4-59) क्षियः 3338
(6-4-60) निष्ठायामण्यदर्थे 3014
(6-4-61) वाक्रोशदैन्ययोः 3081
(6-4-62) स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च 2757
(6-4-63) दीङो युडचि क्ङिति 2507
(6-4-64) आतो लोप इटि च 2372
(6-4-65) ईद्यति 2843
(6-4-66) घुमास्थागापाजहातिसां हलि 2462
(6-4-67) एर्लिङि 2374
(6-4-68) वान्यस्य संयोगादेः 2378
(6-4-69) न ल्यपि 3335
(6-4-70) मयतेरिदन्यतरस्याम् 3318
(6-4-71) लुङ्लङ्लृङ्क्ष्वडुदात्तः 2206
(6-4-72) आडजादीनाम् 2254
(6-4-73) छन्दस्यपि दृश्यते 3545
(6-4-74) न माङ्योगे 2228
(6-4-75) बहुलं छन्दस्यमाङ्योगेऽपि 3546
(6-4-76) इरयो रे 3547
(6-4-77) अचिश्नुधातुभ्रुवां य्वोरियङुवङौ 271
(6-4-78) अभ्यासस्यासवर्णे 2290
(6-4-79) स्त्रियाः 301
(6-4-80) वाम्शसोः 302
(6-4-81) इणो यण् 2455
(6-4-82) एरनेकाचोऽसंयोगपूर्वस्य 272
(6-4-83) ओः सुपि 281
(6-4-84) वर्षाभ्वश्च 282
(6-4-85) न भूसुधियोः 273
(6-4-86) छन्दस्युभयथा 3548
(6-4-87) हुश्नुवोः सार्वधातुके 2387
(6-4-88) भुवो वुग्लुङ्लिटोः 2174
(6-4-89) ऊदुपधाया गोहः 2364
(6-4-90) दोषो णौ 2604
(6-4-91) वा चित्तविरागे 2605
(6-4-92) मितां ह्रस्वः 2568
(6-4-93) चिण्णमुलोर्दीर्घोऽन्यतरस्याम् 2762
(6-4-94) खचि ह्रस्वः 2955
(6-4-95) ह्लादो निष्ठायाम् 3073
(6-4-96) छादेर्घेऽद्व्युपसर्गस्य 3297
(6-4-97) इस्मन्त्रन्क्विषु च 2985
(6-4-98) गमहनजनखनघसां लोपः क्ङित्यनङि 2363
(6-4-99) तनिपत्योश्छन्दसि 3549
(6-4-100) घसिभसोर्हलि च 3550
(6-4-101) हुझल्भ्यो हेर्धिः 2425
(6-4-102) श्रुशृणुपॄकृवृभ्यश्छन्दसि 3551
(6-4-103) अङितश्च 3553
(6-4-104) चिणो लुक् 2329
(6-4-105) अतो हेः 2202
(6-4-106) उतश्च प्रत्ययादसंयोगपूर्वात् 2334
(6-4-107) लोपश्चास्यान्यतरस्यां म्वोः 2333
(6-4-108) नित्यं करोतेः 2548
(6-4-109) ये च 2549
(6-4-110) अत उत्सार्वधातुके 2467
(6-4-111) श्नसोरल्लोपः 2469
(6-4-112) श्नाभ्यस्तयोरातः 2483
(6-4-113) ई हल्यघोः 2497
(6-4-114) इद्दरिद्रस्य 2482
(6-4-115) भियोऽन्यतरस्याम् 2492
(6-4-116) जहातेश्च 2498
(6-4-117) आ च हौ 2499
(6-4-118) लोपो यि 2500
(6-4-119) घ्वसोरेद्धावभ्यासलोपश्च 2471
(6-4-120) अत एकहल्मध्येऽनादेशादेर्लिटि 2260
(6-4-121) थलि च सेटि 2261
(6-4-122) तॄफलभजत्रपश्च 2301
(6-4-123) राधो हिंसायाम् 2532
(6-4-124) वा जॄभ्रमुत्रसाम् 2356
(6-4-125) फणां च सप्तानाम् 2354
(6-4-126) न शसददवादिगुणानाम् 2263
(6-4-127) अर्वणस्त्रसावनञः 364
(6-4-128) मघवा बहुलम् 360
(6-4-129) भस्य 233
(6-4-130) पादः पत् 414
(6-4-131) वसोः संप्रसारणम् 435
(6-4-132) वाह ऊठ् 329
(6-4-133) श्वयुवमघोनामतद्धिते 362
(6-4-134) अल्लोपोऽनः 234
(6-4-135) षपूर्वहन्धृतराज्ञामणि 1160
(6-4-136) विभाषा ङिश्योः 237
(6-4-137) न संयोगाद्वमन्तात् 355
(6-4-138) अचः 416
(6-4-139) उद ईत् 420
(6-4-140) आतो धातोः 240
(6-4-141) मन्त्रेष्वाङ्यादेरात्मनः 3554
(6-4-142) ति विंशतेर्डिति 844
(6-4-143) टेः 316
(6-4-144) नस्तद्धिते 679
(6-4-145) अह्नष्टखोरेव 789
(6-4-146) ओर्गुणः 847
(6-4-147) ढे लोपोऽकद्र्वाः 1142
(6-4-149) सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः 499
(6-4-150) हलस्तद्धितस्य 472
(6-4-151) आपत्यस्य च तद्धितेऽनाति 1082
(6-4-152) क्यच्व्योश्च 2119
(6-4-153) बिल्वकादिभ्यश्छस्य लुक् 1311
(6-4-154) तुरिष्ठेमेयःसु 2008
(6-4-155) टेः 1786
(6-4-156) स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः 2015
(6-4-157) प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रग्द्राघिवृन्दाः 2016
(6-4-158) बहोर्लोपो भू च बहोः 2017
(6-4-159) इष्ठस्य यिट् च 2018
(6-4-160) ज्यादादीयसः 2012
(6-4-161) र ऋतो हलादेर्लघोः 1785
(6-4-162) विभाषर्जोश्छन्दसि 3555
(6-4-163) प्रकृत्यैकाच् 2010
(6-4-164) इनण्यनपत्ये 1245
(6-4-165) गाथिविदथिकेशिगणिपणिनश्च 1275
(6-4-166) संयोगादिश्च 1156
(6-4-167) अन् 1155
(6-4-168) ये चाभावकर्मणोः 1154
(6-4-169) आत्माध्वानौ खे 1671
(6-4-170) न मपूर्वोऽपत्येऽवर्मणः 1157
(6-4-171) ब्राह्मोऽजातौ 1158
(6-4-172) कार्मस्ताच्छील्ये 1613
(6-4-173) औक्षमनपत्ये 1159
(6-4-174) दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि 1145
(6-4-184) यस्येति च 311
(6-7-71) अञ्जेः सिचि 2546
(7-1-1) युवोरनाकौ 1247
(7-1-2) आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् 475
(7-1-3) झोऽन्तः 2169
(7-1-4) अदभ्यस्तात् 2479
(7-1-5) आत्मनेपदेष्वनतः 2258
(7-1-6) शीङो रुट् 2442
(7-1-7) वेत्तेर्विभाषा 2701
(7-1-8) बहुलं छन्दसि 3557
(7-1-9) अतो भिस ऐस् 203
(7-1-10) बहुलं छन्दसि 3558
(7-1-11) नेदमदसोरकोः 349
(7-1-12) टाङसिङसामिनात्स्याः 201
(7-1-13) ङेर्यः 204
(7-1-14) सर्वनाम्नः स्मै 215
(7-1-15) ङसिङ्योः स्मात्स्मिनौ 216
(7-1-16) पूर्वादिभ्यो नवभ्यो वा 221
(7-1-17) जसः शी 214
(7-1-18) औङ आपः 287
(7-1-19) नपुंसकाच्च 310
(7-1-20) जश्शसोः शिः 312
(7-1-21) अष्टाभ्य औश् 372
(7-1-22) षड्भ्यो लुक् 261
(7-1-23) स्वमोर्नपुंसकात् 319
(7-1-24) अतोऽम् 309
(7-1-25) अद्ड्डतरादिभ्यः पञ्चम्यः 315
(7-1-26) नेतराच्छन्दसि 3559
(7-1-27) युष्मदस्मद्भ्यां ङसोऽश् 399
(7-1-28) ङेप्रथमयोरम् 382
(7-1-29) शसो न 391
(7-1-30) भ्यसोभ्यम् 395
(7-1-31) पञ्चम्या अत् 397
(7-1-32) एकवचनस्य च 396
(7-1-33) साम आकम् 400
(7-1-34) आत औ णलः 2371
(7-1-35) तुह्योस्तातङाशिष्यन्यतरस्याम् 2197
(7-1-36) विदेः शतुर्वसुः 3105
(7-1-37) समासेऽनञ्पूर्वे क्त्वो ल्यप् 3332
(7-1-38) क्त्वापि छन्दसि 3560
(7-1-39) सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः 3561
(7-1-40) अमो मश् 3562
(7-1-41) लोपस्त आत्मनेपदेषु 3563
(7-1-42) ध्वमो ध्वात् 3564
(7-1-43) यजध्वैनमिति च 3565
(7-1-44) तस्य तात् 3566
(7-1-45) तप्तनप्तनथनाश्च 3567
(7-1-46) इदन्तो मसि 3568
(7-1-47) क्त्वो यक् 3569
(7-1-48) इष्ट्वीनमिति च 3570
(7-1-49) स्नात्व्यादयश्च 3571
(7-1-50) आज्जसेरसुक् 3572
(7-1-51) अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि 2662
(7-1-52) आमि सर्वनाम्नः सुट् 217
(7-1-53) त्रेस्त्रयः 264
(7-1-54) ह्रस्वनद्यापो नुट् 208
(7-1-55) षट्चतुर्भ्यश्च 338
(7-1-56) श्रीग्रामण्योश्छन्दसि 3573
(7-1-57) गोः पादान्ते 3574
(7-1-58) इदितो नुम्धातोः 2262
(7-1-59) शे मुचादीनाम् 2542
(7-1-60) मस्जिनशोर्झलि 2517
(7-1-61) रधिजभोरचि 2302
(7-1-62) नेट्यलिटि रधेः 2516
(7-1-63) रभेरशब्लिटोः 2581
(7-1-64) लभेश्च 2582
(7-1-65) आङो यि 2845
(7-1-66) उपात्प्रशंसायाम् 2846
(7-1-67) उपसर्गात्खल्घञोः 3306
(7-1-68) न सुदुर्भ्यां केवलाभ्याम् 3307
(7-1-69) विभाषा चिण्णमुलोः 2765
(7-1-70) उगिदचां सर्वनामस्थानेऽधातोः 361
(7-1-71) युजेरसमासे 376
(7-1-72) नपुंसकस्य झलचः 314
(7-1-73) इकोऽचि विभक्तौ 320
(7-1-74) तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य 321
(7-1-75) अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 322
(7-1-76) छन्दस्यपि दृश्यते 3575
(7-1-77) ई च द्विवचने 3576
(7-1-78) नाभ्यस्ताच्छतुः 427
(7-1-79) वा नपुंसकस्य 444
(7-1-80) आच्छीनद्योर्नुम् 445
(7-1-81) शप्श्यनोर्नित्यम् 446
(7-1-81) स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा 2578
(7-1-82) सावनडुहः 332
(7-1-83) दृक्स्ववस्स्वतवसां छन्दसि 3577
(7-1-84) दिव औत् 336
(7-1-85) पथिमथ्यृभुक्षामात् 365
(7-1-86) इतोऽत्सर्वनामस्थाने 366
(7-1-87) थो न्थः 367
(7-1-88) भस्य टेर्लोपः 368
(7-1-89) पुंसोऽसुङ् 436
(7-1-90) गोतो णित् 284
(7-1-91) णलुत्तमो वा 2283
(7-1-92) सख्युरसंबुद्धौ 253
(7-1-93) अनङ् सौ 248
(7-1-94) ऋदुशनस्पुरुदंसोऽनेहसां च 276
(7-1-95) तृज्वत्क्रोष्टुः 274
(7-1-96) स्त्रियां च 305
(7-1-97) विभाषा तृतीयादिष्वचि 278
(7-1-98) चतुरनडुहोरामुदात्तः 331
(7-1-99) अम् संबुद्धौ 333
(7-1-100) ॠत इद्धातोः 2390
(7-1-101) उपधायाश्च 2571
(7-1-102) उदोष्ठ्यपूर्वस्य 2494
(7-1-103) बहुलं छन्दसि 3578
(7-2-1) सिचि वृद्धिः परस्मैपदेषु 2297
(7-2-2) अतो ल्रान्तस्य 2330
(7-2-3) वदव्रजहलन्तस्याचः 2267
(7-2-4) नेटि 2268
(7-2-5) ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् 2299
(7-2-6) ऊर्णोतेर्विभाषा 2449
(7-2-7) अतो हलादेर्लघोः 2284
(7-2-8) नेड्वशि कृति 2981
(7-2-9) तितुत्रतथसिसुसरकसेषु च 3163
(7-2-10) एकाच उपदेशेऽनुदात्तात् 2246
(7-2-11) श्र्युकः किति 2381
(7-2-12) सनि ग्रहगुहोश्च 2610
(7-2-13) कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि 2293
(7-2-14) श्वीदितो निष्ठायाम् 3039
(7-2-15) यस्य विभाषा 3025
(7-2-16) आदितश्च 3036
(7-2-17) विभाषा भावादिकर्मणोः 3054
(7-2-18) क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु 3058
(7-2-19) धृषिशसी वैयात्ये 3059
(7-2-20) दृढः स्थूलबलयोः 3060
(7-2-21) प्रभौ परिवृढः 3061
(7-2-22) कृच्छ्रगहनयोः कषः 3062
(7-2-23) घुषिरविशब्दने 3063
(7-2-24) अर्देः संनिविभ्यः 3064
(7-2-25) अभेश्चाविदूर्ये 3065
(7-2-26) णेरध्ययने वृत्तम् 3066
(7-2-27) वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः 3068
(7-2-28) रुष्यमत्वरसंघुषाऽऽस्वनाम् 3069
(7-2-29) हृषेर्लोमसु 3070
(7-2-30) अपचितश्च 3071
(7-2-31) ह्रु ह्वरेश्छन्दसि 3579
(7-2-32) अपरिह्वृताश्च 3580
(7-2-33) सोमे ह्वरितः 3581
(7-2-34) ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च 3582
(7-2-35) आर्धधातुकस्येड् वलादेः 2184
(7-2-36) स्नुक्रमोरनात्मनेपदनिमित्ते 2323
(7-2-37) ग्रहोऽलिटि दीर्घः 2562
(7-2-38) वॄतो वा 2391
(7-2-39) न लिङि 2529
(7-2-40) सिचि च परस्मैपदेषु 2392
(7-2-41) इट् सनि वा 2625
(7-2-42) लिङ्सिचोरात्मनेपदेषु 2528
(7-2-43) ऋतश्च संयोगादेः 2526
(7-2-44) स्वरतिसूतिसूयतिधूञूदितो वा 2279
(7-2-45) रधादिभ्यश्च 2515
(7-2-46) निरः कुषः 2560
(7-2-47) इण्निष्ठायाम् 3045
(7-2-48) तीषसहलुभरुषरिषः 2340
(7-2-49) सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् 2618
(7-2-50) क्लिशः क्त्वानिष्ठयोः 3049
(7-2-51) पूङश्च 3050
(7-2-52) वसतिक्षुधोरिट् 3046
(7-2-53) अञ्चेः पूजायाम् 3047
(7-2-54) लुभो विमोहने 3048
(7-2-55) जॄव्रश्च्योः क्त्वि 3327
(7-2-56) उदितो वा 3328
(7-2-57) सेऽसिचि कृतचृतछृदतृदनृतः 2506
(7-2-58) गमेरिट् परस्मैपदेषु 2401
(7-2-59) न वृद्भ्यश्चतुर्भ्यः 2348
(7-2-60) तासि च क्लृपः 2352
(7-2-61) अचस्तास्वत्थल्यनिटो नित्यम् 2294
(7-2-62) उपदेशेऽत्वतः 2295
(7-2-63) ऋतो भारद्वाजस्य 2296
(7-2-64) बभूथाततन्थजगृभ्मववर्थेति निगमे 2527
(7-2-65) विभाषा सृजिदृशोः 2404
(7-2-66) इडत्त्यर्तिव्ययतीनाम् 2384
(7-2-67) वस्वेकाजाद्घसाम् 3096
(7-2-68) विभाषा गमहनविदविशाम् 3099
(7-2-69) सनिंससनिवांसम् 3583
(7-2-70) ऋद्धनोः स्ये 2366
(7-2-72) स्तुसुधूञ्भ्यः परस्मैपदेषु 2385
(7-2-73) यमरमनमातां सक्च 2377
(7-2-74) स्मिपूङ्रञ्ज्वशां सनि 2626
(7-2-75) किरश्च पञ्चभ्यः 2611
(7-2-76) रुदादिभ्यः सार्वधातुके 2474
(7-2-77) ईशः से 2439
(7-2-78) ईडजनोर्ध्वे च 2440
(7-2-79) लिङः सलोपोऽनन्त्यस्य 2211
(7-2-80) अतो येयः 2212
(7-2-81) आतो ङितः 2235
(7-2-82) आने मुक् 3101
(7-2-83) ईदासः 3104
(7-2-84) अष्टन आ विभक्तौ 371
(7-2-85) रायो हलि 286
(7-2-86) युष्मदस्मदोरनादेशे 393
(7-2-87) द्वितीयायां च 390
(7-2-88) प्रथमायाश्च द्विवचने भाषायाम् 387
(7-2-89) योऽचि 392
(7-2-90) शेषे लोपः 385
(7-2-91) मपर्यन्तस्य 383
(7-2-92) युवावौ द्विवचने 386
(7-2-93) यूयवयौ जसि 388
(7-2-94) त्वाहौ सौ 384
(7-2-95) तुभ्यमह्यौ ङयि 394
(7-2-96) तवममौ ङसि 398
(7-2-97) त्वमावेकवचने 389
(7-2-98) प्रत्ययोत्तरपदयोश्च 1373
(7-2-99) त्रिचतुरोः स्त्रियां तिसृचतसृ 298
(7-2-100) अचि र ऋतः 299
(7-2-101) जराया जरसन्यतरस्याम् 227
(7-2-102) त्यदादीनामः 265
(7-2-103) किमः कः 342
(7-2-104) कु तिहोः 1954
(7-2-105) क्वाति 1960
(7-2-106) तदोः सः सावनन्त्ययोः 381
(7-2-107) अदस औ सुलोपश्च 437
(7-2-108) इदमो मः 343
(7-2-109) दश्च 345
(7-2-110) यः सौ 441
(7-2-111) इदोऽय् पुंसि 344
(7-2-112) अनाप्यकः 346
(7-2-113) हलि लोपः 347
(7-2-114) मृजेर्वृद्धिः 2473
(7-2-115) अचोञ्णिति 254
(7-2-116) अत उपधायाः 2282
(7-2-117) तद्धितेष्वचामादेः 1075
(7-2-118) किति च 1076
(7-3-1) देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् 1439
(7-3-2) केकयमित्रयुप्रलयानां यादेरियः 1144
(7-3-3) न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् 1098
(7-3-4) द्वारादीनां च 1386
(7-3-5) न्यग्रोधस्य च केवलस्य 1543
(7-3-6) न कर्मव्यतिहारे 3217
(7-3-7) स्वागतादीनां च 1549
(7-3-8) श्वादेरिञि 1560
(7-3-9) पदान्तस्यान्यतरस्याम् 1561
(7-3-10) उत्तरपदस्य 1396
(7-3-11) अवयवादृतोः 1397
(7-3-12) सुसर्वार्धाज्जनपदस्य 1398
(7-3-13) दिशोऽमद्राणाम् 1399
(7-3-14) प्राचां ग्रामनगराणाम् 1400
(7-3-15) संख्यायाः संवत्सरसंख्यस्य च 1752
(7-3-16) वर्षस्याभविष्यति 1754
(7-3-17) परिमाणान्तस्यासंज्ञाशाणयोः 1683
(7-3-18) जे प्रोष्ठपदानाम् 1409
(7-3-19) हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 1133
(7-3-20) अनुशतिकादीनां च 1438
(7-3-21) देवताद्वन्द्वे च 1239
(7-3-22) नेन्द्रस्य परस्य 1240
(7-3-23) दीर्घाच्च वरुणस्य 1241
(7-3-24) प्राचां नगरान्ते 1431
(7-3-25) जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् 1432
(7-3-26) अर्धात्परिमाणस्य पूर्वस्य तु वा 1684
(7-3-27) नातः परस्य 1685
(7-3-28) प्रवाहणस्य ढे 1129
(7-3-29) तत्प्रत्ययस्य च 1130
(7-3-30) नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् 1460
(7-3-31) यथातथायथापुरयोः पर्यायेण 1789
(7-3-32) हनस्तोऽचिण्णलोः 2574
(7-3-33) आतो युक् चिण्कृतोः 2761
(7-3-34) नोदात्तोपदेशस्य मानतस्यानाचमेः 2763
(7-3-35) जनिवध्योश्च 2512
(7-3-36) अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ 2570
(7-3-37) शाच्छासाह्वाव्यावेपां युक् 2585
(7-3-38) वो विधूनने जुक् 2590
(7-3-39) लीलोर्नुग्लुकावन्यतरस्याम् स्नेहविपातने 2591
(7-3-40) भियो हेतुभये षुक् 2595
(7-3-41) स्फायो वः 2597
(7-3-42) शदेरगतौ तः 2598
(7-3-43) रुहः पोऽन्यतरस्याम् 2599
(7-3-44) प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः 463
(7-3-45) न यासयोः 464
(7-3-46) उदीचामातः स्थाने यकपूर्वायाः 465
(7-3-47) भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि 466
(7-3-48) अभाषितपुंस्काच्च 467
(7-3-49) आदाचार्याणाम् 468
(7-3-50) ठस्येकः 1170
(7-3-51) इसुसुक्तान्तात्कः 1221
(7-3-52) चजोः कु घिण्ण्यतोः 2863
(7-3-53) न्यङ्क्वादीनां च 2864
(7-3-54) हो हन्तेर्ञ्णिन्नेषु 358
(7-3-55) अभ्यासाच्च 2430
(7-3-56) हेरचङि 2531
(7-3-57) सन्लिटोर्जेः 2331
(7-3-58) विभाषा चेः 2525
(7-3-59) न क्वादेः 2875
(7-3-60) अजिव्रज्योश्च 2876
(7-3-61) भुजन्युब्जौ पाण्युपतापयोः 2877
(7-3-62) प्रयाजानुयाजौ यज्ञाङ्गे 2878
(7-3-63) वञ्चेर्गतौ 2879
(7-3-64) ओक उचः के 2880
(7-3-65) ण्य आवश्यके 2881
(7-3-66) यजयाचरुचप्रवचर्चश्च 2882
(7-3-67) वचोऽशब्दसंज्ञायाम् 2883
(7-3-68) प्रयोज्यनियोज्यौ शक्यार्थे 2884
(7-3-69) भोज्यं भक्ष्ये 2885
(7-3-70) घोर्लोपो लेटि वा 3584
(7-3-71) ओतः श्यनि 2510
(7-3-72) क्सस्याचि 2337
(7-3-73) लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये 2365
(7-3-74) शमामष्टानां दीर्घः श्यनि 2519
(7-3-75) ष्ठिवुक्लमुचमां शिति 2320
(7-3-76) क्रमः परस्मैपदेषु 2322
(7-3-77) इषुगमियमां छः 2400
(7-3-78) पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः 2360
(7-3-79) ज्ञाजनोर्जा 2511
(7-3-80) प्वादीनां ह्रस्वः 2558
(7-3-81) मीनातेर्निगमे 3585
(7-3-82) मिदेर्गुणः 2346
(7-3-83) जुसि च 2481
(7-3-84) सार्वधातुकार्धधातुकयोः 2168
(7-3-85) जाग्रोऽविचिण्णल्ङित्सु 2480
(7-3-86) पुगन्तलघूपधस्य च 2189
(7-3-87) नाभ्यस्तस्याचि पिति सार्वधातुके 2503
(7-3-88) भूसुवोस्तिङि 2224
(7-3-89) उतो वृद्धिर्लुकि हलि 2443
(7-3-90) ऊर्णोतेर्विभाषा 2445
(7-3-91) गुणोऽपृक्ते 2448
(7-3-92) तृणह इम् 2545
(7-3-93) ब्रुव ईट् 2452
(7-3-94) यङो वा 2651
(7-3-95) तुरुस्तुशम्यमः सार्वधातुके 2444
(7-3-96) अस्तिसिचोऽपृक्ते 2225
(7-3-97) बहुलं छन्दसि 3586
(7-3-98) रुदश्च पञ्चभ्यः 2475
(7-3-99) अड्गार्ग्यगालवयोः 2476
(7-3-100) अदः सर्वेषाम् 2426
(7-3-101) अतो दीर्घो यञि 2170
(7-3-102) सुपि च 202
(7-3-103) बहुवचने झल्येत् 205
(7-3-104) ओसि च 207
(7-3-105) आङि चापः 289
(7-3-106) संबुद्धौ च 288
(7-3-107) अम्बार्थनद्योर्ह्रस्वः 267
(7-3-108) ह्रस्वस्य गुणः 242
(7-3-109) जसि च 241
(7-3-110) ऋतो ङिसर्वनामस्थानयोः 275
(7-3-111) घेर्ङिति 245
(7-3-112) आण्नद्याः 268
(7-3-113) याडापः 290
(7-3-114) सर्वनाम्नः स्याड्ढ्रस्वश्च 291
(7-3-115) विभाषा द्वितीयातृतीयाभ्याम् 293
(7-3-116) ङेराम्नद्याम्नीभ्यः 270
(7-3-117) इदुद्भ्याम् 297
(7-3-118) औत् 256
(7-3-119) अच्च घेः 247
(7-3-120) आङो नाऽस्त्रियाम् 244
(7-4-1) णौ चङ्युपधायाह्रस्वः 2314
(7-4-2) नाग्लोपिशास्वृदिताम् 2572
(7-4-3) भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् 2565
(7-4-4) लोपः पिबतेरीच्चाभ्यासस्य 2587
(7-4-5) तिष्ठतेरित् 2588
(7-4-6) जिघ्रतेर्वा 2589
(7-4-7) उर्ऋत् 2567
(7-4-8) नित्यं छन्दसि 3587
(7-4-9) दयतेर्दिगि लिटि 2388
(7-4-10) ऋतश्च संयोगादेर्गुणः 2379
(7-4-11) ऋच्छत्यॄताम् 2383
(7-4-12) शॄदॄप्रां ह्रस्वो वा 2495
(7-4-13) केऽणः 834
(7-4-14) न कपि 835
(7-4-15) आपोऽन्यतरस्याम् 892
(7-4-16) ऋदृशोऽङि गुणः 2406
(7-4-17) अस्यतेस्थुक् 2520
(7-4-18) श्वयतेरः 2421
(7-4-19) पतः पुम् 2355
(7-4-20) वच उम् 2454
(7-4-21) शीङः सार्वधातुके गुणः 2441
(7-4-22) अयङ् यि क्ङिति 2649
(7-4-23) उपसर्गाद्ध्रस्वः ऊहतेः 2702
(7-4-24) एतेर्लिङि 2457
(7-4-25) अकृत्सार्वधातुकयोर्दीर्घः 2298
(7-4-26) च्वौ च 2120
(7-4-27) रीङृतः 1234
(7-4-28) रिङ् शयग्लिङ्क्षु 2367
(7-4-29) गुणोऽर्तिसंयोगाद्योः 2380
(7-4-30) यङि च 2633
(7-4-31) ई घ्राध्मोः 2648
(7-4-32) अस्य च्वौ 2118
(7-4-33) क्यचि च 2658
(7-4-34) अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु 2661
(7-4-35) न छन्दस्यपुत्रस्य 3588
(7-4-36) दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति 3589
(7-4-37) अश्वाघस्यात् 3590
(7-4-38) देवसुम्नयोर्यजुषि काठके 3591
(7-4-39) कव्यध्वरपृतनस्यर्चि लोपः 3592
(7-4-40) द्यतिस्यतिमास्थामित्ति किति 3074
(7-4-41) शाच्छोरन्यतरस्याम् 3075
(7-4-42) दधातेर्हिः 3076
(7-4-43) जहातेश्च क्त्वि 3331
(7-4-44) विभाषा छन्दसि 3593
(7-4-45) सुधित वसुधित नेमधित धिष्व धिषीय च 3594
(7-4-46) दो दद्घोः 3077
(7-4-47) अच उपसर्गात्तः 3078
(7-4-48) अपो भि 442
(7-4-49) सः स्यार्धधातुके 2342
(7-4-50) तासस्त्योर्लोपः 2191
(7-4-51) रि च 2192
(7-4-52) ह एति 2250
(7-4-53) यीवर्णयोर्दीधीवेव्योः 2488
(7-4-54) सनि मीमाघुरभलभशकपतपदामच इस् 2623
(7-4-55) आप्ज्ञप्यृधामीत् 2619
(7-4-56) दम्भ इच्च 2621
(7-4-57) मुचोऽकर्मकस्य गुणो वा 2624
(7-4-58) अत्र लोपोऽभ्यासस्य 2620
(7-4-59) ह्रस्वः 2180
(7-4-60) हलादिः शेषः 2179
(7-4-61) शर्पूर्वाः खयः 2259
(7-4-62) कुहोश्चुः 2245
(7-4-63) न कवतेर्यङि 2641
(7-4-64) कृषेश्छन्दसि 3595
(7-4-65) दाधर्तिदर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलर्ष्याऽऽपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतं वरीवृजन्मर्मृज्याऽऽगनीगन्तीति च 3596
(7-4-66) उरत् 2244
(7-4-67) द्युतिस्वाप्योः संप्रसारणम् 2344
(7-4-68) व्यथो लिटि 2353
(7-4-69) दीर्घ इणः किति 2456
(7-4-70) अत आदेः 2248
(7-4-71) तस्मान्नुड्द्विहलः 2288
(7-4-72) अश्नोतेश्च 2533
(7-4-73) भवतेरः 2181
(7-4-74) ससूवेति निगमे 3597
(7-4-75) निजां त्रयाणां गुणः श्लौ 2502
(7-4-76) भृञामित् 2496
(7-4-77) अर्तिपिपर्त्योश्च 2493
(7-4-78) बहुलं छन्दसि 3598
(7-4-79) सन्यतः 2317
(7-4-80) ओः पुयण्ज्यपरे 2577
(7-4-82) गुणो यङ्लुकोः 2630
(7-4-83) दीर्घोऽकितः 2632
(7-4-84) नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् 2642
(7-4-85) नुगतोऽनुनासिकान्तस्य 2643
(7-4-86) जपजभदहदशभञ्जपशां च 2638
(7-4-87) चरफलोश्च 2636
(7-4-88) उत्परस्यातः 2637
(7-4-89) ति च 3037
(7-4-90) रीगृदुपधस्य च 2644
(7-4-91) रुग्रिकौ च लुकि 2652
(7-4-92) ऋतश्च 2653
(7-4-93) सन्वल्लघुनि चङ्परेऽनग्लोपे 2316
(7-4-94) दीर्घो लघोः 2318
(7-4-95) अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् 2566
(7-4-96) विभाषा वेष्टिचेष्ट्योः 2583
(7-4-97) ई च गणः 2573
(8-1-1) सर्वस्य द्वे 2139
(8-1-2) तस्य परमाम्रेडितम् 83
(8-1-3) अनुदात्तं च 3670
(8-1-4) नित्यवीप्सयोः 2140
(8-1-5) परेर्वर्जने 2141
(8-1-6) प्रसमुपोदः पादपूरणे 3599
(8-1-7) उपर्यध्यधसः सामीप्ये 2142
(8-1-8) वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु 2143
(8-1-9) एकं बहुव्रीहिवत्‌ 2144
(8-1-10) आबाधे च 2145
(8-1-11) कर्मधारयवदुत्तरेषु 2146
(8-1-12) प्रकारे गुणवचनस्य 2147
(8-1-13) अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌ 2148
(8-1-14) यथास्वे यथायथम्‌ 2149
(8-1-15) द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु 2150
(8-1-16) पदस्य 401
(8-1-17) पदात् 402
(8-1-18) अनुदात्तं सर्वमपादादौ 403
(8-1-19) आमन्त्रितस्य च 3654
(8-1-20) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ 404
(8-1-21) बहुवचनस्य वस्नसौ 405
(8-1-22) तेमयावेकवचनस्य 406
(8-1-23) त्वामौ द्वितीयायाः 407
(8-1-24) न चवाहाऽहैवयुक्ते 408
(8-1-25) पश्यार्थैश्चाऽनालोचने 409
(8-1-26) सपूर्वायाः प्रथमाया विभाषा 410
(8-1-27) तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः 3934
(8-1-28) तिङ्ङतिङः 3935
(8-1-29) न लुट् 3936
(8-1-30) निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् 3937
(8-1-31) नह प्रत्यारम्भे 3938
(8-1-32) सत्यं प्रश्ने 3939
(8-1-33) अङ्गाऽप्रातिलोम्ये 3940
(8-1-34) हि च 3941
(8-1-35) छन्दस्यनेकमपि साकाङ्क्षम् 3942
(8-1-36) यावद्यथाभ्याम् 3943
(8-1-37) पूजायां नानन्तरम् 3944
(8-1-38) उपसर्गव्यपेतं च 3945
(8-1-39) तुपश्यपश्यताऽहैः पूजायाम् 3946
(8-1-40) अहो च 3947
(8-1-41) शेषे विभाषा 3948
(8-1-42) पुरा च परीप्सायाम् 3949
(8-1-43) नन्वित्यनुज्ञैषणायाम् 3950
(8-1-44) किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् 3951
(8-1-45) लोपे विभाषा 3952
(8-1-46) एहि मन्ये प्रहासे लृट् 3953
(8-1-47) जात्वपूर्वम् 3954
(8-1-48) किंवृत्तं च चिदुत्तरम् 3955
(8-1-49) आहो उताहो चाऽनन्तरम् 3956
(8-1-50) शेषे विभाषा 3957
(8-1-51) गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् 3958
(8-1-52) लोट् च 3959
(8-1-53) विभाषितं सोपसर्गमनुत्तमम् 3960
(8-1-54) हन्त च 3961
(8-1-55) आम एकान्तरमामन्त्रितमनन्तिके 3962
(8-1-56) यद्धितुपरं छन्दसि 3963
(8-1-57) चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः 3964
(8-1-58) चादिषु च 3965
(8-1-59) चवायोगे प्रथमा 3966
(8-1-60) हेति क्षियायाम् 3967
(8-1-61) अहेति विनियोगे च 3968
(8-1-62) चाहलोप एवेत्यवधारणम् 3969
(8-1-63) चादिलोपे विभाषा 3970
(8-1-64) वैवावेति च छन्दसि 3971
(8-1-65) एकान्याभ्यां समर्थाभ्याम् 3972
(8-1-66) यद्वृत्तान्नित्यम् 3973
(8-1-67) पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः 3974
(8-1-68) सगतिरपि तिङ् 3975
(8-1-69) कुत्सने च सुप्यगोत्रादौ 3976
(8-1-70) गतिर्गतौ 3977
(8-1-71) तिङि चोदात्तवति 3978
(8-1-72) आमन्त्रितं पूर्वमविद्यमानवत् 412
(8-1-73) नामन्त्रिते समानाधिकरणे सामान्यवचनम् 413
(8-1-74) सामान्यवचनं विभाषितं विशेषवचने 3655
(8-2-1) पूर्वत्रासिद्धम् 12
(8-2-2) नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति 353
(8-2-3) न मु ने 439
(8-2-4) उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 3657
(8-2-5) एकादेश उदात्तेनोदात्तः 3658
(8-2-6) स्वरितो वानुदात्ते पदादौ 3659
(8-2-7) न लोपः प्रातिपदिकान्तस्य 236
(8-2-8) न ङिसंबुद्ध्योः 352
(8-2-9) मादुपधायाश्च मतोर्वोऽयवादिभ्यः 1897
(8-2-10) झयः 1898
(8-2-11) संज्ञायाम् 1899
(8-2-12) आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मणवती 1900
(8-2-13) उदन्वानुदधौ च 1901
(8-2-14) राजन्वान् सौराज्ये 1902
(8-2-15) छन्दसीरः 3600
(8-2-16) अनो नुट् 3601
(8-2-17) नाद्घस्य 3602
(8-2-18) कृपो रो लः 2350
(8-2-19) उपसर्गस्यायतौ 2326
(8-2-20) ग्रो यङि 2639
(8-2-21) अचि विभाषा 2541
(8-2-22) परेश्च घाङ्कयोः 3262
(8-2-23) संयोगान्तस्य लोपः 54
(8-2-24) रात्सस्य 280
(8-2-25) धि च 2249
(8-2-26) झलो झलि 2281
(8-2-27) ह्रस्वादङ्गात् 2369
(8-2-28) इट ईटि 2266
(8-2-29) स्कोः संयोगाद्योरन्ते च 380
(8-2-30) चोः कुः 378
(8-2-31) हो ढः 324
(8-2-32) दादेर्धातोर्धः 325
(8-2-33) वा द्रुहमुहष्णुहष्णिहाम् 327
(8-2-34) नहो धः 440
(8-2-35) आहस्थः 2451
(8-2-36) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 294
(8-2-37) एकाचो बशो भष् झषन्तस्य स्ध्वोः 326
(8-2-38) दधस्तथोश्च 2501
(8-2-39) झलां जशोऽन्ते 84
(8-2-40) झषस्तथोर्धोऽधः 2280
(8-2-41) षढोः कः सि 295
(8-2-42) रदाभ्यां निष्ठातो नः पूर्वस्य च दः 3016
(8-2-43) संयोगादेरातो धातोर्यण्वतः 3017
(8-2-44) ल्वादिभ्यः 3018
(8-2-45) ओदितश्च 3019
(8-2-46) क्षियो दीर्घात् 3015
(8-2-47) श्योऽस्पर्शे 3021
(8-2-48) अञ्चोऽनपादाने 3024
(8-2-49) दिवोऽविजिगीषायाम् 3028
(8-2-50) निर्वाणोऽवाते 3029
(8-2-51) शुषः कः 3030
(8-2-52) पचो वः 3031
(8-2-53) क्षायो मः 3032
(8-2-54) प्रस्त्योऽन्यतरस्याम् 3034
(8-2-55) अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः 3035
(8-2-56) नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् 3038
(8-2-57) न ध्याख्यापॄमूर्च्छिमदाम् 3040
(8-2-58) वित्तो भोगप्रत्यययोः 3041
(8-2-59) भित्तं शकलम् 3042
(8-2-60) ऋणमाधमर्ण्ये 3043
(8-2-61) नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि 3603
(8-2-62) क्विन्प्रत्ययस्य कुः 377
(8-2-63) नशेर्वा 431
(8-2-64) मो नो धातोः 341
(8-2-65) म्वोश्च 2309
(8-2-66) ससजुषो रुः 162
(8-2-67) अवयाः श्वेतवाः पुरोडाश्च 3416
(8-2-68) अहन् 443
(8-2-69) रोऽसुपि 172
(8-2-70) अम्नरूधरवरित्युभयथा छन्दसि 3604
(8-2-71) भुवश्च महाव्याहृतेः 3605
(8-2-72) वसुस्रंसुध्वंस्वनडुहां दः 334
(8-2-73) तिप्यनस्तेः 2484
(8-2-74) सिपि धातो रुर्वा 2485
(8-2-75) दश्च 2468
(8-2-76) र्वोरुपधाया दीर्घ इकः 433
(8-2-77) हलि च 354
(8-2-78) उपधायां च 2265
(8-2-79) न भकुर्छुराम् 1629
(8-2-80) अदसोऽसेर्दादु दो मः 419
(8-2-81) एत ईद्बहुवचने 438
(8-2-82) वाक्यस्य टेः प्लुत उदात्तः 93
(8-2-83) प्रत्यभिवादेऽशूद्रे 94
(8-2-84) दूराद्धूते च 95
(8-2-85) हैहेप्रयोगे हैहयोः 96
(8-2-86) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् 97
(8-2-87) ओमभ्यादाने 3606
(8-2-88) ये यज्ञकर्मणि 3607
(8-2-89) प्रणवष्टेः 3608
(8-2-90) याज्यान्तः 3609
(8-2-91) ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः 3610
(8-2-92) अग्नीत्प्रेषणे परस्य च 3611
(8-2-93) विभाषा पृष्टप्रतिवचने हेः 3612
(8-2-94) निगृह्यानुयोगे च 3613
(8-2-95) आम्रेडितं भर्त्सने 3614
(8-2-96) अङ्गयुक्तं तिङाकाङ्क्षम् 3615
(8-2-97) विचार्यमाणानाम् 3616
(8-2-98) पूर्वं तु भाषायाम् 3617
(8-2-99) प्रतिश्रवणे च 3618
(8-2-100) अनुदात्तं प्रश्नान्ताभिपूजितयोः 3619
(8-2-101) चिदिति चोपमार्थे प्रयुज्यमाने 3620
(8-2-102) उपरिस्विदासीदिति च 3621
(8-2-103) स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु 3622
(8-2-104) क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 3623
(8-2-105) अनन्त्यस्यापि प्रश्नाख्यानयोः 3624
(8-2-106) प्लुतावैच इदुतौ 3625
(8-2-107) एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ 3626
(8-2-108) तयोर्य्वावचि संहितायाम् 3627
(8-3-1) मतुवसो रु संबुद्धौ छन्दसि 3628
(8-3-2) अत्रानुनासिकः पूर्वस्य तु वा 136
(8-3-3) आतोऽटि नित्यम् 3632
(8-3-4) अनुनासिकात्परोऽनुस्वारः 137
(8-3-5) समः सुटि 135
(8-3-6) पुमः खय्यम्परे 139
(8-3-7) नश्छव्यप्रशान् 140
(8-3-8) उभयथर्क्षु 3630
(8-3-9) दीर्घादटि समानपादे 3631
(8-3-10) नॄन्पे 141
(8-3-11) स्वतवान्पायौ 3633
(8-3-12) कानाम्रेडिते 143
(8-3-13) ढो ढे लोपः 2335
(8-3-14) रो रि 173
(8-3-15) खरवसानयोर्विसर्जनीयः 76
(8-3-16) रोः सुपि 339
(8-3-17) भोभगोअघोअपूर्वस्य योऽशि 167
(8-3-18) व्योर्लघुप्रयत्नतरः शाकटायनस्य 168
(8-3-19) लोपः शाकल्यस्य 67
(8-3-20) ओतो गार्ग्यस्य 169
(8-3-21) उञि च पदे 170
(8-3-22) हलि सर्वेषाम् 171
(8-3-23) मोऽनुस्वारः 122
(8-3-24) नश्चापदान्तस्य झलि 123
(8-3-25) मो राजि समः क्वौ 126
(8-3-26) हे मपरे वा 127
(8-3-27) न परे नः 129
(8-3-28) ङ्णोः कुक् टुक् शरि 130
(8-3-29) डः सि धुट् 131
(8-3-30) नश्च 132
(8-3-31) शि तुक् 133
(8-3-32) ङमो ह्रस्वादचि ङमुण्नित्यम् 134
(8-3-33) मय उञो वो वा 108
(8-3-34) विसर्जनीयस्य सः 138
(8-3-35) शर्परे विसर्जनीयः 150
(8-3-36) वा शरि 151
(8-3-37) कुप्वोः कपौ च 142
(8-3-38) सोऽपदादौ 152
(8-3-39) इणः षः 153
(8-3-40) नमस्पुरसोर्गत्योः 154
(8-3-41) इदुदुपधस्य चाप्रत्ययस्य 155
(8-3-42) तिरसोऽन्यतरस्याम् 156
(8-3-43) द्विस्त्रिश्चतुरिति कृत्वोऽर्थे 157
(8-3-44) इसुसोः सामर्थ्ये 158
(8-3-45) नित्यं समासेऽनुत्तरपदस्थस्य 159
(8-3-46) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य 160
(8-3-47) अधः शिरसी पदे 161
(8-3-48) कस्कादिषु च 144
(8-3-49) छन्दसि वाऽप्राम्रेडितयोः 3634
(8-3-50) कःकरत्करतिकृधिकृतेष्वनदितेः 3635
(8-3-51) पञ्चम्याः परावध्यर्थे 3636
(8-3-52) पातौ च बहुलम् 3637
(8-3-53) षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु 3638
(8-3-54) इडाया वा 3639
(8-3-55) अपदान्तस्य मूर्धन्यः 210
(8-3-56) सहेः साडः सः 335
(8-3-57) इण्कोः 211
(8-3-58) नुम्विसर्जनीयशर्व्यवायेऽपि 434
(8-3-59) आदेशप्रत्यययोः 212
(8-3-60) शासिवसिघसीनां च 2410
(8-3-61) स्तौतिण्योरेव षण्यभ्यासात् 2627
(8-3-62) सः स्विदिस्वदिसहीनां च 2628
(8-3-63) प्राक्सितादड्व्यवायेऽपि 2276
(8-3-64) स्थादिष्वभ्यासेन चाभ्यासस्य 2277
(8-3-65) उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् 2270
(8-3-66) सदिरप्रतेः 2271
(8-3-67) स्तन्भेः 2272
(8-3-68) अवाच्चालम्बनाविदूर्ययोः 2273
(8-3-69) वेश्च स्वनो भोजने 2274
(8-3-70) परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् 2275
(8-3-71) सिवादीनां वाड्व्यवायेऽपि 2359
(8-3-72) अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु 2349
(8-3-73) वेः स्कन्देरनिष्ठायाम् 2398
(8-3-74) परेश्च 2399
(8-3-75) परिस्कन्दः प्राच्यभरतेषु 3026
(8-3-76) स्फुरतिस्फुलत्योर्निर्निविभ्यः 2537
(8-3-77) वेः स्कभ्नातेर्नित्यम् 2556
(8-3-78) इणः षीध्वंलुङ्लिटां धोऽङ्गात् 2247
(8-3-79) विभाषेटः 2325
(8-3-80) समासेऽङ्गुलेः सङ्गः 1019
(8-3-81) भीरोः स्थानम् 1020
(8-3-82) अग्नेः स्तुत्स्तोमसोमाः 924
(8-3-83) ज्योतिरायुषः स्तोमः 1021
(8-3-84) मातृपितृभ्यां स्वसा 984
(8-3-85) मातुः पितुर्भ्यामन्यतरस्याम् 983
(8-3-86) अभिनिसः स्तनः शब्दसंज्ञायाम् 3193
(8-3-87) उपसर्गप्रादुर्भ्यामस्तिर्यच्परः 2472
(8-3-88) सुविनिर्दुर्भ्यः सुपिसूतिसमाः 2477
(8-3-89) निनदीभ्यां स्नातेः कौशले 3082
(8-3-90) सूत्रं प्रतिष्णातम् 3083
(8-3-91) कपिष्ठलो गोत्रे 3084
(8-3-92) प्रष्ठोऽग्रगामिनि 2917
(8-3-93) वृक्षासनयोर्विष्टरः 3233
(8-3-94) छन्दोनाम्नि च 3206
(8-3-95) गवियुधिभ्यां स्थिरः 967
(8-3-96) विकुशमिपरिभ्यः स्थलम् 3085
(8-3-97) अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः 2918
(8-3-98) सुषामादिषु च 1022
(8-3-99) एति संज्ञायामगात् 1023
(8-3-100) नक्षत्राद्वा 1024
(8-3-101) ह्रस्वात्तादौ तद्धिते 1325
(8-3-102) निसस्तपतावनासेवने 2403
(8-3-103) युष्मत्तत्ततक्षुष्वन्तःपादम् 3640
(8-3-104) यजुष्येकेषाम् 3641
(8-3-105) स्तुतस्तोमयोश्छन्दसि 3642
(8-3-106) पूर्वपदात् 3643
(8-3-107) सुञः 3644
(8-3-108) सनोतेरनः 3645
(8-3-109) सहेः पृतनर्ताभ्यां च 3646
(8-3-110) न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् 3168
(8-3-111) सात्पदाद्योः 2123
(8-3-112) सिचो यङि 2640
(8-3-113) सेधतेर्गतौ 2278
(8-3-114) प्रतिस्तब्धनिस्तब्धौ च 3027
(8-3-115) सोढः 2358
(8-3-116) स्तम्भुसिवुसहां चङि 2580
(8-3-117) सुनोतेः स्यसनोः 2524
(8-3-118) सदेः परस्य लिटि 2361
(8-3-119) निव्यभिभ्योऽड्ववाये वा छन्दसि 3647
(8-4-1) रषाभ्यां नो णः समानपदे 235
(8-4-2) अट्कुप्वाङ्नुम्व्यवायेऽपि 197
(8-4-3) पूर्वपदात्संज्ञायामगः 857
(8-4-4) वनं पुरगामिश्रकासिध्रकासारिकाकोटराग्रेभ्यः 1039
(8-4-5) प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि 1050
(8-4-6) विभाषौषधिवनस्पतिभ्यः 1051
(8-4-7) अह्नोऽदन्तात् 791
(8-4-8) वाहनमाहितात् 1052
(8-4-9) पानं देशे 1053
(8-4-10) वा भावकरणयोः 1054
(8-4-11) प्रातिपदिकान्तनुम्विभक्तिषु च 1055
(8-4-12) एकाजुत्तरपदे णः 307
(8-4-13) कुमति च 1056
(8-4-14) उपसर्गादसमासेऽपि णोपदेशस्य 2287
(8-4-15) हिनुमीना 2530
(8-4-16) आनि लोट् 2231
(8-4-17) नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च 2285
(8-4-18) शेषे विभाषाऽकखादावषान्त उपदेशे 2232
(8-4-19) अनितेः 2478
(8-4-20) अन्तः 2984
(8-4-21) उभौ साभ्यासस्य 2606
(8-4-22) हन्तेरत्पूर्वस्य 359
(8-4-23) वमोर्वा 2429
(8-4-24) अन्तरदेशे 3294
(8-4-25) अयनं च 3295
(8-4-26) छन्दस्यृदवग्रहात् 3648
(8-4-27) नश्च धातुस्थोरुषुभ्यः 3649
(8-4-28) उपसर्गाद्बहुलम् 859
(8-4-29) कृत्यचः 2835
(8-4-30) णेर्विभाषा 2836
(8-4-31) हलश्चेजुपधात् 2837
(8-4-32) इजादेः सनुमः 2838
(8-4-33) वा निंसनिक्षनिन्दाम् 2839
(8-4-34) न भाभूपूकमिगमिप्यायीवेपाम् 2840
(8-4-35) षात्पदान्तात् 3310
(8-4-36) नशेः षान्तस्य 2518
(8-4-37) पदान्तस्य 198
(8-4-38) पदव्यवायेऽपि 1057
(8-4-39) क्षुभ्नादिषु च 792
(8-4-40) स्तोः श्चुना श्चुः 111
(8-4-41) ष्टुना ष्टुः 113
(8-4-42) न पदान्ताट्टोरनाम् 114
(8-4-43) तोः षि 115
(8-4-44) शात् 112
(8-4-45) यरोऽनुनासिकेऽनुनासिको वा 116
(8-4-46) अचो रहाभ्यां द्वे 59
(8-4-47) अनचि च 48
(8-4-48) नादिन्याक्रोशे पुत्रस्य 55
(8-4-49) शरोऽचि 340
(8-4-50) त्रिप्रभृतिषु शाकटायनस्य 56
(8-4-51) सर्वत्र शाकल्यस्य 57
(8-4-52) दीर्घादाचार्याणाम् 58
(8-4-53) झलां जश् झशि 52
(8-4-54) अभ्यासे चर्च 2182
(8-4-55) खरि च 121
(8-4-56) वावसाने 206
(8-4-57) अणोऽप्रगृह्यस्यानुनासिकः 110
(8-4-58) अनुस्वारस्य ययि परसवर्णः 124
(8-4-59) वा पदान्तस्य 125
(8-4-60) तोर्लि 117
(8-4-61) उदः स्थास्तम्भोः पूर्वस्य 118
(8-4-62) झयो होऽन्यतरस्याम् 119
(8-4-63) शश्छोऽटि 120
(8-4-64) हलो यमां यमि लोपः 60
(8-4-65) झरो झरि सवर्णे 71
(8-4-66) उदात्तादनुदात्तस्य स्वरितः 3660
(8-4-67) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् 3661
(8-4-68) अ अ 11

उणादिसूत्राणि

अगारे णिच्च उ76
अघ्न्यादयश्च उ551
अङ्गतेरसिरि रुडागमश्च उ675
अङ्गिमदिमन्दिभ्य आरन् उ414
अङ्गेर्नलोपश्च उ490
अच इः उ578
अच् तस्य जङ्घ च उ709
अजियमिशीङ्भ्यश्च उ341
अजियुधुनीभ्यो दीर्घश्च उ327
अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः उ53
अजिवृरीभ्यो निच्च उ318
अजेरज च उ206
अज्यतिभ्यां च उ570
अञ्चेः को वा उ501
अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च उ655
अञ्जिघृसिभ्यः क्तः उ369
अणश्च उ8
अणो डश्च उ86
अण्डन्कृसृभृवृञः उ126
अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच् उ397
अदि भुवो डुतच् उ679
अदिशदिभूशुभिभ्यः क्रिन् उ505
अदेर्ध च उ555
अदेर्नुम् धौ च उ645
अदेर्मुट् च उ262
अदेस्त्रिनिश्च उ508
अनिहृषिभ्याम् किच्च उ457
अनुङ्नदेश्च उ332
अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः उ93
अन्ने च उ644
अन्येभ्योऽपि दृश्यन्ते उ545
अपदुःसुषु स्थः उ25
अब्दादयश्च उ538
अमिचिमिदिशसिभ्यः क्त्रः उ603
अमितम्योर्दीघश्च उ173
अमिनक्षियजिवधिपतिभ्योऽत्रन् उ385
अमेः सन् उ699
अमेरतिः उ499
अमेर्दीर्घश्च उ46
अमेर्द्विषति चित् उ613
अमेर्हुक्च उ652
अमेस्तुट् च उ738
अम्बरीषः उ469
अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः उ265
अर्जिदृशिकम्यमिपशियाधामृजिपसितुक्धुक्दीर्घहकाराश्च उ27
अर्जेर्ऋज च उ468
अर्जेर्णिलुक् च उ338
अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित् उ412
अर्तिगॄभ्यां भन् उ432
अर्तिपॄवपियजितनिधनितपिभ्यो नित् उ274
अर्तिसृधृधम्यश्यवितॄभ्योऽनिः उ259
अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् उ137
अर्तेः किदिच्च उ209
अर्तेः क्युरुच्च उ695
अर्तेररुः उ519
अर्तेरुच्च उ634
अर्तेरूच्च उ484
अर्तेर्गुणः शुट् च उ245
अर्तेर्निच्च उ382
अर्तेर्निरि उ165
अर्तेश्च उ340
अर्तेश्च उ685
अर्तेश्च तुः उ71
अर्देर्दीर्घश्च उ175
अर्भकपृथुकपाका वयसि उ731
अलीकादयश्च उ465
अवतेष्टिलोपश्च उ139
अवद्यावमाधमार्वरेफाः उ732
अवितॄस्तॄतन्त्रिभ्यः ईः उ438
अविमह्योष्टिषच् उ45
अविसिविसिशुषिभ्यः कित् उ141
अवे भृञः उ160
अशित्रादिभ्य इत्रोत्रौ उ612
अशिपणाय्यो रुडायलुकौ च उ572
अशिशकिभ्यां छन्दसि उ586
अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् उ149
अशेः सरः उ350
अशेरश च उ233
अशेर्णित् उ52
अशेर्देवने उ345
अशेर्देवने युट् च उ630
अशेर्नित् उ436
अशेर्लशश्च उ337
अश्नोते रश् च उ486
अश्नोतेराशुकर्मणि वरट् च उ735
अश्वादयश्च उ707
असिसञ्जिभ्यां क्थिन् उ434
असेरुरन् उ42
आः समिण्निकशिभ्याम् उ614
आङि णित् उ447
आङि पणिपनिपतिखनिभ्यः उ203
आङि शुषेः सनश्छन्दसि उ260
आङि श्रिहनिभ्यां ह्रस्वश्च उ577
आङ्परयोः खनिशॄभ्यां डिच्च उ33
आणको लुधुशिघिधाञ्भ्यः उ363
आतृकन् वृद्धिश्च उ80
आनकः शीङ्भियः उ362
आपः कर्माख्यायाम् उ647
आप्नोतेर्ह्रस्वश्च उ74
आप्नोतेर्ह्रस्वश्च उ216
इगुपधात्कित् उ559
इण आग अपराधे च उ651
इण आगसि उ637
इण आसिः उ661
इणः कित् उ433
इणस्तशन्तशसुनौ उ429
इण्भीकापाशल्यतिमर्चिभ्यः कन् उ323
इण्शीभ्यां वण् उ150
इण्सिञ्जिदीङुष्यविभ्यो नक् उ282
इन्देः कमिन्नलोपश्च उ596
इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् उ51
इषियुधीन्धिदसिश्याधूसूभ्यो मक् उ142
इषेः क्सुः उ437
इष्यशिभ्यां तकन् उ428
ईषः किद्ध्रस्वश्च उ461
ईषेः किच्च उ13
उदकं च उ197
उदके थुट् च उ643
उदके नुट् च उ636
उदके नुम्भौ च उ649
उदि चेर्डैसिः उ690
उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च उ697
उद्यर्तेश्चित् उ528
उन्दिगुथिकुषिभ्यश्च उ348
उन्देरिच्चादेः उ12
उन्देर्नलोपश्च उ234
उपसर्गे वसेः उ396
उब्जेर्बले बलोपश्च उ631
उलूकादयश्च उ481
उल्बादयश्च उ535
उल्मुकदर्विहोमिनः उ364
उषः कित् उ673
उषिकुटिदलिकचिखजिभ्यः कपन् उ422
उषिकुषिगार्तिभ्यः स्थन् उ161
उषिखनिभ्यां कित् उ601
ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च उ718
ऊर्णोतेर्डः उ725
ऊर्णोतेर्नुलोपश्च उ30
ऋच्छेररः उ411
ऋजेः कीकन् उ729
ऋजेश्च उ462
ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः उ186
ऋञ्जिवृद्धिमन्दिसहिभ्यः कित् उ244
ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः उ442
ऋतेरम् च उ92
ऋषिवृषिभ्यां कित् उ403
ऋषेर्जातौ उ347
ऋहनिभ्यामूषन् उ513
एतेर्णिच्च उ275
एतेस्तुट् च उ130
एधिवह्योश्च तुः उ78
कञ्जिमृजिभ्यां चित् उ417
कटिकुषिभ्यां उ357
कठिचकिभ्यामोरन् उ64
कणेष्ठः उ103
कदेर्णित्पक्षिणि उ523
कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः उ154
कन्युच्क्षिपेश्च उ331
कपश्चाक्रवर्मणस्य उ424
कपिगडिगण्डिकटिपटिभ्य ओलच् उ66
कबेरोतच् पश्च उ62
कमिमनिजनिगाभायाहिभ्यश्च उ72
कमेः किदुच्चोपधायाः उ418
कमेः पश्च उ55
कमेरठः उ100
कलश्च उ445
कलस्तृपश्च उ104
कलिकर्द्योरमः उ524
कलिगलिभ्यां फगस्योच्च उ704
कशेर्मुट् च उ472
कषिदूषिभ्यामीकन् उ456
कषेश्छश्च उ84
कायतेर्डिमिः उ597
किञ्जरयोः श्रिणः उ4
किलेर्बुक् च उ50
किशोरादयश्च उ65
कुटः किच्च उ520
कुटिकुषिभ्यां क्मलन् उ626
कुडिकम्प्योर्नलोपश्च उ583
कुणिपुल्योः किन्दच् उ525
कुपेर्वा वश्च उ526
कुम्बेर्नलोपश्च उ59
कुयुभ्यां च उ307
कुर्भ्रश्च उ22
कुवः क्ररन् उ413
कुवश्चट् दीर्घश्च उ531
कुषेर्लश्च उ627
कुसेरुम्भोमेदेताः उ546
कृकदिकडिकटिभ्योऽम्बच् उ522
कृके वचः कश्च उ6
कृग्रोरुच्च उ24
कृञ उच्च उ473
कृञ उदीचां कारुषु उ568
कृञः कतुः उ77
कृञः पासः उ723
कृञादिभ्यः संज्ञायाम् वुन् उ713
कृतिभिदिलतिभ्यः कित् उ427
कृतेराद्यन्तविपर्ययश्च उ16
कृतेर्नुम् च उ389
कृतेश्छः क्रू च उ178
कृत्यशूभ्यां क्स्नः उ297
कृदरादयश्च उ719
कृदाधारार्चिकलिभ्यः कः उ320
कृधूमधिभ्यः कित् उ353
कृवापाजिमिस्वदिसाध्यशूभ्य उण् उ1
कृविघृष्विछविस्थविकिकीदिवि उ496
कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः उ81
कृषेरादेश्च चः उ261
कृषेर्वर्णे उ284
कृषेर्वृद्धिश्चोदीचाम् उ196
कृषेर्वृद्धिश्छन्दसि उ566
कृहनिभ्यां क्त्नुः उ310
कृहृभ्यामेणुः उ158
कॄगॄशॄदॄभ्यो वः उ153
कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च उ582
कॄगॄशॄवृञ्चतिभ्यः ष्वरच् उ279
कॄतॄकृपिभ्यः कीटन् उ624
कॄतॄभ्यामीषन् उ466
कॄपॄवृजिमन्दिनिधाञः क्युः उ239
कॄवृदारिभ्य उनन् उ333
कॄवॄजॄसिद्रुपन्यनिस्वपिभ्यो नित् उ290
कॄशॄपॄकटिपटिशौटिभ्य ईरन् उ470
कॄशॄशलिकलिगर्दिभ्योऽभच् उ402
के श्र एरङ् चास्य उ88
कोररन् उ594
क्रमिगमिक्षमिभ्यस्तुन् वृद्धिश्च उ721
क्रमितमिशतिस्तम्भामत इच्च उ561
क्रिय इकन् उ202
क्लिशेरन् लो लोपश्च उ711
क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च उ734
क्वणेः संप्रसारणं च उ423
क्वादिभ्यः कित् उ112
क्विब्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च उ215
क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि उ190
क्षमेरुपधालोपश्च उ743
क्षिपेः किच्च उ264
क्षुधिपिशिमिथिभ्यः कित् उ335
खजेराकः उ453
खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च उ579
खरु शङ्कु पीयु नीलङ्गु लिगु उ36
खर्जिपिञ्जादिभ्य ऊरोलचौ उ530
खलतिः उ392
खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः उ308
गडेः कड च उ415
गडेरादेश्च कः उ386
गडेश्च उ518
गण् शकुनौ उ124
गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च उ666
गन् गम्यद्योः उ120
गभीरगम्भीरौ उ475
गमेः सन्वच्च उ311
गमेरा च उ608
गमेरिनिः उ446
गमेर्गश्च उ235
गमेर्डोः उ225
गर्वेरत उच्च उ212
गश्चोदि उ167
गादाभ्यामिष्णुच् उ296
गिर उडच् उ595
गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः उ606
गुधेरूमः उ680
गुपादिभ्यः कित् उ56
गृधिपण्योर्दकौ च उ349
ग्रसेरा च उ140
ग्रहेरनिः उ745
ग्रीष्मः उ147
ग्रो मुट् च उ95
ग्लानुदिभ्यां डौः उ222
घर्मः उ146
घसेः किश्च उ474
घृणिपृश्निपार्ष्णिचूर्णिभूर्णि उ492
चकिरम्योरुच्चोपधायाः उ171
चक्षेः शिच्च उ276
चक्षेर्बहुलं शिच्च उ672
चङ्कणः कङ्कणश्च उ458
चतेरुरन् उ736
चन्देरादेश्च छः उ658
चन्द्रे मो डित् उ667
चरेर्वृत्ते उ611
चरेश्च उ747
चायः किः उ73
चायतेरन्ने ह्रस्वश्च उ639
चिक् च उ220
चित्तेः कणः कश्च उ615
चीकयतेराद्यन्तविपर्ययश्च उ714
चुपेरच्चोपधायाः उ108
च्युवः किच्च उ304
च्विरव्ययम् उ223
छन्दसीणः उ2
छन्दस्यसानच् शुजॄभ्याम् उ243
छापूखडिभ्यः कित् उ121
छित्वरछत्वरधीवरपीवरमीवरचीवरतीवरनीवरगह्वरकट्वरसंयद्वराः उ281
छो गुक् ह्रस्वश्च उ110
जत्र्वादयश्च उ542
जनिघसिभ्यामिण् उ569
जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः उ544
जनिमृङ्भ्यामिमनिन् उ588
जनेररष्ठ च उ716
जनेरुसिः उ272
जनेर्यक् उ550
जनेष्टन् लोपश्च उ708
जनेस्तु रश्च उ724
जसिसहोरुरिन् उ231
जहातेः सन्वदालोपश्च उ138
जहातेर्द्वे च उ192
जहातेर्द्वेऽन्तलोपश्च उ316
जीर्यतेः क्रिन् रश्च वः उ727
जीवेरातुः उ79
जॄविशिभ्यां झच् उ406
जॄवृञ्भ्यामूथन् उ163
जॄशॄस्तॄजागृभ्यः क्विन् उ494
जेर्मुट् चोदात्तः उ371
जोरी च उ181
ञमन्ताड्डः उ111
डित् खनेर्मुट् स चोदात्तः उ698
णित्कसिपद्यर्तेः उ85
तनिमृङ्भ्यां किच्च उ368
तनोतेरनश्च वः उ221
तनोतेर्डउः सन्वच्च उ730
तन्यृषिभ्यां क्सरन् उ355
तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् उ115
तरतेर्ड्रिः उ744
तरत्यादिभ्यश्च उ117
तलिपुलिभ्यां च उ211
तवेर्णिद्वा उ48
ताडेर्णिलुक् च उ98
तिजेर्दीर्घश्च उ298
तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च उ623
तिथपृष्ठगूथयूथप्रोथाः उ169
तुषारादयश्च उ419
तृणाख्यायां चित् उ339
तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ उ250
तृषिशुषिरसिभ्यः कित् उ292
तृहेः क्नो हलोपश्च उ686
तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च उ408
त्यजितनियजिभ्यो डित् उ129
त्रो दुट् च उ89
त्रो रश्च लः उ5
त्रो रश्च लो वा उ334
दंशेश्च उ689
दंसेष्टटनौ न आ च उ688
दधातेर्यत् नुट् च उ726
दमेरुनसिः उ674
दमेर्डोसिः उ227
दरिद्रातेर्यालोपश्च उ90
दल्मिः उ487
दहेर्गो लोपो दश्च नः उ739
दादिभ्यच्छन्दसि उ609
दाभाभ्यां नुः उ312
दिधिषाय्यः उ377
दिवः कित् उ401
दिवेर्ऋः उ256
दिवेर्द् युच्च उ600
दिवो द्वे दीर्घश्चाभ्यासस्य उ495
दीङो नुट् च उ420
दुतनिभ्यां दीर्घश्च उ370
दुरीणो लोपश्च उ177
दृणातेर्दृग् ह्रस्वश्च उ128
दॄदलिभ्यां भः उ431
दॄसनिजनिचरिचटिभ्यो ञुण् उ3
देशे ह च उ654
द्युतेरिसिन्नादेश्च जः उ267
द्रुदक्षिभ्यामिनन् उ208
धान्ये नित् उ9
धापॄवस्यज्यतिभ्यो नः उ286
धृषेर्धिष् च संज्ञायाम् उ240
धेट इच्च उ291
धेट इच्च उ314
ध्मो धम च उ193
ध्याप्योः संप्रसारणं च उ554
नञि च नन्देः उ255
नञि जहातेः उ156
नञि लम्बेर्नलोपश्च उ87
नञि व्यथेः उ49
नञि हन एह च उ663
नञ्याप इट् च उ367
नप्तृनेष्टृत्वष्टृहॊतृपोतृभ्रातृजामातृमातृपितृदुहितृ उ252
नयतेर्डिच्च उ257
नहेर्दिवि भश्च उ650
नहेर्हलोपश्च उ701
नहो भश्च उ565
नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् उ590
नावञ्चेः उ17
निन्देर्नलोपश्च उ174
नियो मिः उ483
निशीथगोपीथावगथाः उ166
नुवो धुट् च उ665
नृतिशृध्योः कूः उ91
नौ दीर्घश्च उ691
नौ व्यो यलोपः पूर्वस्य च दीर्घः उ575
नौ षञ्जेर्घथिन् उ527
नौ सदेः उ280
नौ सदेर्डिच्च उ325
नौ हः उ324
पः किच्च उ70
पच एलिमच् उ477
पचिनशोर्णुकन् कनुमौ च उ188
पचिमच्योरिच्चोपधायाः उ715
पचिवचिभ्यां सुट् च उ659
पणेरिज्यादेश्च वः उ228
पतः स्थ च उ452
पतिकठिकुठिगडिगुडिदंशिभ्य एरक् उ58
पतिचण्डिभ्यामालञ् उ114
पते रश्च लः उ354
पतेरङ्गच् पक्षिणि उ116
पतेरत्रिन् उ509
पदिप्रथिभ्यां नित् उ622
पयसि च उ669
परमे कित् उ450
परौ व्रजेः षश्च पदान्ते उ217
पर्जन्यः उ383
पर्देर्नित्संप्रसारणमल्लोपश्च उ360
पर्फरीकादयश्च उ460
पातॄतुदिवचिरिचिसिचिभ्यस्तक् उ164
पातेरतिः उ683
पातेर्डतिः उ497
पातेर्डुम्सुन् उ617
पातेर्बले जुट् च उ642
पादे च उ571
पानीविषिभ्यः पः उ303
पारयतेरजिः उ133
पिनाकादयश्च उ455
पिबतेस्थुक् उ271
पिशेः किच्च उ375
पीयुक्कणिभ्यां कालन् ह्रस्वः संप्रसारणं च उ356
पीयेरूषन् उ516
पुरः कुषन् उ514
पुरसि च उ670
पुरूरवाः उ671
पुवो ह्रस्वश्च उ604
पुषः कित् उ444
पूञो यण् णुक् ह्रस्वश्च उ693
पृषिरञ्जिभ्यां कित् उ391
पॄनहिकलिभ्य उषच् उ515
पॄभिदिव्यधिगृधिधृषिभ्यः उ23
प्र ईरशदोस्तुट् च उ556
प्रथः कित्संप्रसारणं च उ134
प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च उ28
प्रथेः षिवन् संप्रसारणं च उ148
प्रथेरमच् उ746
प्राङिपणिकषः उ199
प्रादतेररन् उ737
प्रे स्थः उ449
प्रे हरतेः कूपे उ574
प्लुषिकुषिशुषिभ्यः । क्सिः उ435
प्लुषेरच्चोपधायाः उ343
फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च उ18
फलेरितजादेश्च पः उ712
फलेर्गुक् च उ336
फेनमीनौ उ283
बन्धेर्ब्रधिबुधी च उ285
बलाकादयश्च उ454
बहुलमन्यत्रापि उ195
बहुलमन्यत्रापि उ207
बहुलमन्यत्रापि उ236
बहुलमन्यत्रापि उ251
बहुलमन्यत्रापि उ278
बहुलमन्यत्रापि संज्ञाछन्दसोः उ180
बृंहेर्नलोपश्च उ266
बृंहेर्नोच्च उ585
भन्देर्नलोपश्च उ410
भातेर्डवतुः उ63
भियः क्रुकन् उ189
भियः षुक् ह्रस्वश्च उ135
भियः षुग्वा उ145
भुजिमृङ्भ्याम् युक्त्युकौ उ301
भुजेः किच्च उ581
भुवः कित् उ269
भुवः कित् उ485
भुवश्च उ448
भुवो झिच् उ330
भूरञ्जिभ्यां कित् उ656
भूवादिगॄभ्यो णित्रन् उ610
भूसूधूभ्रस्जिभ्यश्छन्दसि उ238
भृञ ऊच्च उ230
भृञः किन्नुट् च उ122
भृञश्चित् उ394
भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच् उ390
भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः उ7
भ्रमेः संप्रसारणं च उ560
भ्रमेश्च डूः उ226
भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च उ599
मङ्गेरलच् उ748
मद्गुरादयश्च उ41
मनेरुच्च उ562
मनेर्दीर्घश्च उ344
मनेर्धश्छन्दसि उ273
मन्थः उ451
मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् उ38
मव्यतेर्यलोपो मश्चापतुट् चालः उ728
मसेरूरन् उ681
मसेश्च उ43
मस्जेर्नुम् च उ517
महति ह्रस्वश्च उ31
महेरिनण् च उ214
माङ ऊखो मय् च उ703
माछाससिभ्यो यः उ549
मिथिलादयश्च उ57
मिथुने मनिः उ591
मिथुनेऽसिः पूर्ववच्च सर्वम् उ662
मिपीभ्यां रुः उ541
मीनातेरूरन् उ67
मुकुरदर्दुरौ उ40
मुदिग्रोर्गग्गौ उ125
मुषेर्दीर्घश्च उ200
मुहेः किच्च उ277
मुहेः खो मूर्च उ700
मूलेरादयः उ61
मूशक्यबिभ्यः क्लः उ548
मृकणिभ्यामीचिः उ510
मृगय्वादयश्च उ37
मृग्रोरुतिः उ94
मृजेर्गुणश्च उ82
मृजेष्टिलोपश्च उ107
मृडः कीकच्कङ्कणौ उ464
मॄकणिभ्यामूकोकणौ उ479
यजिमनिशुन्धिदसिजनिभ्यो युच् उ300
यतेर्वृद्धिश्च उ254
यापोः किद्द्वे च उ439
युजिरुचितिजां कुश्च उ143
युधिबुधिदृशिभ्यः किच्च उ247
युष्यसिभ्यां मदिक् उ136
यो द्वे च उ21
रञ्जेः क्युन् उ237
रपेरत एच्च उ629
रपेरिच्चोपधायाः उ26
रमे रश्च लो वा उ191
रमेर्नित् उ503
रमेर्वृद्धिश्च उ101
रमेश्च उ653
रमेस्त च उ294
राजेरन्यः उ380
रातेर्डैः उ224
राशदिभ्यां त्रिप् उ507
रासिवल्लिभ्यां च उ405
रास्नासास्नास्थूणावीणाः उ295
रिचेर्धने घिच्च उ638
रुचिभुजिभ्यां किष्यन् उ618
रुचिवचिकुचिकुटिभ्यः कितच् उ625
रुदिविदिभ्यां ङित् उ395
रुशातिभ्यां क्रुन् उ543
रुषेर्निलुष् च उ404
रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि उ407
रुहे रश्च लो वा उ374
रुहेर्वृद्धिश्च उ47
रुहेश्च उ213
रूपे जुट् च उ648
रोदेर्णिलुक् च उ179
लक्षेरट् च उ287
लक्षेर्मुट् च उ440
लङ्घिबंह्योर्नलोपश्च उ29
लङ्घेर्नलोपश्च उ132
लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः उ733
लोष्टपलितौ उ372
वङ्क्र्यादयश्च उ506
वचिमनिभ्यां चिच्च उ717
वचेर्गश्च उ313
वदेरान्यः उ384
वनेरिच्चोपधायाः उ288
वयश्च उ400
वयसि धाञः उ668
वर्णेर्बलिश्चाहिरण्ये उ563
वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च उ241
वलिमलितनिभ्यः कयन् उ539
वलेरूकः उ480
वलेर्गुक्च उ19
वशेः कनसिः उ678
वशेः कित् उ229
वशेः कित् उ471
वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् उ564
वसेर्णित् उ657
वसेश्च उ351
वसेस्तिः उ619
वसेस्तुन् उ75
वसौ रुचेः संज्ञायाम् उ268
वहियुभ्यां णित् उ399
वहिवस्यर्तिभ्यश्चित् उ500
वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् उ491
वहिहाधाञ्भ्यश्छन्दसि उ660
वहो धश्च उ83
वा विन्धेः उ184
वातप्रमीः उ441
वातेर्डिच्च उ573
वातेर्नित् उ684
विटपपिष्टपविशिपोलपाः उ425
विडादिभ्यः कित् उ118
विदिभुजिभ्यां विश्वे उ677
विधाञो वेध च उ664
विषा विहा उ476
विषेः किच्च उ319
वीज्याज्यरिभ्यो निः उ488
वीपतिभ्यां तनन् उ430
वुञ्लुठितनिताडिभ्य उलच् तण्डश्च उ687
वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च उ640
वृजेः किच्च उ205
वृञ एण्यः उ378
वृञश्चित् उ387
वृतेर्वृद्धिश्च उ359
वृतेश्च उ263
वृतेश्छन्दसि उ580
वृतेस्तिकन् उ426
वृदृभ्यां विन् उ493
वृधिवपिभ्यां रन् उ185
वृश्चिकृष्योः किकन् उ198
वृषादिभ्यश्चित् उ106
वृह्रोः षुग्दुकौ च उ540
वॄतॄवदिहनिकमिकशिभ्यः सः उ342
वेञः सर्वत्र उ589
वेञस्तुट् च उ398
वेञो डिच्च उ512
वेपितुह्योर्ह्रस्वश्च उ210
वौ कसेः उ172
वौ तसेः उ621
व्यथेः संप्रसारणं किच्च उ39
व्याङि घ्रातेश्च जातौ उ741
व्याधौ शुट् उ635
शः कित्सन्वच्च उ20
शकादिभ्योऽटन् उ521
शकिशम्योर्नित् उ109
शकेरुनोन्तोन्त्युनयः उ329
शकेर्ऋतिन् उ498
शते च उ35
शदेस्त च उ60
शपेर्बश्च उ105
शमेः खः उ102
शमेर्डः उ99
शमेर्बन् उ534
शलिमन्डिभ्यामूकण् उ482
शावशेराप्तौ उ44
शाशपिभ्यां ददनौ उ537
शीङो धुक्लक्वलञ्वालनः उ478
शीङो ह्रस्वश्च उ702
शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् उ553
शीङ्शपिरुगमिवञ्चिजीविप्राणिभ्योऽथः उ393
शुकवल्कोल्काः उ322
शुचेर्दश्च उ176
शुसिचिमीनां दीर्घश्च उ183
शृङ्गारभृङ्गारौ उ416
शृणातेर्ह्रस्वश्च उ123
शॄदॄभसोऽदिः उ127
शॄपॄभ्यां किच्च उ467
शॄपॄवृञां द्वेरुक् चाभ्यासश्च उ459
शॄरम्योश्च उ381
शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च उ10
शेवयह्वजिह्वाग्रीवाप्वामीवाः उ152
श्मनि श्रयतेर्डुन् उ706
श्यास्त्याहृञविभ्य इनच् उ204
श्रः करन् उ443
श्रः शकुनौ उ567
श्रयतेः स्वाङ्गे शिरः किच्च उ633
श्रुदक्षिस्पृहिगृहिभ्य आय्यः उ376
श्लिषेः कश्च उ32
श्लिषेरच्चोपधायाः उ299
श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति उ157
श्वयतेश्चित् उ511
श्वितेर्दश्च उ249
श्वेः सम्प्रसारणं च उ632
संश्चत्तृपद्वेहत् उ242
सपूर्वाच्चित् उ352
सप्यशूभ्यां तुट् च उ155
समाने ख्यः स चोदात्तः उ576
समि कस उकन् उ187
समीणः उ168
समीणः उ532
सम्यानच्स्तुवः उ246
सर्तेरटिः उ131
सर्तेरपः षुक् च उ421
सर्तेरप्पूर्वादसिः उ676
सर्तेरयुः उ302
सर्तेर्णिच्च उ529
सर्तेर्णित् उ162
सर्तेर्दुक् च उ358
सर्तेर्नुम् च उ463
सर्वधातुभ्य इन् उ557
सर्वधातुभ्यः ष्ट्रन् उ598
सर्वधातुभ्यो मनिन् उ584
सर्वधातुभ्योऽसुन् उ628
सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे उ151
सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् उ54
सव्ये स्थश्छन्दसि उ258
सहो धश्च उ270
सातिभ्यां मनिन्मनिणौ उ592
सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः उ547
सावसेः उ620
सिचेः संज्ञायां हनुमौ कश्च उ740
सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् उ69
सिविमुच्योष्टेरू च उ602
सिवेष्टेरू च उ533
सिवेष्ठेर्यू च उ289
सुञो दीर्घश्च उ293
सुञ्यसेर्ऋन् उ253
सुयुरुवृञो युच् उ232
सुवः कित् उ315
सुविदेः कत्रः उ388
सुशॄभ्यां निच्च उ306
सुसूधागृधिभ्यः क्रन् उ182
सूङः क्रिः उ504
सूचेः स्मन् उ616
सृजेरसुम् च उ15
सृयुवचिभ्योऽन्युजागूजक्नुचः उ361
सृवृञोर्वृद्धिश्च उ119
सृवृभूशुषिमुषिभ्यः कक् उ321
सृवृषिभ्यां कित् उ489
सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः उ692
स्कन्देः सलोपश्च उ14
स्कन्देश्च स्वाङ्गे उ646
स्तनिह्रुषिपुपिगदिमदिभ्यो णेरित्नुच् उ309
स्तुवः क्सेय्यश्छन्दसि उ379
स्तुवो दीर्घश्च उ305
स्त्यायतेर्डट् उ605
स्थः किच्च उ682
स्थः स्तोऽम्बजबकौ उ536
स्थाचतिमृजेरालज्वालजालीयचः उ113
स्थो णुः उ317
स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् उ552
स्नुव्रश्चिकृत्यृषिभ्यः कित् उ346
स्पृशेः श्वण्शुनौ पृ च उ705
स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक् उ170
स्यन्देः संप्रसारणं च उ68
स्यन्देः संप्रसारणं धश्च उ11
स्यमेः संप्रसारणं च उ201
स्यमेरीट् च उ326
स्रंसेः शिः कुट् किश्च उ694
स्रुरीभ्यां तुट् च उ641
स्रुवः कः उ219
हनिकुषिनरिकाशिभ्यः कथन् उ159
हनिमशिभ्यां सिकन् उ593
हनो वध च उ194
हन्तेः शरीरावयवे द्वे च उ710
हन्तेरंह च उ502
हन्तेरच् घुर च उ742
हन्तेर्मुट् हि च उ409
हन्तेर्युन्नाद्यन्तयोर्घत्वतत्वे उ720
हन्तेर्हि च उ144
हरिमितयोर्द्रुवः उ34
हर्यतेः कन्यन् हिर च उ722
हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् उ366
हिंसेरीरन्नीरचौ उ696
हुयामाश्रुभसिभ्यस्त्रन् उ607
हुर्छेः सनो लुक् छलोपश्च उ248
हुवः श्लुवच्च उ218
हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च उ558
हृभृधृसृस्तृशॄभ्य इमनिच् उ587
हृश्याभ्यामितन् उ373
हृषेरुलच् उ96
हृसृरुहियुषिभ्य इतिः उ97
ह्रियः कुक् रश्च लो वा उ365
ह्रियो रश्च लो वा उ328

फिट्सूत्राणि

अक्षस्यादेवनस्य फि35
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः फि14
अथ द्वितीयं प्रागीषात्‌ फि50
अथादिः प्राक्‌ शकटेः फि24
अर्जुनस्य तृणाख्या चेत्‌ फि16
अर्धस्यासमद्योतने फि36
आर्यस्य स्वाम्याख्या चेत्‌ फि17
आशाया अदिगाख्या चेत्‌ फि18
इगन्तानां च द्व्यषाम्‌ फि49
ईषान्तस्य हयादेरादिर्वा फि66
उनर्वन्नन्तानाम्‌ फि32
उपसर्गाश्चाभिवर्जम्‌ फि81
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्‌ फि67
एवादीनामन्तः फि82
कपिकेशहरिकेशयोश्छन्दसि फि73
कर्दमादीनां च फि59
कृष्णस्यामृगाख्या चेत् फि11
खय्युवर्णं कृत्रिमाख्या चेत्‌ फि31
खान्तस्याश्मादेः फि6
गुदस्य च फि4
गेहार्थानामस्त्रियाम्‌ फि3
गोष्ठजस्य ब्राह्मणनामधेयस्य फि70
ग्रामादीनां च फि38
घृतादीनां च फि21
चादयोऽनुदात्ताः फि84
छन्दसि च फि10
छन्दसि च फि58
जनपदशब्दानामषान्तानाम्‌ फि47
ज्येष्ठकनिष्ठयोर्वयसि फि22
तिल्यशिक्यमत्यकर्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः फि76
तृणधान्यानां च द्व्यषाम्‌ फि27
त्र्यचां प्राङ्मकरात्‌ फि51
त्वत्त्वसमसिमेत्यनुच्चानि फि78
थान्तस्य च नालघुनी फि63
दक्षिणस्य साधौ फि8
धान्यायां च वृद्धक्षान्तानाम्‌ फि46
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्‌ फि72
ध्यपूर्वस्य स्त्रीविषयस्य फि5
न कुपूर्वस्य कृत्तिकाख्या चेत्‌ फि20
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्‌ फि40
नक्षात्राणामब्विषयाणाम्‌ फि19
नपः फलान्तानाम्‌ फि61
नब्विषयस्यानिसन्तस्य फि26
नर्तुप्राणाख्यायाम्‌ फि45
निपाता आद्युदात्ताः फि80
न्यङ्स्वरौ स्वरितौ फि74
न्यर्बुदव्यल्कशयोरादिः फि75
न्रः सङ्ख्यायाः फि28
पाटलापालङ्काम्बासागरार्थानाम्‌ फि2
पान्तानां गुर्वादीनाम्‌ फि55
पारावतस्योपोत्तमवर्जम्‌ फि71
पीतद्र्वर्थानाम्‌ फि37
पृष्ठस्य च फि15
प्रकारादिद्विरुक्तौ फि86
प्राणिनां कुपूर्वम्‌ फि30
फिषोऽन्त उदात्तः फि1
बंहिष्ठवत्सर्तिशत्थानाम्‌ फि7
बिल्वतिष्ययोः स्वरितो वा फि23
बिल्वभक्ष्यवीर्याणि छन्दसि फि77
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा फि57
महिष्याषाढयोर्जायेष्टकाख्या चेत्‌ फि68
मादीनां च फि53
यथेति पादान्ते फि85
यान्तस्यान्त्यात्पूर्वम्‌ फि62
युतान्यण्यन्तानाम्‌ फि56
राजविशेषस्य यमन्वा चेत्‌ फि41
लघावन्ते द्वयोश्च बह्वषो गुरुः फि42
लुबन्तस्योपमेयनामधेयस्य फि39
वर्णानां तणतिनितान्तानाम्‌ फि33
वा नामधेयस्य फि12
वाचादीनामुभावुदात्तौ फि83
शकटिशकट्योरक्षरक्षरं पर्यायेण फि69
शकुनीनां च लघु पूर्वम्‌ फि44
शादीनां शाकानाम्‌ फि54
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च फि64
शुक्लगौरयोरादिः फि13
शेषं सर्वमनुदात्तम्‌ फि87
साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्‌ फि65
सिमस्याथर्वणेऽन्त उदात्तः फि79
सुगन्धितेजनस्य ते वा फि60
स्त्रीविषयवर्णाक्षुपूर्वाणाम्‌ फि43
स्वाङ्गशिटामदन्तानाम्‌ फि29
स्वाङ्गाख्यायामादिर्वा फि9
स्वाङ्गानामकुर्वादीनाम्‌ फि52
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा फि48
ह्रस्वान्तस्य स्त्रीविषयस्य फि25
ह्रस्वान्तस्य ह्रस्वमनृताच्छील्ये फि34

वार्तिकसूचि: (संगणितः)

अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः 2028
अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् 539
अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः 821
अक्षरसमूहे छन्दस उपसंख्यानम् 3486
अक्षादूहिन्यामुपसङ्ख्यानम् 73
अगोवत्सहलेष्विति वाच्यम् 850
अग्निकलिभ्यां ढक् वक्तव्यः 1078
अग्निपदादिभ्य उपसंख्यानम् 1761
अग्नीधः शरणे रण् भं च 1500
अग्रग्रामाभ्यां नयतेर्णो वाच्यः 2975
अग्रादिपश्चाड्डिमच् 1391
अङ्गक्षत्रधर्मत्रिपूर्वाद्विद्यान्तान्नेति वक्तव्यम् 1270
अचि शीर्ष इति वाच्यम् 1667
अजेः क्यपि वीभावो नेति वाच्यम् 3276
अज्वरिसंताप्योरिति वाच्यम् 615
अञ्जस उपसंख्यानम् 960
अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् 2539
अतत्स्थं तत्र दृष्टं च 510
अतद्धित इति वाच्यम् 1057, 3652
अतेर्धातुलोप इति वाच्यम् 3925
अत्यन्तापह्नवे लिड्वक्तव्यः 2775
अत्यादयः क्रन्ताद्यर्थे द्वितीयया 780
अदेः प्रतिषेधः 2753
अद्रुतायामसंहितम् इति च भाष्यवार्तिकप्रयोगात् 758
अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् 938
अधर्माच्चेति वक्तव्यम् 1591
अधिकरणाच्चेति वक्तव्यम् 2664
अध्यात्मादेष्ठञिष्यते 1437
अनजादौ च विभाषा लोपो वक्तव्यः 2035
अनपत्याधिकारस्थान्न ङीप् 472
अनव्ययस्येति वाच्यम् 152
अनाचमिकमिवमीनामिति वक्तव्यम् 2763
अनाम्नवतिनगरीणामिति वाच्यम् 114
अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे 903
अनेकशफेष्विति वाच्यम् 939
अनो नलोपश्च वा द्विगुः स्त्रियाम् 821
अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् 2231
अन्तरं बहिर्योगेति (ग) गणसूत्रेऽपुरीति वक्तव्यम् 217
अन्ताच्च 1391, 969
अन्त्यात्पूर्वो वा नुम् 443
अन्यत्र तु सुबन्तस्य टेः प्रागकच्‌ 2028
अन्यत्रापि दृश्यत इति वक्तव्यम् 2965
अन्येभ्योऽपि दृश्यते 1916, 1919, 1927
अपरस्यार्धे पश्चभावो वक्तव्यः 737
अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् 3191
अपील्वादीनामिति वाच्यम् 1043
अपो योनियन्मतुषु 976
अप्रत्यादिभिरिति वक्तव्यम् 640
अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम् 521
अप्राणिष्वित्यपनीय नौकाकान्नशुकशृगालवर्ज्येष्विति वाच्यम् 584
अभितः परितः 659
अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि 544
अभिवादिदृशोरात्मनेपदे वेति वाच्यम् 541
अभुक्त्यर्थस्य न 544
अभूततद्भाव इति वक्तव्यम् 2117
अभ्यर्हितं च 905
अभ्रुकुंसादीनामिति वक्तव्यम् 999
अमानिनीति वक्तव्यम् 841
अमुष्येत्यन्तः 3666
अमेहक्वतसित्रेभ्य एव 1324
अरण्याण्णः 1325
अर्णसो लोपश्च 1916
अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् 2701
अर्थवेदयोरप्यापुग्वक्तव्यः 2677
अर्थाच्चासंनिहिते 1941
अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् 698
अर्धाच्चेति वक्तव्यम् 1690
अर्यक्षत्रियाभ्यां वा स्वार्थे 505
अर्हतो नुम्च 1788
अर्हाणां कर्तृत्वेऽनर्हाणामकर्तृत्वे तद्वैपरीत्ये च 634
अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् 1830
अवरस्योपसंख्यानम् 693
अवर्णान्ताद्वा 941
अवहाराधारावायानामुपसङ्ख्यानम् 3301
अवादयः क्रुष्टाद्यर्थे तृतीयया 780
अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् 1313
अवेर्दुग्धे सोढदूसमरीसचो वक्तव्यः 1242
अव्ययस्य च्वावीत्वं नेति वाच्यम् 2118
अव्ययानां न 3656
अव्ययानां भमात्रे टिलोपः 1324, 2677
अव्ययीभावस्य त्विष्यते 3656
अव्यये नञ्कुनिपातानाम् 3736
अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया 568
अश्मनो विकारे टिलोपो वक्तव्यः 1514
अश्ववृषयोर्मैथुनेच्छायाम् 2662
अष्टका पितृदैवत्ये 464
अष्टनः कपाले हविषि 807
असंयुक्ता ये डलकास्तद्वतां ह्रस्वो न 293
असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः 2147
असावित्यन्तः 3666
असि अकेऽने च रञ्जेर्नलोपो वाच्यः 2907
असितपलितयोर्न 496
अस्तोश्चेति वक्तव्यम् 1007
अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः 1208
अस्य संबुद्धौ वाऽनङ्नलोपश्च वा वाच्यः 436
अहरादीनां पत्यादिषु वा रेफः 172
अहर्ग्रहणं द्वन्द्वार्थम् 787
अह्नः खः क्रतौ 1251
आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च 1625
आकालाट्ठंश्च 1777
आकृतिग्रहणा जातिः 518
आख्यानाख्यायिकेतिहासपुराणेभ्यश्च 1270
आख्यानात्कृतसतदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकमिति 2573
आगमे क्षमायाम् 2687
आग्नीध्रसाधारणादञ् 2093
आङः प्रतिज्ञायामुपसंख्यानम् 2689
आङि चम इति वक्तव्यम् 2320
आङि नुप्रच्छ्योः 2688
आङ्पूर्वस्यान्धूधसोः स्यादेव 3072
आङ्याजयारामुपसंख्यानम् 3561
आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः 2665
आदिकर्मणि निष्ठा वक्तव्या 3052
आदिखाद्योर्न 540
आदिखाद्योर्नेति प्रतिषिद्धम् 2753
आद्यादिभ्य उपसंख्यानम् 2111
आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् 3825
आनुपूर्व्ये द्वे अाच्ये' 2147
आबन्तो वा 821
आब्ग्रहणं व्यर्थमलिङ्गत्वात् 452
आमनडुहः स्त्रियां वा 498
आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः 3626
आमयस्योपसंख्यानं दीर्घश्च 1928
आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च 979
आलस्यसुखाहरणयोरिति वक्तव्यम् 2919
आविष्ट्यस्योपसंख्यानं छन्दसि 3449
आशङ्कायां सन्वक्तव्यः 2622
आशासः क्वावुपाधाया इत्वं वाच्यम् 2984
आशिषि नाथ इति वाच्यम् 2259
आशिषि नाथः 2687
आशिषि वुनश्च न 464
आसुरेरुपसङ्ख्यानम् 477
आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् 1741
आहौ प्रभूतादिभ्यः 1549
इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः 1270
इकारादाविति वाच्यम् 1560
इके चरतावुपसंख्यानम् 991
इक् कृष्यादिभ्यः 3285
इक्श्तिपौ धातुनिर्देशे 3285
इञ्वपादिभ्यः 3285
इणजादिभ्यः 3285
इण्वदिक इति वक्तव्यम् 2462
इण्वदिकः 2607, 2615
इत्येऽनभ्याशस्य 1007
इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन 2390
इदम इश् समसण् प्रत्यश्च संवत्सरे 1970
इदमोऽश्द्यश्च 1970
इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति 3393
इयं त्रिसूत्री पुंयोगे एवेष्यते 493
इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् 999
इर इत्संज्ञावाच्या 2268
इरिकादिभ्यः प्रतिषेधो वक्तव्यः 1051
इवेन समासो विभक्त्यलोपश्च 650
इषेरनिच्छार्थस्य 3284
इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति 2560
ईकक्च 1077
ईक्षिक्षमिभ्यां च 2913
ईद्रथिनः 3602
ईयसो बहुव्रीहेर्नेति वाच्यम् 894
ईयाडियाजीकाराणामुपसंख्यानम् 3561
ईर्ष्यतेस्तृतीयस्येति वक्तव्यम् 2607
ईषद्गुणवचनेनेति वाच्यम् 755
ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः 3525
ईहायामेव 2691
उगिद्वर्णग्रहणवर्जम् 26
उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् 1055
उत्तरपदलोपे च 464
उत्तरपदस्य चेति वक्तव्यम् 995
उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम् 716
उत्पातेन ज्ञापिते च 580
उपधिशब्दात्स्वार्थे इष्यते 1675
उपमानात्पक्षाच्च पुच्छाच्च 511
उपवस्त्रादिभ्य उपसंख्यानम् 1769
उपसर्गादस्यत्यूह्योर्वेति वाच्यम् 2701
उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् 2692
उभयसंज्ञान्यपीति वक्तव्यमिति 3390
उभयोऽन्यत्र 217
उवर्णाल्ल इलस्य च 2035
उष्णभद्रयोः करणे 1007
ऊङ् च गमादीनामिति वक्तव्यम् 2986
ऊठ्युपधाग्रहणं कर्तव्यम् 3717
ऊर्णोतेराम्नेति वाच्यम् 2445
ऊर्णोतेर्णुवद्भावो वाच्यः 3015
ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि 3510
ऋति सवर्णे ऋ वा 85
ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण 905
ऋते च तृतीयासमासे 73
ऋतोर्वृद्धिमद्विधाववयवानामिति तदन्तविधिः पूर्वत्र 1397
ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन 2289
ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन 2335
ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् 12
ऋल्वादिभ्यः क्तिन्नष्ठावद्वाच्यः 3272
ऋवर्णादपि 2035
ऋवर्णान्नस्य णत्वं वाच्यम् 282
ऋषिप्रतिषेधो मित्रे 3899
एकतरात्प्रतिषेधो वक्तव्यः 316
एकतिङ्वाक्यम् 407
एकविभक्तावषष्ठ्यन्तवचनम् 713
एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः 2037
एकाचो न 81
एकाचो नित्यम् 1524
एकादेशशास्त्रनिमित्तकस्य न षत्वम् 155
एतदोऽपि वाच्यः 1972
एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः 407
एमन्नादि तु छन्दसि वक्तव्यम् 3516
एरजधिकारे जवसवौ छन्दसि वाच्यौ 3419
एवे चानियोगे 78
ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् 2028
ओजसोऽप्सरसो नित्यमितरेषां विभाषया 2665
ओतो णिदिति वाच्यम् 285
ओत्वोष्ठयोः समासे वा 79
औङः श्यां प्रतिषेधो वाच्यः 311
औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुत्वं च 437
कच्छ्वा ह्रस्वत्वं च 1914
कण्ड्वादेस्तृतीयस्येति वाच्यम्‌
कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् 2919
कप्रत्ययचिकादेशौ च वक्तव्यौ 1834
कबरमणिविषशरेभ्यो नित्यम् 511
कमेरनिषेधः 627
कमेश्च्लेश्चङ्वक्तव्यः 2318
कम्बोजादिभ्य इति वक्तव्यम् 1194
कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् 3308
कर्मणि समि च 2966
कर्मप्रवचनीयानां प्रतिषेधः 780
कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये, समासवच्च बहुलम्‌ 2147
कल्पब्देशीयरौ 836
कविधौ सर्वत्र संप्रसारणिभ्यो डः 2915
कस्कादिषु च 161
काण्यादीनां वेति वक्तव्यम् 2583
काण्यादीनां वेति विकल्प्यते 2571
कामप्रवेदन इति वक्तव्यम् 2814
काम्ये रोरेवेति वाच्यम् 152
कारके छे च नायं निषेधः 1025
कार्षापणाट्ठिठन्वक्तव्यः 1690
कालात्सप्तमी च वक्तव्या 594
कास्यनेकाज् ग्रहणं कर्तव्यम् 2306
किंयत्तद्बहुषु कृञोऽज्विधानम् 2935
कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च 2394
किब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणं दीर्घोऽसंप्रसारणं च 3158
किमोऽस्मिन्विषये डतरजपि 2048
किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् 2687
कुक्कुट्यादीनामण्डादिषु 836
कुत्सित इति वक्तव्यम् 1931
कुत्सितग्रहणं कर्तव्यम् 3003
कृञोऽसुट इति वक्तव्यम् 2553
कृद्योगा च षष्ठी समस्यत इति वाच्यम् 703
कृन्नद्या न 986
कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते 943
केलिमर उपसंख्यानम् 2834
केवलायाश्चेति वक्तव्यम् 1698
कोपधप्रतिषेधे तद्धितवुग्रणम् 838
क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन 2535
क्ङित्यजादौ वेष्यते 2473
क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् 633
क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः 2895
क्रियया यमभिप्रैति सोऽपि संप्रदानम् 570
क्रियासमभिहारे द्वे वाच्ये 2828
क्रुकन्नपि वाच्यः 3154
क्रोशशतयोजनशतयोरुपसंख्यानम् 1738
क्लिन्नस्य चिल्-पिल्-लश्चास्य चक्षुषी 1834
क्लृपि सम्पद्यमाने च 580
क्वौ लुप्तं न स्थानिवत् 273
क्षत्रियसमानशब्दाज्जनपदात्तस्य राजन्यपत्यवत् 1186
क्षिपकादीनां च 464
क्षीरलवणयोर्लालसायाम् 2662
क्सोऽपि वाच्यः 2974
खच्च डिद्वा वाच्यः 2953
खनेर्डडरेकेकवका वाच्याः 3304
खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः 1813
खरुसंयोगोपधान्न 502
खर्परे शरि वा विसर्गलोपो वक्तव्यः 151
खलतिकादिषु वचनम् 1300
खलादिभ्य इनिर्वक्तव्यः 1260
खुरखराभ्यां वा नस् 857
ख्यश्च 859
ख्याञादेशे न 139
ख्शाञः शस्य यो वेत्युक्तम् 2840
गजसहायाभ्यां चेति वक्तव्यम् 1251
गड्वादेः परा सप्तमी 898
गणिकाया यञिति वक्तव्यम् 1248
गतिकारकेतरपूर्वपदस्य यण्नेष्यते 272, 281
गतिग्रहणे उपसर्गग्रहणमिष्यते 3975
गन्धस्येत्त्वे तदेकान्तग्रहणम् 874
गमादीनामिति वक्तव्यम् 2986
गमेः सुपि वाच्यः 2953
गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम् 594
गम्यादीनामुपसंख्यानम् 686
गवादिषु विदेः संज्ञायाम् 2900
गवि च युक्ते 807
गिरिनद्यादीनां वा 1054
गिरौ डश्छन्दसि 2929
गिलगिले च 1007
गिलेऽगिलस्य 1007
गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् 3449
गुणकर्मणि वेष्यते 623
गुणवचनेभ्यो मतुपो लुगिष्टः 1896
गुणात्तरणे तरलोपश्चेति वक्तव्यम् 703
गुपोर्निन्दायाम् 2394
गोत्रं च चरणैः सह 518
गोरजादिप्रसङ्गे यत् 1077
गोर्यूतौ छन्दस्युपसङ्ख्यानम् 63
गोष्ठजादयः स्थानादिषु पशुनामभ्यः 1830
घञर्थे कविधानम् 3234
घटीखारीखरीषूपसंख्यानम् 2945
घट्टिवन्दिविदिभ्यश्चेति वाच्यम् 3284
घोषग्रहणमपि कर्तव्यम् 1507
घ्यन्तादजाद्यदन्तं विप्रतिषेधेन 904
घ्रः संज्ञायां न 2899
ङावुत्तरपदे प्रतिषेधो वक्तव्यः 352
चञ्चद्बृहतोरुपसंख्यानम् 2075
चटकस्येति वाच्यम् 1134
चतुरश्छयतावाद्यक्षरलोपश्च 1851
चतुर्थादच उर्ध्वस्य लोपो वाच्यः 2035
चतुर्थादनजादौ च लोपः पूर्वपदस्य च, अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च 2035
चतुर्थ्यर्थ उपसंख्यानम् 1713
चतुर्मासाण्ण्यो यज्ञे 1758
चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् 1789
चतुष्पाज्जातिरिति वक्तव्यम्‌ 753
चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् 130
चरट्जातीयरौ 836
चरणाद्धर्माम्नाययोः 1509
चरणाद्धर्माम्नाययोरिति वक्तव्यम् 1506
चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् 2896
चरेराङि चागुरौ 2848
चायतेः क्तिनि चिभावो वाच्यः 3272
चारौ वा 2966
चितः सप्रकृतेर्बह्वकजर्थम् 3710
चित्रारेवतीरोहिणीभ्यः स्त्रियामुसंख्यानम् 1408
चिरपरुत्परारिभ्यस्त्नो वक्तव्यः 1391
चीवरादर्जने परिधाने च 2676
चुल् च 1834
चूडादिभ्य उपसंख्यानम् 1773
चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम् 3864
च्व्यर्थ इति वाच्यम् 775
छत्वममीति वाच्यम् 121
छन्दसि क्नमेके 496
छन्दसि परेच्छायां क्यच उपसंख्यानम् 3419
छन्दसि स्त्रियां बहुलम् 3528
छन्दसीति वक्तव्यम् 2869
छन्दसीवनिपौ चेति वनिबन्तं मध्योदात्तं छन्दस्येव 361
छन्दसीवनीपौ च वक्तव्यौ 3498
छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाह्रदयानां दीर्घश्चेति वक्तव्यम् 3498
छागवृषयोरपि 1179
जल्पतिप्रभृतीनामुपसङ्ख्यानम् 540
जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः 3586
जागर्तेरकारो वा 3278
जातान्तान्न 508
जातार्थे प्रतिप्रसूतोऽण्वा डिद्वक्तव्यः 1411
जातिकालसुखादिभ्यः परा निष्ठा वाच्या 899
जातिपूर्वादिति वक्तव्यम् 508
जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् 587
जुहोतेर्दीर्घश्च 3158
ज्योतिरुद्गमन इति वाच्यम् 2713
ज्योत्स्नादिभ्य उपसंख्यानम् 1910
झलादाविति वाच्यम् 3330
ठक्छसोश्च 836
डाचि बहुलं द्वे भवत ति बहुलवचनाद्द्वित्वम् 82
डाचि विवक्षिते द्वे बहुलम् 2128
डे च विहायसो विहादेशो वक्तव्यः 2965
णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् 2771
ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् 2882
ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् 2885
ण्यन्ताभादीनामुपसंख्यानम् 2840
ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् 2313
तकिशसिचतियतिजनिभ्यो यद्वाच्यः 2843
तक्ष्णोऽण उपसंख्यानम् 1177
ततोऽभिगमनमर्हतीति च वक्तव्यम् 1738
तत्पचतीति द्रोणादण् च 1718
तत्परे च 55
तदन्ताच्च 1941
तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् 1241
तदहेति माशब्दादिभ्य उपसंख्यानम् 1548
तदो दावचनमनर्थकं विहितत्वात् 1968
तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च 1071
तद्युक्तादध्वनः प्रथमासप्तम्यौ 594
तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः 2621
तनोतेरुपसंख्यानम् 2902
तन्वादीनां छन्दसि बहुलम् 3548
तपसः परस्मैपदं च 2671
तप्पर्वमरुद्भ्याम् 1928
तमधीष्टो- 3763
तरप्तमपौ 836
तस्य दोषः संयोगादलोपलत्वणत्वेषु- इति निषिद्धात् 434
तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति निषेधात् 235
तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् , उत्सर्गः शेष एवासौ वृद्धाऽन्यस्य प्रयोजनम् 1088
तादर्थ्ये चतुर्थी वाच्या 580
तारका ज्योतिषि 464
तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् 1877
तिजेः क्षमायाम् 2394
तितुत्रेष्वग्रहादीनामिति वाच्यम् 3280
तिलानिष्फलात्पिञ्जौ 1242
तिल्थ्यनौ 836
तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् 499
तीयादीकक् स्वार्थे वाच्यः 1994
तेन चेत्तत्तथा युतम् 510
तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात् 2848
त्यकनश्च निषेधः 464
त्यक्त्यपोश्च 463
त्यजेश्च 2882
त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि 938
त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते 938
त्यब्नेर्ध्रुव इति वक्तव्यम् 1324
त्यादादीनां फिञ्वा वाच्यः 1180
त्रतसौ 836
त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् 486
त्रौ च 1027
त्र्युपाभ्यां चतुरोऽजिष्यत 945
त्वतलोर्गुणवचनस्य 836
थाल् 836
दंशेश्छन्दस्युपसंख्यानम् 3119
दम्भेश्च एत्वाभ्यासलोपौ वक्तव्यौ 2533
दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः 2483
दानेरार्जवे 2394
दारजारौ कर्तरि णिलुक्च 3190
दारावाहनोऽणन्तस्य च टः संज्ञायाम् 2966
दिक्छब्देभ्यस्तीरस्य तारभावो वा 1034
दिवसश्च दासे 979
दुग्वोर्दीर्घश्च 3018
दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः 2231
दुरो दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च 1034
दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् 2766
दूरादेत्यः 1325
दृक्षे चेति वक्तव्यम् 1017
दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः 282
दृशिग्रहणाद्भवदादियोग एव 1963
दृशेरग्वक्तव्यः 3434
दृशेश्च 3099, 540
देवाद्यञञौ 1077
देवानांप्रिय इति च मूर्खे 979
दोष उपसंख्यानम् 1221
द्युतिगमिजुहोतीनां द्वे च 3158
द्युश्चोभयाद्वक्तव्यः 1970
द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् 728
द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः 812
द्विगोर्नित्यम् 1838
द्विगोर्यप् 3763
द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः 2037
द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् 3234
द्वित्वे गोयुगच् 1830
द्विपर्यन्तानामेवेष्टिः 265
द्विषः शतुर्वा 627
द्व्यच्त्र्यज्भ्यामेव 1051
धमुञन्तात्स्वार्थे डदर्शनम् 1991
धर्मादिष्वनियमः 902
धात्वन्तयकोस्तु नित्यम् 465
धात्वर्थनिर्देशे ण्वुल्वक्तव्यः 3285
धूञ्प्रीञोर्नुग्वक्तव्यः 2572
धेट उपसंख्यानम् 2755
धेनोर्भव्यायाम् 1007
ध्यायतेः संप्रसारणं च 3158
न विद्यायाः 1994
न समासे 91
नगपांसुपाण्डुभ्यश्च 1914
नञो नलोपस्तिङि क्षेपे 758
नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः 830
नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् 470
नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् 3389
नराच्चेति वक्तव्यम् 1599
नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः 2093
नश्च पुराणे प्रात् पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः 2093
नस् नासिकायाः 1666
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे 347
नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् इत्युपसंख्यानाट्टिलोपः 1488
नित्यमाम्रेडिते डाचीति वक्तव्यम् 2128
निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् 608
निमित्तात्कर्मयोगे 633
निमिमीलियां खलचोरात्वं नेति वाच्यम् 3305
नियन्तृकर्तृकस्य वहेरनिषेधः 540
निरादयः क्रान्ताद्यर्थे पञ्चम्या 780
निर्विण्णस्योपसंख्यानम् 2835
निष्के चेति वाच्यम् 994
निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः 3025
निष्ठायां सेट इति वक्तव्यम् 3280
निष्ठायामनिट इति वक्तव्यम् 2863
निसो गते 1324
नीलादौषधौ 500
नील्या अन् 1203
नील्या अन्वक्तव्यः 500
नीवह्योर्न 540
नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन 280
नृतिखनिरञ्जिभ्य एव 2907
नेतुर्नक्षत्रे अब्वक्तव्यः 854
नौ लिम्पेर्वाच्यः 2900
पञ्चजनादुपसंख्यानम् 1435, 1671
पण्यकम्बलः संज्ञायामिति वक्तव्यम् 3776
पत्राद्वाह्ये 1503
पथः संख्याव्ययादेः 821
पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् 1353
परस्परोपपदाच्चेति वक्तव्यम् 2682
परस्मादेद्यव्यहनि 1970
पराङ्गकर्मकान्न निषेधः 2686
परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते 3933
परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् 3278
परिमुखादिभ्य एवेष्यते 1436
परेर्वर्जने वावचनम्‌ 2141
परेर्वा 3284
पर्यादयो ग्लानाद्यर्थे चतुर्थ्या 780
पर्यायस्यैवेष्यते 826
पर्श्वा णस् वक्तव्यः 1251
पल्यराजभ्यां चेति वक्तव्यम् 946
पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य 2896
पाणिगृहीती भार्यायाम् 508
पाणौ सृजेर्ण्यद्वाच्यः 2874
पाण्डोडर्‌यण् 1186
पातेर्णौ लुग्वक्तव्यः 2589
पात्राद्यन्तस्य न 821
पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् 2073
पार्श्वादिषूपसंख्यानम् 2929
पालकान्तान्न 504
पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् 3583
पाशकल्पककाम्येष्विति वाच्यम् 152
पिञ्जश्छन्दसि डिच्च 1242
पितुर्भ्रातरि व्यत् 1242
पिबतेः सुराशीध्वोरिति वाच्यम् 2922
पिशङ्गादुपसङ्ख्यानम् 496
पिशाचाच्च 1935
पीतात्कन् 1203
पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव 832
पुंसानुजो जनुषान्ध इति च 960
पुच्छाच्च 511
पुच्छादुदसने व्यसने पर्यसने च 2676
पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा 821
पुरूषाद्वधविकारसमूहतेकृतेषु 1672
पुष्पमूलेषु बहुलम् 1545
पूञ एवेह ग्रहणमिष्यते 2840
पूञो विनाशे 3018
पूतिश्चानुबन्ध इति वाच्यम् 3976
पूरण इति वक्तव्यम् 963
पूरोरण्वक्तव्यः 1186
पूर्णमासादण् वक्तव्यः 1241
पूर्वत्रासिद्धये न स्थानिवदिति तु इह नास्ति 235
पूर्वत्रासिद्धीये न स्थानिवत् 434
पूर्वपूर्वतरयोः पर उदारीच संवत्सरे 1970
पूर्वाङ्गवच्चेति वक्तव्यम् 3656
पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् 1970
पृच्छतौ सुस्नातादिभ्यः 1549
पृथिव्या ञाञौ 1077
पृथुमृदुभृशदृढपरिढानामेव रत्वम् 1787
पृष्ठादुपसंख्यानम् 1250
प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते 1846
प्रकृत्यादिभ्य उपसंख्यानम् 561
प्रकृत्याऽकेराजन्यमनुष्ययुवानः 1247
प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम् 704
प्रतिरादेशश्च वा 1690
प्रतिषेधे हसादीनामुपसंख्यानम् 2681
प्रत्यये भाषायां नित्यम्‌ 432
प्रथमलिङ्गग्रहणं च 266
प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः 1838
प्रमाणे लो द्विगोर्नित्यम्‌ 481
प्रमाणे लोद्विगोर्नित्यम् 3746
प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि 2146
प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् 2591
प्रवत्सतरकम्बलवसनार्णदशानामृणे 73
प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव 3626
प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ 900
प्राक्शतादिति वक्तव्यम् 808
प्राणिनि च 500
प्राण्यङ्गादेव 1903
प्रातः कल्पम् 152
प्रादयो गताद्यर्थे प्रथमया 780
प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः 830
प्रादूहोढोढ्येषैष्येषु 73
प्रायस्य चित्तिचित्तयोः 1071
फलपाकशुषामुपसंख्यानम् 1545
फलबर्हाभ्यामिनच् 1928
फलसेनाङ्वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् 916
फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ 1408
फेनाच्चेति वाच्यम् 2672
बधेश्चित्तविकारे 2394
बलादूलः 1928
बहिषष्टिलोपो यञ्च 1077
बहुपूर्वाच्चेति वक्तव्यम् 1695
बहुलं छन्दसीति वक्तव्यम् 3586
बहुव्रीहौ वा 456
बहूर्जि नुम्प्रतिषेधः 443
बह्वल्पार्थन्मङ्गलामङ्गलवचनम् 2109
बालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते उ29
बाहूरुपूर्वपदाद्बलात् 1941
ब्बिहुलं णिद्वक्तव्यः 3427
ब्रह्मणि वदः 2988
ब्रह्मवर्चसादुपसंख्यानम् 1705
ब्राह्मणाच्छंसिन उपसंख्यानम् 959
भक्षेरहिंसार्थस्य न 540
भगे च दारेरिति काशिका 2958
भद्राच्चेति वक्तव्यम् 2138
भयभीतभीतिभीभिरिति वाच्यम् 699
भयादीनामुपसङ्ख्यानम्, नंपुसके क्तादिनिवृत्त्यर्थम् 3231
भवने क्षेत्रे शाकटाशाकिनौ 1830
भवार्थे तु लुग्वक्तव्यः 1077
भविष्यत्येवेष्यते 2813
भस्याढे तद्धिते 836
भागरूपनामभ्यो धेयः 2093
भाण्डात्समाचयने 2676
भावप्रत्ययान्तादिमब्वक्तव्यः 1570
भाषायां धाञ्कृसृगमिजनिनमिभ्यः 3151
भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः 3309
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने 1894
भूरिदान्नस्तुड्वाच्यः 3602
भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् 2769
भोराजन्यविशां वेति वाच्यम् 94
भ्रातुर्ज्यायसः 905
भ्राष्ट्राग्न्योरिन्धे 1007
मत्स्यस्य ङ्याम् 499, 518
मनुष्यलुपि प्रतिषेधः 1300
मलोपश्च वक्तव्यः 3974
मस्जेरन्त्यात्पूर्वो नुम्वाच्यः 2541
महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्भावश्च 807
महाजनाट्ठञ् 1671
महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् 1758
महिषाच्चेति वक्तव्यम् 1306
मांसपृतनासानूनां मांस्पृत्स्नवो वाच्याः शसादौ वा 295
माड्याक्रोशे इति वाच्यम् 3101
मातज्मातृकमातृषु वा 1005
मातरि षिच्च 1242, 499
मातुर्डुलच् 1242
मातुलोपाध्याययोरानुग्वा 505
मातृपितृभ्यां पितरि डामहच् 1242
मानेर्जिज्ञासायाम् 2394
मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न 2660
मामकनरकयोरुपसंख्यानम् 463
मासश्छन्दसीति वक्तव्यम् 3594
मितद्र्वादिभ्य उपसंख्यानम् 3160
मिथोऽनयोः समासेसंख्या पूर्वं शब्दपरविप्रतिषेधात् 898
मुख्यार्थात्तूक्थशब्दाट्ठगणौ नेष्येते 1270
मुद्गलाच्छन्दसि लिच्च 3447
मुहुसः प्रतिषेधः 155
मूलान्नञः 454
यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा 570
यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् 1735
यणः प्रतिषेधो वाच्यः 54
यणो मये द्वे वाच्यो 54
यतश्चाध्वकालनिर्माणं तत्र पञ्चमी 594
यथेष्टं नामधातुषु
यदायद्योरुपसंख्यानम् 2804
यवनाल्लिप्याम् 505
यवलपरे यवला वेति वक्तव्यम् 127
यवाद्दोषे 505
या तु स्वयमेवाध्यापिका तत्र वा ङीष् वाच्यः 505
युवादेर्न 1055
युष्मदस्मदोः सादृश्ये वतुब्वाच्यः 3491
यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् 1092
योपधप्रतिषेधे हयगवयमुकयमनुष्यमत्स्यानामप्रतिषेधः 518
रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव 521
रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः 2605
रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् 1914
रयेर्मतौ बहुलम् 3510
राजघ उपसंख्यानम् 2972
राज्ञो जातावेवेति वाच्यम् 1153
रादिफः 3285
रादेशात्पूर्वविप्रतिषेधेन नुम् 300
राधो हिंसायां सनीस् वाच्यः 2623
रीगृत्वत इति वक्तव्यम् 2644
रूपप्पाशपौ 836
रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् 172
लघ्वक्षरं पूर्वम् 905
लिङ्गबाधनं वा इत्येव 2100
लिङ्गानां च न सर्वभाक् 518
लुङि वा 2483
लृति सवर्णे लृ वा 85
लोकस्य पृणे 1007
लोपः पूर्वपदस्य च 2035
लोम्नोऽपत्येषु बहुष्वकारः 1077
लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः 265
लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति 2669
ल्यब्लोपे कर्मण्यधिकरणे च 594
वटकेभ्य इनिर्वाच्यः 1882
वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् 1838
वन उपसंख्यानम् 3629
वनो न हश इति वक्तव्यम् 456
वयस्यचरम इति वाच्यम् 478
वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते 486
वर्जने ख्शाञ् नेष्टः 2438
वर्णका तान्तवे 464
वर्णात्कारः 3285
वर्णानामानुपूर्व्येण 905
वर्तका शकुनौ प्राचाम् 464
वलादावार्धधातुके वेष्यते 2292
वशिरण्योरुपसङ्ख्यानम् 3234
वसेस्तव्यत्कर्तरिणिच्च 2834
वस्त्रात्समाच्छादने 2677
वहेस्तुरणिट् च 1500
वा केशेषु 1667
वा गोमयेषु 1353
वा नामधेयस्य 3666
वा नामधेयस्य वृद्धसंज्ञा वक्तव्या 1338
वा प्रियस्य 898
वा बह्वर्थमनुदात्तमिति वाच्यम् 3976
वा लिप्सायामिति वक्तव्यम् 2692
वा हतजग्धयोः 55
वा हितनाम्न इति वाच्यम् 1157
वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् 1704
वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् 2942
वातात्समूहे च 1928
वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु 979
वायुशब्दप्रयोगे प्रतिषेधः 922
विंशतेश्चेति वाच्यम् 3491
विदिप्रच्छिस्वरतीनामुपसंख्यानम् 2700
विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् 981
विद्यालक्षणकल्पान्ताच्चेति वक्तव्यम् 1270
विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः 2035
विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् 3730
विभक्तौ लिङ्विशिष्टाग्रहणम् 300
विभाजयितुर्णिलोपश्चाञ्च वाच्यः 1599
विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् 226
विशसितुरिड्लोपश्चाञ्च वक्तव्यः 1599
विष्णौ न 925
विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः 1907
विस्तारे पटच् 1830
विस्मितप्रतिघातयोश्च 3070
विहायसो विह इति वाच्यम् 2953
वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ 2183
वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ 2507
वृजेरिति वाच्यम् 3776
वृतेश्च 1908
वृद्धस्य च पूजायामिति वाच्यम्‌ 1092
वृद्धाच्चेति वक्तव्यम् 1247
वृद्धेर्वृधुषिभावो वक्तव्यः 1580
वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन 320
वृषण्वस्वश्वयोः 3389
वेर्ग्रो वक्तव्यः 859
वैरे देवासुरादिभ्यः प्रतिषेधः 1505
व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते 2536
व्याधिमत्स्यबलेषु चेति वाच्यम् 3183
व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् 1097
व्रताद्भोजनतन्निवृत्त्योः 2677
व्रीहिवत्सयोरिति वक्तव्यम् 2938
शंसिदुहिगुहिभ्यो वेति काशिका 2858
शकन्ध्वादिषु पररूपं वाच्यम् 79
शकलकर्दमाभ्यामुपसंख्यानम् 1203
शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् 2923
शतरुद्राद्धश्च 1230
शतसहस्त्रयोरेवेष्यते 1846
शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः 3491
शप उपालम्भे 2688
शब्दायतेर्न 540
शब्विकरणेभ्य एवेष्यते 3056
शरः खयः 138
शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः 836
शस्य यो वा इति स्थितम् 2437
शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् 739
शानेर्निशाने 2394
शिक्षेर्जिज्ञासायाम् 2687
शिखामालासंज्ञादिभ्य इनिः 1923
शीङो वाच्यः 3138
शीतोष्णतृप्रेभ्यस्तदसहने 1928
शीलिकामिभक्ष्याचरिभ्यो णः 2913
शीले को मलोपश्च 2028
शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः 1049
शूद्रा चामहत्पूर्वा जातिः 454
शृङ्गवृन्दाभ्यामारकन् 1928
शॄ वायुवर्णनिवृतेषु 3191
शे तृम्फादीनां नुम्वाच्यः 2536
शेपपुच्छलाङ्गलेषु शुनः 979
शेषे विभाषा 624
श्रदन्तरोरुपसर्गवद्वृत्तिः 3283
श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः 2559
श्रविष्ठाषाढाभ्यां छण्वक्तव्यः 1408
श्रुयजीषिस्तुभ्यः करणे 3272
श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम् 738
श्रोत्रियस्य यलोपश्च 1795
श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः 2420
श्वशुरस्योकाराकारलोपश्च 523
षट्त्वे षङ्गवच् 1830
षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् 811
षषष्ठाजादिवचनात्सिद्धम् 2037
षष्ठ्यर्थे चतुर्थीति वाच्यम् 3396
षष्ठ्यामन्त्रितकारकवचनम् 3656
षाद्यञश्चाप् वाच्यः 528
स च पदान्तवद्वाच्यः 2636
संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वतेरिष्यते तच्चालुकि 1683
संख्याया अल्पीयस्याः 898
संख्याया नदीगोदावरीभ्यां च 943
संख्यायास्तत्पुरुषस्य वाच्यः 851
संघाते कटच् 1830
संज्ञायां वा 500
संज्ञायां स्वार्थे प्रत्ययो वाच्यः 1724
संज्ञायामण् 1758
संज्ञोपसर्जनीभूतास्तु न सर्वादयः 222
संनिपाताच्चेति वक्तव्यम् 1704
संपुंकानां सो वक्तव्यः 138
संबुद्धौ नपुंसकानां नलोपो वा वाच्यः 368
सकर्मकाणां प्रतिषेथो वक्तव्यः 2766
सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् 3650
सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् 2670
सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् 454
सनि ण्वलि ल्युटि च न 2483
समवपूर्वाच्च 2874
समश्च बहुलम् 2861
समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः 407
समानस्य सभावो द्यश्चाहनि 1970
समानान्ययोश्चेति वाच्यम् 2974
समासप्रत्ययविधौ प्रतिषेधः 26
समाहारे चायमिष्यते 674
समिधामाधाने षेण्यणू 1500
समोऽकूजने 2687
सम्पदादिभ्यः क्विप् 3272
सम्भस्त्राजिनशणपिण्डेभ्यः फलात् 454
सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः 2147
सर्वजनाट्ठञ् खश्च 1671
सर्वत्रपन्नयोरुपसंख्यानम् 2965
सर्वत्राग्नि- इति ढक् 1226
सर्वनामसंख्ययोरुपसख्यानम् 898
सर्वनाम्नो वृत्तिमात्रे 2147
सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ 2662
सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः 2665
सर्वाण्णो वेति वक्तव्यम् 1672
सर्वादेः सादेश्च लुग्वक्तव्यः 1270
सर्वादेः-- इति लुक् 1789
सर्वादेश्च 1941
सर्वोभयार्थाभ्यामेव 1956
सविशेषणस्य प्रतिषेधः 818
सस्थानत्वं नमः ख्यात्रे इति वार्तिकम् 2463
सहायाद्वा 1797
सहितसहाभ्यां चेति वक्तव्यम् 525
साधुकारिण्युपसंख्यानम् 2988
साध्वसाधुप्रयोगे च 633
सामान्ये नपुंसकम् 821
सासहिवावहिचाचलिपापतीनामुपसंख्यानम् 3151
सिज्जलोप एकादेशे सिद्धो वाच्यः 2266
सिति च 91
सिनोतेर्ग्रासकर्मकर्तृकस्य 3018
सीमन्तः केशवेशे 79
सुडपि हर्षादिष्वेव वक्तव्यः 2688
सुदिनदुर्दिननीहारेभ्यश्च 2673
सुदुरोरधिकरणे 2965
सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः 2289
सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः 1398
सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः 2630
सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् 464
सूत्रान्तात्त्वकल्पादेरेवेष्यते 1270
सूर्यागस्त्ययोश्छे च ङ्यां च 499
सूर्याद्देवतायां चाप् वाच्यः 504
सृजियुज्योः श्यंस्तु 2769
सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् 2769
सोपसर्गस्य न 3072
स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् 2944
स्तोमे डविधिः 1724
स्त्रियां न 94
स्त्रियामपत्ये लुग्वक्तव्यः 1134
स्त्रियाम्‌ 484
स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः 2147
स्त्रीप्रत्यययोरकाकारयोर्नायं नियमः 624
स्थाम्नोऽकारः 1077
स्थेणोर्लुङीति वक्तव्यम् 907
स्नेहे तैलच् 1830
स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः 2407
स्यान्तस्योपोत्तमं च 3666
स्वञ्जेरुपसंख्यानम् 2397
स्वतिभ्यामेव 954
स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः 2292
स्वराद्यन्तोपसर्गादिति वक्तव्यम् 2735
स्वरूपस्य (पर्यायाणां) विशेषाणां च ग्रहणम् 1585
स्ववःस्वतवसोरुषसश्चेष्यते 3594
स्वाङ्गकर्मकाच्चेति वक्तव्यम् 2694
स्वादीरेरिणोः 73
स्वार्थ उपसंख्यानम् 1264
स्वेतवहादीनां डस्पदस्येति वक्तव्यम् 3414
हनुचलन इति वक्तव्यम् 2671
हनो वा यद्वधश्च वक्तव्यः 2843
हन्तेर्घत्वं च 2896
हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः 2643
हरतेरप्रतिषेधः 2681
हरतेर्गतताच्छील्ये 2687
हरिद्रामहारजनाभ्यामञ् 1203
हरीतक्यादिषु व्यक्तिः 1300
हलिकल्योरदन्तत्वं च निपात्यते 2677
हल्यादिभ्यो ग्रहणे 2677
हस्तिसूचकयोरिति वक्तव्यम् 2927
हितयोगे च 580
हिमाच्चेलुः 1928
हिमारण्ययोर्महत्त्वे 505
हिरण्य इति वक्तव्यम् 3407
हृग्रहोर्भश्छन्दसि इति हस्य भः 3432
हृदयाच्चालुरन्यतरस्याम् 1928
हृद्द्युभ्यां च 967
हेतुमण्णिश्रिब्रूञामुपसंख्यानम् 2771
ह्रदय्या उपसंख्यानम् 3517

परिभाषासूचि: (संगणितः)

अकृतव्यूहा 435
अकृतव्यूहाः पाणिनीयाः 46
अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् 388
अनन्तरस्य 2296, 2732
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा 359
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति 359
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेनापि तदन्तविधिं प्रयोजयन्ति 890
अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम् 2435
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् 2326
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्‌ 2513
अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते 3334
अन्त्यबाधेऽन्त्यसदेशस्य 419
अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् 73
असिद्धं बहिरङ्गमन्तरङ्गे 46
उत्तरपदाधिकारे तदन्तविधिर्नास्ति 988
उपपदविभक्तेः कारकविभक्तिर्बलीयसी 583
एकदेशविकृतस्यानन्यत्वात् 2440
कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते न त्वननुभवन्नपि 2621
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् 694
गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः 782
ताच्छीलिके णेऽपि 470
नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम् 214
निर्दिश्यमानस्यादेशा भवन्ति 1198, 227
पदाङ्गाधिकारे तस्य च तदन्तस्य च 227
परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः 46
पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्‌ 191
पूर्वत्रासिद्धीयमद्विर्वचने 2446, 2477
प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणात् 2651
प्रकृतिवदनुकरणम्‌ 283
प्रत्ययग्रहणे तदन्ता ग्रह्याः 217
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् 456
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्‌ 182
प्रातिपदिकग्रहणे लिङ्विशिष्टस्यापि 300
यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः 39
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य 807
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् 2353
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् 256
लाश्रयमनुबन्धकार्यं नादेशानाम् 470
लुग्विकरणयोरलुग्विकरणस्य 2353
वार्णादाङ्गं बलीयः 2290
वार्णादाङ्गं बलीयम्‌ 2387
श्तिपा शपा... 2650, 2651
श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि 2246
संज्ञापूर्वको विधिरनित्यः 2547, 847
संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति 217
संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य 204
संनियोगशिष्टानाम्‌ 1311
संप्रसारणं तदाश्रयं च कार्यं बलवद्‌ 2579
सकृद्गताविति न्यायात् 2471
स्त्रीप्रत्यये चानुपसर्जनेन 1004

धातुसूचि: (संगणितः)

अंबर संभरणे चुरादिः 1992
अंस समाघाते चुरादिः 1919
अक कुटिलायां गतौ भ्वादिः 792
अकि लक्षणे भ्वादिः 87
अक्षू व्याप्तौ भ्वादिः 654
अग कुटिलायां गतौ भ्वादिः 793
अगद नीरोगत्वे चुरादिः 1987
अगि गत्यर्थाः भ्वादिः 146
अघि गत्याक्षेपे भ्वादिः 109
अङ्क पदे लक्षणे च चुरादिः 1928
अङ्ग च चुरादिः 1929
अज गतिक्षेपणयोः भ्वादिः 230
अजि भाषार्थाः चुरादिः 1786
अञ्चु गतिपूजनयोः भ्वादिः 188
अञ्चु गतौ याचने च भ्वादिः 862
अञ्चु निशेषणे चुरादिः 1739
अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु रुधादिः 1459
अट गतौ भ्वादिः 295
अट्ट अतिक्रमणहिंसयोः भ्वादिः 254
अट्ट अनादरे चुरादिः 1562
अठि गतौ भ्वादिः 261
अड उद्यमे भ्वादिः 358
अड्ड अभियोगे भ्वादिः 348
अण शब्दार्थाः भ्वादिः 444
अण प्राणने दिवादिः 1175
अत सातत्यगमने भ्वादिः 38
अति बन्धने भ्वादिः 61
अद भक्षणे अदादिः 1011
अदि बन्धने भ्वादिः 62
अन च अदादिः 1070
अनो रुध कामे दिवादिः 1174
अन्ध दृष्ट्युपघाते चुरादिः 1926
अबि शब्दे भ्वादिः 378
अभ्र गत्यर्थाः भ्वादिः 556
अम गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः भ्वादिः 465
अम रोगे चुरादिः 1721
अय गतौ भ्वादिः 474
अरर आराकर्मणि चिकित्सायाम् चुरादिः 1965
अर्क स्तवने चुरादिः 1644
अर्च पूजायाम् भ्वादिः 204
अर्च पूजायाम् चुरादिः 1809
अर्ज अर्जने भ्वादिः 224
अर्ज प्रतियत्ने चुरादिः 1726
अर्थ उपायाच्ञायाम् चुरादिः 1906
अर्द गतौ याचने च भ्वादिः 55
अर्द हिंसायाम् चुरादिः 1829
अर्ब गतौ भ्वादिः 415
अर्व हिंसायाम् भ्वादिः 584
अर्ह पूजायाम् भ्वादिः 740
अर्ह पूजायाम् चुरादिः 1732
अर्ह पूजायाम् चुरादिः 1831
अल भूषणपर्याप्तिवारणेषु भ्वादिः 515
अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु भ्वादिः 600
अश भोजने क्र्यादिः 1524
अशू व्याप्तौ संघाते च स्वादिः 1265
अस गतिदीप्त्यादानेषु भ्वादिः 886
अस भुवि अदादिः 1065
असु क्षेपणे दिवादिः 1210
असु उपतापे चुरादिः 1948
अह व्याप्तौ स्वादिः 1273
अहि गतौ भ्वादिः 635
अहि भाषार्थाः चुरादिः 1798
आङः शसि इच्छायाम् भ्वादिः 629
आङः शासु इच्छायाम् अदादिः 1022
आङः क्रन्द सातत्ये चुरादिः 1728
आङः षद पद्यर्थे चुरादिः 1832
आच्छि आयामे भ्वादिः 209
आप्लृ व्याप्तौ स्वादिः 1261
आप्लृ लम्भने चुरादिः 1840
आस उपवेशने अदादिः 1021
इक् स्मरणे अदादिः 1047
इख गत्यर्थाः भ्वादिः 140
इखि गत्यर्थाः भ्वादिः 141
इगि गत्यर्थाः भ्वादिः 153
इङ् अध्ययने अदादिः 1046
इट गतौ भ्वादिः 318
इण् गतौ अदादिः 1045
इदि परमैश्वर्ये भ्वादिः 63
इरज् ईर्ष्यायाम् चुरादिः 1953
इरञ् ईर्ष्यायाम् चुरादिः 1954
इरस् ईर्ष्यायाम् चुरादिः 1952
इल स्वप्नक्षेपणयोः तुदादिः 1358
इल प्रेरणे चुरादिः 1661
इला इत्यन्ये चुरादिः 1978
इवि व्याप्तौ भ्वादिः 587
इष गतौ दिवादिः 1127
इष इच्छायाम् तुदादिः 1352
इष आभीक्ष्ण्ये क्र्यादिः 1526
इषुध शरधारणे चुरादिः 1968
ईक्ष दर्शने भ्वादिः 610
ईखि गत्यर्थाः भ्वादिः 142
ईङ् गतौ दिवादिः 1143
ईज गतिकुत्सनयोः भ्वादिः 182
ईड स्तुतौ अदादिः 1019
ईड स्तुतौ चुरादिः 1668
ईर गतौ कम्पने च अदादिः 1018
ईर क्षेपे चुरादिः 1811
ईर्क्ष्य ईर्ष्यार्थाः भ्वादिः 510
ईर्ष्य ईर्ष्यार्थाः भ्वादिः 511
ईश ऐश्वर्ये अदादिः 1020
ईशुचिर् पूतीभावे दिवादिः 1165
ईष गतिहिंसादर्शनेषु भ्वादिः 611
ईष उञ्छे भ्वादिः 684
ईह चेष्टायाम् भ्वादिः 632
उक्ष सेचने भ्वादिः 657
उख गत्यर्थाः भ्वादिः 128
उखि गत्यर्थाः भ्वादिः 129
उङ् शब्दे भ्वादिः 953
उच समवाये दिवादिः 1224
उच्छि उञ्छे भ्वादिः 215
उच्छी विवासे भ्वादिः 216
उच्छी विवासे तुदादिः 1296
उच्छृदिर् दीप्तिदेवनयोः रुधादिः 1446
उछि उञ्छे तुदादिः 1295
उज्झ उत्सर्गे तुदादिः 1305
उठ उपघाते भ्वादिः 338
उतृदिर् हिंसानादरयोः रुधादिः 1447
उध्रस उञ्छे क्र्यादिः 1525
उध्रस उञ्छे चुरादिः 1743
उन्दी क्लेदने रुधादिः 1458
उबुन्दिर् निशामने भ्वादिः 876
उब्ज आर्जवे तुदादिः 1304
उभ पूरणे तुदादिः 1320
उम्भ पूरणे तुदादिः 1321
उरस् बलार्थः चुरादिः 1988
उर्द माने क्रीडायां च भ्वादिः 20
उर्वी निरसने हिंसार्थाः भ्वादिः 569
उष दाहे भ्वादिः 696
उषस् प्रभातीभावे चुरादिः 1955
उहिर् अर्दने भ्वादिः 739
ऊन परिहाणे चुरादिः 1889
ऊयी तन्तुसन्ताने भ्वादिः 483
ऊर्ज बलप्राणनयोः चुरादिः 1550
ऊर्णुञ् आच्छादने अदादिः 1039
ऊष रुजायाम् भ्वादिः 683
ऊह वितर्के भ्वादिः 648
गतिप्रापणयोः भ्वादिः 936
गतौ जुहोत्यादिः 1098
ऋच स्तुतौ तुदादिः 1303
ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु तुदादिः 1297
ऋज गतिस्थानार्जनोपार्जनेषु भ्वादिः 176
ऋजि भर्जने भ्वादिः 177
ऋणु गतौ ऋणोति तनादिः 1468
ऋधु वृद्धौ दिवादिः 1246
ऋधु वृद्धौ स्वादिः 1272
ऋफ हिंसायाम् तुदादिः 1316
ऋम्फ हिंसायाम् तुदादिः 1317
ऋषी गतौ तुदादिः 1288
गतौ क्र्यादिः 1498
एजृ दीप्तौ भ्वादिः 179
एजृ कम्पने भ्वादिः 234
एठ च भ्वादिः 267
एध वृद्धौ भ्वादिः 2
एला विलासे चुरादिः 1975
एषृ गतौ भ्वादिः 618
ओखृ शोषणालमर्थयोः भ्वादिः 121
ओणृ अपनयने भ्वादिः 454
ओप्यायी वृद्धौ भ्वादिः 488
ओलजी व्रीडायाम् तुदादिः 1291
ओलडि उत्क्षेपणे चुरादिः 1543
ओलस्जी व्रीडायाम् तुदादिः 1292
ओविजी भयचलनयोः तुदादिः 1290
ओविजी भयचलनयोः रुधादिः 1461
ओवै शोषणे भ्वादिः 921
ओव्रश्चू छेदने तुदादिः 1293
ओहाक् त्यागे जुहोत्यादिः 1090
ओहाङ् गतौ जुहोत्यादिः 1089
कक लौल्ये लौल्यं गर्वश्चापल्यं च भ्वादिः 90
ककि गत्यर्थाः भ्वादिः 94
कख हसने भ्वादिः 120
कखे हसने भ्वादिः 784
कगे नोच्यते भ्वादिः 791
कच बन्धने भ्वादिः 168
कचि दीप्तिबन्धनयोः भ्वादिः 169
कटी गतौ भ्वादिः 320
कटे वर्षावरणयोः भ्वादिः 294
कठ कृच्छ्रजीवे भ्वादिः 333
कठि शोके भ्वादिः 264
कठि शोके चुरादिः 1848
कड मदे भ्वादिः 360
कड मदे तुदादिः 1381
कडि मदे भ्वादिः 282
कडि भेदने चुरादिः 1583
कड्ड कार्कश्ये भ्वादिः 349
कण शब्दार्थाः भ्वादिः 449
कण गतौ भ्वादिः 794
कण निमीलने चुरादिः 1716
कण्डूञ् गात्रविघर्षणे चुरादिः 1945
कत्थ श्लाघायाम् भ्वादिः 37
कत्र शैथिल्ये चुरादिः 1916
कथ वाक्यप्रबन्धे चुरादिः 1852
कदि आह्वाने रोदने च भ्वादिः 70
कदि वैक्लव्ये भ्वादिः 772
कनी दीप्तिकान्तिगतिषु चकान भ्वादिः 460
कपि चलने भ्वादिः 375
कबृ वर्णे भ्वादिः 380
कमु कान्तौ भ्वादिः 443
कर्ज व्यथने भ्वादिः 228
कर्द कुत्सिते शब्दे भ्वादिः 59
कर्ब गतौ भ्वादिः 420
कर्व दर्पे भ्वादिः 581
कल शब्दसंख्यानयोः भ्वादिः 497
कल क्षेपे चुरादिः 1605
कल गतौ संख्याने च चुरादिः 1866
कल्ल अव्यक्ते शब्दे भ्वादिः 498
कष हिंसार्थाः भ्वादिः 685
कस गतौ भ्वादिः 860
कसि गतिशासनयोः अदादिः 1024
काक्षि काङ्क्षायाम् भ्वादिः 667
काचि दीप्तिबन्धनयोः भ्वादिः 170
काल बन्धने आवरणे भ्वादिः 524
काशृ दीप्तौ भ्वादिः 647
काशृ दीप्तौ दिवादिः 1162
कासृ शब्दकुत्सायाम् भ्वादिः 623
कि ज्ञाने जुहोत्यादिः 1101
किट त्रासे भ्वादिः 301
किट गतौ भ्वादिः 319
कित निवासेरोगापनयने च भ्वादिः 993
किल श्वैत्यक्रीडनयोः तुदादिः 1354
कीट वर्णे चुरादिः 1641
कु शब्दे अदादिः 1042
कुक आदाने भ्वादिः 91
कुङ् शब्दे भ्वादिः 951
कुङ् शब्दे तुदादिः 1402
कुच शब्दे तारे भ्वादिः 184
कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु भ्वादिः 857
कुच सङ्कोचने तुदादिः 1369
कुजु स्तेयकरणे भ्वादिः 199
कुञ्च कौटिल्याल्पीभावयोः भ्वादिः 185
कुट कौटिल्ये तुदादिः 1367
कुट्ट छेदनभर्त्सनयोः चुरादिः 1559
कुट्ट प्रतापे चुरादिः 1703
कुठि च भ्वादिः 342
कुड बाल्ये तुदादिः 1384
कुडि दाहे भ्वादिः 270
कुडि वैकल्ये भ्वादिः 322
कुडि रक्षणे चुरादिः 1584
कुण श्ब्दोपकरणयोः तुदादिः 1336
कुण चामन्त्रणे चुरादिः 1894
कुत्स अवक्षेपणे चुरादिः 1698
कुथ पूतीभावे दिवादिः 1118
कुथि हिंसासंक्लेशनयोः भ्वादिः 43
कुद्रि अनृतभाषणे चुरादिः 1540
कुन्थ संश्लेषणे क्र्यादिः 1515
कुप ग्रोदे दिवादिः 1234
कुप भाषार्थाः चुरादिः 1780
कुबि आच्छादने भ्वादिः 426
कुबि आच्छादने चुरादिः 1656
कुमार क्रीडायाम् चुरादिः 1878
कुर शब्दे तुदादिः 1342
कुर्द क्रीडायामेव भ्वादिः 21
कुल संस्त्याने बन्धुषु च भ्वादिः 842
कुशि भाषार्थाः चुरादिः 1766
कुष निष्कर्षे क्र्यादिः 1519
कुषुभ क्षेपे चुरादिः 1958
कुस संश्लेषणे दिवादिः 1219
कुसि भाषार्थाः चुरादिः 1764
कुस्म नाम्नोवा चुरादिः 1712
कुह विस्मापने चुरादिः 1902
कूज अव्यक्ते शब्दे भ्वादिः 223
कूट आप्रदाने चुरादिः 1702
कूट परितापे चुरादिः 1891
कूण सङ्कोचे चुरादिः 1689
कूण सङ्कोचने इति चुरादिः 1897
कूल बन्धने आवरणे भ्वादिः 525
कृञ् हिंसायाम् स्वादिः 1254
कृड घनत्वे तुदादिः 1383
कृती छेदने तुदादिः 1436
कृती वेष्टने रुधादिः 1448
कृप दौर्बल्ये चुरादिः 1870
कृपू सामर्थ्ये भ्वादिः 762
कृपेश्च (अवकल्कने) चुरादिः 1749
कृवि हिंसाकरणयोश्च भ्वादिः 598
कृश तनूकरणे दिवादिः 1228
कृष विलेखने भ्वादिः 990
कृष विलेखने तुदादिः 1287
कॄ विक्षेपे तुदादिः 1410
कॄ हिंसायाम् क्र्यादिः 1497
कॄञ् हिंसायाम् क्र्यादिः 1486
कॄत संशब्दने चुरादिः 1654
केत श्रावणे निमन्त्रणे च चुरादिः 1896
केपृ च भ्वादिः 368
केला विलासे चुरादिः 1976
केलृ चलने भ्वादिः 537
कै शब्दे भ्वादिः 916
क्नसु ह्वरणदीप्त्योः दिवादिः 1113
क्नूञ् शब्दे क्र्यादिः 1481
क्नूयी शब्दे उन्दे च भ्वादिः 485
क्मर हूर्च्छने भ्वादिः 555
क्रथ हिंसार्थाः भ्वादिः 801
क्रदि आह्वाने रोदने च भ्वादिः 71
क्रदि वैक्लव्ये भ्वादिः 773
क्रप कृपायां गतौ भ्वादिः 771
क्रमु पादविक्षेपे भ्वादिः 473
क्रीडृ विहारे भ्वादिः 350
क्रुञ्च कौटिल्याल्पीभावयोः भ्वादिः 186
क्रुड निमज्जन इत्येके तुदादिः 1395
क्रुध क्रोधे दिवादिः 1189
क्रुश आह्वाने रोदने च भ्वादिः 856
क्लथ हिंसार्थाः भ्वादिः 802
क्लदि आह्वाने रोदने च भ्वादिः 72
क्लदि वैक्लव्ये भ्वादिः 774
क्लमु ग्लानौ दिवादिः 1207
क्लिदि परिदेवने भ्वादिः 15
क्लिदि परिदेवने भ्वादिः 73
क्लिदू आर्द्रीभावे दिवादिः 1243
क्लिश उपतापे दिवादिः 1161
क्लिशू विबाधने क्र्यादिः 1523
क्लीबृ अधाष्टर्थे भ्वादिः 381
क्लेश अव्यक्तायां वाचि भ्वादिः 607
क्वण शब्दार्थाः भ्वादिः 450
क्वथे निष्पाके भ्वादिः 846
क्षजि गतिदानयोः भ्वादिः 769
क्षणु हिंसायाम् तनादिः 1466
क्षपि क्षान्त्याम् चुरादिः 1621
क्षमू सहने दिवादिः 1206
क्षमूष् सहने भ्वादिः 442
क्षर संचलने भ्वादिः 851
क्षल शौचकर्मणि चुरादिः 1598
क्षि क्षये भ्वादिः 236
क्षि हिंसायाम् स्वादिः 1277
क्षि निवासगत्योः तुदादिः 1408
क्षिणु च तनादिः 1467
क्षिप प्रेरणे दिवादिः 1121
क्षिप प्रेरणे तुदादिः 1286
क्षिप प्रेरणे चुरादिः 1942
क्षिवु निरसने हिंसार्थाः भ्वादिः 567
क्षीज अव्यक्तेशब्दे भ्वादिः 237
क्षीबृ मदे भ्वादिः 382
क्षीष् हिंसायाम् क्र्यादिः 1507
क्षुदिर् संपेषणे रुधादिः 1444
क्षुध बुभुक्षायाम् दिवादिः 1190
क्षुभ संचलने भ्वादिः 751
क्षुभ संचलने दिवादिः 1240
क्षुभ संचलने क्र्यादिः 1520
क्षुर विलेखने तुदादिः 1345
क्षेवु निरसने हिंसार्थाः भ्वादिः 568
क्षै क्षये भ्वादिः 913
क्षोट क्षये चुरादिः 1876
क्ष्णु तेजने अदादिः 1037
क्ष्मायी विधूनने भ्वादिः 486
क्ष्मील निमेषणे भ्वादिः 520
क्ष्वेलृ चलने भ्वादिः 539
खच भूतप्रादुर्भावे क्र्यादिः 1532
खज मन्थे भ्वादिः 232
खजि गतिवैकल्ये भ्वादिः 233
खट काङ्क्षायां नृतौ भ्वादिः 309
खट्ट संवरणे चुरादिः 1633
खड भेदने चुरादिः 1581
खडि मन्थे भ्वादिः 283
खडि भेदने चुरादिः 1582
खद स्थैर्ये हिंसायां च भ्वादिः 50
खनु अवदारणे भ्वादिः 878
खर्ज पूजने च भ्वादिः 229
खर्द दन्दशूके भ्वादिः 60
खर्ब गतौ भ्वादिः 421
खर्व दर्पे भ्वादिः 582
खल संचये भ्वादिः 545
खष हिंसार्थाः भ्वादिः 686
खादृ भक्षणे भ्वादिः 49
खिट त्रासे भ्वादिः 302
खिद दैन्ये दिवादिः 1170
खिद परिघाते तुदादिः 1437
खिद दैन्ये खिन्ते रुधादिः 1450
खुजु स्तेयकरणे भ्वादिः 200
खुडि खण्डने चुरादिः 1586
खुर छेदने तुदादिः 1343
खुर्द क्रीडायामेव भ्वादिः 22
खेट भक्षणे चुरादिः 1875
खेला विलासे चुरादिः 1977
खेलृ चलने भ्वादिः 538
खै खदने भ्वादिः 912
खोर्ऋ गतिप्रतिघाते भ्वादिः 552
खोलृ गतिप्रतिघाते भ्वादिः 551
ख्या प्रकथने अदादिः 1060
गज शब्दार्थाः भ्वादिः 246
गज शब्दार्थौ चुरादिः 1648
गजि शब्दार्थाः भ्वादिः 247
गड सेचने भ्वादिः 777
गडि वदनैकदेशे भ्वादिः 65
गडि वदनैकदेशे भ्वादिः 361
गण संख्याने चुरादिः 1854
गद व्यक्तायां वाचि भ्वादिः 52
गदी देवशब्दे चुरादिः 1861
गद्गद वाक्स्खलने चुरादिः 1974
गन्ध अर्दने चुरादिः 1685
गम्लृ गतौ भ्वादिः 982
गर्ज शब्दे भ्वादिः 226
गर्द शब्दे भ्वादिः 57
गर्ब गतौ भ्वादिः 422
गर्व दर्पे भ्वादिः 583
गर्व माने चुरादिः 1908
गर्ह कुत्सायाम् भ्वादिः 636
गर्ह विनिन्दने चुरादिः 1846
गल अदने भ्वादिः 546
गल स्नवणे चुरादिः 1700
गल्भ धाष्टर्थे भ्वादिः 392
गल्ह कुत्सायाम् भ्वादिः 637
गवेष मार्गणे चुरादिः 1884
गा स्तुतौ जुहोत्यादिः 1106
गाङ् गतौ भ्वादिः 950
गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः 4
गाहू विलोडने भ्वादिः 649
गु पुरीषोत्सर्गे तुदादिः 1400
गुङ् अव्यक्ते शब्दे भ्वादिः 949
गुज शब्दे तुदादिः 1370
गुजि अव्यक्ते शब्दे भ्वादिः 203
गुड रक्षायाम् तुदादिः 1371
गुडि वेष्टने चुरादिः 1585
गुण चामन्त्रणे चुरादिः 1895
गुद क्रीडायामेव भ्वादिः 24
गुध परिवेष्टने दिवादिः 1120
गुध रोषे क्र्यादिः 1518
गुप गोपने भ्वादिः 970
गुप व्याकुलत्वे दिवादिः 1235
गुप भाषार्थाः चुरादिः 1772
गुपू रक्षणे भ्वादिः 395
गुफ ग्रन्थे तुदादिः 1318
गुम्फ ग्रन्थे तुदादिः 1319
गुरी उद्यमने तुदादिः 1397
गुर्द क्रीडायामेव भ्वादिः 23
गुर्द पूर्वनिकेतने चुरादिः 1666
गुर्वी उद्यमने भ्वादिः 574
गुहू संवरणे भ्वादिः 896
गूर उद्यमने चुरादिः 1695
गूरी हिंसागत्योः दिवादिः 1154
गृ सेचने भ्वादिः 937
गृ विज्ञाने चुरादिः 1708
गृज शब्दार्थाः भ्वादिः 248
गृजि शब्दार्थाः भ्वादिः 249
गृधु अभिकाङ्क्षायाम् दिवादिः 1247
गृह ग्रहणे चुरादिः 1900
गृहू गर्हणे भ्वादिः 650
गॄ निगरणे तुदादिः 1411
गॄ शब्दे क्र्यादिः 1499
गेपृ च भ्वादिः 369
गेवृ सेवने भ्वादिः 502
गेषृ अन्विच्छायाम् भ्वादिः 614
गै शब्दे भ्वादिः 917
गोम उपलेपने चुरादिः 1877
गोष्ट संघाते भ्वादिः 257
ग्रथि कौटिल्ये भ्वादिः 36
ग्रन्थ सन्दर्भे क्र्यादिः 1514
ग्रन्थ बन्धने चुरादिः 1826
ग्रन्थ सन्दर्भे चुरादिः 1839
ग्रस ग्रहणे चुरादिः 1750
ग्रसु अदने भ्वादिः 630
ग्रह उपादाने क्र्यादिः 1534
ग्राम चामन्त्रणे चुरादिः 1893
ग्रुचु स्तेयकरणे भ्वादिः 197
ग्लसु अदने भ्वादिः 631
ग्लह च भ्वादिः 651
ग्लुचु स्तेयकरणे भ्वादिः 198
ग्लुञ्चु गतौ भ्वादिः 201
ग्लेपृ दैन्ये भ्वादिः 366
ग्लेपृ च भ्वादिः 370
ग्लेवृ सेवने भ्वादिः 506
ग्लै हर्षक्षये भ्वादिः 903
घघ हसने भ्वादिः 159
घट चेष्टायाम् भ्वादिः 763
घट सङ्घाते चुरादिः 1724
घट भाषार्थाः चुरादिः 1767
घटि भाषार्थाः चुरादिः 1768
घट्ट चलने भ्वादिः 259
घट्ट चलने चुरादिः 1631
घसॢ अदने भ्वादिः 715
घिणि ग्रहणे भ्वादिः 434
घुङ् शब्दे भ्वादिः 952
घुट परिवर्तने भ्वादिः 746
घुट प्रतिघाते तुदादिः 1386
घुण भ्रमणे भ्वादिः 437
घुण भ्रमणे तुदादिः 1339
घुणि ग्रहणे भ्वादिः 435
घुर भीमार्थशब्दयोः तुदादिः 1346
घुषि कान्तिकरणे भ्वादिः 652
घुषिर् अविशब्दने भ्वादिः 653
घुषिर् विशब्दने चुरादिः 1727
घूरी हिंसावयोहान्योः दिवादिः 1155
घूर्ण भ्रमणे भ्वादिः 438
घूर्ण भ्रमणे तुदादिः 1340
घृ सेचने भ्वादिः 938
घृ क्षरणदीप्त्योः जुहोत्यादिः 1096
घृ प्रस्रवणे चुरादिः 1651
घृणि ग्रहणे भ्वादिः 436
घृणु दीप्तौ तनादिः 1470
घृषु संघर्षे भ्वादिः 708
घ्रा गन्धोपादाने भ्वादिः 926
ङुङ् शब्दे भ्वादिः 954
चक तृप्तौ प्रतीघाते च भ्वादिः 93
चक तृप्तौ भ्वादिः 783
चकासृ दीप्तौ अदादिः 1074
चक्क व्यथने चुरादिः 1596
चक्षिङ् व्यक्तायां वाचि अदादिः 1017
चञ्चु गत्यर्थाः भ्वादिः 190
चट भेदने चुरादिः 1722
चडि कोपे भ्वादिः 278
चण दाने च भ्वादिः 796
चते याचने भ्वादिः 865
चदि आह्लादे भ्वादिः 68
चदे याचने भ्वादिः 866
चप सान्त्वने भ्वादिः 399
चपि गत्याम् चुरादिः 1620
चमु अदने भ्वादिः 469
चमु भक्षणे स्वादिः 1275
चय गतौ भ्वादिः 478
चर गत्यर्थाः भ्वादिः 559
चर संशये चुरादिः 1746
चरण गतौ चुरादिः 1969
चर्करीतं च (ग) अदादिः 1081
चर्च परिभाषणहिंसातर्जनेषु भ्वादिः 717
चर्च परिभाषणभर्त्सनयोः तुदादिः 1300
चर्च अध्ययने चुरादिः 1713
चर्ब गतौ भ्वादिः 425
चर्व अदने भ्वादिः 579
चल कम्पने भ्वादिः 832
चल विलसने तुदादिः 1357
चल भृतौ चुरादिः 1609
चलिः कम्पने भ्वादिः 812
चष भक्षणे भ्वादिः 889
चह परिकल्कने भ्वादिः 729
चह परिकल्कने चुरादिः 1627
चह परिकल्कने चुरादिः 1867
चायृ पूजानिशामनयोः भ्वादिः 880
चि भाषार्थाः चुरादिः 1795
चिञ् चयने स्वादिः 1252
चिञ् चयने चुरादिः 1630
चिट परप्रेष्ये भ्वादिः 315
चित संचेतने चुरादिः 1674
चिति स्मृत्याम् चुरादिः 1536
चिती संज्ञाने भ्वादिः 39
चित्र चित्रीकरणे चुरादिः 1918
चिरि हिंसायाम् स्वादिः 1278
चिल वसने तुदादिः 1356
चिल्ल शैथिल्ये भावकरणे च भ्वादिः 533
चीक च चुरादिः 1828
चीभृ च भ्वादिः 384
चीव भाषार्थाः चुरादिः 1775
चीवृ आदानसंवरणयोः भ्वादिः 879
चुक्क व्यथने चुरादिः 1597
चुट छेदने तुदादिः 1378
चुट छेदने चुरादिः 1614
चुटि छेदने चुरादिः 1660
चुट्ट अल्पीभावे चुरादिः 1561
चुड संवरणे तुदादिः 1393
चुडि अल्पीभावे भ्वादिः 325
चुड्ड भावकरणे भ्वादिः 347
चुद संचोदने नाशने चुरादिः 1593
चुप मन्दायां गतौ भ्वादिः 403
चुबि वक्रसंयोगे भ्वादिः 429
चुबि हिंसायाम् चुरादिः 1636
चुर स्तेये चुरादिः 1535
चुरण चौर्ये चुरादिः 1971
चुल समुच्छ्राये चुरादिः 1603
चुल्ल भावकरणे भ्वादिः 531
चूरी दाहे दिवादिः 1158
चूर्ण प्रेरणे चुरादिः 1553
चूर्ण संकोचने चुरादिः 1642
चूष पाने भ्वादिः 673
चृती हिंसाग्रन्थनयोः तुदादिः 1325
चेलृ चलने भ्वादिः 536
चेष्ट चेष्टायाम् भ्वादिः 256
च्यु सहने चुरादिः 1747
च्युङ् गतौ ज्युङ् इत्येके भ्वादिः 955
च्युतिर् आसेचने भ्वादिः 40
छजि कृच्छ्रजीवने चुरादिः 1622
छद अपवारणे चुरादिः 1834
छद अपवारण इत्येके चुरादिः 1936
छदि संवरणे चुरादिः 1578
छदिर्‌ ऊर्जने भ्वादिः 813
छमु अदने भ्वादिः 470
छर्द वमने चुरादिः 1590
छष हिंसायाम् भ्वादिः 890
छिदिर् द्वैधिकरणे रुधादिः 1441
छिद्र कर्णभेदने चुरादिः 1925
छुट छेदने तुदादिः 1379
छुप स्पर्शे तुदादिः 1419
छुर छेदने तुदादिः 1373
छृदी सन्दीपने चुरादिः 1821
छेद द्वैधीकरणे चुरादिः 1935
छो छदने दिवादिः 1146
जक्ष भक्षहसनयोः अदादिः 1071
जज युद्धे भ्वादिः 242
जजि युद्धे भ्वादिः 243
जट संघाते भ्वादिः 305
जन जनने जुहोत्यादिः 1105
जनी प्रदुर्भावे दिवादिः 1149
जप व्यक्तायां वाचि भ्वादिः 397
जभि गात्रविनामे भ्वादिः 388
जभि नाशने चुरादिः 1717
जमु अदने भ्वादिः 471
जर्ज परिभाषणहिंसातर्जनेषु भ्वादिः 716
जर्ज परिभाषणभर्त्सनयोः तुदादिः 1299
जल घातने भ्वादिः 833
जल अपवारणे चुरादिः 1544
जल्प व्यक्तायां वाचि भ्वादिः 398
जष हिंसार्थाः भ्वादिः 688
जसि रक्षणे चुरादिः 1667
जसु मोक्षणे दिवादिः 1212
जसु हिंसायाम् चुरादिः 1669
जसु ताडने चुरादिः 1719
जागृ निद्राक्षते अदादिः 1072
जि जये भ्वादिः 561
जि अभिभवे भ्वादिः 946
जि भाषार्थाः चुरादिः 1794
जिरि हिंसायाम् स्वादिः 1279
जिवि प्राणनार्थाः भ्वादिः 594
जिषु सेचने भ्वादिः 697
जीव प्राणधारणे भ्वादिः 562
जुगि वर्जने भ्वादिः 157
जुड गतौ तुदादिः 1327
जुड बन्धने तुदादिः 1380
जुड प्रेरणे चुरादिः 1647
जुतृ भासने भ्वादिः 32
जुष परितर्कणे चुरादिः 1835
जुषी प्रीतिसेवनयोः तुदादिः 1289
जूरी हिंसावयोहान्योः दिवादिः 1156
जूष च भ्वादिः 681
जृभि गात्रविनामे भ्वादिः 389
जॄ वयोहानौ क्र्यादिः 1495
जॄ वयोहानौ चुरादिः 1815
जॄष् वयोहानौ दिवादिः 1130
जेषृ गतौ भ्वादिः 616
जेहृ प्रयत्ने भ्वादिः 644
जै क्षये भ्वादिः 914
ज्ञप मिच्च चुरादिः 1625
ज्ञा मारणतोषणनिशामनेषु भ्वादिः 811
ज्ञा अवबोधने क्र्यादिः 1508
ज्ञा नियोगे चुरादिः 1733
ज्या वयोहानौ क्र्यादिः 1500
ज्युङ् गतौ ज्युङ् इत्येके भ्वादिः 956
ज्रि अभिभवे भ्वादिः 947
ज्रि च चुरादिः 1816
ज्वर रोगे भ्वादिः 776
ज्वल दीप्तौ भ्वादिः 804
ज्वल दीप्तौ भ्वादिः 831
झट संघाते भ्वादिः 306
झमु अदने भ्वादिः 472
झर्झ परिभाषणहिंसातर्जनेषु भ्वादिः 718
झर्झ परिभाषणभर्त्सनयोः तुदादिः 1301
झष हिंसार्थाः भ्वादिः 689
झष आदानसंवरणयोः भ्वादिः 891
झॄष् वयोहानौ दिवादिः 1131
ञिइन्धी दीप्तौ रुधादिः 1449
ञिक्ष्विदा स्नेहनमोचनयोः दिवादिः 1245
ञितृषा पिपासायाम् दिवादिः 1229
ञित्वरा संभ्रमे भ्वादिः 775
ञिधृषा प्रागल्भ्ये स्वादिः 1270
ञिफला विशरणे भ्वादिः 516
ञिभी भये जुहोत्यादिः 1084
ञिमिदा स्नेहने भ्वादिः 743
ञिमिदा स्नेहने दिवादिः 1244
ञिष्वप् शये अदादिः 1068
ञिष्विदा स्नेहनमोचनयोः भ्वादिः 744
ञिष्विदा अव्यक्तेशब्दे भ्वादिः 978
टकि बन्धने चुरादिः 1639
टल वैक्लव्ये भ्वादिः 834
टिकृ गत्यर्थाः भ्वादिः 103
टीकृ गत्यर्थाः भ्वादिः 104
टुओश्वि गतिवृद्ध्योः भ्वादिः 1010
टुओस्फूर्जा वज्रनिर्घोषे भ्वादिः 235
टुक्षु शब्दे अदादिः 1036
टुदु उपतापे स्वादिः 1257
टुनदि समृद्धौ भ्वादिः 67
टुभ्राजृ दीप्तौ भ्वादिः 823
टुभ्राशृ दीप्तौ भ्वादिः 824
टुभ्लाशृ दीप्तौ भ्वादिः 825
टुमस्जो शुद्धौ तुदादिः 1416
टुयाचृ याचनायाम् भ्वादिः 863
टुवम उद्गिरणे भ्वादिः 849
टुवेपृ कम्पने भ्वादिः 367
ट्वल वैक्लव्ये भ्वादिः 835
डप संघाते चुरादिः 1677
डिप क्षेपे दिवादिः 1233
डिप क्षेपे तुदादिः 1372
डिप क्षेपे चुरादिः 1672
डिप संघाते चुरादिः 1678
डीङ् विहायसा गतौ भ्वादिः 968
डीङ् विहायसा गतौ दिवादिः 1135
डुकृञ् करणे तनादिः 1473
डुक्रीञ्‌ द्रव्यविनिमये क्र्यादिः 1474
डुदाञ् दाने जुहोत्यादिः 1091
डुधाञ् धारणपोषणयोः जुहोत्यादिः 1092
डुपचष् पाके भ्वादिः 996
डुभृञ् धारणपोषणयोः जुहोत्यादिः 1087
डुमिञ् प्रक्षेपणे स्वादिः 1251
डुलभष् प्राप्तौ भ्वादिः 975
डुवप् बीजसन्ताने भ्वादिः 1003
ढौकृ गत्यर्थाः भ्वादिः 98
णक्ष गतौ भ्वादिः 662
णख गत्यर्थाः भ्वादिः 134
णखि गत्यर्थाः भ्वादिः 135
णट नृत्तौ भ्वादिः 781
णद अव्यक्ते शब्दे भ्वादिः 54
णद भाषार्थाः चुरादिः 1779
णभ हिंसायाम् भ्वादिः 752
णभ हिंसायाम् दिवादिः 1241
णभ हिंसायाम् क्र्यादिः 1521
णम प्रह्वत्वे शब्दे च भ्वादिः 981
णय गतौ भ्वादिः 480
णल गन्धे भ्वादिः 838
णश अदर्शने दिवादिः 1194
णस कौटिल्ये भ्वादिः 627
णह बन्धने दिवादिः 1166
णासृ शब्दे भ्वादिः 625
णिक्ष चुम्बने भ्वादिः 659
णिजि शुद्धौ अदादिः 1026
णिजिर् शौचपोषणयोः जुहोत्यादिः 1093
णिदि कुत्सायाम् भ्वादिः 66
णिदृ कुत्सासन्निकर्षयोः भ्वादिः 871
णिल गहने तुदादिः 1361
णिवि सेचने भ्वादिः 590
णिश समाधौ भ्वादिः 722
णिसि चुम्बने अदादिः 1025
णीञ् प्रापणे भ्वादिः 901
णील वर्णे भ्वादिः 522
णीव स्थौल्ये भ्वादिः 566
णु स्तुतौ अदादिः 1035
णुद प्रेरणे तुदादिः 1283
णुद प्रेरणे तुदादिः 1427
णू स्तवने तुदादिः 1398
णेदृ कुत्सासन्निकर्षयोः भ्वादिः 872
णेषृ गतौ भ्वादिः 617
तक हसने भ्वादिः 117
तकि कृच्छ्रजीवने भ्वादिः 118
तक्ष त्वचने भ्वादिः 665
तक्षू तनुकरणे भ्वादिः 655
तगि गत्यर्थाः भ्वादिः 149
तञ्चु गत्यर्थाः भ्वादिः 191
तञ्चू सङ्कोचने रुधादिः 1460
तट उच्छ्राये भ्वादिः 308
तड आघाते चुरादिः 1580
तड भाषार्थाः चुरादिः 1802
तडि ताडने भ्वादिः 280
तत्रि कुटुम्बधारणे चुरादिः 1679
तनु विस्तारे तनादिः 1464
तनु श्रद्धोपकरणयोः चुरादिः 1841
तन्तस् दुःखे चुरादिः 1960
तप संतापे भ्वादिः 985
तप ऐश्वर्ये वा दिवादिः 1159
तप दाहे चुरादिः 1819
तमु काङ्क्षायाम् दिवादिः 1202
तय गतौ भ्वादिः 479
तरण गतौ चुरादिः 1989
तर्क भाषार्थाः चुरादिः 1781
तर्ज भर्त्सने भ्वादिः 227
तर्ज तर्जने चुरादिः 1682
तर्द हिंसायाम् भ्वादिः 58
तल प्रतिष्ठायाम् चुरादिः 1599
तसि अलंकरणे चुरादिः 1730
तसु उपक्षये दिवादिः 1213
तायृ सन्तानपालनयोः भ्वादिः 489
तिक गतौ च स्वादिः 1267
तिकृ गत्यर्थाः भ्वादिः 105
तिग गतौ च स्वादिः 1268
तिज निशाने भ्वादिः 971
तिज निशाने चुरादिः 1653
तिपृ क्षरणार्थाः भ्वादिः 362
तिम आर्द्रीभावे दिवादिः 1123
तिरस् अन्तर्धौ चुरादिः 1986
तिल गतौ भ्वादिः 534
तिल स्नेहने तुदादिः 1355
तिल स्नेहने चुरादिः 1608
तीकृ गत्यर्थाः भ्वादिः 106
तीर कर्मसमाप्तौ चुरादिः 1913
तीव स्थौल्ये भ्वादिः 565
तुज हिंसायाम् भ्वादिः 244
तुजि पालने भ्वादिः 245
तुजि हिंसाबलादाननिकेतनेषु चुरादिः 1567
तुजि भाषार्थाः चुरादिः 1756
तुट कलहकर्मणि तुदादिः 1377
तुड तोडने तुदादिः 1387
तुडि तोडने भ्वादिः 276
तुडृ तोडने भ्वादिः 351
तुण कौटिल्ये तुदादिः 1333
तुत्थ आवरणे चुरादिः 1944
तुद व्यथने तुदादिः 1282
तुप हिंसार्थाः भ्वादिः 404
तुप हिंसायाम् तुदादिः 1310
तुफ हिंसार्थाः भ्वादिः 408
तुफ हिंसायाम् तुदादिः 1312
तुबि अर्दने भ्वादिः 428
तुबि अदर्शने चुरादिः 1658
तुभ हिंसायाम् भ्वादिः 753
तुभ हिंसायाम् दिवादिः 1242
तुभ हिंसायाम् क्र्यादिः 1522
तुम्प हिंसार्थाः भ्वादिः 405
तुम्प हिंसायाम् तुदादिः 1311
तुम्फ हिंसार्थाः भ्वादिः 409
तुम्फ हिंसायाम् तुदादिः 1313
तुर त्वरणे जुहोत्यादिः 1102
तुरण त्वरायाम् चुरादिः 1972
तुर्वी निरसने हिंसार्थाः भ्वादिः 570
तुल उन्माने चुरादिः 1600
तुष प्रीतौ दिवादिः 1184
तुस शब्दे भ्वादिः 710
तुहिर् अर्दने भ्वादिः 737
तूण पूरणे चुरादिः 1690
तूरी गतित्वरणहिंसनयोः दिवादिः 1152
तूल निष्कर्षे भ्वादिः 527
तूष तुष्टौ भ्वादिः 674
तृंहू हिंसार्थाः तुदादिः 1351
तृक्ष गतौ भ्वादिः 660
तृणु अदने तनादिः 1469
तृप प्रीणने दिवादिः 1195
तृप तृप्तौ तुदादिः 1308
तृप तृप्तौ चुरादिः 1820
तृम्फ तृप्तौ तुदादिः 1309
तृह हिंसायाम् रुधादिः 1456
तृहू हिंसार्थाः तुदादिः 1349
तॄ प्लवनतरणयोः भ्वादिः 969
तेज पालने भ्वादिः 231
तेपृ क्षरणार्थाः भ्वादिः 363
तेवृ सेवने भ्वादिः 499
त्यज हानौ भ्वादिः 986
त्रकि गत्यर्थाः भ्वादिः 97
त्रदि चेष्टायाम् भ्वादिः 69
त्रपूष् लज्जायाम् भ्वादिः 374
त्रस धारणे चुरादिः 1742
त्रसि भाषार्थाः चुरादिः 1762
त्रसी उद्वेगे दिवादिः 1117
त्रुट छेदने तुदादिः 1376
त्रुट छेदने चुरादिः 1699
त्रुप हिंसार्थाः भ्वादिः 406
त्रुफ हिंसार्थाः भ्वादिः 410
त्रुम्प हिंसार्थाः भ्वादिः 407
त्रुम्फ हिंसार्थाः भ्वादिः 411
त्रैङ्‌ पालने भ्वादिः 965
त्रौकृ गत्यर्थाः भ्वादिः 99
त्वक्षू तनुकरणे भ्वादिः 656
त्वगि गत्यर्थाः भ्वादिः 150
त्वच संवरणे तुदादिः 1302
त्वञ्चु गत्यर्थाः भ्वादिः 192
त्विष दीप्तौ भ्वादिः 1001
त्सर छद्मगतौ भ्वादिः 554
थुड संवरणे तुदादिः 1388
थुर्वी निरसने हिंसार्थाः भ्वादिः 571
दंश दशने भ्वादिः 989
दक्ष वृद्धौ शीघ्रार्थे च भ्वादिः 608
दक्ष गतिहिंसनयोः भ्वादिः 770
दघ घातने पालने च स्वादिः 1274
दण्ड दण्डनिपातने चुरादिः 1927
दद दाने भ्वादिः 17
दध धारणे भ्वादिः 8
दमु उपशमे दिवादिः 1203
दम्भु दम्भने स्वादिः 1271
दय दानगतिरक्षणहिंसादानेषु भ्वादिः 481
दरिद्रा दुर्गतौ अदादिः 1073
दल विशरणे भ्वादिः 548
दल विदारणे चुरादिः 1752
दशि दंशने चुरादिः 1675
दशि भाषार्थाः चुरादिः 1765
दसि दर्शनदंशनयोः चुरादिः 1676
दसि भाषार्थाः चुरादिः 1787
दसु च दिवादिः 1214
दह भस्मीकरणे भ्वादिः 991
दाण् दाने भ्वादिः 930
दान खण्डने भ्वादिः 994
दाप् लवने अदादिः 1059
दाश हिंसायाम् स्वादिः 1280
दाशृ दाने भ्वादिः 882
दासृ दाने भ्वादिः 894
दिवि भ्वादिः 592
दिवु क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु दिवादिः 1107
दिवु परिकूजने चुरादिः 1707
दिवु मर्दने चुरादिः 1725
दिश अतिसर्जने तुदादिः 1284
दिह उपचये अदादिः 1015
दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु भ्वादिः 609
दीङ् क्षये दिवादिः 1134
दीधीङ् दीप्तिदेवनयोः अदादिः 1076
दीपी दीप्तौ दिवादिः 1150
दु गतौ भ्वादिः 944
दुःख तत्क्रियायाम् चुरादिः 1931
दुःख तत्क्रियायाम् चुरादिः 1963
दुर्वी निरसने हिंसार्थाः भ्वादिः 572
दुल उत्क्षेपणे चुरादिः 1601
दुष वैकृत्ये दिवादिः 1185
दुह प्रपूरणे अदादिः 1014
दुहिर् अर्दने भ्वादिः 738
दूङ् परितापे दिवादिः 1133
दृ हिंसायाम् स्वादिः 1281
दृङ् आदरे तुदादिः 1412
दृप हर्षमोहनयोः दिवादिः 1196
दृप उत्क्लेशे तुदादिः 1314
दृभ संदर्भे चुरादिः 1823
दृभी ग्रन्थे तुदादिः 1324
दृभी भये चुरादिः 1822
दृम्फ उत्क्लेशे तुदादिः 1315
दृशिर् प्रेक्षणे भ्वादिः 988
दृह वृद्धौ भ्वादिः 733
दृहि वृद्धौ भ्वादिः 734
दॄ भये भ्वादिः 808
दॄ विदारणे क्र्यादिः 1494
देङ् रक्षणे भ्वादिः 962
देवृ सेवने भ्वादिः 500
दैप् शोधने भ्वादिः 924
दो अवखण्डने दिवादिः 1148
द्यु अभिगमने अदादिः 1040
द्युत दीप्तौ भ्वादिः 741
द्यै न्यक्करणे भ्वादिः 905
द्रम गतौ भ्वादिः 466
द्रवस् परितापपरिचरणयोः चुरादिः 1985
द्रा कुत्सायां गतौ अदादिः 1054
द्राक्षि घोरवासिते च भ्वादिः 670
द्राखृ शोषणालमर्थयोः भ्वादिः 124
द्राघृ सामर्थ्ये भ्वादिः 114
द्राडृ विशरणे भ्वादिः 287
द्राहृ निद्राक्षये भ्वादिः 646
द्रु गतौ भ्वादिः 945
द्रुण हिंसागतिकौटिल्येषु तुदादिः 1338
द्रुह जिघांसायाम् दिवादिः 1197
द्रूञ् हिंसायाम् क्र्यादिः 1482
द्रेकृ शब्दोत्साहयोः भ्वादिः 78
द्रै स्वप्ने भ्वादिः 906
द्विष अप्रीतौ अदादिः 1013
धक्क संचोदने नाशने चुरादिः 1595
धन धान्ये जुहोत्यादिः 1104
धवि गत्यर्थाः भ्वादिः 597
धावु गतिशुद्ध्योः भ्वादिः 601
धि धारणे तुदादिः 1407
धिक्ष संदीपनक्लेशनजीवनेषु भ्वादिः 603
धिवि प्राणनार्थाः भ्वादिः 593
धिष शब्दे जुहोत्यादिः 1103
धीङ् आधारे दिवादिः 1136
धुक्ष संदीपनक्लेशनजीवनेषु भ्वादिः 602
धुञ् कम्पने स्वादिः 1256
धुर्वी निरसने हिंसार्थाः भ्वादिः 573
धू विधूनने तुदादिः 1399
धूञ् कम्पने क्र्यादिः 1488
धूञ् कम्पने चुरादिः 1836
धूप संतापे भ्वादिः 396
धूप भाषार्थाः चुरादिः 1773
धूरी हिंसागत्योः दिवादिः 1153
धूस कान्तिकरणे चुरादिः 1640
धृङ् अवबन्धने भ्वादिः 960
धृङ् अवस्थाने तुदादिः 1413
धृज गतौ भ्वादिः 219
धृजि गतौ भ्वादिः 220
धृञ् धारणे भ्वादिः 900
धृष प्रहसने चुरादिः 1851
धेक दर्शन इत्येके चुरादिः 1915
धेट् पाने भ्वादिः 902
धोर्ऋ गतिचातुर्ये भ्वादिः 553
ध्मा शब्दाग्निसंयोगयोः भ्वादिः 927
ध्यै चिन्तायाम् भ्वादिः 908
ध्रज गतौ भ्वादिः 217
ध्रजि गतौ भ्वादिः 218
ध्रण शब्दे भ्वादिः 459
ध्राक्षि घोरवासिते च भ्वादिः 671
ध्राखृ शोषणालमर्थयोः भ्वादिः 125
ध्राडृ विशरणे भ्वादिः 288
ध्रु स्थैर्ये भ्वादिः 943
ध्रु गतिस्थैर्ययोः तुदादिः 1401
ध्रेकृ शब्दोत्साहयोः भ्वादिः 79
ध्रै तृप्तौ भ्वादिः 907
ध्वंसु अवस्रंसने भ्वादिः 755
ध्वज गतौ भ्वादिः 221
ध्वजि गतौ भ्वादिः 222
ध्वण शब्दार्थाः भ्वादिः 453
ध्वन शब्दे भ्वादिः 816
ध्वन शब्दे भ्वादिः 828
ध्वन शब्दे चुरादिः 1890
ध्वाक्षि घोरवासिते च भ्वादिः 672
ध्वृ हूर्छने गतौ भ्वादिः 939
नक्क संचोदने नाशने चुरादिः 1594
नट अवस्कन्दने चुरादिः 1546
नट भाषार्थाः चुरादिः 1792
नर्द शब्दे भ्वादिः 56
नल भाषार्थाः चुरादिः 1803
नाथृ याच्ञोपतापैस्वर्याशीःषु भ्वादिः 6
नाधृ याच्ञोपतापैस्वर्याशीःषु भ्वादिः 7
निवास आच्छादने चुरादिः 1886
निष्क परिमाणे चुरादिः 1687
नृती गात्रविक्षेपे दिवादिः 1116
नॄ नये भ्वादिः 809
नॄ नये क्र्यादिः 1496
पक्ष परिग्रहे चुरादिः 1551
पचि व्यक्तीकरणे भ्वादिः 174
पचि विस्तारवचने चुरादिः 1652
पट गतौ भ्वादिः 296
पट भाषार्थाः चुरादिः 1753
पठ व्यक्तायां वाचि भ्वादिः 330
पठ ग्रन्थे चुरादिः 1857
पडि गतौ भ्वादिः 281
पडि नाशने चुरादिः 1616
पण व्यवहारे स्तुतौ च भ्वादिः 439
पत गतौ वा चुरादिः 1862
पत्लृ गतौ भ्वादिः 845
पथि गतौ चुरादिः 1576
पथे गतौ भ्वादिः 847
पद गतौ दिवादिः 1169
पद गतौ चुरादिः 1899
पन च भ्वादिः 440
पम्पस् दुःखे चुरादिः 1961
पय गतौ भ्वादिः 476
पयस् प्रसृतौ चुरादिः 1990
पर्ण हरितभावे चुरादिः 1940
पर्द कुत्सिते शब्दे भ्वादिः 29
पर्प गतौ भ्वादिः 412
पर्ब गतौ भ्वादिः 416
पर्व पूरणे भ्वादिः 577
पल गतौ भ्वादिः 839
पल्यूल लवनपवनयोः चुरादिः 1882
पश बन्धने चुरादिः 1720
पष अनुपसर्गात् चुरादिः 1863
पसि नाशने चुरादिः 1617
पा पाने भ्वादिः 925
पा रक्षणे अदादिः 1056
पार कर्मसमाप्तौ चुरादिः 1912
पाल रक्षणे चुरादिः 1610
पि गतौ तुदादिः 1406
पिच्छ कुट्टने चुरादिः 1577
पिजि वर्णे अदादिः 1028
पिजि हिंसाबलादाननिकेतनेषु चुरादिः 1568
पिजि भाषार्थाः चुरादिः 1758
पिट शब्दसंघातयोः भ्वादिः 311
पिठ हिंसासंक्लेशनयोः भ्वादिः 339
पिडि संघाते भ्वादिः 274
पिडि संघाते चुरादिः 1670
पिवि सेचने भ्वादिः 588
पिश अवयवे तुदादिः 1438
पिषॢ संचूर्णने रुधादिः 1453
पिस गतौ चुरादिः 1569
पिसि भाषार्थाः चुरादिः 1763
पिसृ गतौ भ्वादिः 719
पीङ् पाने दिवादिः 1141
पीड अवगाहने चुरादिः 1545
पील प्रतिष्टम्भे भ्वादिः 521
पीव स्थौल्ये भ्वादिः 563
पुंस अभिवर्धने चुरादिः 1638
पुट संश्लेषणे तुदादिः 1368
पुट भाषार्थाः चुरादिः 1754
पुट संसर्गे चुरादिः 1914
पुटि भाषार्थाः चुरादिः 1793
पुट्ट अल्पीभावे चुरादिः 1560
पुड उत्सर्गे तुदादिः 1385
पुण कर्मणि शुभे तुदादिः 1334
पुथ हिंसायाम् दिवादिः 1119
पुथ भाषार्थाः चुरादिः 1776
पुथि हिंसासंक्लेशनयोः भ्वादिः 44
पुर अग्रगमने तुदादिः 1347
पुर्व पूरणे भ्वादिः 576
पुल महत्त्वे भ्वादिः 841
पुल महत्त्वे चुरादिः 1602
पुल सङ्घाते चुरादिः 1637
पुष पुष्टौ भ्वादिः 700
पुष पुष्टौ दिवादिः 1182
पुष पुष्टौ क्र्यादिः 1530
पुष धारणे चुरादिः 1751
पुष्प विकसने दिवादिः 1122
पुस्त आदरानादरयोः चुरादिः 1591
पूङ् पवने भ्वादिः 966
पूज पूजायाम् चुरादिः 1643
पूञ् पवने क्र्यादिः 1483
पूयी विशरणे दुर्गन्धे च भ्वादिः 484
पूरी आप्यायने दिवादिः 1151
पूरी आप्ययने चुरादिः 1804
पूल संघाते भ्वादिः 528
पूष वृद्धौ भ्वादिः 675
पृ प्रीतौ स्वादिः 1259
पृङ् व्यायामे तुदादिः 1403
पृच संयमने चुरादिः 1808
पृची संपर्चने अदादिः 1030
पृची संपर्के रुधादिः 1463
पृड च तुदादिः 1329
पृण प्रीणने तुदादिः 1330
पृथ प्रक्षेपे चुरादिः 1555
पृषु सेचने भ्वादिः 705
पॄ पालनपूरणयोः जुहोत्यादिः 1086
पॄ पालनपूरणयोः क्र्यादिः 1490
पॄ पूरणे चुरादिः 1549
पेलृ गतौ भ्वादिः 541
पेवृ सेवने भ्वादिः 504
पेषृ प्रयत्ने पेषते भ्वादिः 615
पेसृ गतौ भ्वादिः 720
पै शोषणे भ्वादिः 920
पैणृ गतिप्रेरणश्लेषणेषु भ्वादिः 458
प्यैङ् वृद्धौ भ्वादिः 964
प्रच्छ ज्ञीप्सायाम् तुदादिः 1414
प्रथ प्रख्याने भ्वादिः 765
प्रथ प्रख्याने चुरादिः 1554
प्रस विस्तारे भ्वादिः 766
प्रा पूरणे अदादिः 1061
प्रीङ् प्रीतौ दिवादिः 1144
प्रीञ् तर्पणे कान्तौ च क्र्यादिः 1475
प्रीञ् तर्पणे चुरादिः 1837
प्रुङ् गतौ ज्युङ् इत्येके भ्वादिः 957
प्रुड मर्दने भ्वादिः 324
प्रुष स्नेहनसेवनपूरणेषु क्र्यादिः 1528
प्रुषु दाहे भ्वादिः 703
प्रेषृ गतौ भ्वादिः 619
प्रोथृ पर्याप्तौ भ्वादिः 867
प्लिह गतौ भ्वादिः 642
प्ली गतौ क्र्यादिः 1504
प्लुङ् गतौ ज्युङ् इत्येके भ्वादिः 958
प्लुष दाहे दिवादिः 1115
प्लुष दाहे दिवादिः 1217
प्लुष स्नेहनसेवनपूरणेषु क्र्यादिः 1529
प्लुषु दाहे भ्वादिः 704
प्सा भक्षणे अदादिः 1055
फक्क नीचैर्गतौ भ्वादिः 116
फण गतौ भ्वादिः 821
फल निष्पत्तौ भ्वादिः 530
फुल्ल विकसने भ्वादिः 532
फेलृ गतौ भ्वादिः 542
बद स्थैर्ये भ्वादिः 51
बध बन्धने भ्वादिः 973
बध संयमने चुरादिः 1548
बन्ध बन्धने क्र्यादिः 1509
बर्ब गतौ भ्वादिः 418
बर्ह प्राधान्ये भ्वादिः 638
बर्ह हिंसायाम् चुरादिः 1665
बर्ह भाषार्थाः चुरादिः 1770
बल प्राणने धान्यवारोधने च भ्वादिः 840
बल प्राणने चुरादिः 1629
बल्ह प्राधान्ये भ्वादिः 639
बस्त अर्दने चुरादिः 1684
बहि वृद्धौ भ्वादिः 633
बाडृ आप्लाव्ये भ्वादिः 286
बाधृ लोडने भ्वादिः 5
बाहृ प्रयत्ने भ्वादिः 645
बिट आक्रोशे भ्वादिः 317
बिदि अवयवे भ्वादिः 64
बिल भेदने तुदादिः 1360
बिल क्षेपे चुरादिः 1606
बिल भेदने चुरादिः 1607
बिस प्रेरणे दिवादिः 1218
बुक्क भषणे भ्वादिः 119
बुक्क भषणे चुरादिः 1714
बुगि वर्जने भ्वादिः 158
बुध अवगमने भ्वादिः 858
बुध अवगमने दिवादिः 1172
बुधिर् बोधने भ्वादिः 875
बुस उत्सर्गे दिवादिः 1220
बुस्त आदरानादरयोः चुरादिः 1592
बृह वृद्धौ भ्वादिः 735
बृहि वृद्धौ भ्वादिः 736
बृहि भाषार्थाः चुरादिः 1769
ब्रूञ् व्याक्तायां वाचि अदादिः 1044
ब्रूस हिंसायाम् चुरादिः 1664
भक्ष अदने चुरादिः 1558
भज सेवायाम् भ्वादिः 998
भज विश्राणने चुरादिः 1734
भजि भाषार्थाः चुरादिः 1760
भञ्जो आमर्दने रुधादिः 1454
भट भृतौ भ्वादिः 307
भट परिभाषणे भ्वादिः 780
भडि परिभाषणे भ्वादिः 273
भडि कल्याणे चुरादिः 1589
भण शब्दार्थाः भ्वादिः 447
भदि कल्याणे सुखे च भ्वादिः 12
भर्त्स तर्जने चुरादिः 1683
भर्व हिंसायाम् भ्वादिः 580
भल परिभाषणहिंसादानेषु भ्वादिः 495
भल आभण्डने चुरादिः 1701
भल्ल परिभाषणहिंसादानेषु भ्वादिः 496
भष भर्त्सने भ्वादिः 695
भस भर्त्सनदीप्त्योः जुहोत्यादिः 1100
भा दीप्तौ अदादिः 1051
भाज पृथक्कर्मणि चुरादिः 1887
भाम क्रोधे भ्वादिः 441
भाम क्रोधे चुरादिः 1873
भाष व्यक्तायां वाचि भ्वादिः 612
भासृ दीप्तौ भ्वादिः 624
भिक्ष भिक्षायामलाभे लाभे च भ्वादिः 606
भिदिर् विदारणे रुधादिः 1440
भिषजू आराकर्मणि चिकित्सायाम् चुरादिः 1966
भिष्णज् उपसेवायाम् चुरादिः 1967
भुज पालनाभ्यवहारयोः रुधादिः 1455
भुजो कौटिल्ये तुदादिः 1418
भुरण धारणपोपणयोः चुरादिः 1973
भुवो ऽवकल्कने चुरादिः 1748
भू सत्तायाम् भ्वादिः 1
भू प्राप्तावात्मनेपदी चुरादिः 1845
भूष अलंकारे भ्वादिः 682
भूष अलंकरणे चुरादिः 1731
भृजी भर्जने भ्वादिः 178
भृञ् भरणे भ्वादिः 898
भृड निमज्जन इत्येके तुदादिः 1396
भृशि भाषार्थाः चुरादिः 1788
भृशु अधः पतने दिवादिः 1225
भॄ भर्त्सने क्र्यादिः 1492
भेषृ भये भ्वादिः 883
भ्यस भये भ्वादिः 628
भ्रंशु अधः पतने दिवादिः 1226
भ्रंसु अवस्रंसने भ्वादिः 756
भ्रक्ष अदने भ्वादिः 892
भ्रण शब्दार्थाः भ्वादिः 452
भ्रमु चलने भ्वादिः 850
भ्रमु अनवस्थाने दिवादिः 1205
भ्रस्ज पाके तुदादिः 1285
भ्राजृ दीप्तौ भ्वादिः 181
भ्री भये क्र्यादिः 1506
भ्रूण आशाविशङ्कयोः चुरादिः 1691
भ्रेजृ दीप्तौ भ्वादिः 180
भ्रेषृ गतौ भ्वादिः 884
भ्लक्ष अदने भ्वादिः 893
भ्लेषृ गतौ भ्वादिः 885
मकि मण्डने भ्वादिः 89
मख गत्यर्थाः भ्वादिः 132
मखि गत्यर्थाः भ्वादिः 133
मगध परिवेष्टने चुरादिः 1959
मगि गत्यर्थाः भ्वादिः 148
मघि गत्याक्षेपे भ्वादिः 111
मघि मण्डने भ्वादिः 160
मच कल्कने भ्वादिः 171
मचि धारणोच्छ्रायपूजनेषु भ्वादिः 173
मठ मदनिवासयोः भ्वादिः 332
मठि शोके भ्वादिः 263
मडि च भ्वादिः 272
मडि भूषायाम् भ्वादिः 321
मडि भूषायां हर्षे च चुरादिः 1588
मण शब्दार्थाः भ्वादिः 448
मत्रि गुप्तपरिभाषणे चुरादिः 1680
मथि हिंसासंक्लेशनयोः भ्वादिः 46
मथे विलोडने भ्वादिः 848
मद तृप्तियोगे चुरादिः 1706
मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः 13
मदी हर्षग्लेपनयोः भ्वादिः 815
मदी हर्षे दिवादिः 1208
मन ज्ञाने दिवादिः 1176
मनु अवबोधने तनादिः 1472
मन्तु अपराधे चुरादिः 1946
मन्थ विलोडने भ्वादिः 42
मन्थ विलोडने क्र्यादिः 1509
मभ्र गत्यर्थाः भ्वादिः 558
मय गतौ भ्वादिः 477
मर्च च चुरादिः 1650
मर्ब गतौ भ्वादिः 419
मर्व पूरणे भ्वादिः 578
मल धारणे भ्वादिः 493
मल्ल धारणे भ्वादिः 494
मव बन्धने भ्वादिः 599
मव्य बन्धने भ्वादिः 508
मश शब्दे रोषकृते च भ्वादिः 724
मष हिंसार्थाः भ्वादिः 692
मष्क गत्यर्थाः भ्वादिः 102
मसी परिणामे दिवादिः 1222
मह पूजायाम् भ्वादिः 730
मह पूजायाम् चुरादिः 1868
महि वृद्धौ भ्वादिः 634
महि भाषार्थाः चुरादिः 1800
महीङ् पूजायाम् चुरादिः 1983
मा माने अदादिः 1062
माक्षि काङ्क्षायाम् भ्वादिः 669
माङ् माने शब्दे च जुहोत्यादिः 1088
माङ् माने दिवादिः 1142
मान पूजायाम् भ्वादिः 972
मान स्तम्भे चुरादिः 1710
मान पूजायाम् चुरादिः 1844
मार्ग अन्वेषणे चुरादिः 1847
मार्ज शब्दार्थौ चुरादिः 1649
माहृ माने भ्वादिः 895
मिच्छ उत्क्लेशे तुदादिः 1298
मिजि भाषार्थाः चुरादिः 1757
मिदि स्नेहने चुरादिः 1542
मिदृ मेधाहिंसनयोः भ्वादिः 868
मिल श्लेषणे तुदादिः 1365
मिल सङ्गमे तुदादिः 1430
मिवि सेचने भ्वादिः 589
मिश शब्दे रोषकृते च भ्वादिः 723
मिश्र सम्पर्के चुरादिः 1922
मिष स्पर्धायाम् तुदादिः 1353
मिषु सेचने भ्वादिः 699
मिह सेचने भ्वादिः 992
मी गतौ चुरादिः 1825
मीङ् हिंसायाम् दिवादिः 1137
मीञ् हिंसायाम् क्र्यादिः 1477
मीमृ गतौ भ्वादिः 468
मील निमेषणे भ्वादिः 517
मीव स्थौल्ये भ्वादिः 564
मुच प्रमोचने मोदने च चुरादिः 1744
मुचि कल्कने भ्वादिः 172
मुच्लृ मोक्षणे तुदादिः 1431
मुज शब्दार्थाः भ्वादिः 250
मुजि शब्दार्थाः भ्वादिः 251
मुट आक्षेपमर्दनयोः तुदादिः 1375
मुट संचूर्णने चुरादिः 1615
मुठि पालने भ्वादिः 265
मुड मर्दने भ्वादिः 323
मुडि मार्जने भ्वादिः 275
मुडि खण्डने भ्वादिः 326
मुण प्रतिज्ञाने तुदादिः 1335
मुद हर्षे भ्वादिः 16
मुद संसर्गे चुरादिः 1741
मुर संवेष्टने तुदादिः 1344
मुर्च्छा मोहसमुच्छ्राययोः भ्वादिः 212
मुर्वी बन्धने भ्वादिः 575
मुष स्तेये क्र्यादिः 1531
मुस खण्डने दिवादिः 1221
मुस्त संघाते चुरादिः 1632
मुह वैचित्ये दिवादिः 1198
मूङ् बन्धने भ्वादिः 967
मूत्र प्रस्रवणे चुरादिः 1910
मूल प्रतिष्ठायाम् भ्वादिः 529
मूल रोहणे चुरादिः 1604
मूष स्तेये भ्वादिः 676
मृक्ष संघाते म्रक्ष इत्येके भ्वादिः 664
मृग अन्वेषणे चुरादिः 1901
मृङ् प्राणत्यागे तुदादिः 1404
मृजू शुद्धौ अदादिः 1066
मृजू शौचालंकारयोः चुरादिः 1849
मृड सुखने तुदादिः 1328
मृड च क्र्यादिः 1517
मृण हिंसायाम् तुदादिः 1332
मृद क्षोदे क्र्यादिः 1516
मृधु उन्दने भ्वादिः 874
मृश आमर्शने तुदादिः 1426
मृष तितिक्षायाम् दिवादिः 1164
मृष तितिक्षायाम् चुरादिः 1850
मृषु सेचने भ्वादिः 707
मॄ हिंसायाम् क्र्यादिः 1493
मेङ् प्रणिदाने भ्वादिः 961
मेदृ मेधाहिंसनयोः भ्वादिः 869
मेधा आशुग्रहणे चुरादिः 1957
मेधृ सङ्गमे च भ्वादिः 870
मेपृ गतौ भ्वादिः 371
मेवृ सेवने भ्वादिः 505
म्ना अभ्यासे भ्वादिः 929
म्रक्ष म्लेच्छने चुरादिः 1662
म्रद मर्दने भ्वादिः 767
म्रुचु गत्यर्थाः भ्वादिः 195
म्रुञ्चु गत्यर्थाः भ्वादिः 193
म्रेडृ उन्मादे भ्वादिः 293
म्लुचु गत्यर्थाः भ्वादिः 196
म्लुञ्चु गत्यर्थाः भ्वादिः 194
म्लेच्छ अव्यक्ते शब्दे भ्वादिः 205
म्लेच्छ अव्यक्तायां वाचि चुरादिः 1663
म्लेटृ उन्मादे भ्वादिः 292
म्लेवृ सेवने भ्वादिः 503
म्लै हर्षक्षये भ्वादिः 904
यक्ष पूजायाम् चुरादिः 1693
यज देवपूजासङ्गतिकरणदानेषु भ्वादिः 1002
यत निकारोपस्कारयोः चुरादिः 1736
यती प्रयत्ने भ्वादिः 30
यत्रि संकोचे चुरादिः 1537
यभ मैथुने भ्वादिः 980
यम उपरमे भ्वादिः 984
यम परिवेषणे चुरादिः 1626
यमो ऽपरिवेषणे (ग) भ्वादिः 819
यसु प्रयत्ने दिवादिः 1211
या प्रापणे अदादिः 1049
यु मिश्रणेऽमिश्रणे च अदादिः 1033
यु जुगुप्सायाम् चुरादिः 1711
युगि वर्जने भ्वादिः 156
युच्छ प्रमादे भ्वादिः 214
युज समाधौ दिवादिः 1177
युज संयमने चुरादिः 1807
युजिर् योगे रुधादिः 1445
युञ् बन्धने क्र्यादिः 1480
युतृ भासने भ्वादिः 31
युध संप्रहारे दिवादिः 1173
युप विमोहने दिवादिः 1236
यूष हिंसायाम् भ्वादिः 680
यौटृ बन्धे भ्वादिः 291
रक आस्वादने चुरादिः 1737
रक्ष पालने भ्वादिः 658
रख गत्यर्थाः भ्वादिः 136
रखि गत्यर्थाः भ्वादिः 137
रगि गत्यर्थाः भ्वादिः 144
रगे शङ्कायाम् भ्वादिः 785
रघि गत्यर्थाः भ्वादिः 107
रघि भाषार्थाः चुरादिः 1796
रच प्रतियत्ने चुरादिः 1865
रञ्ज रागे भ्वादिः 999
रञ्ज रागे दिवादिः 1167
रट परिभाषणे भ्वादिः 297
रट परिभाषणे भ्वादिः 334
रण शब्दार्थाः भ्वादिः 445
रण गतौ भ्वादिः 795
रद विलेखने भ्वादिः 53
रध हिंसासंराद्ध्योः दिवादिः 1193
रप व्यक्तायां वाचि भ्वादिः 401
रफ गतौ भ्वादिः 413
रफि गतौ भ्वादिः 414
रबि शब्दे भ्वादिः 376
रभ राभस्ये भ्वादिः 974
रमु क्रीडायाम् भ्वादिः 853
रय गतौ भ्वादिः 482
रवि गत्यर्थाः भ्वादिः 596
रस शब्दे भ्वादिः 713
रस आस्वादनस्नेहनयोः चुरादिः 1932
रह त्यागे भ्वादिः 731
रह त्यागे इत्येके चुरादिः 1628
रह त्यागे चुरादिः 1859
रहि गतौ भ्वादिः 732
रहि भाषार्थाः चुरादिः 1799
रा दाने अदादिः 1057
राखृ शोषणालमर्थयोः भ्वादिः 122
राघृ सामर्थ्ये भ्वादिः 112
राजृ दीप्तौ भ्वादिः 822
राध संसिद्धौ स्वादिः 1263
राधो ऽकर्मकाद्वृद्धावेव दिवादिः 1180
रासृ शब्दे भ्वादिः 626
रि हिंसायाम् स्वादिः 1276
रि गतौ तुदादिः 1405
रिगि गत्यर्थाः भ्वादिः 154
रिच वियोजनंपर्चनयोः चुरादिः 1817
रिचिर् विरेचने रुधादिः 1442
रिफ कत्थनयुद्धमनिन्दायहिंसादानेषु तुदादिः 1307
रिवि गत्यर्थाः भ्वादिः 595
रिश हिंसायाम् तुदादिः 1421
रिष हिंसार्थाः भ्वादिः 694
रिष हिंसायाम् दिवादिः 1232
री गतिरेषणयोः क्र्यादिः 1501
रीङ् श्रवणे दिवादिः 1138
रु शब्दे अदादिः 1034
रुङ् गतिरेषणयोः भ्वादिः 959
रुच दीप्तावभिप्रीतौ च भ्वादिः 745
रुज हिंसायाम् चुरादिः 1805
रुजो भङ्गे तुदादिः 1417
रुट प्रतिघाते अरुटत् भ्वादिः 747
रुट भाषार्थाः चुरादिः 1784
रुटि स्तेये भ्वादिः 327
रुठ उपघाते भ्वादिः 336
रुठि गतौ भ्वादिः 345
रुदिर् अश्रुविमोचने अदादिः 1067
रुधिर् आवरणे रुधादिः 1439
रुप विमोहने दिवादिः 1237
रुश हिंसायाम् तुदादिः 1420
रुशि भाषार्थाः चुरादिः 1789
रुष हिंसार्थाः भ्वादिः 693
रुष हिंसायाम् दिवादिः 1231
रुष रोषे चुरादिः 1671
रुसि भाषार्थाः चुरादिः 1791
रुह बीजजन्मनि प्रादुर्भावे च भ्वादिः 859
रूक्ष पारुष्ये चुरादिः 1911
रूप रूपक्रियायाम् चुरादिः 1934
रूष भूषायाम् भ्वादिः 678
रेकृ शङ्कायाम् भ्वादिः 80
रेखा श्लाघासादनयोः चुरादिः 1984
रेटृ परिभाषणे भ्वादिः 864
रेपृ गतौ भ्वादिः 372
रेभृ शब्दे भ्वादिः 385
रेवृ प्लवगतौ भ्वादिः 507
रेषृ अव्यक्ते शब्दे भ्वादिः 620
रै शब्दे भ्वादिः 909
रोडृ उन्मादे भ्वादिः 356
रौडृ अनादरे भ्वादिः 355
लक्ष दर्शनाङ्कनयोः चुरादिः 1539
लक्ष आलोचने चुरादिः 1697
लख गत्यर्थाः भ्वादिः 138
लखि गत्यर्थाः भ्वादिः 139
लग आस्वादने चुरादिः 1738
लगि गत्यर्थाः भ्वादिः 145
लगे सङ्गे भ्वादिः 786
लघि गत्यर्थाः भ्वादिः 108
लघि भाषार्थाः चुरादिः 1761
लघि भाषार्थाः चुरादिः 1797
लच्छ लक्षणे भ्वादिः 206
लज भर्जने भ्वादिः 238
लज प्रकाशने चुरादिः 1921
लजि भर्जने भ्वादिः 239
लजि भाषार्थाः चुरादिः 1785
लट बाल्ये भ्वादिः 298
लड विलासे भ्वादिः 359
लड उपसेवायाम् चुरादिः 1541
लडि भाषार्थाः चुरादिः 1801
लडिः जिह्वोन्मथने भ्वादिः 814
लप व्यक्तायां वाचि भ्वादिः 402
लबि शब्दे भ्वादिः 377
लबि अवस्रंसने च भ्वादिः 379
लर्ब गतौ भ्वादिः 417
लल ईप्सायाम् चुरादिः 1688
लष कान्तौ भ्वादिः 888
लस श्लेषणक्रीडनयोः भ्वादिः 714
लस शिल्पयोगे चुरादिः 1729
ला आदाने अदादिः 1058
लाखृ शोषणालमर्थयोः भ्वादिः 123
लाघृ सामर्थ्ये भ्वादिः 113
लाच्छि लक्षणे भ्वादिः 207
लाज भर्त्सने च भ्वादिः 240
लाजि भर्त्सने च भ्वादिः 241
लाट जीवने चुरादिः 1981
लाभ प्रेरणे चुरादिः 1937
लिख अक्षरविन्यासे तुदादिः 1366
लिगि गत्यर्थाः भ्वादिः 155
लिगि चित्रीकरणे चुरादिः 1740
लिट अल्पकुत्सनयोः चुरादिः 1980
लिप उपदेहे तुदादिः 1434
लिश अल्पीभावे दिवादिः 1179
लिश गतौ तुदादिः 1422
लिह आस्वादने अदादिः 1016
ली श्लेषणे क्र्यादिः 1502
ली द्रवीकरणे चुरादिः 1812
लीङ् श्लेषणे दिवादिः 1139
लुजि भाषार्थाः चुरादिः 1759
लुञ्च अपनयने भ्वादिः 187
लुट विलोडने भ्वादिः 314
लुट प्रतिघाते अरुटत् भ्वादिः 748
लुट संश्लेषणे तुदादिः 1382
लुट भाषार्थाः चुरादिः 1755
लुटि स्तेये भ्वादिः 328
लुठ उपघाते भ्वादिः 337
लुठ प्रतिघाते अरुटत् भ्वादिः 749
लुठ विलोडने दिवादिः 1223
लुठि आलस्ये प्रतिघाते च भ्वादिः 343
लुठि गतौ भ्वादिः 346
लुण्ठ स्तेये चुरादिः 1564
लुथि हिंसासंक्लेशनयोः भ्वादिः 45
लुप विमोहने दिवादिः 1238
लुपॢ छेदने तुदादिः 1432
लुबि अर्दने भ्वादिः 427
लुबि अदर्शने चुरादिः 1657
लुभ गार्ध्ये दिवादिः 1239
लुभ विमोहने तुदादिः 1306
लूञ् छेदने क्र्यादिः 1484
लूष भूषायाम् भ्वादिः 677
लूष हिंसायाम् चुरादिः 1611
लेखा स्खलने च चुरादिः 1979
लेट् धौर्त्ये पूर्वभावे स्वप्ने च चुरादिः 1949
लेपृ गतौ भ्वादिः 373
लेला दीप्तौ चुरादिः 1951
लोकृ दर्शने भ्वादिः 76
लोकृ भाषार्थाः चुरादिः 1777
लोचृ दर्शने भ्वादिः 164
लोचृ भाषार्थाः चुरादिः 1778
लोट् धौर्त्ये पूर्वभावे स्वप्ने च चुरादिः 1950
लोडृ उन्मादे भ्वादिः 357
लोष्ट संघाते भ्वादिः 258
वकि कौटिल्ये भ्वादिः 88
वकि गत्यर्थाः भ्वादिः 95
वक्ष रोषे भ्वादिः 663
वख गत्यर्थाः भ्वादिः 130
वखि गत्यर्थाः भ्वादिः 131
वगि गत्यर्थाः भ्वादिः 147
वघि गत्याक्षेपे भ्वादिः 110
वच परिभाषणे अदादिः 1063
वच परिभाषणे चुरादिः 1843
वज गतौ भ्वादिः 252
वञ्चु गत्यर्थाः भ्वादिः 189
वञ्चु प्रलम्भने चुरादिः 1704
वट वेष्टने भ्वादिः 300
वट परिभाषणे भ्वादिः 779
वट विभाजने चुरादिः 1920
वठ स्थौल्ये भ्वादिः 331
वठ ग्रन्थे चुरादिः 1858
वठि एकचर्यायाम् भ्वादिः 262
वठि विभाजने चुरादिः 1587
वडि विभजने भ्वादिः 271
वण शब्दार्थाः भ्वादिः 446
वद व्यक्तायां वाचि भ्वादिः 1009
वद संदेशवचने चुरादिः 1842
वदि अभिवादनस्तुत्योः भ्वादिः 11
वन शब्दे भ्वादिः 462
वन संभक्तौ भ्वादिः 463
वन हिंसायाम् भ्वादिः 803
वनु याचने तनादिः 1471
वभ्र गत्यर्थाः भ्वादिः 557
वय गतौ भ्वादिः 475
वर ईप्सायाम् चुरादिः 1853
वरण गतौ चुरादिः 1970
वर्च दीप्तौ भ्वादिः 162
वर्ण प्रेरणे चुरादिः 1552
वर्ण वर्णक्रियाविस्तारगुणवचनेषु चुरादिः 1939
वर्ध छेदनपूरणयोः चुरादिः 1655
वर्ष स्नेहने भ्वादिः 613
वर्ह परिभाषणहिंसाच्छादनेषु भ्वादिः 640
वल संवरणे संचरणे च भ्वादिः 491
वल्क परिभाषणे चुरादिः 1572
वल्क दर्शने चुरादिः 1917
वल्ग गत्यर्थाः भ्वादिः 143
वल्गु पूजामाधुर्ययोः चुरादिः 1947
वल्भ भोजने भ्वादिः 391
वल्ल संवरणे संचरणे च भ्वादिः 492
वल्ह परिभाषणहिंसाच्छादनेषु भ्वादिः 641
वल्ह भाषार्थाः चुरादिः 1771
वश कान्तौ अदादिः 1080
वष हिंसार्थाः भ्वादिः 691
वष्क गत्यर्थाः भ्वादिः 101
वस निवासे भ्वादिः 1005
वस आच्छादने अदादिः 1023
वस स्नेहच्छेदापहरणेषु चुरादिः 1745
वस निवासे चुरादिः 1943
वसु स्तम्भे दिवादिः 1215
वह प्राणणे भ्वादिः 1004
वा गतिगन्धनयोः अदादिः 1050
वाक्षि काङ्क्षायाम् भ्वादिः 668
वाच्छि इच्छायाम् भ्वादिः 208
वात सुखसेवनयोः चुरादिः 1883
वाशृ शब्दे दिवादिः 1163
वास उपसेवायाम् चुरादिः 1885
विचिर् पृथग्भावे रुधादिः 1443
विच्छ गतौ तुदादिः 1424
विच्छ भाषार्थाः चुरादिः 1774
विजिर् पृथग्भावे जुहोत्यादिः 1094
विट शब्दे भ्वादिः 316
विथृ याचने भ्वादिः 33
विद ज्ञाने अदादिः 1064
विद सत्तायाम् दिवादिः 1171
विद विचारणे रुधादिः 1451
विद चेतनाख्याननिवासेषु चुरादिः 1709
विद्लृ लाभे तुदादिः 1433
विध विधाने तुदादिः 1326
विल संवरणे तुदादिः 1359
विश प्रवेशने तुदादिः 1425
विष विप्रयोगे क्र्यादिः 1527
विषु सेचने भ्वादिः 698
विष्क हिंसायाम् चुरादिः 1686
विष्क दर्शने चुरादिः 1941
विष्लृ व्याप्तौ जुहोत्यादिः 1095
वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु अदादिः 1048
वीर विक्रान्तौ चुरादिः 1904
वृक आदाने भ्वादिः 92
वृक्ष वरणे भ्वादिः 604
वृङ् संभक्तौ क्र्यादिः 1510
वृजी वर्जने अदादिः 1029
वृजी वर्जने रुधादिः 1462
वृजी वर्जने चुरादिः 1813
वृञ् वरणे स्वादिः 1255
वृञ् वरणे क्र्यादिः 1487
वृञ् आवरणे चुरादिः 1814
वृण च तुदादिः 1331
वृतु वर्तने भ्वादिः 758
वृतु वरणे दिवादिः 1160
वृतु भाषार्थाः चुरादिः 1782
वृधु वृद्धौ भ्वादिः 759
वृधु भाषार्थाः चुरादिः 1783
वृश वरणे दिवादिः 1227
वृष शक्तिबन्धने चुरादिः 1705
वृषु सेचने भ्वादिः 706
वृहू उद्यमने तुदादिः 1348
वॄ वरणे क्र्यादिः 1491
वेञ् तन्तुसन्ताने भ्वादिः 1006
वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु भ्वादिः 877
वेथृ याचने भ्वादिः 34
वेद धौर्त्ये स्वप्ने च चुरादिः 1956
वेल कालोपदेशे चुरादिः 1881
वेलृ चलने भ्वादिः 535
वेल्ल चलने भ्वादिः 540
वेवीङ् वेतिना तुल्ये अदादिः 1077
वेष्ट वेष्टने भ्वादिः 255
वेहृ प्रयत्ने भ्वादिः 643
व्यच व्याजीकरणे तुदादिः 1294
व्यथ भयसंचलनयोः भ्वादिः 764
व्यध ताडने दिवादिः 1181
व्यय गतौ भ्वादिः 881
व्यय वित्तसमुत्सर्गे चुरादिः 1933
व्युष दाहे दिवादिः 1114
व्युष विभागे दिवादिः 1216
व्येञ् संवरणे भ्वादिः 1007
व्रज गतौ भ्वादिः 253
व्रज मार्गसंस्कारगत्योः चुरादिः 1618
व्रण शब्दार्थाः भ्वादिः 451
व्रण गात्रविचूर्णने चुरादिः 1938
व्री वरणे क्र्यादिः 1505
व्रीङ् वृणोत्यर्थे दिवादिः 1140
व्रीड चोदने लज्जायां च दिवादिः 1126
व्रुड संवरणे तुदादिः 1394
व्ली वरणे क्र्यादिः 1503
शंसु स्तुतौ भ्वादिः 728
शक विभाषितो मर्षणे दिवादिः 1187
शकि शङ्कायाम् भ्वादिः 86
शकॢ शक्तौ स्वादिः 1262
शच व्यक्तायां वाचि भ्वादिः 165
शट रुजाविशरणगत्यवसादनेषु भ्वादिः 299
शट अवयवे भ्वादिः 313
शठ कैतवे च भ्वादिः 340
शठ असंस्कारगत्योः चुरादिः 1565
शठ श्लाघायाम् चुरादिः 1692
शठ सम्यगवभाषणे चुरादिः 1855
शडि रुजायां संघाते च भ्वादिः 279
शण दाने च भ्वादिः 797
शद्लृ शातने भ्वादिः 855
शदॢ शातने तुदादिः 1429
शप आक्रोशे भ्वादिः 1000
शप आक्रोशे दिवादिः 1168
शब्द उपसर्गादाविष्कारे च चुरादिः 1715
शम आलोचने चुरादिः 1696
शमु उपशमे दिवादिः 1201
शमो दर्शने (ग) भ्वादिः 818
शम्ब च चुरादिः 1557
शर्ब गतौ भ्वादिः 423
शर्व हिंसायाम् भ्वादिः 585
शल चलनसंवरणयोः भ्वादिः 490
शल गतौ भ्वादिः 843
शल्भ कत्थने भ्वादिः 390
शव गतौ भ्वादिः 725
शश प्लुतगतौ भ्वादिः 726
शष हिंसार्थाः भ्वादिः 690
शसु हिंसायाम् भ्वादिः 727
शाखृ व्याप्तौ भ्वादिः 126
शाडृ श्लाघायाम् भ्वादिः 289
शान तेजने भ्वादिः 995
शासु अनुशिष्टौ अदादिः 1075
शिक्ष विद्योपादाने भ्वादिः 605
शिघि आघ्राणे भ्वादिः 161
शिजि अव्यक्ते शब्दे अदादिः 1027
शिञ् निशाने स्वादिः 1250
शिट अनादरे भ्वादिः 303
शिल उञ्छे तुदादिः 1363
शिष हिंसार्थाः भ्वादिः 687
शिष असर्वोपयोगे चुरादिः 1818
शिष्लृ विशेषणे रुधादिः 1452
शीक भाषार्थाः चुरादिः 1790
शीक आमर्षणे चुरादिः 1827
शीकृ सेचने भ्वादिः 75
शीङ् स्वप्ने अदादिः 1032
शीभृ कत्थने भ्वादिः 383
शील समाधौ भ्वादिः 523
शील उपधारणे चुरादिः 1879
शुच शोके भ्वादिः 183
शुच्य अभिषवे भ्वादिः 513
शुठ प्रतिघाते भ्वादिः 341
शुठ आलस्ये चुरादिः 1645
शुठि शोषणे भ्वादिः 344
शुठि शोषणे चुरादिः 1646
शुध शौचे दिवादिः 1191
शुन गतौ तुदादिः 1337
शुन्ध शुद्धौ भ्वादिः 74
शुन्ध शौचकर्मणि चुरादिः 1833
शुभ भाषणे भ्वादिः 432
शुभ दीप्तौ भ्वादिः 750
शुभ शोभार्थे तुदादिः 1322
शुम्भ भाषणे भ्वादिः 433
शुम्भ शोभार्थे तुदादिः 1323
शुल्क अतिस्पर्शने चुरादिः 1619
शुल्ब माने चुरादिः 1612
शुष शोषणे दिवादिः 1183
शूर विक्रान्तौ चुरादिः 1903
शूरी हिंसास्तम्भनयोः दिवादिः 1157
शूर्प च चुरादिः 1613
शूल रुजायां संघोषे च भ्वादिः 526
शूष प्रसवे भ्वादिः 679
शृधु शब्दकुत्सायाम् भ्वादिः 760
शृधु उन्दने भ्वादिः 873
शृधु प्रहसने चुरादिः 1735
शॄ हिंसायाम् क्र्यादिः 1489
शेलृ गतौ भ्वादिः 543
शै पाके भ्वादिः 918
शो तनूकरणे दिवादिः 1145
शोणृ वर्णगत्योः भ्वादिः 455
शौटृ गर्वे भ्वादिः 290
श्च्युतिर् क्षरणे भ्वादिः 41
श्मील निमेषणे भ्वादिः 518
श्यैङ् गतौ भ्वादिः 963
श्रकि गतौ भ्वादिः 84
श्रगि गत्यर्थाः भ्वादिः 151
श्रण दाने च भ्वादिः 798
श्रण दाने चुरादिः 1579
श्रथ हिंसार्थाः भ्वादिः 799
श्रथ प्रयत्ने चुरादिः 1547
श्रथ मोक्षणे चुरादिः 1824
श्रथ दौर्बल्ये चुरादिः 1871
श्रथि शैथिल्ये भ्वादिः 35
श्रन्थ विमोचनप्रतिहर्षयोः क्र्यादिः 1511
श्रन्थ सन्दर्भे क्र्यादिः 1513
श्रन्थ सन्दर्भे चुरादिः 1838
श्रमु तपसि खेदे च दिवादिः 1204
श्रम्भु प्रमादे भ्वादिः 393
श्रा पाके भ्वादिः 810
श्रा पाके अदादिः 1053
श्रिञ् सेवायाम् भ्वादिः 897
श्रिषु दाहे भ्वादिः 701
श्रीञ् पाके क्र्यादिः 1476
श्रु श्रवणे भ्वादिः 942
श्रै पाके भ्वादिः 919
श्रोणृ संघाते भ्वादिः 456
श्लकि गतौ भ्वादिः 85
श्लगि गत्यर्थाः भ्वादिः 152
श्लथ हिंसार्थाः भ्वादिः 800
श्लाखृ व्याप्तौ भ्वादिः 127
श्लाघृ कत्थने भ्वादिः 115
श्लिष आलिङ्गने दिवादिः 1186
श्लिष श्लेषणे चुरादिः 1575
श्लिषु दाहे भ्वादिः 702
श्लोकृ संघाते भ्वादिः 77
श्लोणृ च भ्वादिः 457
श्वकि गत्यर्थाः भ्वादिः 96
श्वच गतौ भ्वादिः 166
श्वचि गतौ भ्वादिः 167
श्वठ असंस्कारगत्योः चुरादिः 1566
श्वठ सम्यगवभाषणे चुरादिः 1856
श्वभ्र च चुरादिः 1624
श्वर्त गत्याम् चुरादिः 1623
श्वल आशुगमने भ्वादिः 549
श्वल्क परिभाषणे चुरादिः 1571
श्वल्ल आशुगमने भ्वादिः 550
श्वस प्राणने अदादिः 1069
श्विता वर्णे भ्वादिः 742
श्विदि श्वैत्ये भ्वादिः 10
षगे संवरणे भ्वादिः 789
षघ हिंसायाम् स्वादिः 1269
षच सेचने सेवने च भ्वादिः 163
षच समवाये भ्वादिः 997
षञ्ज सङ्गे भ्वादिः 987
षट काङ्क्षायां नृतौ भ्वादिः 310
षट्ट हिंसायाम् चुरादिः 1634
षण संभक्तौ भ्वादिः 464
षणु दाने तनादिः 1465
षद्लृ विशसणगत्यवसादनेषु भ्वादिः 854
षद्लृ विशरणगत्यवपसादनेषु तुदादिः 1428
षप समवाये भ्वादिः 400
षम अवैकल्ये भ्वादिः 829
षम्ब सम्बन्धने चुरादिः 1556
षर्ज अर्जने भ्वादिः 225
षर्ब गतौ भ्वादिः 424
षर्व हिंसायाम् भ्वादिः 586
षल गतौ भ्वादिः 547
षस स्वप्ने अदादिः 1078
षस्ज गतौ भ्वादिः 202
षस्ति स्वप्ने अदादिः 1079
षह मर्षणे भ्वादिः 852
षह चक्यर्थे दिवादिः 1128
षह मर्षणे चुरादिः 1810
षान्त्व सामप्रयोगे चुरादिः 1570
षिच क्षरणे तुदादिः 1435
षिञ् बन्धने स्वादिः 1249
षिञ् बन्धने क्र्यादिः 1478
षिट अनादरे भ्वादिः 304
षिध गत्याम् भ्वादिः 47
षिधु संराद्धौ दिवादिः 1192
षिधू शास्त्रे माङ्गल्ये च भ्वादिः 48
षिल उञ्छे तुदादिः 1364
षिवु तन्तुसन्ताने दिवादिः 1108
षु प्रसवैश्वर्ययोः भ्वादिः 941
षु प्रसवैश्वर्ययोः अदादिः 1041
षुञ् अङिषवे स्वादिः 1248
षुट्ट अनादरे चुरादिः 1563
षुर ऐश्वर्यदीप्त्योः तुदादिः 1341
षुह चक्यर्थे दिवादिः 1129
षू प्रेरणे तुदादिः 1409
षूङ् प्राणिगर्भविमोचने अदादिः 1031
षूङ् प्राणिप्रसवे दिवादिः 1132
षूद क्षरणे भ्वादिः 25
षूद क्षरणे चुरादिः 1718
षृभु हिंसार्थौ भ्वादिः 430
षृम्भु हिंसार्थौ भ्वादिः 431
षेवृ सेवने भ्वादिः 501
षै क्षये भ्वादिः 915
षो ऽन्तकर्मणि दिवादिः 1147
ष्टक प्रतीघाते भ्वादिः 782
ष्टन शब्दे भ्वादिः 461
ष्टभि प्रतिबन्धे भ्वादिः 386
ष्टम अवैकल्ये भ्वादिः 830
ष्टिघ आस्कन्दने स्वादिः 1266
ष्टिपृ क्षरणार्थाः भ्वादिः 364
ष्टिम आर्द्रीभावे दिवादिः 1124
ष्टीम आर्द्रीभावे दिवादिः 1125
ष्टुच प्रसादे भ्वादिः 175
ष्टुञ् स्तुतौ अदादिः 1043
ष्टुप समुच्छ्राये चुरादिः 1673
ष्टुभु स्तम्भे भ्वादिः 394
ष्टेपृ क्षरणार्थाः भ्वादिः 365
ष्टै वेष्टने भ्वादिः 922
ष्ट्यै शब्दसंघातयोः भ्वादिः 911
ष्ट्रक्ष गतौ भ्वादिः 661
ष्ठगे संवरणे भ्वादिः 790
ष्ठल स्थाने भ्वादिः 836
ष्ठा गतिनिवृत्तौ भ्वादिः 928
ष्ठिवु निरसने भ्वादिः 560
ष्ठिवु निरसने दिवादिः 1110
ष्णसु निरसने दिवादिः 1112
ष्णा शौचे अदादिः 1052
ष्णिह प्रीतौ दिवादिः 1200
ष्णिह स्नहने चुरादिः 1573
ष्णु प्रस्रवणे अदादिः 1038
ष्णुसु अदने दिवादिः 1111
ष्णुह उद्गिरणे दिवादिः 1199
ष्णै वेष्टने भ्वादिः 923
ष्मिङ् ईषद्धसने भ्वादिः 948
ष्वद आस्वादने भ्वादिः 18
ष्वद आस्वादने चुरादिः 1806
ष्वष्क गत्यर्थाः भ्वादिः 100
ष्विदा गात्रप्रक्षरणे दिवादिः 1188
संग्राम युद्धे चुरादिः 1923
संभूयस् प्रभूतभावे चुरादिः 1991
संवर संभरणे चुरादिः 1993
सङ्केत चामन्त्रणे चुरादिः 1892
सत्र सन्तानक्रियायाम् चुरादिः 1907
सपर पूजायाम् चुरादिः 1964
सभाज प्रीतिदर्शनयोः चुरादिः 1888
साध संसिद्धौ स्वादिः 1264
साम सान्त्वप्रयोगे चुरादिः 1880
सार दौर्बल्ये चुरादिः 1869
सुख तत्क्रियायाम् चुरादिः 1930
सुख तत्क्रियायाम् चुरादिः 1962
सूच पैशून्ये चुरादिः 1874
सूत्र वेष्टने चुरादिः 1909
सूर्क्ष आदरे भ्वादिः 666
सूर्क्ष्य ईर्ष्यार्थाः भ्वादिः 509
सृ गतौ भ्वादिः 935
सृ गतौ जुहोत्यादिः 1099
सृज विसर्गे दिवादिः 1178
सृज विसर्गे तुदादिः 1415
सृप्लृ गतौ भ्वादिः 983
सेकृ गतौ भ्वादिः 81
स्कन्दिर् गतिशोषणयोः भ्वादिः 979
स्कभि प्रतिबन्धे भ्वादिः 387
स्कुञ् आप्रवणे क्र्यादिः 1479
स्कुदि आप्रवणे भ्वादिः 9
स्खद स्खदने भ्वादिः 768
स्खदिरवपरिभ्यां च भ्वादिः 820
स्खल संचलने भ्वादिः 544
स्तन देवशब्दे चुरादिः 1860
स्तृञ् आच्छादने स्वादिः 1253
स्तृहू हिंसार्थाः तुदादिः 1350
स्तॄञ् आच्छादने स्तृणाति क्र्यादिः 1485
स्तेन चौर्ये चुरादिः 1898
स्तोम श्लाघायाम् चुरादिः 1924
स्त्यै शब्दसंघातयोः भ्वादिः 910
स्थुड संवरणे तुदादिः 1389
स्थूल परिबृंहणे चुरादिः 1905
स्पदि किंचिच्चलने भ्वादिः 14
स्पर्ध संघर्षे भ्वादिः 3
स्पश बाधनस्पर्शनयोः भ्वादिः 887
स्पश ग्रहणसंश्लेषणयोः चुरादिः 1681
स्पृ प्रीतिपालनयोः स्वादिः 1260
स्पृश संस्पर्शने तुदादिः 1423
स्पृह ईप्सायाम् चुरादिः 1872
स्फायी वृद्धौ भ्वादिः 487
स्फिट्ट हिंसायाम् चुरादिः 1635
स्फुट गतौ भ्वादिः 260
स्फुट विकसने तुदादिः 1374
स्फुट भेदने चुरादिः 1723
स्फुटिर् विशरणे भ्वादिः 329
स्फुड संवरणे तुदादिः 1392
स्फुडि परिहासे चुरादिः 1538
स्फुर संचलने तुदादिः 1390
स्फुर्च्छा विस्तृतौ भ्वादिः 213
स्फुल संचलने तुदादिः 1391
स्मिट अनादरे चुरादिः 1574
स्मील निमेषणे भ्वादिः 519
स्मृ आध्याने भ्वादिः 807
स्मृ चिन्तायाम् भ्वादिः 933
स्यन्दू प्रस्रवणे भ्वादिः 761
स्यम वितर्के चुरादिः 1694
स्यमु शब्दे भ्वादिः 826
स्रंसु अवस्रंसने भ्वादिः 754
स्रकि गतौ भ्वादिः 83
स्रम्भु विश्वासे भ्वादिः 757
स्रिवु गतिशोषणयोः दिवादिः 1109
स्रु हूर्छने गतौ भ्वादिः 940
स्रेकृ गतौ भ्वादिः 82
स्वञ्ज परिष्वङ्गे भ्वादिः 976
स्वन अवतेसने भ्वादिः 817
स्वन शब्दे भ्वादिः 827
स्वर आक्षेपे चुरादिः 1864
स्वर्द आस्वादने भ्वादिः 19
स्वाद आस्वादने भ्वादिः 28
स्वृ शब्दौपतापयोः भ्वादिः 932
हट दीप्तौ भ्वादिः 312
हठ प्लुतिशठत्वयोः भ्वादिः 335
हद पुरीषोत्सर्गे भ्वादिः 977
हन हिंसागत्योः अदादिः 1012
हम्म गतौ भ्वादिः 467
हय गतौ भ्वादिः 512
हर्य गतिकान्त्योः भ्वादिः 514
हल विलेखने भ्वादिः 837
हसे हसने भ्वादिः 721
हि गतौ वृद्धौ च स्वादिः 1258
हिक्क अव्यक्ते शब्दे भ्वादिः 861
हिडि गत्यनादरयोः भ्वादिः 268
हिल भावकरणे तुदादिः 1362
हिवि भ्वादिः 591
हिसि हिंसायाम् रुधादिः 1457
हिसि हिंसायाम् चुरादिः 1830
हु दानादनयोः जुहोत्यादिः 1083
हुडि संघाते भ्वादिः 269
हुडि वरणे भ्वादिः 277
हुडृ गतौ भ्वादिः 352
हुर्च्छा कौटिल्ये भ्वादिः 211
हुल गतौ भ्वादिः 844
हूडृ गतौ भ्वादिः 353
हृ प्रसह्यकरणे जुहोत्यादिः 1097
हृञ् हरणे भ्वादिः 899
हृणीङ् रोषणे लज्जायां च चुरादिः 1982
हृष तृष्टौ दिवादिः 1230
हृषु अलीके भ्वादिः 709
हेठ विबाधायाम् भ्वादिः 266
हेठ च क्र्यादिः 1533
हेड वेष्टने भ्वादिः 778
हेडृ अनादरे भ्वादिः 284
हेषृ अव्यक्ते शब्दे भ्वादिः 621
होडृ अनादरे भ्वादिः 285
होडृ गतौ भ्वादिः 354
ह्नुङ् अपनयने अदादिः 1082
ह्मल चलने भ्वादिः 806
ह्रगे संवरणे भ्वादिः 787
ह्रस शब्दे भ्वादिः 711
ह्राद अव्यक्ते शब्दे भ्वादिः 26
ह्री लज्जायाम् जुहोत्यादिः 1085
ह्रीच्छ लज्जायाम् भ्वादिः 210
ह्रेषृ अव्यक्ते शब्दे भ्वादिः 622
ह्लगे संवरणे भ्वादिः 788
ह्लप व्यक्तायां वाचि चुरादिः 1659
ह्लस शब्दे भ्वादिः 712
ह्लादी सुखे च भ्वादिः 27
ह्वल चलने भ्वादिः 805
ह्वृ कौटिल्ये भ्वादिः 931
ह्वृ संवरणे भ्वादिः 934
ह्वेञ् स्पर्धायां शब्दे च भ्वादिः 1008

Document Information

Licence

MIT licence

Copyright Notice

Copyright 2017 Dr. Dhaval Patel

Distributed by Dr. Dhaval Patel under MIT License.

Dr. Dhaval Patel assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

Original Source

Dr. H. N. Bhat posted a docx file on a google group on 2016-12-26 . The digital file has no description of source from where it was encoded nor who encoded it.

Revision History

Date Person Version Changelog
2016-12-27 Dr. Dhaval Patel 1.0.0
  1. There are misorders in this file. So created a list of misordered sUtra numbers by step0.py in step0_notes.txt and made corrections in sk0.txt.
  2. Added missing 2139-2150 sUtras manually in sk0.txt.
  3. sarvasamAsazeSaprakaraNam is missing. - Added manually.
  4. prakaraNa headings were missing. - Added manually.
  5. तिङन्तप्रत्ययमालाप्रकरणम्‌ is missing. - Added manually.
  6. Last one portion of svaraprakaraNam page 775 is missing. Added manually.
  7. Corrected verb number errors. They should be in chronologic order. When not, it means it is wrong. e.g. 157 वगि -> 147 वगि.
  8. 1209 verb number is missing in original. Made adjustment in step1.py logic.
  9. Some missing data for verbs was also incorporated. The diff file is logged in sk0_manual.txt file.
2017-02-06 Dr. Dhaval Patel 1.1.0
  1. Added missing vārtika markup manually. See issue 4
2017-02-12 Karthikeyan Madathil 1.1.1
  1. Added sūtra detail on mouse hover.
  2. External links open in new tab.
  3. Latest HTML file is hosted here for online viewing.
2017-02-12 Dr. Dhaval Patel 1.2.0
  1. Captured all verbs with meaning and number in XML itself. See issue 6 for details.
  2. Added pratyAhAra section and maGgalAcaraNam. See issue 12.
2017-02-15 Dr. Dhaval Patel 1.3.0
  1. Added paribhāṣās. See issue 11.
2017-02-15 Karthikeyan Madathil 1.3.1
  1. Added minimal stylesheet in HTML. See issue 25.
2017-02-19 Karthikeyan Madathil 1.3.2
  1. Added dhātu meaning inside boldface. See issue 26.
2017-02-19 Dr. Dhaval Patel 1.4.0
  1. Added phiṭsūtras. See issue 8.
2017-02-23 Dr. Dhaval Patel 1.4.1
  1. Made spelling corrections in the sUtras. See issue 2 for details.
2017-02-23 Dr. Dhaval Patel 1.5.0
  1. Added .babylon format for stardict dictionary usage. See stardict-sanskrit issue 15 for details.
2017-03-09 Karthikeyan Madathil 1.5.1
  1. Added Siddhanta font as default web fonts. See issue 27.
  2. Added a small description of various features in HTML file. See issue 31.
2017-03-09 Dr. Dhaval Patel 1.5.2
  1. Corrected some typographical errors. See issues 32, 34, 36, 38, 39 for details.
  2. Corrected 26 entries having ?? in sk1.txt. See 29.
2017-03-10 Dr. Dhaval Patel 1.6.0
  1. Added uṇādi from AVG-sanskrit site. See issue 7.
2017-03-13 Dr. Dhaval Patel 1.7.0
  1. Added missing sūtra 3158. See issue 43.
  2. Changed internal references in uNAdis from AS to SK numbers. See issue 41.
  3. Added missiing gaNasUtra details in uNAdi. See issue 42.
  4. Corrected AS sUtra numbering errors. See issue 35.
  5. Corrected sUtra 3655 which had one bracket in text. See issue 37.
  6. Corrected some verb meaning parsing errors. See issue 45.
  7. Added missing verbs. See issue 44.
2017-03-16 Dr. Dhaval Patel 1.7.1
  1. Corrected errors in sūtras. See issue 2.
2017-03-16 Dr. Dhaval Patel 1.7.2
  1. Made minor typo corrections. See issue 46, issue 49, issue 58 and issue 60.
2017-03-16 Karthikeyan Madathil 1.8.0
  1. sūtras sorted alphabetically in HTML. See issue 40.
  2. sūtras sorted in AS order in HTML. See issue 40.
  3. vārtikas sorted alphabetically in HTML. See issue 40.
  4. paribhāṣās sorted alphabetically in HTML. See issue 40.
  5. uṇādis sorted alphabetically in HTML. See issue 40.
  6. phiṭsūtras sorted alphabetically in HTML. See issue 40.
2017-03-20 Karthikeyan Madathil 1.8.1
  1. Made minor corrections after implementation of version 1.8.0. See issue 47, issue 51, issue 52, issue 53, issue 54, issue 56, issue 59, issue 62 and issue 65.
2017-03-20 Dr. Dhaval Patel 1.8.2
  1. Corrected typos based on submission by a scholar. See issue 50.
2017-03-20 Dr. Dhaval Patel 1.8.3
  1. Typo corrections in uṇādis. See issue 62.
  2. Captured missing vārtikas. See issue 63.
2017-03-20 Karthikeyan Madathil 1.8.4
  1. XSLT commented for better understanding. See issue 63.
2017-03-25 Dr. Dhaval Patel 1.9.0
  1. Internal references made for uṇādis. See issue 67.
  2. Updated readme and wrote extensive comments in code. See issue 55.
2017-03-25 Dr. Dhaval Patel 2.0.0
  1. Changed licence to MIT. See issue 22.